Datasets:

Modalities:
Image
Size:
< 1K
Libraries:
Datasets
License:
13Aluminium commited on
Commit
729c405
·
verified ·
1 Parent(s): 9f6a5b0

Upload 735 files

Browse files
0_vidhyeshwar_shlokas/0_Vidyeśvara-saṃhitā.csv CHANGED
@@ -38,7 +38,7 @@ shlok_36.jpg,एतेषां नष्टबुद्धीनां स्
38
  shlok_37.jpg,इति चिंताकुलं चित्तं जायते सततं हि नः ।\n\nपरोपकारसदृशो नास्ति धर्मो परः खलु ॥ ३६ ॥
39
  shlok_38.jpg,लघूपायेन येनैषां भवेत्सद्योघनाशनम् ।\n\nसर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ३७ ॥
40
  shlok_39.jpg,इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।\n\nमनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ ३८ ॥
41
- shlok_40.jpg,सूत उवाच ।\n\nसाधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।\n\nगुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १ ॥
42
  shlok_41.jpg,वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ।\n\nसर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २ ॥
43
  shlok_42.jpg,कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ।\n\nविजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३ ॥
44
  shlok_43.jpg,तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।\n\nसर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ ४ ॥
@@ -91,10 +91,10 @@ shlok_89.jpg,शैवं पुराणतिलकं खलु सत्प
91
  shlok_90.jpg,इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः
92
  shlok_91.jpg,वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ १
93
  shlok_92.jpg,इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ।\n\nसंस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥ २ ॥
94
- shlok_93.jpg,सूत उवाच ।\n\nशृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ।\n\nपुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ ३ ॥
95
  shlok_94.jpg,यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ४ ॥
96
  shlok_95.jpg,वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ ५ ॥
97
- shlok_96.jpg,सूत उवाच ।\n\nशृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ।\n\nपुरा कालेन महता कल्पेऽतीते पुनःपुनः ॥ ६ ॥
98
  shlok_97.jpg,अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ।\n\nमुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ७ ॥
99
  shlok_98.jpg,इदं परमिदं नेति विवादः सुमहानभूत् ।\n\nतेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ८ ॥
100
  shlok_99.jpg,वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन् ।\n\nत्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ९ ॥
@@ -105,7 +105,7 @@ shlok_103.jpg,रुद्रो हरिर्हरश्चैव तथा
105
  shlok_104.jpg,बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ।\n\nप्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ।\n\nयथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥ १४ ॥
106
  shlok_105.jpg,तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ।\n\nदीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ १५ ॥
107
  shlok_106.jpg,अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ।\n\nवेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ १६ ॥
108
- shlok_107.jpg,मुनय ऊचुः ।\n\nअथ किं परमं साध्यं किंवा तत्साधनं परम् ।\n\nसाधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ १७ ॥
109
  shlok_108.jpg,ब्रह्मोवाच ।\n\nसाध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ।\n\nसाधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः ॥ १८ ॥
110
  shlok_109.jpg,कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ।\n\nपरमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ १९ ॥
111
  shlok_110.jpg,तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ।\n\nतत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ २० ॥
@@ -220,8 +220,8 @@ shlok_219.jpg,प्रातर्विधिकरं ज्ञेयं म
220
  shlok_220.jpg,कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ।\n\nशिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ॥ ६३ ॥
221
  shlok_221.jpg,एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ।\n\nकलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ ६४ ॥
222
  shlok_222.jpg,उक्तेन केनचिद्वापि अधिकारविभेदतः ।\n\nसद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ ६५ ॥
223
- shlok_223.jpg,ऋषय ऊचुः ।\n\nसदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ।\n\nधर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ १ ॥
224
- shlok_224.jpg,सूत उवाच ।\n\nसदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ।\n\nवेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ २ ॥
225
  shlok_225.jpg,अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ।\n\nकिंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ ३ ॥
226
  shlok_226.jpg,शूद्र ब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ।\n\nअसूयालुः परद्रो ही चंडालद्विज उच्यते ॥ ४ ॥
227
  shlok_227.jpg,पृथिवीपालको राजा इतरेक्षत्रिया मताः
@@ -301,8 +301,8 @@ shlok_300.jpg,स्थालीपाकं तथा कुर्याद्
301
  shlok_301.jpg,नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ।\n\nअथवा जपमात्रं वा सूर्यवंदनमेव च ॥ ८३ ॥
302
  shlok_302.jpg,एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ।\n\nब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ ८४ ॥
303
