index
int64
1
616k
Sanskrit
stringlengths
5
4.23k
Tokens
stringlengths
1
4.86k
601
एवं बृहस्पतेर्वाक्यं श्रुत्वा तेऽपि दिवौकसः । चिंतामापेदिरे सर्वे लोकपाला महेश्वराः ॥ २६ ॥
एवम्, बृहस्पतेर्, वाक्यम्, श्रुत्वा, तेऽ, अपि, दिवौकसः, चिन्तामा, अपेद्, इरे, सर्वे, लोकपाला*, महेश्वराः
602
ततोऽब्रवीद्वीरभद्रो गणैः परिवृतो भृशम् । सर्वे यूयं बालिशत्वादवदानार्थमागताः ॥ २७ ॥
ततोऽ, अब्रवीद्, वीरभद्रो*, गणैः, परिवृतो*, भृशम्, सर्वे, यूयम्, बालिशत्वाद्, अवदाना, अर्थम्, आगताः
603
तैर्बाणैर्निहताः सर्वे जग्मुस्ते च दिशो दश ॥ २९ ॥
तैर्, बाणैर्, निहताः, सर्वे, जग्मुस्, ते, च, दिशो*, दश
604
अवदानानि दास्यामि तृप्त्यर्थं भवतां त्वरन् । एवमुक्त्वा शितैर्बाणैर्जघानाथ रुषान्वितः ॥ २८ ॥
अवदानानि, दास्यामि, तृप्त्यर्थम्, भवताम्, एवम्, उक्त्वा, शितैर्, बाणैर्, जघाना, अथ, रुषान्वितः
605
गतेषु लोकपालेषु विद्रुतेषु सुरेषु च । यज्ञवाटे समायातो वीरभद्रो गणान्वतः ॥ ३० ॥
गतेषु, लोकपालेषु, विद्रुतेषु, सुरेषु, च, यज्ञवाटे, समायातो*, वीरभद्रो*, गणान्, वतः
606
तदा त ऋषयः सर्वे सर्वमेवेश्वरेश्वरम् । विज्ञप्तुकामाः सहसा ऊचुरेवं जनार्दनम् ॥ ३१ ॥
तदा, त*, ऋषयः, सर्वे, सर्वम्, एवे, इश्वरे, इश्वरम्, सहसा*, ऊचुर्, एवम्, जनार्दनम्
607
रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः । एतच्छ्रुत्वा तु वचनमृषीणां वै जनार्दनः ॥ ३२ ॥
रक्ष, यज्ञम्, हि, दक्षस्य, यज्ञो, सि, त्वम्, न, संशयः, एतच्छ्, श्रुत्वा, तु, वचनम्, ऋषीणाम्, वै, जनार्दनः
608
योद्धुकामः स्थितो युद्धे विष्णुरध्यात्मदीपकः । वीरभद्रो महाबाहुः केशवं वाक्यमब्रवीत् ॥ ३३ ॥
योद्धुकामः, स्थितो*, युद्धे, विष्णुर्, अध्यात्म, दीपकः, वीरभद्रो*, महाबाहुः, केशवम्, वाक्यम्, अब्रवीत्
609
एवमुक्त्वा प्रणम्यादौ विष्णुं सदृशरूपिणम् । वीरभद्रोऽग्रतो भूत्वा विष्णुं वाक्यमथाब्रवीत् ॥ ३६ ॥
एवम्, उक्त्वा, प्रणम्, यादौ, विष्णुम्, सदृश, रूपिणम्, वीरभद्रोऽ, अग्रतो*, भूत्वा, विष्णुम्, वाक्यम्, अथा, अब्रवीत्
610
अत्र त्वयागतं कस्माद्विष्णो वेत्त्रा महाबलम् । दक्षस्य पक्षमाश्रित्य कथं जेष्यसि तद्वद ॥ ३४ ॥
अत्र, त्वया, अगतम्, कस्माद्, विष्णो, वेत्त्रा, महाबलम्, दक्षस्य, पक्षम्, आश्रित्य, कथम्, जेष्यसि, तद्वद्, अ
611
दाक्षायण्या कृतं यच्च न दृष्टं किं त्वयानघ । त्वं चापि यज्ञे दक्षस्य अवदानार्थमागतः । अवदानं प्रयच्छामि तव चापि महाभूज ॥ ३५ ॥
दाक्षायण्या, कृतम्, यच्, च, न, दृष्टम्, किम्, त्वया, अनघ, त्वम्, चापि, यज्ञे, दक्षस्य, अवदाना, अर्थम्, आगतः, अवदानम्, प्रयच्छ्, शा, अमि, तव, चापि, महा, अभू, ज
612
यथा शंभुस्तथा त्वं हि मम नास्त्यत्र संशयः । तथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्तितः । नेष्याम्यपुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ॥ ३७ ॥
यथा, शम्भुस्, तथा, त्वम्, हि, मम, नास्त्य, अत्र, संशयः, तथा, अपि, त्वम्, महाबाहो*, योद्धुकामोऽ, अग्रतः, स्ति, तः, नेष्याम्य, अपुनरावृत्तिम्, यदि, तिष्ठेस्, त्वम्, आत्मना
613
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य धीमतः । उवाच प्रहसन्देवो विष्णुः सर्वेश्वरेश्वरः ॥ ३८ ॥
तस्य, तद्व, चनम्, श्रुत्वा, वीरभद्रस्य, धीमतः, उवाच, प्रहसन्, देवो*, विष्णुः, सर्वेश्वरे, इश्वरः
