Question,Answer,Domain १९२० तमे वर्षे असहयोग-आन्दोलनस्य आरम्भे कस्य मृत्युः अभवत् ?,"१९२० तमे वर्षे अगस्तमासस्य १ दिनाङ्के असहयोग-आन्दोलनस्य घोषणा अभवत्, तस्मिन् एव दिने प्रातःकाले बालगंगाधरतिलकस्य मृत्योः वार्ता आगता ।",Politics लोखितवाडी' इति नाम्ना कः भारतीयः कार्यकर्ता लोकप्रियतया प्रसिद्धः आसीत् ?,"रावबहादुरगोपाल हरिदेशमुख () लोखीतवाडी नाम्ना अपि प्रसिद्धः (१८ फरवरी १८२३ – ९ अक्टोबर १८९२) महाराष्ट्रस्य एकः भारतीयः कार्यकर्ता, विचारकः, समाजसुधारकर्ता, लेखकः च आसीत् ।",Politics भारतस्य प्रथमः राष्ट्रपतिः अमेरिकादेशस्य प्रथमः राष्ट्रपतिः च कः आसीत् ?,"राजेन्द्रप्रसादः भारतीयराजनेता, वकीलः, पत्रकारः, विद्वान् च आसीत् यः १९५० तः १९६२ पर्यन्तं भारतस्य प्रथमराष्ट्रपतिरूपेण कार्यं कृतवान् ।जार्ज वाशिङ्गटनः (२२ फरवरी, १७३२ – १४ दिसम्बर् १७९९) अमेरिकनसंस्थापकः पिता, सैन्यपदाधिकारी, राजनेता च आसीत् यः... १७८९ तः १७९७ पर्यन्तं अमेरिकादेशस्य प्रथमराष्ट्रपतिरूपेण कार्यं कृतवान् ।",Politics अब्दुल कलमः कः आसीत् ? संक्षेपेण वर्णयतु।,"एपीजे अब्दुल कलाम (जन्म १५ अक्टोबर् १९३१, रामेश्वरम्, भारत-मृत्युः २७ जुलै २०१५, शिलाङ्ग) एकः भारतीयः वैज्ञानिकः राजनेता च आसीत् यः भारतस्य क्षेपणास्त्र-परमाणुशस्त्र-कार्यक्रमस्य विकासे अग्रणी भूमिकां निर्वहति स्म । सः २००२ तः २००७ पर्यन्तं भारतस्य राष्ट्रपतिः आसीत् ।",Politics मोदी इत्यस्य प्रथमकार्यकाले भारतस्य वित्तमन्त्री कः आसीत् ?,अरुण जेटली (२८ दिसम्बर १९५२ – २४ अगस्त २०१९) भारतीयराजनेता वकिलः च आसीत् । भारतीयजनतापक्षस्य सदस्यः जेटली २०१४ तः २०१९ पर्यन्तं भारतसर्वकारस्य वित्त-निगममन्त्रीरूपेण कार्यं कृतवान् ।,Politics नरेन्द्र मोदी के शैक्षणिक योग्यता कानि सन्ति ?,"१९७८ तमे वर्षे मोदी दिल्लीविश्वविद्यालयस्य स्कूल् आफ् ओपन लर्निङ्ग् इत्यस्मात् राजनीतिशास्त्रे बीए उपाधिं प्राप्तवान्, तृतीयवर्गेण स्नातकः अभवत् । पञ्चवर्षेभ्यः अनन्तरं १९८३ तमे वर्षे गुजरातविश्वविद्यालयात् राजनीतिशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान्, बाह्यदूरशिक्षणस्य छात्रत्वेन ।",Politics अयोध्यायां विवादितसंरचना कदा ध्वस्तं जातम् ? राज्यं कथं आसीत्। सर्वकारः दण्डितः ?,१९९२ तमे वर्षे डिसेम्बर्-मासस्य ६ दिनाङ्के अयोध्या अर्थात् बाबरी-मस्जिदस्य विवादास्पदं संरचना ध्वस्तं जातम् । उत्तरप्रदेशस्य भाजपासर्वकारं निरस्तं कृत्वा उत्तरप्रदेशस्य मुख्यमन्त्रीविरुद्धं सर्वोच्चन्यायालये न्यायालयस्य अवमाननायाः प्रकरणं रजिस्ट्रेशनं कृतम्।,Politics संविधानस्य कस्मिन् अनुच्छेदे भारतस्य राष्ट्रपतिनिर्वाचनस्य विषये वर्तते ?,"भारतस्य संविधानस्य अनुच्छेद ५४ अनुसारं राष्ट्रपतिः निर्वाचनमहाविद्यालयेन निर्वाचितः भवति, यस्मिन् संसदस्य द्वयोः सदनयोः निर्वाचितसदस्याः तथा च सर्वेषां राज्यानां विधानसभानां निर्वाचितसदस्याः अपि च दिल्लीयाः एनसीटी तथा च... पुडुचेरी के केन्द्रीय क्षेत्र।",Politics महाराष्ट्रे लोकसभासीनानां संख्या कियती अस्ति ?,४८ लोकसभासीटैः सह महाराष्ट्रदेशः उत्तरप्रदेशस्य पश्चात् द्वितीयस्थाने अस्ति यत्र ८० आसनानि सन्ति ।,Politics संविधानस्य प्रारूपणसमित्याः समक्षं केन प्रस्तावना प्रस्ताविता,"प्रस्तावना “उद्देश्यसंकल्प” इत्यस्य आधारेण अस्ति, नेहरू इत्यस्य । जवाहरलालनेहरू इत्यनेन वस्तुनिष्ठः संकल्पः प्रस्तावितः तदा एव डॉ. बी.आर.अम्बेडकरः संविधानस्य पाठस्य प्रस्तावनायाश्च परिकल्पनां कृतवान् ।",Politics १९७३ तमे वर्षे भारतस्य मुख्यन्यायाधीशः कः नियुक्तः ? एषा नियुक्तिः किमर्थं विवादास्पदः अभवत् ?,१९७३ तमे वर्षे सर्वकारेण त्रयाणां न्यायाधीशानां वरिष्ठतां त्यक्त्वा न्यायाधीशः ए.एन.रे भारतस्य मुख्यन्यायाधीशरूपेण नियुक्तः । नियुक्तिः राजनैतिकरूपेण विवादास्पदः अभवत् यतोहि ये त्रयः अपि न्यायाधीशाः प्रतिस्थापिताः आसन् तेषां सर्वकारस्य स्थापनस्य विरुद्धं निर्णयाः दत्ताः आसन् ।,Politics १९७७ तमस्य वर्षस्य मार्चमासस्य सामान्यनिर्वाचने जनतापक्षेण तस्य मित्रराष्ट्रैः च कति लोकसभासीटानि प्राप्तानि?,लोकसभायाः ५४२ आसनेषु ३३० आसनेषु जनतापक्षः तस्य मित्रपक्षः च प्राप्तवान्; जनतापक्षः एव २९५ आसनानि प्राप्तवान् तथा च स्पष्टबहुमतं प्राप्तवान् ।,Politics २०२४ तमे वर्षे महाराष्ट्रस्य मुख्यमन्त्री कः ?,एकनाथसंभाजी शिण्डे एकः भारतीयः राजनेता अस्ति यः ३० जून २०२२ तः महाराष्ट्रस्य २०तमः वर्तमानः च मुख्यमन्त्रीरूपेण कार्यं कुर्वन् अस्ति ।सः २०२३ तमस्य वर्षस्य फरवरीतः शिवसेना-नेतृत्वेन अपि च २०२२ तमस्य वर्षस्य जुलै-मासात् महाराष्ट्रविधानसभायाः सदनस्य नेता इति कार्यं कुर्वन् अस्ति .,Politics कः उच्चन्यायालयः प्रधानमन्त्रिणः इन्दिरागान्धीविरुद्धं १२ जून १९७५ दिनाङ्के निर्णयं दत्तवान् तथा च सा १९७१ तमे वर्षे लोकसभायाः सदस्यतां त्यक्तवती।,"उत्तरप्रदेशराज्य विरुद्धराजनारायण (१९७५ एआइआर ८६५, १९७५ एससीआर (३) ३३३) इलाहाबाद उच्चन्यायालयेन १९७५ तमे वर्षे श्रुतः प्रकरणः आसीत् यस्मिन् भारतस्य प्रधानमन्त्री इन्दिरागान्धी निर्वाचनकदाचारस्य दोषी इति निर्णीतः",Politics भारते रियासतानां एकीकरणे सरदार पटेलस्य भूमिकां व्याख्यातव्यम्।,"स्वातन्त्र्यानन्तरं तत्क्षणमेव निर्णायककाले सरदारपटेलः भारतस्य उपप्रधानमन्त्री गृहमन्त्री च आसीत् । रियासतानां शासकैः सह दृढतया किन्तु कूटनीतिकरूपेण वार्तालापं कृत्वा तेषां अधिकांशं भारतीयसङ्घं प्रति आनयितुं ऐतिहासिकं भूमिकां निर्वहति स्म । भारते रियासतानां एकीकरणे सरदार पटेलः निम्नलिखितभूमिकां निर्वहति स्म : सः कूटनीति-वार्तालापद्वारा रियासतानां सदस्यतापत्रं क्रीतवान् सः हैदराबाद-जुनागढ-मणिपुर-काश्मीर-राज्यैः सह तेषां विलयार्थं बलस्य, अनुनयस्य च उपयोगं कृतवान् ।",Politics १९५२ तमे वर्षे प्रथमसामान्यनिर्वाचने काङ्ग्रेसपक्षस्य भारतीयजनसंघस्य च निर्वाचनप्रतीकाः के आसन् ?,१९५२ तमे वर्षे प्रथमे सामान्यनिर्वाचने काङ्ग्रेसपक्षस्य प्रतीकं गोयुगलं दीपकं च (दीपकं) भारतीयजनसंघस्य प्रतीकम् आसीत् ।,Politics शिवसेनायाः मुख्यालयाः कुत्र सन्ति ?,शिवसेनायाः मुख्यालयः मुख्यकार्यालयः च ठाणे-नगरे आनन्ददीघे इत्यस्य गृहे स्थितः अस्ति । दीघे शिवसेना मुखी नेटा (मुख्य नेता) एकनाथ शिंदे के गुरु व मार्गदर्शक थे। २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य २४ दिनाङ्के शिंदेः उद्धवठाकरे इत्यस्मात् दलं स्वीकृत्य मुख्यालयं शिवसेनाभवनात् स्थानान्तरितम्;[७५] यदा तु ठाकरे-गुटेन शिवसेनाभवनस्य नियन्त्रणं स्थापितं,Politics कस्य एकमात्रं भारतीयराज्यं यस्य स्वकीयः आधिकारिकध्वजः आसीत् ?,जम्मू-कश्मीरस्य राज्यध्वजः भारतस्य संविधानस्य अनुच्छेदः ३७० द्वारा अस्य क्षेत्रस्य विशेषपदवीं प्राप्य १९५२ तः २०१९ पर्यन्तं पूर्वभारतीयजम्मू-कश्मीरराज्ये प्रयुक्तः प्रतीकः आसीत् हलस्य प्रतिनिधित्वं कृत्वा राज्यस्य त्रयः घटकप्रदेशाः च रक्तशुक्लध्वजः आसीत् । २०१९ तमस्य वर्षस्य अगस्तमासे ३७० अनुच्छेदस्य उन्मूलनानन्तरं अस्य ध्वजस्य आधिकारिकं स्थानं नष्टम् अभवत् ।