  shlok_303.jpg,अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ।\n\nब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ ८५ ॥
304
- shlok_304.jpg,ऋषय ऊचुः ।\n\nअग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च ।\n\nगुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ १ ॥
305
- shlok_305.jpg,सूत उवाच ।\n\nअग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ।\n\nब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ २ ॥
306
  shlok_306.jpg,समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ।\n\nप्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ ३ ॥
307
  shlok_307.jpg,आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ।\n\nहितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ ४ ॥
308
  shlok_308.jpg,औपासनाग्निसंधानं समारभ्य सुरक्षितम् ।\n\nकुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥ ५ ॥
@@ -333,7 +333,7 @@ shlok_332.jpg,दरिद्र स्तपसा देवान्यजे
333
  shlok_333.jpg,पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ।\n\nछायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥ ४४ ॥
334
  shlok_334.jpg,सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ।\n\nकालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ ४५ ॥
335
  shlok_335.jpg,य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः ।\n\nश्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत् ॥ ४६ ॥
336
- shlok_336.jpg,ऋषय ऊचुः ।\n\nदेशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ।\n\nसूत उवाच ।\n\nशुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ १ ॥
337
  shlok_337.jpg,ततो दशगुणं गोष्ठं जलतीरं ततो दश ।\n\nततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ २ ॥
338
  shlok_338.jpg,ततो देवालयं विद्यात्तीर्थतीरं ततो दश ।\n\nततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ ३ ॥
339
  shlok_339.jpg,सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ।\n\nगंगा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ ४ ॥
@@ -417,7 +417,7 @@ shlok_416.jpg,तावद्वै शिवसान्निध्यं त
417
  shlok_417.jpg,यावन्मंत्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ।\n\nशिवं संपूजयेद्धीमान्स्वयं वै शब्दरूपभाक् ॥ १३५ ॥
418
  shlok_418.jpg,शिवलिंगं शिवं मत्वा स्वात्मानं शक्तिरूपकम् ।\n\nशक्तिलिंगं च देवीं च मत्वा स्वं शिवरूपकम् ॥ १३७ ॥
419
  shlok_419.jpg,शिवलिंगं नादरूपं बिंदुरूपं तु शक्तिकम् ।\n\nउपप्रधानभावेन अन्योन्यासक्तलिंगकम् ॥ १३८ ॥
420
- shlok_420.jpg,ऋषयः ऊचुः ।\n\nबंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ।\n\nसूत उवाच ।\n\nबंधमोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात् ॥ १ ॥
421
  shlok_421.jpg,प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते ।\n\nप्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते ॥ २ ॥
422
  shlok_422.jpg,प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ।\n\nबद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥ ३ ॥
423
  shlok_423.jpg,प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः ।\n\nपंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः ॥ ४ ॥
@@ -477,7 +477,7 @@ shlok_476.jpg,अध्यक्षं शिवधर्मेषु प्र
477
  shlok_477.jpg,जननं मरणं द्वंद्वं मायाचक्रमितीरितम् ।\n\nशिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ॥ १४१ ॥
478
  shlok_478.jpg,बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ।\n\nपदे पदांतरं गत्वा बलिपीठं समाविशेत् ॥ १४२ ॥
479
  shlok_479.jpg,नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ।\n\nनिर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥ १४३ ॥
480
- shlok_480.jpg,सूत उवाच ।\n\nअथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ।\n\nवैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी ॥ १ ॥
481
  shlok_481.jpg,सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ।\n\nब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत् ॥ २ ॥
482
  shlok_482.jpg,नैत्यिकं सकलं कामं विधायानंतरं पुमान् ।\n\nशिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः ॥ ३ ॥
483
  shlok_483.jpg,वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ।\n\nपूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम् ॥ ४ ॥
@@ -514,8 +514,8 @@ shlok_513.jpg,एषते इति मंत्रेण शिवमुद्
514
  shlok_514.jpg,नमःसेनेति मंत्रेण महामुद्रा ं प्रदर्शयेत् ।\n\nदर्शयेद्धेनुमुद्रा ं च नमो गोभ्य ऋचानया ॥ ३५ ॥
515
  shlok_515.jpg,पंचमुद्रा ः प्रदर्श्याथ शिवमंत्रजपं चरेत् ।\n\nशतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः ॥ ३६ ॥
516
  shlok_516.jpg,ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः ।\n\nदेवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ॥ ३७ ॥
517
- shlok_517.jpg,ऋषयः ऊचुः ।\n\nअग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ।\n\nब्रूहि त���्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ १ ॥
518
- shlok_518.jpg,सूत उवाच ।\n\nशृणुध्वं मुनयः सर्वे सावधानतयाधुना ।\n\nसर्वं वदामि संप्रीत्या धन्या यूयं शिवव्रताः ॥ २ ॥
519
  shlok_519.jpg,शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ।\n\nभक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम् ॥ ३ ॥
520
  shlok_520.jpg,दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ।\n\nभक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः ॥ ४ ॥
