The full dataset viewer is not available (click to read why). Only showing a preview of the rows.
The dataset generation failed because of a cast error
Error code:   DatasetGenerationCastError
Exception:    DatasetGenerationCastError
Message:      An error occurred while generating the dataset

All the data files must have the same columns, but at some point there are 1 new columns ({'num_shlokas'}) and 2 missing columns ({'shloka_text', 'shloka_number'}).

This happened while the csv dataset builder was generating data using

hf://datasets/snskrt/Shiv_Mahapuran/1_Shiv_Mahapuran_info.csv (at revision 26a33a41cebdb171fac7da6e6073c7e43ce3e2e7)

Please either edit the data files to have matching columns, or separate them into different configurations (see docs at https://hf.co/docs/hub/datasets-manual-configuration#multiple-configurations)
Traceback:    Traceback (most recent call last):
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 1871, in _prepare_split_single
                  writer.write_table(table)
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/arrow_writer.py", line 643, in write_table
                  pa_table = table_cast(pa_table, self._schema)
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/table.py", line 2293, in table_cast
                  return cast_table_to_schema(table, schema)
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/table.py", line 2241, in cast_table_to_schema
                  raise CastError(
              datasets.table.CastError: Couldn't cast
              samhita: string
              khanda: string
              khanda_number: double
              adhyaya: string
              num_shlokas: int64
              -- schema metadata --
              pandas: '{"index_columns": [{"kind": "range", "name": null, "start": 0, "' + 847
              to
              {'samhita': Value(dtype='string', id=None), 'khanda': Value(dtype='string', id=None), 'khanda_number': Value(dtype='float64', id=None), 'adhyaya': Value(dtype='int64', id=None), 'shloka_number': Value(dtype='int64', id=None), 'shloka_text': Value(dtype='string', id=None)}
              because column names don't match
              
              During handling of the above exception, another exception occurred:
              
              Traceback (most recent call last):
                File "/src/services/worker/src/worker/job_runners/config/parquet_and_info.py", line 1433, in compute_config_parquet_and_info_response
                  parquet_operations = convert_to_parquet(builder)
                File "/src/services/worker/src/worker/job_runners/config/parquet_and_info.py", line 1050, in convert_to_parquet
                  builder.download_and_prepare(
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 925, in download_and_prepare
                  self._download_and_prepare(
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 1001, in _download_and_prepare
                  self._prepare_split(split_generator, **prepare_split_kwargs)
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 1742, in _prepare_split
                  for job_id, done, content in self._prepare_split_single(
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 1873, in _prepare_split_single
                  raise DatasetGenerationCastError.from_cast_error(
              datasets.exceptions.DatasetGenerationCastError: An error occurred while generating the dataset
              
              All the data files must have the same columns, but at some point there are 1 new columns ({'num_shlokas'}) and 2 missing columns ({'shloka_text', 'shloka_number'}).
              
              This happened while the csv dataset builder was generating data using
              
              hf://datasets/snskrt/Shiv_Mahapuran/1_Shiv_Mahapuran_info.csv (at revision 26a33a41cebdb171fac7da6e6073c7e43ce3e2e7)
              
              Please either edit the data files to have matching columns, or separate them into different configurations (see docs at https://hf.co/docs/hub/datasets-manual-configuration#multiple-configurations)

Need help to make the dataset viewer work? Make sure to review how to configure the dataset viewer, and open a discussion for direct support.