,Politics पञ्जाबदेशे ये त्रयः राजनैतिकदलाः वर्चस्वं धारयन्ति तेषां सूचीं कुरुत ?,"पुनर्गठितवर्तमानपञ्जाबस्य राजनीतिषु मुख्यतया त्रयः दलाः – भारतीयराष्ट्रीयकाङ्ग्रेसः, आम आदमीपक्षः, शिरोमणि अकालीदलः (बदलः) च प्रधानतया वर्तते ।",Politics २०२४ तमे वर्षे यूपी-देशस्य स्वास्थ्यमन्त्री कः ?,जयप्रतापसिंह (जन्म ७ सितम्बर १९५३) उत्तरप्रदेशसर्वकारस्य योगीआदित्यनाथमन्त्रालये चिकित्सास्वास्थ्यपरिवारकल्याणमातृबालकल्याणमन्त्रीरूपेण कार्यं कुर्वन् भारतीयराजनेता अस्ति ।,Politics २०२४ तमे वर्षे मप्रदेशे सम्प्रति कः सर्वकारः सत्तायां वर्तते ?,"डॉ. मोहन यादव (जन्म २५ मार्च १९६५) एकः भारतीयराजनेता व्यापारी च अस्ति, यः २०२३ तः (२०२४ तमे वर्षे) मध्यप्रदेशस्य १९ तमे वर्तमानस्य च मुख्यमन्त्रीरूपेण कार्यं करोति । भारतीयजनतापक्षस्य सदस्यः सः २०१३ तः मध्यप्रदेशस्य विधानसभायाः सदस्यत्वेन उज्जैनदक्षिणक्षेत्रस्य प्रतिनिधित्वं करोति ।",Politics २००७ तमे वर्षे यूपी-विधानसभानिर्वाचनस्य Poll-परिणामः किम् आसीत् ?,"बहुजनसमाजपक्षः विधानसभायां पूर्णबहुमतं प्राप्तवान्, ४०३ आसनेषु २०६ आसनानि प्राप्तवान् ।",Politics एम. करुनिधिः प्रथमवारं कस्मात् निर्वाचनक्षेत्रात् तमिलनाडुविधानसभायां निर्वाचितः ?,कुलिथलै,Politics यः दक्षिणभारतस्य प्रथमः साम्यवादी इति मन्यते,मलयपुरम् सिङ्गरावेलु दक्षिणभारतस्य प्रथमः साम्यवादी इति मन्यते । १९२५ तमे वर्षे सः भारतस्य साम्यवादीदलस्य संस्थापकपितृषु अन्यतमः अभवत्; तथा कानपुरनगरे तस्य उद्घाटनसम्मेलनस्य अध्यक्षतां कृतवान्। सः भारते प्रथमस्य श्रमिकसङ्घस्य आयोजनाय अपि प्रसिद्धः अस्ति तथा च १९ शताब्द्यां भारते प्रचलितस्य तीव्रस्य अस्पृश्यतायाः प्रसारस्य विरुद्धं युद्धं कृतवान् ।,Politics आन्ध्रप्रदेशस्य प्रभावशालिनः राजनैतिकदलस्य संस्थापकः कः आसीत् ?,"तेलुगुदेशम पार्टी (TDP; transl. Party of the Telugu Land) आन्ध्रप्रदेश-तेलाङ्गाना-राज्ययोः प्रभावं विद्यमानः भारतीयः क्षेत्रीयराजनैतिकदलः अस्ति । अस्य स्थापना तेलुगुचलच्चित्रनटः एनटी रामाराव (एनटीआर) इत्यनेन १९८२ तमे वर्षे मार्चमासस्य २९ दिनाङ्के कृता, तेलुगुजनानाम् समर्थने केन्द्रितम् अस्ति ।",Politics कर्णाटकस्य राजनीतिषु ये जातिसमूहाः आधिपत्यं कुर्वन्ति तेषां उल्लेखं कुरुत ?,कर्नाटकस्य राजनैतिकवातावरणे द्वयोः जातिसमूहयोः प्रधानता वर्तते — दक्षिणकर्नाटकदेशे वोक्कलिगानां प्रधानता तथा उत्तरमध्यकर्नाटकदेशे लिंगायतानां प्रधानता किन्तु दलिताः प्रमुखमतदातारः कर्नाटकस्य सत्ताधारीपक्षस्य निर्णायककारकाः च सन्ति,Politics भारते कस्मिन् राज्ये साम्यवादिनः सत्तां निर्वाचिताः ?,"केरलेन १९५७ तमे वर्षे लोकतान्त्रिकरूपेण साम्यवादिनः सत्तायाः निर्वाचनं कृत्वा इतिहासस्य निर्माणं कृतम्, विश्वे प्रथमः देशः अभवत् ।",Politics प्रशासनिकप्रयोजनार्थं बिहारस्य कति विभागाः सन्ति ?,"प्रशासनिकप्रयोजनार्थं बिहारराज्यस्य नव विभागाः सन्ति-पटना, तिरहुत, सारण, दरभंगा, कोसी, पूर्णिया, भागलपुर, मुंगेर, मगधप्रभागः च येषां मध्ये अष्टत्रिंशत् जिल्हेषु उपविभक्ताः सन्ति",Politics पश्चिमबङ्गदेशे शरणार्थीनां प्रवाहः किं जातम् ?,"१९७१ तमे वर्षे बाङ्गलादेशस्य मुक्तियुद्धस्य परिणामेण पश्चिमबङ्गदेशं प्रति कोटिकोटिशरणार्थीनां प्रवाहः अभवत्, येन तस्य आधारभूतसंरचनायाः उपरि महत्त्वपूर्णः तनावः उत्पन्नः । अन्तर्राष्ट्रीयमाध्यमेन शरणार्थीसंकटं सम्यक् सम्पादयितुं सर्वकारस्य श्रेयः दत्तः ।",Politics २०२४ तमे वर्षे पश्चिमबङ्गदेशे कः प्रधानः राजनैतिकदलः अस्ति ?,अखिलभारतीय तृणमूलकाङ्ग्रेसः पश्चिमबङ्गदेशे सम्प्रति वर्तमानः राजनैतिकदलः अस्ति । २०११ तमे वर्षे पश्चिमबङ्गविधानसभानिर्वाचने वाममोर्चा अखिलभारतीयतृणमूलकाङ्ग्रेसपक्षेण पराजितः अभवत् यया आसनानां पूर्णबहुमतं प्राप्तम् । अनेन पश्चिमबङ्गदेशे ३४ वर्षीयस्य साम्यवादीशासनस्य समाप्तिः अभवत् तथा च विश्वस्य दीर्घकालं यावत् लोकतान्त्रिकरूपेण निर्वाचितस्य साम्यवादीसर्वकारस्य समाप्तिः अभवत् । तृणमूलकाङ्ग्रेसस्य नेता ममता बनर्जी मुख्यमन्त्री अभवत् ।,Politics उड़ीसादेशे प्रान्तीयविधानसभायाः निर्वाचनस्य व्यवस्था कस्मिन् अधिनियमे कृता?,"१९३५ तमे वर्षे भारतसर्वकारस्य अधिनियमेन प्रान्तीयविधानसभायाः, सर्वकारस्य च निर्वाचनस्य व्यवस्था आसीत्, सर्वकारस्य प्रमुखः प्रधानमन्त्रीरूपेण निर्दिष्टः च ।",Politics गुजरातस्य प्रथमा महिला मुख्यमन्त्री का आसीत् ?,आनन्दिबेन् मफतभाई पटेल (जन्म २१ नवम्बर १९४१) गुजरातस्य प्रथमा एकमात्रं च (२०२४ तमे वर्षे) महिलामुख्यमन्त्रीरूपेण कार्यं कृतवती ।,Politics २०२२ तमे वर्षे गुजरातविधानसभानिर्वाचने कस्य दलस्य सुपर बहुमतं प्राप्तम्?,"२०२२ तमे वर्षे गुजरातविधानसभानिर्वाचने भारतीयजनतापक्षः १५६ सीटानां सुपर बहुमतं प्राप्तवान्, यत् गुजरातस्य इतिहासे कस्यापि दलस्य सर्वाधिकं विजयं प्राप्तवान् भारतीयराष्ट्रीयकाङ्ग्रेसपक्षः ३ दशकपर्यन्तं राज्ये न्यूनतमगणनायां पतितः, आम आदमीपक्षः च पञ्च आसनानि प्राप्तवान् ।",Politics २०१२ तमे वर्षे गोवानिर्वाचने भारतीयराष्ट्रीयकाङ्ग्रेसपक्षं कः दलः पराजितवान्?,२०१२ तमे वर्षे निर्वाचने भारतीयजनतापक्षः गोवानगरे सीएम दिगम्बर कामतस्य नेतृत्वे भारतीयराष्ट्रीयकाङ्ग्रेससर्वकारं पराजितवान् । निर्वाचने भाजपा-महाराष्ट्रवादी गोमन्तकगठबन्धनेन विजयः प्राप्तः यः ४० सीटयुक्ते विधानसभायां २४ आसनानि प्राप्तवान् ।,Politics गुजरातदेशे कुलम् कति निर्वाचनक्षेत्राणि सन्ति ?,182,Politics महाराष्ट्र नवनिर्मण सेना केन निर्मितम्?,"महाराष्ट्र नवनिर्माणसेना (अनुवादः महाराष्ट्रसुधारसेना; abbr. MNS) महाराष्ट्रराज्ये स्थितः क्षेत्रवादी सुदूरदक्षिणपक्षीयः भारतीयराजनैतिकदलः अस्ति, यः हिन्दुत्वस्य मराठीमनुषां च विचारधारायां कार्यं करोति ।[१२][१३] अस्य स्थापना ९ मार्च २००६ तमे वर्षे मुम्बईनगरे राज ठाकरे इत्यनेन सह स्वमातुलपुत्रेण उद्धवठाकरे इत्यनेन सह मतभेदात् शिवसेनापक्षं त्यक्त्वा अभवत्",Politics सामाजिक-इतिहासकारः बद्रीनारायणेन चिह्नितः २०१५ तमे वर्षे बिहारनिर्वाचने प्रमुखः कारकः कः आसीत् ?,"हिन्दुत्वराजनीतिः जातिराजनीतेः सामना कर्तुं आसीत् यथा सामाजिक-इतिहासकारः बद्रीनारायणः अवदत्, यः २०१५ तमस्य वर्षस्य राजनैतिक-अशान्तिं अनेकेषां क्षेत्रीयराजनैतिकदलानां, नेतारणाञ्च समक्षं स्थापितायाः आव्हानस्य भागत्वेन चिह्नितवान्, येषां सर्वेषां अन्तः विशिष्टजातीयसमूहानां समर्थनं प्राप्यते स्म तेषां अवस्थाः ।",Politics भारतीयराष्ट्रीयविकाससमावेशीगठबन्धनस्य (INDIA) निर्माणस्य पृष्ठतः किं प्रेरणा आसीत् ?,२०१४ तमे वर्षे २०१९ तमे वर्षे च सामान्यनिर्वाचने विपक्षस्य एनडीए-पक्षं पराजयितुं असमर्थतायाः अनन्तरं २०२४ तमे वर्षे सामान्यनिर्वाचने भाजपा-नेतृत्वेन एनडीए-विरुद्धं स्थातुं प्रायः सर्वेषां प्रमुखराजनैतिकदलानां भव्यगठबन्धनस्य आवश्यकता एव प्रेरणा आसीत्,Politics फ्रीडम हाउस् इत्यनेन २०२३ तमे वर्षे भारतीयप्रजातन्त्रस्य स्थितिः कथं वर्गीकृता?,"२०२३ तमे वर्षे फ्रीडम हाउस् इत्यस्य फ्रीडम् इन द वर्ल्ड इति प्रतिवेदने भारतं तृतीयवर्षं यावत् ""अंशतः स्वतन्त्रम्"" इति वर्गीकृतम् ।",Politics निर्वाचनआयोगः केन कानूनानुसारं कार्यं करोति ?,निर्वाचनआयोगः संविधानस्य अनुच्छेदः ३२४ तदनन्तरं जनप्रतिनिधित्वकानूनेन च प्रदत्तानां अधिकारानां अन्तर्गतं कार्यं करोति ।