521
  shlok_521.jpg,अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ।\n\nभक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ ५ ॥
@@ -533,9 +533,9 @@ shlok_532.jpg,पूजयेद्बिल्वमूलं यो गंध
533
  shlok_533.jpg,बिल्वमूले दीपमालां यः कल्पयति सादरम् ।\n\nस तत्त्वज्ञानसंपन्नो महेशांतर्गतो भवेत् ॥ २८ ॥
534
  shlok_534.jpg,बिल्वशाखां समादाय हस्तेन नवपल्लवम् ।\n\nगृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते ॥ २९ ॥
535
  shlok_535.jpg,बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ।\n\nएकं वा कोटिगुणितं तस्य पुण्यं प्रजायते ॥ ३० ॥
536
- shlok_536.jpg,ऋषय ऊचुः ।\n\nसूत सूत महाभाग व्यासशिष्य नमोस्तु ते ।\n\nतदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥ १ ॥
537
  shlok_537.jpg,तथा रुद्रा क्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ।\n\nत्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम् ॥ २ ॥
538
- shlok_538.jpg,सूत उवाच ।\n\nसाधुपृष्टं भवद्भिश्च लोकानां हितकारकम् ।\n\nभवंतो वै महाधन्याः पवित्राः कुलभूषणाः ॥ ३ ॥
539
  shlok_539.jpg,येषां चैव शिवः साक्षाद्दैवतं परमं शुभम् ।\n\nसदा शिवकथा लोके वल्लभा भवतां सदा ॥ ४ ॥
540
  shlok_540.jpg,ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ।\n\nउद्धृतञ्च कुलं तेषां ये शिवं समुपासते ॥ ५ ॥
541
  shlok_541.jpg,मुखे यस्य शिवनाम सदाशिवशिवेति च ।\n\nपापानि न स्पृशंत्येव खदिरांगारंकयथा ॥ ६ ॥
@@ -550,8 +550,8 @@ shlok_549.jpg,शैवं नाम यथा गंगा विभूति
550
  shlok_550.jpg,शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ।\n\nएकतो वेणिकायाश्च स्नानजंतुफलं बुधैः ॥ १५ ॥
551
  shlok_551.jpg,तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा ।\n\nसमानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः ॥ १६ ॥
552
  shlok_552.jpg,तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः ।\n\nधार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥ १७ ॥
553
- shlok_553.jpg,ऋष्य ऊचुः ।\n\nईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ।\n\nतन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥ १८ ॥
554
- shlok_554.jpg,सूत उवाच ।\n\nऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ।\n\nतन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः ॥ १९ ॥
555
  shlok_555.jpg,सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ।\n\nभवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना ॥ २० ॥
556
  shlok_556.jpg,कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः ।\n\nमहेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥ २१ ॥
557
  shlok_557.jpg,वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः ।\n\nशृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥ २२ ॥
@@ -579,7 +579,7 @@ shlok_578.jpg,पापानां हरणे शंभोर्नामः
579
  shlok_579.jpg,शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ।\n\nइन्द्र द्युम्ननृपः पूर्वं महापापः पुरामुने ॥ ४३ ॥
580
  shlok_580.jpg,तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी ।\n\nशिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ ४४ ॥
581
  shlok_581.jpg,इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ।\n\nशृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ॥ ४५ ॥
582
- shlok_582.jpg,सूत उवाच ।\n\nद्विविधं भस्म संप्रोक्तं सर्वमंगलदं परम् ।\n\nतत्प्रकारमहं वक्ष्ये सावधानतया शृणु ॥ १ ॥
583
  shlok_583.jpg,एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् ।\n\nमहाभस्म इति प्रोक्तं भस्म नानाविधं परम् ॥ २ ॥
584
  shlok_584.jpg,तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम् ।\n\nभस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ॥ ३ ॥
585
  shlok_585.jpg,श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ।\n\nअन्येषामपि सर्वेषामपरं भस्म लौकिकम् ॥ ४ ॥
@@ -668,10 +668,10 @@ shlok_667.jpg,अथ वा मस्तकं बाहूहृदयं न
668
  shlok_668.jpg,त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम् ।\n\nस्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ ११४ ॥
669
  shlok_669.jpg,ईशाभ्यां नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ।\n\nबीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ॥ ११५ ॥
670
  shlok_670.jpg,कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि ।\n\nभीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ॥ ११६ ॥
671
- shlok_671.jpg,सूत उवाच ।\n\nशौनकर्षे महाप्राज्ञ शिवरूपमहापते ।\n\nशृणु रुद्रा क्षमाहात्म्यं समासात्कथयाम्यहम् ॥ १ ॥
672
  shlok_672.jpg,शिवप्रियतमो ज्ञेयो रुद्रा क्षः परपावनः ।\n\nदर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ॥ २ ॥
673
  shlok_673.jpg,पुरा रुद्रा क्षमहिमा देव्यग्रे कथितो मुने ।\n\nलोकोपकरणार्थाय शिवेन परमात्मना ॥ ३ ॥
674
- shlok_674.jpg,शिव उवाच ।\n\nशृणु देविमहेशानि रुद्रा क्षमहिमा शिवे ।\n\nकथयामि तवप्रीत्या भक्तानां हितकाम्यया ॥ ४ ॥
675
  shlok_675.jpg,श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः ।\n\nस्वजातीयं नृभिर्धार्यं रुद्रा क्षं वर्णतः क्रमात् ॥ १२ ॥
676
  shlok_676.jpg,वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ।\n\nशिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ १३ ॥
677
  shlok_677.jpg,धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ।\n\nबदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् ॥ १४ ॥
 