samhita
string
khanda
string
khanda_number
null
adhyaya
int64
shloka_number
int64
shloka_text
string
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
1
आद्यन्तमंगलमजातसमानभावमार्यं तमीशमजरामरमात्मदेवम् । पंचाननं प्रबलपंचविनोदशीलं संभावये मनसिशंकरमम्बिकेशम् । व्यास उवाच । धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे । प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ १ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
2
मुनयः शंसितात्मानस्सत्यव्रतपरायणाः । महौजसो महाभागा महासत्रं वितेनिरे ॥ २ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
3
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः । आजगाम मुनीन्द्र ष्टुं सूतः पौराणिकोत्तमः ॥ ३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
4
तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा । चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
5
ततो विनयसंयुक्ता प्रोचुः सांजलयश्च ते । सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि ॥ ५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
6
रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् । पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ ६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
7
तस्मादाश्चर्य्यभूतानां कथानां त्वं हि भाजनम् । रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥ ७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
8
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते । न त्वयाऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ ८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
9
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः । कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि ॥ ९ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
10
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् । न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ १० ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
11
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते । तद्र हस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ॥ ११ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
12
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः । दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ १२ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
13
परापवादनिरताः परद्र व्याभिलाषिणः । परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
14
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः । मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः ॥ १४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
15
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः । धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः ॥ १५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
16
त्यक्तस्वजातिकर्माणः प्रायशःपरवंचकाः । त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः ॥ १६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
17
अदयाः पंडितं मन्यास्स्वाचारव्रतलोपकाः । कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ १७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
18
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः । असत्संगाः पापरता व्यभिचारपरायणाः ॥ १८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
19
अशूरा अरणप्रीताः पलायनपरायणाः । कुचौरवृत्तयः शूद्रा ः कामकिंकरचेतसः ॥ १९ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
20
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः । शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा ॥ २० ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
21
प्रजापालनसद्धर्मविहीना भोगतत्पराः । प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ २१ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
22
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः । कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ २२ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
23
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः । अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ २३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
24
कामिनीजारभावेषु सुरता मलिनाशयाः । लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः ॥ २४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
25
तद्वच्छूद्रा श्च ये केचिद्ब्राह्मणाचारतत्पराः । उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ २५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
26
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः । शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ २६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
27
शालिग्रामशिलादीनां पूजकाहोमतत्पराः । प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ २७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
28
धनवंतः कुकर्म्माणो विद्यावन्तो विवादिनः । आख्यायोपासना धर्मवक्तारो धर्मलोपकाः ॥ २८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
29
सुभूपाकृतयो दंभाः सुदातारो महामदाः । विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम् ॥ २९ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
30
स्वधर्मरहिता मूढाः संकराः क्रूरबुद्धयः । महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ ३० ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
31
सुकुलीनान्निजान्मत्वा चतुर्वर्णैर्विवर्तनाः । सर्ववर्णभ्रष्टकरा मूढास्सत्कर्मकारिणः ॥ ३१ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
32
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः । श्वशुरद्रो हकारिण्यो निर्भया मलिनाशनाः ॥ ३२ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
33
कुहावभावनिरताः कुशीलास्स्मरविह्वलाः । जारसंगरता नित्यं स्वस्वामिविमुखास्तथा ॥ ३३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
34
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः । अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ ३४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
35
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् । परलोकेपीह लोके कथं सूत गतिर्भवेत् ॥ ३५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
36
इति चिंताकुलं चित्तं जायते सततं हि नः । परोपकारसदृशो नास्ति धर्मो परः खलु ॥ ३६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
37
लघूपायेन येनैषां भवेत्सद्योघनाशनम् । सर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ३७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
38
व्यास उवाच । इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् । मनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ ३८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
1
39
इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥ १ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
1
सूत उवाच । साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् । गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
2
वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् । सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
3
कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् । विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
4
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः । सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ ४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
5
तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम् । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
6
तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
7
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
8
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि । यावच्छिवपुराणं हि नो देष्यति जगत्यहो ॥ ८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
9
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
10
तावत्सर्वपुराणानि प्रगर्जंति महीतले । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १० ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
11
तावत्सर्वाणि तीर्थानि विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
12
तावत्सर्वाणि मंत्राणि विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
13
तावत्सर्वाणि क्षेत्राणि विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
14
तावत्सर्वाणि पीठानि विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
15
तावत्सर्वाणि दानानि विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
16
तावत्सर्वे च ते देवा विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
17
तावत्सर्वे च सिद्धान्ता विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
18
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः । फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
19
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः । चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १९ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
20
एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च । यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् ॥ २० ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
21
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः । यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते ॥ २१ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
22
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा । दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
23
एतच्छिवपुराणं यस्साधारणपदेच्छया । अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् ॥ २३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
24
एतच्छिवपुराणं यो नमस्कुर्याददूरतः । सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
25
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् । यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ २५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
26
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च । यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् ॥ २६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
27
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः । शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
28
प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत् । इह भुक्त्वाखिलान्कामानं ते निर्वाणतां व्रजेत् ॥ २८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
29
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः । यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ २९ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
30
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः । आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे ॥ ३० ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
31
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते । तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ॥ ३१ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
32
एतच्छिवपुराणं हि गायते योप्यहर्निशम् । आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः ॥ ३२ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
33
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः । यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ३३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
34
समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम् । स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत् ॥ ३४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
35
तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके । त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत् ॥ ३५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
36
तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः । प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ३६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
37
कैलाससंहिता तत्र ततोऽपि परमस्मृता । ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ३७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
38
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः । कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ॥ ३८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
39
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते । यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ३९ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
40
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः । तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ ४० ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
41
शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा । कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ॥ ४१ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
42
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः । मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ४२ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
43
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम् । पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ४३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
44
शिवालये बिल्ववने संहितां तां पठेत्तु यः । स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ॥ ४४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
45
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् । तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ॥ ४५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
46
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् । बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ ४६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
47
अन्यापि संहिता तत्र सर्वकामफलप्रदा । उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ४७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
48
तदिदं शैवमाख्यातं पुराणं वेदसंमितम् । निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ॥ ४८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
49
विद्येशंच तथारौद्रं वैनायकमथौमिकम् । मात्रं रुद्रै कादशकं कैलासं शतरुद्र कम् ॥ ४९ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
50
कोटिरुद्र सहस्राद्यं कोटिरुद्रं तथैव च । वायवीयं धर्मसंज्ञं पुराणमिति भेदतः ॥ ५० ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
51
संहिता द्वादशमिता महापुण्यतरा मता । तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ॥ ५१ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
52
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा । औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ ५२ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
53
त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः । षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ॥ ५३ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
54
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् । सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ॥ ५४ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
55
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम् । तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ॥ ५५ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
56
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् । शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ५६ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
57
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया । शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ ५७ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
58
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु । चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ॥ ५८ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
59
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् । श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ ५९ ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
60
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका । तृतीया शतरुद्रा ख्या कोटिरुद्रा चतुर्थिका ॥ ६० ॥
Viśveśvarasaṃhitā
Viśveśvarasaṃhitā
null
2
61
पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका । सप्तमी वायवीयाख्या सप्तैवं संहितामताः ॥ ६१ ॥
End of preview.