,Politics भारतस्य ब्राजीलस्य च जलवायुस्य तुलनां कुर्वन्तु,"1. भारते मानसूनप्रकारस्य जलवायुः अस्ति यदा तु ब्राजील्-देशः जलवायुस्य विस्तृतविविधतां अनुभवति । उदाहरणार्थं ब्राजीलदेशे विषुववृत्तस्य समीपे जलवायुः उष्णः भवति यदा मकरराशिस्य उष्णकटिबंधस्य समीपे समशीतोष्णप्रकारस्य जलवायुः अस्ति । 2. भारते वर्षभरि औसततापमानं अधिकं भवति यतः सूर्यस्य किरणाः कर्करोगस्य उष्णकटिबंधपर्यन्तं लम्बवत् भवन्ति यत् तस्मात् गच्छति यदा तु ब्राजील्देशे विषुववृत्तं देशस्य उत्तरभागं कटयति यस्य परिणामेण 25"" C तः 28 पर्यन्तं भवति ° अमेजन उपत्यकायां औसततापमानस्य C भारतस्य दक्षिणराज्यं प्रति तस्य विपरीतम् ब्राजीलस्य उत्तरभागः सामान्यतया उष्णः भवति यदा दक्षिणभागे तापमानं तुल्यकालिकरूपेण न्यूनं भवति 4. भारते दक्षिणपश्चिममानसूनवायुना वर्षा भवति तथा च वर्षा मुख्यतया ओरोग्राफिकस्य भवति type whereas Brazil receives the orographic type of rainfall from the South-east Trade winds & North-east Trade winds and ब्राजीलस्य उत्तरभागे वर्षा संवहनप्रकारस्य भवति 5. भारते गुजरात-राजस्थानयोः क्षेत्रेषु न्यूनवृष्टिः भवति यदा तु ब्राजीलस्य उच्चभूमिस्य ईशानभागे अत्यल्पवृष्टिः भवति । 6. भारते उष्णकटिबंधीयचक्रवाताः बहुधा भवन्ति यदा तु ब्राजील्देशे एते चक्रवाताः दुर्लभाः भवन्ति ।",Geography नर्मदा उपत्यकायां सान्द्रवस्तयः दृश्यन्ते यतः...,"नदीसमीपे कृषियोग्यभूमित्वात् नर्मदाउपत्यकायां सान्द्रवस्तयः दृश्यन्ते । नर्मदा उपत्यका मुख्यतया गुजरात-मध्यप्रदेशयोः स्थिता अस्ति, नदीसमीपे भूमिः अतीव कृषियोग्या अस्ति ।",Geography कृषकाणां हिताय सर्वकारेण प्रवर्तितानां विविधानां संस्थागतसुधारकार्यक्रमानाम् प्रवेशं कुर्वन्तु।,"अन्ये कारकाः ये बस्तीनां स्वरूपं प्रभावितं कर्तुं शक्नुवन्ति ते सन्ति : जलस्य उपलब्धता, भूमिस्य सानुः, जलवायुप्रकारः च ।",Geography तण्डुलानां वृद्ध्यर्थं आवश्यकाः भौगोलिकाः परिस्थितयः वर्णयतु ।,भारते प्रायः नर्मदा उपत्यकायाः पठारप्रदेशे नाभिकयुक्ताः बस्तयः दृश्यन्ते ।,Geography भारतं विश्वे ............. इत्यस्य प्रमुखः उत्पादकः निर्यातकः च अस्ति ।,चाय,Geography पीतक्रान्तिः इति निर्दिशति,तैलबीजानां उत्पादनं वर्धितम् ।,Geography विश्वे तण्डुलस्य उत्पादनस्य दृष्ट्या भारतस्य स्थानं कस्मिन् स्थाने अस्ति ?,क्षण,Geography भारते अङ्गारस्य वितरणं वर्णयतु।,"भारते अङ्गारः मुख्यभूवैज्ञानिकयुगद्वयस्य शिलाश्रृङ्खलायां भवति, यथा गोण्डवाना, २० कोटिवर्षेभ्यः किञ्चित् अधिकं आयुः भवति तथा च तृतीयकनिक्षेपेषु भवति ये केवलं प्रायः ५५ मिलियनवर्षपुराणाः सन्ति गोण्डवाना-अङ्गारस्य प्रमुखाः संसाधनाः, ये धातुविज्ञान-अङ्गाराः सन्ति, ते दामोदर-उपत्यकायां (पश्चिमबङ्ग-झारखण्ड) स्थिताः सन्ति । झरिया, रानीगंज, बोकारो इत्यादीनि महत्त्वपूर्णानि अङ्गारक्षेत्राणि सन्ति । गोदावरी, महानदी, सोन, वर्धा उपत्यकासु अपि अङ्गारनिक्षेपाः सन्ति । मेघालय, असम, अरुणाचलप्रदेश, नागालैण्ड् इत्यादिषु ईशानराज्येषु तृतीयाङ्गारः भवति । झारखण्डः सर्वाधिकं उत्पादकः अस्ति यत्र झरिया, बोकारो, करम्पुर , पलामू प्रमुखाः अङ्गारक्षेत्राणि सन्ति । पश्चिमबङ्गदेशे रानीगञ्जः, जलपैगुरी, दार्जिलिंग् च अङ्गारक्षेत्राणि सन्ति । सरगुजा, बिलासपुर, रायगढ, बस्तार मण्डलानि छत्तीसगढे दृश्यन्ते अङ्गारक्षेत्राणि । एमपी इत्यस्य चाइनावेयर-मण्डले अङ्गारक्षेत्राणि सन्ति, महाराष्ट्रे च चण्डा-नगरं मुख्यक्षेत्रम् अस्ति ।",Geography झारखण्ड की कोडरमा गया-हजरीबाग मेखला किस खनिज के प्रमुख उत्पादक है?,अभ्रक,Geography भारतस्य प्राचीनतमं तैल-उत्पादक-राज्यं कः राज्यः अस्ति ?,असम,Geography भारतस्य समृद्धतमः खनिजमेखला ......................,प्रायद्वीपीय पठार,Geography नाडीभ्यः लोडेभ्यः च के धातुः प्राप्यन्ते ?,"टीन, ताम्र, जस्ता, सीसा इत्यादयः प्रमुखाः धातुधातुः नाडीभ्यः, लोडेभ्यः च प्राप्यन्ते ।",Geography चिपको आन्दोलनस्य उद्देश्यं किम् आसीत् ?,वनसंरक्षणम्,Geography कस्मिन् वन्यजीवसंरक्षणकानूने प्रथमवारं संरक्षितवनस्पतिजातीनां सूचीः समाविष्टा अस्ति ?,वन्यजीव संरक्षण अधिनियम 1972,Geography तीव्र लीचिंग् इत्यनेन का मृत्तिका निर्मीयते,लैटराइट् मृत्तिका,Geography औद्योगिकक्षेत्रस्य वर्गीकरणं केन आधारेण सार्वजनिकनिजीक्षेत्रेषु भवति ?,उद्यमानाम् स्वामित्वम्,Geography भारतस्य म्यान्चेस्टर इति नाम्ना कः नगरः प्रसिद्धः ?,अहमदाबाद,Geography भारते प्रतिव्यक्तिः इस्पातस्य उपभोगः अस्ति,"२०२२-२३ वर्षे देशे इस्पातस्य उपभोगः ११९.८९ मेट्रिकटनः, प्रतिव्यक्तिः इस्पातस्य उपभोगः ८६.७ किलोग्रामः च आसीत् ।",Geography सिन्धुगङ्गा नद्यः कुतः उत्पत्तिः अस्ति ?,"भागीरथी' इति गङ्गायाः मुख्यजलं गङ्गोत्री हिमशैलेन पोष्यते, उत्तराञ्चलस्य देवप्रयागे अलकनन्देन च मिलति । हरिद्वारे गङ्गा पर्वतात् समतलं प्रति निर्गच्छति । सिन्धुः बाल्टिस्टन्-गिल्गिट्-नगरयोः मध्ये प्रवहति, अटोक्-नगरस्य पर्वतात् निर्गच्छति ।",Geography प्रायद्वीपीयनदीद्वयं गर्तद्वारा प्रवहति ?,"नर्मदा, टपि च द्वौ प्रायद्वीपौ नद्यौ स्तः, ये गर्तद्वारा प्रवहन्ति ।",Geography अद्यतनस्य के महाद्वीपाः गोण्डवानाभूमिभागाः आसन् ?,"प्राचीनतमः भूखण्डः, (द्वीपसमूहः भागः), गोण्डवानाभूमिस्य भागः आसीत् । गोण्डवानाभूमौ भारतं, आस्ट्रेलिया, दक्षिणाफ्रिका, दक्षिण-अमेरिका च एकैकं भूखण्डरूपेण अन्तर्भवति स्म ।",Geography अन्तर्राष्ट्रीयसीमा कौ देशौ दीर्घतमा अस्ति ?,कनाडादेशः अमेरिकादेशः च,Geography विश्वस्य सघनजनसंख्यायुक्तं नगरं किम् ?,"मनिला, फिलिपिन्स",Geography भारते निम्नलिखितराज्येषु कः राज्यः काफीयाः बृहत्तमः उत्पादकः अस्ति ?,कर्नाटकम्,Geography सिरोही-बिन्दुः पृथिव्यां कुत्र स्थितः अस्ति ?,अण्टार्टिका,Geography भारतस्य बृहत्तमा अन्तर्देशीयलवणार्द्रभूमिव्यवस्था कस्मिन् राज्ये स्थिता अस्ति ?,राजस्थान,Geography भारतस्य कुलक्षेत्रस्य कियत् प्रतिशतं गङ्गानद्याः व्याप्तम् अस्ति ?,26.30%,Geography अलकनन्दनदी कस्मात् हिमशैलात् उत्पन्ना अस्ति ?,सतोपन्थ हिमशैल,Geography का नदी वुलर-सरोवरस्य पोषणं करोति ?,झेलुम्,Geography व्हीलरद्वीपः पूर्वं कस्य द्वीपस्य नाम आसीत् ?,व्हीलरद्वीपः अब्दुलकलामद्वीपस्य पूर्वनाम आसीत् । अयं ओडिशा-नगरस्य तटे स्थितः अस्ति । अस्मिन् द्वीपे रक्षासंशोधनविकाससङ्गठनस्य एकीकृतपरीक्षणपरिधिः (DRDO) अस्ति ।