38
  shlok_37.jpg,इति चिंताकुलं चित्तं जायते सततं हि नः ।\n\nपरोपकारसदृशो नास्ति धर्मो परः खलु ॥ ३६ ॥
39
  shlok_38.jpg,लघूपायेन येनैषां भवेत्सद्योघनाशनम् ।\n\nसर्व्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ३७ ॥
40
  shlok_39.jpg,इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।\n\nमनसा शंकरं स्मृत्वा सूतः प्रोवाच तान्मुनीन् ॥ ३८ ॥
41
+ shlok_40.jpg,साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।\n\nगुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १ ॥
42
  shlok_41.jpg,वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम् ।\n\nसर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २ ॥
43
  shlok_42.jpg,कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ।\n\nविजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३ ॥
44
  shlok_43.jpg,तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।\n\nसर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ॥ ४ ॥
 
91
  shlok_90.jpg,इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः
92
  shlok_91.jpg,वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥ १
93
  shlok_92.jpg,इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ।\n\nसंस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥ २ ॥
94
+ shlok_93.jpg,शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ।\n\nपुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ ३ ॥
95
  shlok_94.jpg,यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ४ ॥
96
  shlok_95.jpg,वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥ ५ ॥
97
+ shlok_96.jpg,शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम् ।\n\nपुरा कालेन महता कल्पेऽतीते पुनःपुनः ॥ ६ ॥
98
  shlok_97.jpg,अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ।\n\nमुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ७ ॥
99
  shlok_98.jpg,इदं परमिदं नेति विवादः सुमहानभूत् ।\n\nतेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ८ ॥
100
  shlok_99.jpg,वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन् ।\n\nत्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ९ ॥
 