,Geography कश्मीर हरणः यत्र लभ्यते तत्र एकमात्रं अभयारण्यं कः ?,दचिगाम राष्ट्रियनिकुञ्जं एकमेव अभयारण्यम् अस्ति यत्र कश्मीरस्य हरणः दृश्यते । इदं काश्मीरे स्थितम् अस्ति ।,Geography भारते कस्मिन् वर्षे जैवमण्डलसंरक्षणकार्यक्रमस्य आरम्भः अभवत् ?,जैवमण्डलसंरक्षणकार्यक्रमस्य आरम्भः भारते १९८६ तमे वर्षे अभवत् ।भारते कुलम् १८ जैवमण्डलसंरक्षणाः सन्ति ।,Geography जीवाश्मः सामान्यतया कस्मिन् प्रकारे शिलायां दृश्यन्ते ?,"जीवाश्मः सामान्यतया अवसादीशिलासु निर्मीयन्ते । यदा जीवः मृतः भूत्वा अवसादेषु निहितः भवति तदा एते अवसादाः अन्ते जीवाश्मरूपेण संरक्षितेन जीवेन सह अवसादीशिलारूपेण कठोरताम् अवाप्नुवन्ति । एषा प्रक्रिया जीवाश्मीकरणम् इति कथ्यते । आग्नेय-रूपान्तर-शिलाः तापात् वा दबावात् वा निर्मीयन्ते, तेषां जीवाश्म-विनाशस्य सम्भावना वर्तते ।",Geography “औषधरेखा” अक्षांशवृत्तस्य अन्यत् नाम अस्ति ?,"४९ तमे समानान्तरस्य उपनाम मेडिसिन् लाइन् इति अभवत् यतः १८०० तमे वर्षे अमेरिकीसैनिकानाम् अभियानानां समये तस्य पारगमनं निवारयितुं जादुई इव क्षमता अस्ति ४९तमः समानान्तरः उत्तरः यूरोपं, एशिया, प्रशान्तमहासागरं, उत्तर-अमेरिका, अटलाण्टिकमहासागरं च लङ्घयति ।",Geography चन्द्रभागा इति अपि प्रसिद्धा चेनाबनदी चन्द्रभागनद्ययोः विलयेन सह कस्य स्थानस्य समीपे भवति ?,"हिमाचलप्रदेशस्य लहौलस्पीतिमण्डले तण्डीनगरे चन्द्रभागनद्याः चन्द्रभागनद्याः विलयेन चन्द्रभागनदी इति चेनाबनदी निर्मिता अस्ति । चन्द्र-भग-नद्यौ ४,८९१ मीटर्-उच्चतायां बारालाचा-दर्रे विपरीतपार्श्वाद् उद्भवति । तण्डी-नगरे २,२८६ मीटर्-उच्चतायां मिलन्ति ।",Geography "कस्य ग्रहस्य दिवसदीर्घता, अक्षस्य झुकावः च पृथिव्याः समानः प्रायः भवति ।",मंगलः,Geography विश्वस्य बृहत्तमः द्वीपदेशः कः ?,"इन्डोनेशिया विश्वस्य बृहत्तमः द्वीपदेशः अस्ति यतः अस्य क्षेत्रफलं १,९०४,५६९ वर्गकिलोमीटर् अस्ति तथा च अत्र १८,३०७ द्वीपाः अधिकाः सन्ति । विश्वस्य सर्वाधिकजनसंख्यायुक्तः द्वीपदेशः अपि अस्ति ।",Geography बृहत्तरनद्याः उपनदीयुक्ताः द्रोणीः के उच्यन्ते ?,पार्श्वद्रोणी इति द्रोणी यस्याः उपनदी बृहत्तरा नदी अस्ति । ते पर्वतसमीपे उच्चतरक्रमस्य द्रोणीः सन्ति ।,Geography “माब्लापर्वताः” कस्मिन् देशे स्थिताः सन्ति ?,"माब्ला पर्वतः, मोंटी माब्ला इति अपि ज्ञायते, जिबूतीदेशस्य ओबोक्, ताड्जोरा च प्रदेशेषु स्थिता पर्वतशृङ्खला अस्ति । एतेषु पर्वतेषु जिबूतीदेशस्य पञ्चमः उच्चतमः बिन्दुः अस्ति, अत्र स्थानिकं जिबूती-पक्षिणः, दिवस-वन-राष्ट्रियनिकुञ्जं च सन्ति । अयं उच्चभूमिप्रदेशः तद्जोरा-खातेः उत्तरदिशि तटीयस्य समतलस्य पृष्ठतः अस्ति यत्र रक्तसागरः एडेन्-खातेन सह मिलति ।",Geography प्रारम्भिकः वृक्षारोपणः कुत्र आगतः ?,आफ्रिकादेशस्य गिनीतटस्य समीपे स्थितेषु द्वीपेषु १५ शताब्द्याः प्रतिष्ठानानां प्रारम्भिकानि वृक्षारोपणाः सन्ति । इक्षुनिर्माणार्थं पुर्तगालीजनाः इतः उत्तरब्राजीलदेशं प्रति एषा व्यवस्था नीतवती ।,Geography शनिवार वडा इत्यस्य निर्माणव्ययः कियत् आसीत् ?,"शनिवारवाडा १७३२ तमे वर्षे सम्पन्नः, यस्य कुलव्ययः 1000 रुप्यकाणि अभवत् । १६,११० इति तत्कालीनम् अतीव महती रकमम् ।",History छत्रपति शाहुमहाराजस्य शासनकालः कदा आरब्धः कदा च समाप्तः?,"छत्रपतिशाहूमहाराजस्य शासनकालः १२ जनवरी १७०८ तमे वर्षे आरब्धः, १५ दिसम्बर १७४९ तमे वर्षे च समाप्तः ।",History बहमनीसुल्तनतस्य स्थापना केन कृता ?,बहमनीसुल्तनतस्य स्थापना आला-उद्-दीन् बहमानशाह इत्यनेन १३४७ तमे वर्षे कृता ।,History """गद आला पान सिन्हा गेल"" इति केन कस्मै उक्तम्?","शिवाजी इत्यनेन ""गद आला, पान सिन्हा गेला""- ""वयं दुर्गं जित्वा सिंहं हारितवन्तः"" इति वदन् स्वस्य गहनं आक्रोशं दर्शितवान् इति कथ्यते यत् तानाजी मालुसारे इत्यस्य बलिदानसमये दुर्गं गृहीतम् इति ज्ञात्वा।",History हेमदपन्तिमन्दिराणां बाह्यभित्तिषु कानि लक्षणानि सन्ति ?,"हेमडपन्तिमन्दिरस्य बाह्यभित्तिः प्रायः ताराकाराः भवन्ति । तारामन्दिरनिर्माणे मन्दिरस्य बाह्यभित्तिः अनेककोणेषु विभक्ता भवति । अतः भित्तिषु छायायाः सुन्दरं प्रभावं तस्मिन् शिल्पानि च द्रष्टुं शक्नुवन्ति । हेमडपन्तिमन्दिराणां महत्त्वपूर्णं वैशिष्ट्यम् अस्ति यत् भित्तिशिलानिर्माणार्थं चूर्णस्य उपयोगः न भवति । भित्तिः परिवर्तितानां खन्धानां, कूपानां च आधारेण निर्मितं भवति ये शिलासु एव दृढतया उपयुज्यन्ते ।",History किताब-ए-नवरस' पुस्तकं केन लिखितम्?,इब्राहिम आदिलशाह द्वितीयः 'किताब-ए-नवरस' इति पुस्तकस्य लेखकः आसीत् ।,History प्रथमस्य मराठीपत्रस्य 'दर्पणस्य' सम्पादकः कः आसीत् ?,बालशास्त्री जम्भेकरः प्रथमस्य मराठीपत्रस्य 'दर्पणस्य' सम्पादकत्वेन मराठीपत्रकारितायां प्रथमसम्पादकत्वेन प्रसिद्धः अस्ति ।,History भारतसर्वकारेण १९५० तमे वर्षे कः बोर्डः स्थापितः यस्मिन् प्रधानमन्त्री पं. जवाहरलाल नेहरू अध्यक्षः आसीत् ?,१९५० तमे वर्षे भारतसर्वकारेण योजनामण्डलस्य स्थापना कृता । प्रधानमन्त्री पं. अस्य बोर्डस्य अध्यक्षः जवाहरलालनेहरू आसीत् ।,History राजनीतिविषये 'सभानीति' इति पुस्तकं कस्य शासकेन प्रकाशितम् ?,"सभानीति' पुस्तक छत्रपति प्रतापसिंह महाराज द्वारा प्रकाशित। राजनीतिः, प्रशासनं, सत्ता च सम्बद्धानां विचाराणां दृष्ट्या एतत् पुस्तकं महत्त्वपूर्णं मन्यते ।",History १९०५ तमे वर्षे 'भारत सेवक समाज' कस्य स्थापना कृता ?,नामदार गोपाल कृष्ण गोखले ने 1905 में 'भारत सेवक समाज' की स्थापना किया।,History सावरकरस्य आत्मकथायाः नाम किम् आसीत् ?,सावरकरः अण्डमानेषु तेषां भयानकदिनानां अनुभवान् ‘माझी जन्मथेप’ इति आत्मकथायां लिखितवान् अस्ति ।,History अमलनेर् मिल श्रमिकसङ्घस्य अध्यक्षः कः आसीत् ?,साने गुरुजी अमलनेर्-नगरस्य मिल-मजदूर-सङ्घस्य अध्यक्षः आसीत् ।,History राजकोट्-नगरे रेडक्रॉस्-सङ्घस्य स्थापना केन कृता ?,राखमाबाई जनार्दन सेव इत्यनेन राजकोट् इत्यत्र रेडक्रॉस् सोसायटी इत्यस्य स्थापना कृता ।,History एआइटीयूसी इत्यस्य प्रथमसत्रस्य अध्यक्षतां कः अकरोत् ?,भारते सर्वेषां श्रमिकाणां राष्ट्रियस्तरस्य एकीकरणाय एआइटीयूसी-सङ्घस्य निर्माणम् अभवत् । अस्य प्रथमसत्रस्य अध्यक्षः लाला लाजपतरायः आसीत् ।,History भारतस्य अस्थायीसर्वकारस्य प्रमुखः कः आसीत् ?,मुक्तभारतस्य अस्थायीसर्वकारे राज्यप्रमुखत्वेन सुभाषचन्द्रबोसस्य नेतृत्वे मन्त्रिमण्डलं भवति स्म ।,History भारतं पाकिस्तानं च स्वतन्त्रराष्ट्रद्वयं निर्मातुं योजना केन सज्जीकृता?,लॉर्ड माउण्टबेटन इत्यनेन भारतस्य पाकिस्तानस्य च स्वतन्त्रराष्ट्रद्वयरूपेण निर्माणस्य योजना निर्मितवती ।,History १९६० तमे वर्षे मेमासस्य १ दिनाङ्के कस्य राज्यस्य निर्माणम् अभवत् ?,महाराष्ट्र,History पुणेनगरस्य कः गान्धीस्मारकसङ्ग्रहालयः गान्धीजी-इतिहासस्य विषये सूचनां ददाति ?,"पुणेनगरस्य आगाखानभवने वयं भिन्नानि वस्तूनि, महात्मागान्धिनः जीवनस्य विषये सूचनां दत्तवन्तः दस्तावेजाः च द्रष्टुं शक्नुमः।",History ई. १४५३ तमे वर्षे ओटोमन-तुर्कैः कः नगरः जितः ?,कान्स्टन्टिनोपल्-नगरं (अधुना इस्तान्बुल-नगरं) १४५३ तमे वर्षे ओटोमन-तुर्कैः जितम् ।