105
  shlok_104.jpg,बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते ।\n\nप्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः ।\n\nयथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥ १४ ॥
106
  shlok_105.jpg,तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ।\n\nदीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ १५ ॥
107
  shlok_106.jpg,अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः ।\n\nवेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥ १६ ॥
108
+ shlok_107.jpg,अथ किं परमं साध्यं किंवा तत्साधनं परम् ।\n\nसाधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ १७ ॥
109
  shlok_108.jpg,ब्रह्मोवाच ।\n\nसाध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ।\n\nसाधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः ॥ १८ ॥
110
  shlok_109.jpg,कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ।\n\nपरमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥ १९ ॥
111
  shlok_110.jpg,तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् ।\n\nतत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ २० ॥
 
220
  shlok_220.jpg,कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ।\n\nशिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ॥ ६३ ॥
221
  shlok_221.jpg,एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ।\n\nकलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥ ६४ ॥
222
  shlok_222.jpg,उक्तेन केनचिद्वापि अधिकारविभेदतः ।\n\nसद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥ ६५ ॥
223
+ shlok_223.jpg,सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः ।\n\nधर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ १ ॥
224
+ shlok_224.jpg,सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ।\n\nवेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ २ ॥
225
  shlok_225.jpg,अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ।\n\nकिंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥ ३ ॥
226
  shlok_226.jpg,शूद्र ब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ।\n\nअसूयालुः परद्रो ही चंडालद्विज उच्यते ॥ ४ ॥
227
  shlok_227.jpg,पृथिवीपालको राजा इतरेक्षत्रिया मताः
 
301
  shlok_301.jpg,नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः ।\n\nअथवा जपमात्रं वा सूर्यवंदनमेव च ॥ ८३ ॥
302
  shlok_302.jpg,एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ।\n\nब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ ८४ ॥
303
  shlok_303.jpg,अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ।\n\nब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ ८५ ॥
304
+ shlok_304.jpg,अग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च ।\n\nगुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ १ ॥
305
+ shlok_305.jpg,अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ।\n\nब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ २ ॥
306
  shlok_306.jpg,समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ।\n\nप्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ ३ ॥
307
  shlok_307.jpg,आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ।\n\nहितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ ४ ॥
308
  shlok_308.jpg,औपासनाग्निसंधानं समारभ्य सुरक्षितम् ।\n\nकुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥ ५ ॥
 
333
  shlok_333.jpg,पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ।\n\nछायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥ ४४ ॥
334
  shlok_334.jpg,सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ।\n\nकालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ ४५ ॥
335
  shlok_335.jpg,य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः ।\n\nश्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत् ॥ ४६ ॥
336
+ shlok_336.jpg,देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ।\n\nसूत उवाच ।\n\nशुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ १ ॥
337
  shlok_337.jpg,ततो दशगुणं गोष्ठं जलतीरं ततो दश ।\n\nततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ २ ॥
338
  shlok_338.jpg,ततो देवालयं विद्यात्तीर्थतीरं ततो दश ।\n\nततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ ३ ॥
339
  shlok_339.jpg,सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ।\n\nगंगा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ ४ ॥
 