,History आङ्ग्लानां अवैधव्यापारं निवारयितुं केन प्रयत्नः कृतः ?,मीरजाफरः आङ्ग्लानां समर्थनेन बङ्गालस्य नवाबः अभवत् किन्तु पश्चात् सः आङ्ग्लानां विरुद्धं विरोधं कर्तुं आरब्धवान् अतः तस्य जामाता मीरकासिमः नवाबः अभवत् मीर कासिम इत्यनेन आङ्ग्लानां अवैधव्यापारे प्रतिबन्धाः स्थापयितुं प्रयत्नः कृतः अतः पुनः मीरजाफरः बङ्गालस्य नवाबः कृतः ।,History १८०२ तमे वर्षे कः पेशवा आङ्ग्लैः सह सैन्यसम्झौतां कृतवान् ?,बाजीरावद्वितीयः १८०२ तमे वर्षे डिसेम्बर्-मासस्य ३१ दिनाङ्के बसैन्-सन्धौ हस्ताक्षरं कृतवान् ।,History जमशेदजी टाटा इत्यनेन टाटा आयरन एण्ड स्टील कम्पनी इत्यस्य इस्पातनिर्माणसंस्थानं कस्मिन् स्थाने स्थापितं?,"टाटा आयरन एण्ड स्टील कम्पनी (टिस्को) जमसेत्जी टाटा इत्यनेन स्थापिता, जमशेदपुरे डोराबजी टाटा इत्यनेन स्थापिता ।",History गीतरहस्य पुस्तकं कः लेखकः रचितवान् ?,"लोकमान्य बलगंगाधर तिलकः मण्डले कारागारे श्रीमद्भगवद्गीता रहस्यं लिखितवान् – भगवद्गीतायां कर्मयोगस्य विश्लेषणं, यत् वेदोपनिषददानत्वेन प्रसिद्धम् अस्ति।",History रवीन्द्रनाथ टैगोर ने जलियांवालाबाग नरसंहार के विरोध में सर्वकार द्वारा दी गई की उपाधि का त्याग किया?,रवीन्द्रनाथ टैगोर इत्यस्मै १९१५ तमे वर्षे राजा जार्ज पंचमेन साहित्यसेवानां कृते नाइट्हुड् इति पुरस्कारः प्राप्तः ।१९१९ तमे वर्षे जल्लियनवालाबाग-नरसंहारस्य अनन्तरं टैगोरः स्वस्य नाइट्हुड्-उपाधिं त्यक्तवान् ।,History "आङ्ग्लैः सह ""नागपुरसन्धिः"" कः भोसले राष्ट्रपतिः हस्ताक्षरितवान् ?",नागपुरस्य सन्धिः १८१६ तमे वर्षे अभवत् ।भोसले अध्यक्षः अप्पा साहेबः ब्रिटिशगवर्नर् जनरल् लॉर्ड हेस्टिङ्ग्स् च मध्ये ।,History "कस्मिन् वर्षे अहमदनगरदुर्गः जनरल् वेल्सले इत्यनेन गृहीतः, येन अस्मिन् क्षेत्रे ब्रिटिशशक्तिः प्रवर्धितः?","अहमदनगरदुर्गः १८०३ तमे वर्षे जनरल् वेल्सले इत्यनेन गृहीतः, येन अस्मिन् क्षेत्रे ब्रिटिशशक्तिः प्रवर्धितः ।",History शिवाजी महाराज के राज्याभिषेक किस वर्ष में हुआ?,१६७४ तमे वर्षे शिवाजी महाराजस्य राज्याभिषेकः अभवत् ।,History खाण्डेशप्रदेशः कस्मिन् वर्षे मुगलसम्राट् अकबरेन गृहीतः?,खाण्डेशप्रदेशः १६०१ तमे वर्षे मुगलसम्राट् अकबरेन गृहीतः ।,History पाणिपतस्य तृतीये युद्धे केन मराठान् पराजितवन्तः?,अहमदशाह अब्दाली इत्यस्य नेतृत्वे दुर्रानीसाम्राज्येन १७६१ तमे वर्षे पानीपतस्य तृतीययुद्धे मराठाजनाः पराजिताः ।,History शिवभारतस्य वीरमहाकाव्यस्य रचना कस्य मराठाराजस्य दरबारी कविः कृतवान् ?,शिवभारतस्य वीरमहाकाव्यस्य रचना छत्रपतिस्य दरबारी कविः शिवाजी महाराजेन कृता आसीत् ।,History वडगांवसम्झौता वा सम्झौता वा कस्य युद्धस्य मध्ये सम्पन्नः?,प्रथमाङ्ग्ल-मराठा-युद्धकाले वडगांव-सम्झौता सम्पन्नः ।,History शेरशाहस्य शासनकाले राजस्वलेखाः केषु भाषासु आसन् ?,शेरशाहस्य शासनकाले राजस्वलेखाः फारसीभाषायां हिन्दवीभाषायां च निर्वाहिताः आसन् ।,History गविलगढदुर्गः क्रि.श.१४२५ तमे वर्षे केन राजान निर्मितः?,गविलगढदुर्गः अहमदशाहबहमनी इत्यनेन क्रि.श.१४२५ तमे वर्षे निर्मितः ।,History भारतसर्वकारेण स्वीकृते राज्यचिह्ने “सत्यमेव जयते” इति शब्दाः कस्मात् उपनिषदात् गृहीताः?,“सत्यमेव जयते” इति वचनं मुण्डकोपनिषदात् गृहीतम् ।,History अन्ततः मौर्यसाम्राज्यस्य समाप्तिः कथं अभवत् ?,अन्तिमः मौर्यशासकः तस्य सेनापतिना मारितः तदा मौर्यसाम्राज्यस्य समाप्तिः अभवत् ।,History कैलाशमन्दिरं केषु गुहासु स्थितम् अस्ति ?,कैलाशमन्दिरं एलोरागुहासु स्थितम् अस्ति ।,History जवाहरलालनेहरू इत्यस्य अध्यक्षतायां लाहौरकाङ्ग्रेसेन कदा ‘पूर्णस्वराजस्य’ अथवा भारतस्य पूर्णस्वतन्त्रतायाः माङ्गं औपचारिकं कृतम्?,पूर्णस्वराज' इत्यस्य माङ्गं १९२९ तमे वर्षे डिसेम्बरमासे लाहौर-काङ्ग्रेस-समारोहे औपचारिकतां प्राप्तवती ।,History केषां आङ्ग्ल - मराठायुद्धानां परिणामः अभवत् यत् पेशवानां प्रदेशानां बम्बई-राष्ट्रपतित्वेन सह विलयः अभवत् ?,तृतीयस्य आङ्ग्ल-मराठा-युद्धस्य परिणामेण पेशवानां प्रदेशानां बम्बई-राष्ट्रपतित्वेन सह विलयः अभवत् ।,History गान्धी — इर्विन-सम्झौता भारतस्य निम्नलिखित-आन्दोलनेषु केषु आन्दोलनेषु सम्बद्धः आसीत् ?,गान्धी-इर्विन्-सम्झौता नागरिक-अवज्ञा-आन्दोलनेन सह सम्बद्धः आसीत् ।,History मराठासाम्राज्यस्य इतिहासे खरदायुद्धस्य महत्त्वं वर्णयतु ।,१७९५ तमे वर्षे मार्चमासस्य ११ दिनाङ्के मराठासाम्राज्यस्य हैदराबादस्य निजामस्य च मध्ये खरदायुद्धम् अभवत् । मराठानां निर्णायकं विजयं प्राप्तम् । युद्धस्य महत्त्वपूर्णः प्रभावः स्यात् यथाआङ्ग्लाः मराठा-प्रभुत्वं गम्भीरतापूर्वकं गृह्णन्ति स्म.,History युलिसिस् इत्यस्मिन् जॉयस् कथं चेतना-धारा-प्रयोगं करोति ?,जॉयस् पारम्परिककथासंरचनां त्यक्त्वा पात्राणां मनसि गभीरं गभीरं गन्तुं चेतनाधारा-प्रयोगं करोति ।,Literature द ग्रेट् गैट्स्बी इत्यस्मिन् हरितप्रकाशस्य महत्त्वं विश्लेषयन्तु।,"एफ.स्कॉट् फिट्जर्लाड् इत्यस्य द ग्रेट् गैट्स्बी इत्यस्मिन् डेजी इत्यस्य गोदीयाः अन्ते हरितप्रकाशः जे गैट्स्बी इत्यस्य अमृतप्रेमस्य, निराशायाः, अमेरिकनस्वप्नं प्राप्तुं असमर्थतायाः च प्रतीकम् अस्ति कथा न्यूयॉर्क-नगरे जाज्-युगे स्थापिता अस्ति ।",Literature Wuthering Heights इत्यत्र सेटिंग् का भूमिकां निर्वहति ?,"प्रायः विश्वासघातकत्वेन वर्णितस्य वुथरिंग् हाइट्स् इत्यस्य परिवेशः स्थानं च उपन्यासस्य अन्धकारस्वरं, विक्षोभजनकं कथानकघटना च सुदृढं करोति । गृहमेव विचित्रं उत्कीर्णनयुक्तं एकान्तं जर्जरं च पाषाणभवनं अस्ति । उपन्यासस्य भागाः यत्र भवन्ति तत्र थ्रशक्रॉस् ग्रान्ज् इत्येतत् हाइट्स् इव एकान्तम् अस्ति ।",Literature शेक्सपियरः हैम्लेट्-चलच्चित्रे लैङ्गिकभूमिकाः कथं विध्वंसयति ?,"गेर्ट्रूड् - राज्ञीरूपेण सा सत्तास्थानं धारयति, परन्तु तस्याः त्वरितरूपेण पुनर्विवाहः, अस्पष्टचित्रणं च शोकग्रस्तायाः विधवायाः आदर्शं जटिलं करोति । तस्याः चरित्रं प्रायः स्त्रियाः निष्क्रियभूमिकां प्रश्नं करोति । ओफेलिया - यद्यपि प्रायः नाजुक-आज्ञाकारी-महिलारूपेण चित्रिता भवति तथापि तस्याः उन्माद-अवरोहणं दुःखद-अन्तं च स्त्रियाः उपरि पितृसत्तात्मक-प्रतिबन्धानां विनाशकारी-प्रभावं प्रकाशयति हैम्लेट् : राजकुमारः स्वयं परम्परागतरूपेण पुरुष-स्त्रीगुणानां जटिलं अन्तरक्रियां प्रदर्शयति, यत्र अनिर्णयः, विषादः, दार्शनिकचिन्तनं च सन्ति, ये लैङ्गिकभूमिकानां कठोरसीमानां चुनौतीं ददति एतेषां पात्राणां माध्यमेन शेक्सपियरः एलिजाबेथ-समाजस्य लिङ्गस्य तस्य जटिलतानां च सूक्ष्म-अन्वेषणं प्रददाति ।",Literature मक्षिकाणां स्वामी इत्यस्मिन् नेत्रस्य प्रतीकत्वस्य विश्लेषणं कुरुत।