417
  shlok_417.jpg,यावन्मंत्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ।\n\nशिवं संपूजयेद्धीमान्स्वयं वै शब्दरूपभाक् ॥ १३५ ॥
418
  shlok_418.jpg,शिवलिंगं शिवं मत्वा स्वात्मानं शक्तिरूपकम् ।\n\nशक्तिलिंगं च देवीं च मत्वा स्वं शिवरूपकम् ॥ १३७ ॥
419
  shlok_419.jpg,शिवलिंगं नादरूपं बिंदुरूपं तु शक्तिकम् ।\n\nउपप्रधानभावेन अन्योन्यासक्तलिंगकम् ॥ १३८ ॥
420
+ shlok_420.jpg,बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ।\n\nसूत उवाच ।\n\nबंधमोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात् ॥ १ ॥
421
  shlok_421.jpg,प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते ।\n\nप्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते ॥ २ ॥
422
  shlok_422.jpg,प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ।\n\nबद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥ ३ ॥
423
  shlok_423.jpg,प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः ।\n\nपंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः ॥ ४ ॥
 
477
  shlok_477.jpg,जननं मरणं द्वंद्वं मायाचक्रमितीरितम् ।\n\nशिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ॥ १४१ ॥
478
  shlok_478.jpg,बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ।\n\nपदे पदांतरं गत्वा बलिपीठं समाविशेत् ॥ १४२ ॥
479
  shlok_479.jpg,नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ।\n\nनिर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥ १४३ ॥
480
+ shlok_480.jpg,अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ।\n\nवैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी ॥ १ ॥
481
  shlok_481.jpg,सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ।\n\nब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत् ॥ २ ॥
482
  shlok_482.jpg,नैत्यिकं सकलं कामं विधायानंतरं पुमान् ।\n\nशिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः ॥ ३ ॥
483
  shlok_483.jpg,वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ।\n\nपूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम् ॥ ४ ॥
 
514
  shlok_514.jpg,नमःसेनेति मंत्रेण महामुद्रा ं प्रदर्शयेत् ।\n\nदर्शयेद्धेनुमुद्रा ं च नमो गोभ्य ऋचानया ॥ ३५ ॥
515
  shlok_515.jpg,पंचमुद्रा ः प्रदर्श्याथ शिवमंत्रजपं चरेत् ।\n\nशतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः ॥ ३६ ॥
516
  shlok_516.jpg,ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः ।\n\nदेवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ॥ ३७ ॥
517
+ shlok_517.jpg,अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ।\n\nब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ १ ॥
518
+ shlok_518.jpg,शृणुध्वं मुनयः सर्वे सावधानतयाधुना ।\n\nसर्वं वदामि संप्रीत्या धन्या यूयं शिवव्रताः ॥ २ ॥
519
  shlok_519.jpg,शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ।\n\nभक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम् ॥ ३ ॥
520
  shlok_520.jpg,दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ।\n\nभक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः ॥ ४ ॥
521
  shlok_521.jpg,अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ।\n\nभक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ ५ ॥
 
533
  shlok_533.jpg,बिल्वमूले दीपमालां यः कल्पयति सादरम् ।\n\nस तत्त्वज्ञानसंपन्नो महेशांतर्गतो भवेत् ॥ २८ ॥
534
  shlok_534.jpg,बिल्वशाखां समादाय हस्तेन नवपल्लवम् ।\n\nगृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते ॥ २९ ॥
535
  shlok_535.jpg,बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ।\n\nएकं वा कोटिगुणितं तस्य पुण्यं प्रजायते ॥ ३० ॥
536
+ shlok_536.jpg,सूत सूत महाभाग व्यासशिष्य नमोस्तु ते ।\n\nतदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥ १ ॥
537
  shlok_537.jpg,तथा रुद्रा क्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ।\n\nत्रितयं ब्रूहि सुप्रीत्या ममानंदयचेतसम् ॥ २ ॥
538
+ shlok_538.jpg,साधुपृष्टं भवद्भिश्च लोकानां हितकारकम् ।\n\nभवंतो वै महाधन्याः पवित्राः कुलभूषणाः ॥ ३ ॥
539
  shlok_539.jpg,येषां चैव शिवः साक्षाद्दैवतं परमं शुभम् ।\n\nसदा शिवकथा लोके वल्लभा भवतां सदा ॥ ४ ॥
540
  shlok_540.jpg,ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ।\n\nउद्धृतञ्च कुलं तेषां ये शिवं समुपासते ॥ ५ ॥
541
  shlok_541.jpg,मुखे यस्य शिवनाम सदाशिवशिवेति च ।\n\nपापानि न स्पृशंत्येव खदिरांगारंकयथा ॥ ६ ॥
 