,"मक्षिकाणां स्वामी इत्यस्य सन्देशः मानवस्वभावे द्विविधतायाः विषये वर्तते यत् जनान् सभ्यतां, संगठितं, शान्तिपूर्णं च भवितुं प्रेरयति, परन्तु अराजकतावादी, हिंसकाः, क्रूराः च भवेयुः। बालकाः सहकारिणः नागरिकाः च इति आरभन्ते, परन्तु ते द्वीपे स्वसमये वितरन्ति, अधिकांशः क्रूरः अराजकतावादी च भवति ।",Literature लोलितायां अविश्वसनीयकथाकारस्य अवधारणायाः चर्चां कुरुत।,"अविश्वसनीयः कथाकारः इति नाम्ना हम्बर्ट् पाठकं प्रभावितं कर्तुं प्रयत्ने अनेकाः भिन्नाः पद्धतयः प्रयुङ्क्ते । अनेकप्रसङ्गेषु स्वस्य उन्मादस्य अतिक्रीडां कृत्वा सः अन्तर्निहितरूपेण स्वजीवनस्य नियन्त्रणस्य हानिः इति भावः बोधयितुं प्रयतते, तस्मात् उत्तरदायित्वं परिहरति",Literature टॉमः कर्णयोः पृष्ठतः प्रक्षालितः वा इति परीक्षितुं पोली चाची किं प्रयुङ्क्ते?,पोली चाची आर्द्रतौल्यस्य उपयोगं करोति यत् टॉमः कर्णयोः पृष्ठतः प्रक्षालितवान् वा इति परीक्षते।,Literature इन्जुन् जो डॉ. रॉबिन्सन् इत्यस्य किं करोति ?,"त्रयाणां पुरुषाणां मध्ये युद्धस्य अनन्तरं, यस्मिन् मफ् पोटरः अचेतनः भवति, इन्जुन् जो मफस्य छूरेण डॉ. रॉबिन्सन् इत्यस्य छूरापातं करोति । हक् टॉमः च पलायन्ते, इन्जुन् जो इत्यस्य मत्तं मफ् इत्यस्य मनसि प्रत्यययितुं न शृण्वन्ति यत् सः एव हत्यारा अस्ति।",Literature हैम्लेटस्य पिता कथं मृतः ?,"अहं भवतः पितुः आत्मा अस्मि' इति भूतः हैम्लेट् इत्यस्मै वदति। तत्र तस्मै कथ्यते यत् हैम्लेटस्य पिता स्वाभाविकतया न मृतः, अपितु तस्य भ्रात्रा क्लाउडियस् इत्यनेन हतः । यदा राजा सुप्तवान् तदा क्लाउडियसः तस्य कर्णे विषं स्थापयित्वा राज्ञः दुःखदः मृत्युः अभवत् । भूतः हैम्लेट् इत्यस्मै क्लाउडियसस्य प्रतिशोधं कर्तुं वदति यत् सः स्वपितुः हत्यां कृतवान् ।",Literature मोटिफस्य प्रतीकस्य च कः भेदः ?,सम्पूर्णे कथायां आकृतिः पुनरावृत्तिः भवितुमर्हति; प्रतीकाः एकवारमेव दृश्यन्ते,Literature """नाट्यविडम्बना"" इति पदं परिभाषयन्तु ।","नाटकीयविडम्बना विडम्बनारूपं यत् कृतिसंरचनाद्वारा व्यक्तं भवति : कृतिस्य पात्राणि यस्मिन् परिस्थितौ विद्यन्ते तस्य विषये प्रेक्षकाणां जागरूकता पात्राणां विद्यते, अतः पात्राणां वचनं कर्म च भिन्नं गृह्णाति— प्रायः विरोधाभासः—कार्यस्य पात्राणां कृते यत् तेषां कृते यत् अस्ति तस्मात् प्रेक्षकाणां कृते अर्थः।",Literature बिल्डुंग्स्रोमन-विधायाः किं महत्त्वम् ?,"साहित्यसमालोचने बिल्डुंग्स्रोमनः एकः साहित्यिकविधा अस्ति यः नायकस्य बाल्यकालात् प्रौढतापर्यन्तं (वयसः आगमनं) मनोवैज्ञानिकनैतिकवृद्धौ केन्द्रितः अस्ति,[1] यस्मिन् चरित्रपरिवर्तनं महत्त्वपूर्णम् अस्ति",Literature साहित्यिकग्रन्थस्य वातावरणे परिवेशः कथं योगदानं ददाति ?,"कथायाः मनोदशां निर्मातुं परिवेशः अपि महतीं भूमिकां कर्तुं शक्नोति । यथा - अन्धकारमयः विषादपूर्णः च परिवेशः अस्वस्थतायाः तनावस्य च भावः उत्पद्यते, सूर्य्यप्रकाशः प्रसन्नः च परिवेशः शान्तिसुखस्य भावः जनयितुं शक्नोति",Literature """चेतनाधारा"" आख्यानस्य अवधारणा व्याख्यातव्यम्।",चैतन्यस्य धारा एकः आख्यानशैली अस्ति या पात्रस्य विचारप्रक्रियाम् यथार्थरूपेण गृहीतुं प्रयतते ।,Literature साहित्ये अविश्वसनीयकथाकारस्य का भूमिका ?,अविश्वसनीयः कथाकारः सः कथाकारः भवति यस्य कथायाः पूर्णतया विश्वासः कर्तुं न शक्यते । कदाचित् अविश्वसनीयः कथाकारः पाठकात् सूचनां सचेतनतया निरोधयति अथवा भ्रान्तिं कर्तुम् इच्छति; अन्यदा कथकस्य अविश्वसनीयता तेषां वशतः परा भवति।,Literature अन्तरपाठ्यता साहित्यिकं कथं समृद्धयति ?,"लेखकाः समीक्षात्मकं वा अतिरिक्तं वा अर्थं निर्मातुं, बिन्दुं वक्तुं, हास्यं निर्मातुं, मौलिकग्रन्थस्य पुनः व्याख्यां कर्तुं वा अन्तरपाठ्यतायाः उपयोगं कर्तुं शक्नुवन्ति ।",Literature """पन्नी चरित्रम्"" इति पदं परिभाषयन्तु ।","पन्नीपात्रं मुख्यपात्रस्य, नायकस्य वा विपरीतरूपेण कार्यं कुर्वन् साहित्यिकतत्त्वम् अस्ति ।",Literature त्रासदी-हास्ययोः किं भेदः ?,"हास्यकथा सुखान्तयुक्ता हास्यकथा भवति, त्रासदी तु दुःखदसमाप्तियुक्ता गम्भीरकथा भवति।",Literature "नाटकसाहित्ये ""कैथरिस"" इत्यस्य अवधारणां व्याख्यातव्यम् ।",कलाद्वारा प्रबलानाम् अथवा निहितानाम् भावनानां मुक्तिः प्रक्रिया अस्ति कैथरिसः,Literature आख्याने पूर्वछायाकरणस्य किं प्रयोजनम् ?,"पूर्वछायाकरणं कथानकतत्त्वं यत् कथायां पश्चात् किमपि आगमिष्यमाणस्य संकेतं ददाति । लेखने पूर्वछायाप्रयोगस्य बहवः कारणानि सन्ति, यथा रोमाञ्चस्य निर्माणं, जिज्ञासां स्फुरणं, तस्य “अहा” क्षणस्य कृते भवतः पाठकस्य सज्जीकरणं च",Literature काव्ये विशिष्टप्रभावस्य निर्माणार्थं कथं अलङ्कारस्य उपयोगः भवति ?,"अलङ्कारः क्रमेण शब्दानां श्रृङ्खलायाः आरम्भे एकस्यैव ध्वनिस्य पुनरावृत्तिः भवति यस्य उद्देश्यं श्रव्यनाडीं प्रदातुं भवति यत् लेखनस्य एकं खण्डं लुलिङ्गं, गीतात्मकं, भावात्मकं च प्रभावं ददाति",Literature सॉनेटस्य संरचनां व्याख्यातव्यम्,आङ्ग्लसॉनेट् प्रायः त्रयः चतुष्कैः (४-पङ्क्ति-छन्दाः) तदनन्तरं तुक-युग्मेन निर्मिताः भवन्ति,Literature """व्यक्तिकरणम्"" इति पदं परिभाषयन्तु ।","व्यक्तिकरणं “साहित्यात्मकं वा कलात्मकं वा प्रभावं यथा भवति तथा वस्तुषु अमूर्तविचारादिषु मानवलक्षणानाम् आरोपणं”, “व्यक्तिजीवादिरूपेण अमूर्तगुणस्य विचारस्य वा प्रतिनिधित्वं यथा कलासाहित्ययोः” २.",Literature """भारतीय आङ्ग्लसाहित्यस्य जनकः"" कः मन्यते ?",मुल्क राज आनंद,Literature वाल्मीकि लिखित महाकाव्य का नाम बताइए।,रामायणम्,Literature भारतीयसाहित्ये भक्ति-आन्दोलनस्य किं महत्त्वम् ?,"सर्वेषां विभिन्नानां हिन्दुदेवतानां एकता, ईश्वरस्य समर्पणं, सर्वेषां जनानां समानता, भ्रातृत्वं च, जीवनस्य प्रथमाङ्कस्य प्राथमिकतारूपेण ईश्वरभक्तिः च इति विषये बलं दत्तवान्",Literature कः भारतीयः लेखकः साहित्यस्य नोबेल् पुरस्कारं प्राप्तवान् ?,रवीन्द्रनाथ टैगोरः भारत-एशिया-देशयोः प्रथमः व्यक्तिः अभवत् यः नोबेल्-पुरस्कारं प्राप्तवान् ।,Literature "रवीन्द्रनाथ टैगोरस्य ""गीतांजलि"" इत्यस्य केन्द्रविषयः कः ?",रहस्यवादः,Literature "मराठीसाहित्ये ""बखर"" विधायाः किं महत्त्वम् ?",मराठा शासक चत्रपति शिवाजी महाराज के कर्मों का वृत्तांत।,Literature देशभक्तिसामाजिकविषयेषु प्रसिद्धस्य मराठीकविस्य प्रसिद्धस्य नाम वदतु।,फकीर चन्द भारती,Literature ब्रिटिशराजस्य सामाजिकराजनैतिकविषयाणां अन्वेषणं कः मराठी उपन्यासः करोति ?,राम धारी,Literature """मणिनि"" मराठी उपन्यासस्य रचयिता कः ?",एन एस फडके,Literature "रवीन्द्रनाथ टैगोरस्य बङ्गला उपन्यासस्य ""गोरा"" इत्यस्य मुख्यविषयः कः ?","राष्ट्रवादः, अस्मिता, सामाजिकसुधारः च।",Literature """सिलप्पाधिकरणम्"" इति तमिल उपन्यासस्य रचयिता कः ?",इलाङ्गो आदिगल,Literature प्रकृति-आध्यात्म-विषयेषु कृतैः प्रसिद्धस्य मलयालम-कविस्य नाम वदतु।,सुगथाकुमारी,Literature "हिन्दीसाहित्ये ""प्रेमचन्दयुगस्य"" किं महत्त्वम् ?","प्रेमचन्दस्य कृतीषु दलित, महिला, कृषक इत्यादीनां हाशियाकृतसमूहानां संघर्षाणां, कष्टानां च चित्रणं कृत्वा राष्ट्रियविषयाणां समाधानार्थं सामाजिकसौहार्दस्य आवश्यकतां रेखांकितम् अस्ति",Literature """वामसावृक्ष"" कन्नड उपन्यासस्य रचयिता कः ?",एस एल भ्यरप्पा,Literature भारतीयनवतरङ्ग-आन्दोलनस्य साहित्ये किं महत्त्वम् ?,"नवीनतरङ्गात् पूर्वं लोकप्रियः हिन्दी-चलच्चित्रः अधिकतया हिन्दी-साहित्यस्य सर्वथा अवहेलनां कृतवान् आसीत्, तस्य स्थाने उर्दू-भाषायाः कृते संकर-काव्य-भाषायाः कृते गतवान् यस्मिन् सः प्रेम-विश्वास-न्यायस्य विषये वदति स्म भारतीयनवतरङ्गेन साहित्यिकहिन्दीभाषायाः संस्कृतनवपदानि प्रथमवारं सिनेमारङ्गमण्डपेषु आनयत् ।",Literature "अरुन्धतिरायस्य ""लघुवस्तूनाम् देवः"" इति उपन्यासस्य विषयः कः ?","अरुन्धतिरायस्य द गॉड आफ् स्मॉल थिङ्ग्स् इति ग्रन्थः भारते द्वयोः भ्रातृमिथुनयोः विषये अस्ति येषां जीवनं तेषां अतीतानां त्रासदीभिः निर्धारितं भवति । महत्त्वपूर्णविषयेषु परिवारः, निष्ठा, निषिद्धः प्रेम, उपनिवेशवादः/उत्तर-उपनिवेशवादः, शिक्षाभेदः, सामाजिकवर्गविषमता च सन्ति ।",Literature भारते दलितसाहित्य-आन्दोलनस्य किं महत्त्वम् ?,"भारतीयसमाजस्य जाति-आधारित-रूपरेखायाः अन्तः दलित-समुदायस्य मार्मिक-सामाजिक-राजनैतिक-अनुभवानाम् संप्रेषणाय दलित-साहित्यस्य सशक्त-माध्यमस्य कार्यं करोति । दलितानां जीवनं स्वरूपयन्तः असंख्यसामाजिककारकाणां, दलित-अदलित-समुदाययोः सह तेषां अन्तरक्रियाणां च विषये प्रकाशं प्रसारयति ।",Literature सकलराष्ट्रीयउत्पाद परिभाषयतु। कल्याणपरिमाणरूपेण तस्य घटकान् सीमां च व्याख्यातव्यम्।,"सकलघरेलूउत्पादस्य अर्थः सकलघरेलूउत्पादः । इदं कस्यचित् देशस्य सीमान्तर्गतं विशिष्टकालस्य अन्तः उत्पादितानां सर्वेषां वस्तूनाम् सेवानां च कुलमूल्यं भवति, सामान्यतया वार्षिकरूपेण वा त्रैमासिकरूपेण वा कल्याणं समाजस्य अन्तः व्यक्तिनां समग्रं कल्याणं जीवनस्य गुणवत्ता च निर्दिश्यते ।",Economics महङ्गानि किं कारणं भवति ? तस्य प्रभावानां नीतिप्रतिक्रियाणां च चर्चां कुर्वन्तु।,"अधिकानि कार्याणि, अधिकं वेतनं च गृहेषु आयं वर्धयति तथा च उपभोक्तृव्ययस्य वृद्धिं करोति, समुच्चयमागधा अधिकं वर्धयति, फर्माणां कृते स्ववस्तूनाम् सेवानां च मूल्यवर्धनस्य व्याप्तिः च भवति यदा बहूनां व्यापारेषु क्षेत्रेषु च एतत् भवति तदा एतेन महङ्गानि वर्धन्ते ।",Economics "बेरोजगारी परिभाषयतु। तस्य प्रकाराः, कारणानि, नीतिसमाधानं च विश्लेषयन्तु ।","यदा कार्यं कर्तुम् इच्छन्तः श्रमिकाः कार्यं प्राप्तुं असमर्थाः भवन्ति तदा बेरोजगारी भवति । बेरोजगारी-दरस्य उच्च-दराः आर्थिक-दुःखस्य संकेतं ददति, यदा तु बेरोजगारी-दरस्य अत्यन्तं न्यून-दराः अति-तापित-अर्थव्यवस्थायाः संकेतं दातुं शक्नुवन्ति । बेरोजगारी घर्षणात्मकं, चक्रीयं, संरचनात्मकं, संस्थागतं वा इति वर्गीकरणं कर्तुं शक्यते ।",Economics "भुक्तिशेषं व्याख्यातव्यम्। तस्य घटकानां, तस्य प्रभावं जनयन्तः कारकाः च चर्चां कुर्वन्तु।","भुक्तितुल्यता (BOP) इति पद्धतिः यया देशाः एकस्य निश्चितकालस्य अन्तः अन्तर्राष्ट्रीयमौद्रिकव्यवहारस्य सर्वेषां मापनं कुर्वन्ति । बीओपी-मध्ये मुख्यतया त्रयः खाताः सन्ति : चालूलेखः, पूंजीलेखः, वित्तीयलेखः च ।",Economics वित्तनीतिः किम् ? तस्य साधनानि स्थिरीकरणे प्रभावशीलता च व्याख्यातव्याः,"राजकोषनीतिः सार्वजनिकव्ययस्य, करस्य, सार्वजनिकऋणस्य च विषये सर्वकारीयनीतिं निर्दिशति । राष्ट्रस्य अर्थव्यवस्थायाः निरीक्षणं प्रभावं च कर्तुं सर्वकारः स्वव्ययस्तरं करदराणि च समायोजयति इति साधनम् ।",Economics लोचं परिभाषयतु। आर्थिकनिर्णयेषु तस्य प्रकाराः महत्त्वं च व्याख्यातव्यम्।,लोचः एकः आर्थिकः अवधारणा अस्ति यस्य उपयोगः तस्य मालस्य वा सेवायाः वा मूल्यगतिसम्बद्धे वस्तुनः सेवायाः वा आग्रहितस्य समुच्चयमात्रायाः परिवर्तनस्य मापनार्थं भवति यदि उत्पादस्य मूल्यं वर्धते न्यूनता वा भवति तदा उत्पादस्य परिमाणमागधा आनुपातिकतया अधिकं परिवर्तते तर्हि उत्पादः लोचना इति मन्यते ।,Economics सम्यक् स्पर्धां व्याख्यातव्यम्। अल्पकालिकस्य दीर्घकालीनस्य च संतुलनस्य विश्लेषणं कुर्वन्तु।,"अल्पकालं यावत् समता माङ्गल्याः प्रभावः भविष्यति। दीर्घकालं यावत् उत्पादस्य मागः, आपूर्तिः च सम्यक् स्पर्धायां समतां प्रभावितं करिष्यन्ति । एकः फर्मः समताबिन्दौ दीर्घकालं यावत् केवलं सामान्यलाभं प्राप्स्यति।",Economics "एकाधिकारं परिभाषयतु। तस्य लक्षणं, मूल्यनिर्धारणं, सामाजिकव्ययः च व्याख्यातव्यम् ।","एकाधिकारः एकः प्रकारः विपण्यसंरचना अस्ति यस्मिन् एकः कम्पनी तस्याः मालाः सेवाः च सर्वदा विपण्यां वर्चस्वं धारयन्ति । एकाधिकारविपण्यस्य केचन प्रमुखलक्षणाः एकस्य विक्रेतुः उपस्थितिः, उच्चप्रवेशबाधाः, मूल्यस्य अलोचनामागधा, विकल्पानां अभावः च सन्ति",Economics अल्पसंख्यकं परिभाषयतु। तस्य लक्षणं मूल्यनिर्धारणरणनीतयः च व्याख्यातव्याः।,"अल्पतन्त्रं तदा भवति यदा कतिपयानि कम्पनयः दत्तविपण्ये महत्त्वपूर्णं नियन्त्रणं कुर्वन्ति । एताः कम्पनयः मिलित्वा परस्परं साझेदारी कृत्वा मूल्यानि नियन्त्रयितुं शक्नुवन्ति, अन्ततः विपण्यां अप्रतिस्पर्धात्मकानि मूल्यानि प्रदातुं शक्नुवन्ति ।",Economics बाह्याः कानि सन्ति ? सकारात्मकनकारात्मकबाह्यत्वयोः तेषां निहितार्थयोः च भेदं कुर्वन्तु।,"आर्थिकव्यवहारस्य परोक्षप्रभावाः ये जनान् प्रभावितं कुर्वन्ति ये व्यवहारे प्रत्यक्षतया न सम्बद्धाः सन्ति। यदा व्ययः प्रसृतः भवति तदा नकारात्मकं बाह्यत्वं भवति । सकारात्मकं बाह्यत्वं तदा भवति यदा लाभः प्रसृतः भवति। अतः, बाह्यता तदा भवन्ति यदा व्यवहारस्य केचन व्ययः लाभाः वा उत्पादकस्य उपभोक्तुः वा अतिरिक्तं अन्यस्य उपरि पतन्ति ।",Economics कस्य नगरस्य वाहन-उद्योगस्य कृते “भारतस्य डेट्रोइट्” इति उच्यते ?,"चेन्नै-नगरस्य उपनाम “एशिया-देशस्य डेट्रोइट्” (अथवा “भारतस्य डेट्रोइट्”) इति । नगरस्य परितः प्रमुखानां वाहननिर्माण-एककानां, तत्सम्बद्धानां उद्योगानां च उपस्थितेः कारणम् अस्ति । अमेरिकादेशे अधिकांशः वाहननिर्माणउद्योगाः अमेरिकादेशस्य परितः सन्ति ।",Economics एड वैलोरेम् करः किमर्थं प्रयुक्तः भवति ?,द्रव्यस्य मूल्यम्,Economics लीडबैङ्क योजनां अन्तिमरूपेण निर्धारितं यत् एकं कः गहनविकासः स्वीकर्तुं शक्नोति?,"ग्रामस्तरस्य तत्परतां स्वीकुर्वितुं लीडबैङ्कयोजना अन्तिमरूपेण निर्धारिता, कृषिसमुदायस्य सहायतायाः उद्देश्यस्य।",Economics कस्मिन् वर्षे योजनाआयोगस्य स्थापना अभवत् ?,"भारतेन १९५० तमे वर्षे योजनाआयोगस्य स्थापना कृता यत् पञ्चवर्षीययोजनानां संसाधनविनियोगः, कार्यान्वयनम्, मूल्याङ्कनं च समाविष्टं योजनायाः सम्पूर्णपरिधिं निरीक्षितुं शक्यते ५ वर्षीययोजनायाः विचारः सोवियतसङ्घात् गृहीतः ।",Economics भारते कस्य राज्यस्य सकलराज्यघरेलुउत्पादः(GSDP) सर्वाधिकः अस्ति ?,राज्येषु यूटीषु च महाराष्ट्रे सर्वाधिकं जीएसडीपी अस्ति । वर्तमानमूल्येषु भारतस्य कुल सकलराष्ट्रीयउत्पादस्य १४.