550
  shlok_550.jpg,शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ।\n\nएकतो वेणिकायाश्च स्नानजंतुफलं बुधैः ॥ १५ ॥
551
  shlok_551.jpg,तदेवं तुलितं पूर्वं ब्रह्मणाहितकारिणा ।\n\nसमानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः ॥ १६ ॥
552
  shlok_552.jpg,तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सरैः ।\n\nधार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥ १७ ॥
553
+ shlok_553.jpg,ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्भवम् ।\n\nतन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥ १८ ॥
554
+ shlok_554.jpg,ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ।\n\nतन्माहात्म्यं हि सद्भक्त्या शृणुतादरतो द्विजाः ॥ १९ ॥
555
  shlok_555.jpg,सुगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ।\n\nभवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना ॥ २० ॥
556
  shlok_556.jpg,कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः ।\n\nमहेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥ २१ ॥
557
  shlok_557.jpg,वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः ।\n\nशृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥ २२ ॥
 
579
  shlok_579.jpg,शिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ।\n\nइन्द्र द्युम्ननृपः पूर्वं महापापः पुरामुने ॥ ४३ ॥
580
  shlok_580.jpg,तथा काचिद्द्विजायोषा सौ मुने बहुपापिनी ।\n\nशिवनामप्रभावेण लेभे सद्गतिमुत्तमाम् ॥ ४४ ॥
581
  shlok_581.jpg,इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ।\n\nशृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ॥ ४५ ॥
582
+ shlok_582.jpg,द्विविधं भस्म संप्रोक्तं सर्वमंगलदं परम् ।\n\nतत्प्रकारमहं वक्ष्ये सावधानतया शृणु ॥ १ ॥
583
  shlok_583.jpg,एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् ।\n\nमहाभस्म इति प्रोक्तं भस्म नानाविधं परम् ॥ २ ॥
584
  shlok_584.jpg,तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम् ।\n\nभस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ॥ ३ ॥
585
  shlok_585.jpg,श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ।\n\nअन्येषामपि सर्वेषामपरं भस्म लौकिकम् ॥ ४ ॥
 
668
  shlok_668.jpg,त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम् ।\n\nस्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ ११४ ॥
669
  shlok_669.jpg,ईशाभ्यां नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ।\n\nबीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ॥ ११५ ॥
670
  shlok_670.jpg,कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि ।\n\nभीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ॥ ११६ ॥
671
+ shlok_671.jpg,शौनकर्षे महाप्राज्ञ शिवरूपमहापते ।\n\nशृणु रुद्रा क्षमाहात्म्यं समासात्कथयाम्यहम् ॥ १ ॥
672
  shlok_672.jpg,शिवप्रियतमो ज्ञेयो रुद्रा क्षः परपावनः ।\n\nदर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ॥ २ ॥
673
  shlok_673.jpg,पुरा रुद्रा क्षमहिमा देव्यग्रे कथितो मुने ।\n\nलोकोपकरणार्थाय शिवेन परमात्मना ॥ ३ ॥
674
+ shlok_674.jpg,शृणु देविमहेशानि रुद्रा क्षमहिमा शिवे ।\n\nकथयामि तवप्रीत्या भक्तानां हितकाम्यया ॥ ४ ॥
675
  shlok_675.jpg,श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः ।\n\nस्वजातीयं नृभिर्धार्यं रुद्रा क्षं वर्णतः क्रमात् ॥ १२ ॥
676
  shlok_676.jpg,वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ।\n\nशिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ १३ ॥
677
  shlok_677.jpg,धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ।\n\nबदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् ॥ १४ ॥