११% भागं योगदानं ददाति तदनन्तरं तमिलनाडु (८.५५%) ।,Economics विद्यालयशिक्षागुणवत्तासूचकाङ्कस्य आरम्भः कस्य संस्थायाः कृता?,नीती आयोग ने विद्यालय शिक्षा गुणवत्ता सूचकाङ्क(SEQI) का शुभारंभ किया। सेक्युइ इत्यत्र सूचकानाम् एकः समुच्चयः समाविष्टः अस्ति यः विद्यालयशिक्षाक्षेत्रस्य समग्रप्रभावशीलतां कार्यक्षमतां च समीक्षात्मकरूपेण प्रभावितं करोति।,Economics बैंक दरः किम् ?,बैंकदरः इति दरः यस्मिन् दरेन आरबीआई वाणिज्यिकबैङ्केभ्यः ऋणं ददाति । विपण्यां धनप्रदायस्य प्रबन्धनार्थं साधनम् अस्ति । सम्प्रति तस्य प्रयोगे नास्ति ।,Economics अल्पकालीनरूपेण विनिर्माणसंस्थायाः कृते नियतव्ययः कः ?,अल्पकालीनबीमाप्रीमियमः नियतव्ययः भवति यतोहि ते उत्पादनस्तरात् स्वतन्त्राः भवन्ति ।,Economics प्रधानमन्त्री किसान सम्मान निधि (PM-KISAN) योजना के अन्तर्गत प्रतिवर्ष प्रदत्त कुल आय समर्थन कितना है?,"प्रधानमन्त्रि किसान सम्माननिधि (पीएम-किसान) योजना २०१९ तमे वर्षे आरब्धा यत् देशे सर्वेभ्यः भूमिधारककृषकपरिवारेभ्यः कृषियोग्यभूमियुक्तेभ्यः आयसमर्थनं प्रदातुं शक्यते, यत्र कतिपय बहिष्काराः सन्ति। योजना अन्तर्गतं 1000 रुप्यकाणां राशिः। ६००० प्रतिवर्षं त्रिषु किस्तेषु 1000 रुप्यकाणां मुक्तिः भवति । 2000 प्रत्येकं प्रत्यक्षतया लाभार्थीनां बैंकखातेषु प्रविष्टं भवति।",Economics भारतीय रिजर्वबैङ्केन सह वाणिज्यिकबैङ्कैः वैधानिकन्यूनतमस्य उपरि किं किं भण्डारं निर्वाह्यते?,बैंकिंग्-क्षेत्रे अतिरिक्त-भण्डारः केन्द्रीय-बैङ्केन निर्धारित-आरक्षित-आवश्यकतायाः अतिरिक्तः बैंक-भण्डारः भवति । ते अपेक्षितराशिभ्यः अधिकं नगदस्य भण्डाराः सन्ति।,Economics कृष्णधनस्य अवधारणां व्याख्यातव्यम्।,कालाधनं अवैधक्रियाकलापद्वारा अर्जितं सर्वं धनं अन्यथा कानूनी आयं च समाविष्टं भवति यत् करप्रयोजनार्थं न अभिलेखितं भवति ।,Economics "महाराष्ट्रस्य २०१६-१७ तमस्य वर्षस्य आर्थिकसर्वक्षणस्य अनुसारं,जीएसडीपी इत्यस्य सर्वाधिकं वृद्धिः कस्मिन् राज्ये अभवत्?",२०१६-१७ तमस्य वर्षस्य महाराष्ट्रस्य आर्थिकसर्वक्षणस्य अनुसारं महाराष्ट्रे जीएसडीपी-वृद्धिः सर्वाधिका अभवत् ।,Economics कृषिउत्पादविपणनसमितीनां (APMC) स्थापनायां किं किं समावेशितम्?,"एपीएमसी इत्यस्य स्थापनायां कृषिनिर्यातक्षेत्राणां स्थापना, उद्यानप्रशिक्षणकेन्द्राणि, प्रभावीवितरणार्थं ग्रेडिंग्, पैकिंगसुविधाः च सन्ति ।",Economics "अर्थव्यवस्थायाः बृहत्तमः रोजगार-उत्पादकः, द्रुततर-वृद्धिशीलः च क्षेत्रः कः क्षेत्रः अस्ति ?",सेवाक्षेत्रं अर्थव्यवस्थायाः बृहत्तमं रोजगारसृजनं द्रुततरं वर्धमानं च क्षेत्रम् अस्ति ।,Economics महाराष्ट्रे प्रौढसाक्षरतावर्धनार्थं काः नवीनाः योजनाः कार्यान्विताः?,"राज्ये प्रौढसाक्षरता वर्धयितुं 'प्रत्येकं शिक्षयतु', 'सक्षरभारत-अभियान' इत्यादीनि नवीनयोजनानि समुदायस्य सहभागितायाः सह कार्यान्विताः भवन्ति।",Economics अस्माकं देशे विदेशीयकम्पनीभिः यत् निवेशः क्रियते तत् किं कथ्यते ?,"प्रत्यक्षविदेशीयनिवेशः (FDI) तदा भवति यदा कस्यचित् देशस्य कम्पनी, बहुराष्ट्रीयनिगमः वा व्यक्तिः अन्यदेशस्य सम्पत्तौ निवेशं करोति अथवा स्वकम्पनीषु स्वामित्वभागं गृह्णाति",Economics घर्षणात्मकनियोजनस्य कारणं किम् ?,"यन्त्राणां भङ्गः, विद्युत्-विफलता, कच्चामालस्य अभावः, श्रमिकाणां हड़तालादिना घर्षण-बेरोजगारी भवति ।घर्षण-बेरोजगारी स्वभावतः अस्थायी भवति ।",Economics महाराष्ट्रे रोजगारगारण्टी योजना (EGS) कदा आरब्धा?,रोजगारगारण्टी योजना (EGS) इत्यस्य आरम्भः १९७२ तमे वर्षे मार्चमासस्य २८ दिनाङ्के अभवत् ।,Economics अर्थशास्त्रे बेन्चमार्किंग् इति किम् ?,"संस्थायाः नीतयः, उत्पादाः, कार्यक्रमाः, रणनीतयः इत्यादीनां गुणवत्तायाः मापनं, मानकमापनैः सह तेषां तुलना च बेन्चमार्किंग् इति कथ्यते",Economics "फेरा इति किम्, कदा च प्रवर्तते स्म ?","१९७३ तमे वर्षे विदेशीयविनिमयविनियमनकानूनम् (FERA) विदेशीयविनिमय, प्रतिभूति, मुद्रायाः आयातनिर्यासः, विदेशीयैः अचलसम्पत्त्याः अधिग्रहणं च इति विषये कतिपयानां भुगतानानाम् नियमनार्थं अधिनियमः अस्ति",Economics २०२३-२०२४ वित्तवर्षे भारतस्य सकलराष्ट्रीयउत्पादवृद्धिदरः किम् आसीत् ?,भारतस्य सकलराष्ट्रीयउत्पादवृद्धिः वर्षे वर्षे ८.१५% आसीत् ।,Economics भारते उपभोगप्रकारेषु केचन उदयमानाः प्रवृत्तयः संक्षेपेण उल्लेखयन्तु?,"विलासिता-प्रीमियम-वस्तूनाम् सेवानां च व्ययस्य वृद्धिः, अखाद्यवस्तूनाम् प्रति परिवर्तनं, विशेषतः नगरीयक्षेत्रेषु शिक्षायाः व्ययस्य न्यूनता च",Economics भारतस्य अर्थव्यवस्थायाः प्राथमिकः चालकः किम् ?,भारतस्य सकलराष्ट्रीयउत्पादस्य प्रायः ७०% भागः आन्तरिक उपभोगेन चालितः अस्ति; देशः विश्वस्य चतुर्थः बृहत्तमः उपभोक्तृविपण्यः अस्ति ।,Economics भारतीय अर्थव्यवस्थायाः कृते कः प्रमुखः आव्हानः अस्ति ?,"जनसंख्याघनत्वं, दरिद्रतायाः समस्याः, बेरोजगारी, भुक्तिक्षयः, दुर्बलशिक्षा, निजीऋणं च भारतीय-अर्थव्यवस्थायाः सम्मुखे ये केचन मुख्याः आव्हानाः सन्ति",Economics भारतस्य सकलराष्ट्रीयउत्पादस्य कियत् प्रतिशतं कृषिः भवति ?,वित्तवर्षे २०२४ तमे वर्षे भारतस्य सकलराष्ट्रीयउत्पादस्य प्रायः १७.७% भागः कृषिः अस्ति ।,Economics भारतस्य अर्थव्यवस्थायाः स्वरूपं कीदृशम् ?,"भारतं मिश्रित-अर्थव्यवस्था अस्ति । कृषि-उद्योगयोः उपरि निर्भरता, न्यूनप्रतिव्यक्ति-आयः, विशालजनसंख्या, बेरोजगारी, असमानधनवितरणं, आधारभूतसंरचनानां अभावः च अस्य लक्षणम् अस्ति भारतीयकार्यबलस्य बहुभागः एतेषु क्षेत्रेषु नियोजितः अस्ति, यत् देशस्य आर्थिकविकासस्य चरणं प्रतिबिम्बयति ।",Economics २००८ तमे वर्षे वैश्विकवित्तीयसंकटस्य प्रति भारतेन कथं प्रतिक्रिया दत्ता?,२००८ तमे वर्षे वैश्विकवित्तीयसंकटकाले मृदु आर्थिकमन्दतायाः कारणात् भारतं केनीजनीतिः स्वीकृतवान् । वृद्धिं माङ्गं च प्रोत्साहयितुं सर्वकारेण राजकोषीय-मौद्रिक-प्रोत्साहन-उपायौ अपि कार्यान्विताः । तदनन्तरं वर्षेषु आर्थिकवृद्धिः पुनः सजीवः अभवत् ।,Economics २०२४ तमे वर्षे नाममात्रस्य सकलराष्ट्रीयउत्पादेन पीपीपी च विश्वस्य अर्थव्यवस्थायां भारतस्य स्थानं कथं वर्तते ?,नाममात्रस्य सकलराष्ट्रीयउत्पादस्य आधारेण भारतं विश्वस्य पञ्चमं बृहत्तमं अर्थव्यवस्थां क्रयशक्तिसमतायां (PPP) तृतीयं च अस्ति ।,Economics भारते बचतबैङ्कलेखानां व्याजदरनिर्धारणस्य उत्तरदायित्वं कस्य भवति ?,भारते सर्वेषु राष्ट्रियीकृतव्यापारिकबैङ्केषु बचतलेखानां व्याजदराणां प्रबन्धनार्थं आरबीआई उत्तरदायी अस्ति।,Economics कृष्णधनस्य निष्कासनस्य दृष्ट्या विमुद्रीकरणस्य सफलतायाः दरः किम् आसीत् ?,"भारतीय रिजर्वबैङ्कस्य २०१८ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारं विमुद्रितबैङ्कनोटेषु १५.४१ लक्षकोटिरूप्यकाणां ₹१५.३ लक्षकोटिरूप्यकाणि अथवा प्रायः ९९.३% बङ्केषु निक्षिप्ताः, येन विश्लेषकाः वदन्ति यत् अर्थव्यवस्थातः कृष्णधनं दूरीकर्तुं प्रयत्नः असफलः आसीत् ।",Economics