614
अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः । तेनैव कारणेनात्र दक्षस्य यजनं प्रति ॥ ४० ॥
अहम्, भक्त, पराधीनस्, तथा, सोऽ, अपि, महेश्वरः, तेनै, ऐव, कारणेना, अत्र, दक्षस्य, यजनम्, प्रति
615
विष्णुरुवाच । रुद्रतेजःप्रसूतोसि पवित्रोऽसि महामते । अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ॥ ३९ ॥
विष्णुर्, उवाच, रुद्रतेजः, प्रसूतो, सि, पवित्रोऽ, असि, महामते, अनेन, प्रार्थितः, पूर्वम्, यज्ञा, अर्थम्, च, पुनः, पुनः
616
आगतोऽहं वीरभद्र रुद्रकोपसमुद्भव । अहं निवारयामि त्वां त्वं वा मां विनिवारय ॥ ४१ ॥
आगतोऽ, अहम्, वीरभद्र, रुद्रकोप, समुद्भव, अहम्, निवारया, अमि, त्वाम्, त्वम्, वा*, माम्, विनि, वारय
617
इत्युक्तवति गोविंदे प्रहस्य स महाभुजः । प्रश्रयावनतो भूत्वा इदमाह जनार्दनम् ॥ ४२ ॥
इत्युक्त, वति, गोविन्दे, प्रहस्य, स, महाभुजः, प्रश्रयावनतो*, भूत्वा, इदम्, आह, जनार्दनम्
618
यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः । सेवकाश्च वयं सर्वे तव वा शंकरस्य च ॥ ४३ ॥
यथा, शिवस्, तथा, त्वम्, हि, यथा, त्वम्, च, तथा, शिवः, सेवकाश्, च, वयम्, सर्वे, तव, वा, शङ्करस्य, च
619
तच्छ्रुत्वा वचनं तस्य सोऽच्युतः संप्रहस्य च । इदं विष्णुर्महावाक्यं जगाद परमेश्वरः ॥ ४४ ॥
तच्छ्, श्रुत्वा, वचनम्, तस्य, सोऽ, अच्युतः, सम्, प्रहस्य, च, इदम्, विष्णुर्, महावाक्यम्, जगाद, परमेश्वरः
620
योधयस्व महाबाहो मया सार्धमशंकितः । तवास्त्रैः पूर्यमाणोऽहं गच्छामि भवनं स्वकम् ॥ ४५ ॥
योध, य, अस्व, महाबाहो*, मया, सार्धम्, अशङ्कितः, तवा, अस्त्रैः, पूर्यमाणोऽ, अहम्, गच्छामि, भवनम्, स्वकम्
621
तथेत्युक्त्वा तु वीरोऽसौ वीरभद्रो महाबलः । गृहीत्वा परमास्त्राणि सिंहनादैर्जगर्ज ह ॥ ४६ ॥
तथे, इत्यु, उक्त्वा, तु, वीरोऽ, असौ, वीरभद्रो*, महाबलः, गृहीत्वा, परमास्त्राणि, सिंहनादैर्, जगर्ज, ह
622
विष्णुश्चापि महाघोषं शंखनादं चकार सः । तच्छ्रुत्वा ये गता देवा रणं हित्वाऽययुः पुनः ॥ ४७ ॥
विष्णुश्, चापि, महाघोषम्, शङ्खनादम्, चकार, सः, तच्छ्, श्रुत्वा, ये, गता*, देवा*, रणम्, हित्वाऽ, अय, युः, पुनः
623
व्यूहं चक्रुस्तदा सर्वे लोकपालाः सवासवाः । तदेन्द्रेण हतो नंदीवज्रेण शतपर्वणा ॥ ४८ ॥
व्यूहम्, चक्रुस्, तदा, सर्वे, लोकपालाः, सवास, वाः, तदे, इन्द्रेण, हतो*, नन्दी, वज्रेण, शतपर्वणा
624
नंदीना च हतः शक्रस्त्रिशूलेन स्तनांतरे । वायुना च हतो भृंगी भृंगिणा वायुराहतः ॥ ४९ ॥
नन्दीन्, आ, च, हतः, शक्रस्, त्रिशूलेन, स्तनान्तरे, वायुना, च, हतो*, भृङ्गी, भृङ्गिणा, वायुरा, अहतः
625
शूलेन सितधारेण संनद्धो दण्डधारिणा । यमेन सह संग्रामं महाकालो बलान्वितः ॥ ५० ॥
शूलेन, सितधारेण, संनद्धो*, दण्डधारिणा, यमेन, सह, सङ्ग्रामम्, महाकालो*, बलान्वितः
626
कुबेरेण च संगम्य कूष्मांडानां पतिः स्वयम् । वरुणेन समं युद्धं मुंडश्चैव महाबलः ॥ ५१ ॥
कुबेरेण, च, सङ्गम्य, कूष्माण्डानाम्, पतिः, स्वयम्, वरुणेन, समम्, युद्धम्, मुण्डश्, चै, ऐव, महाबलः
627
युयुधे परयाशक्त्या त्रैलोक्यं विस्मयन्निव । नैर्ऋतेन समागम्य चंडश्चबलवत्तरः ॥ ५२ ॥
युयुधे, परया, अशक्त्या, त्रैलोक्यम्, वि, स्म, यन्न्, इव, नैरृतेन, समागम्य, चण्डश्, च, बलवत्तरः
628
युयुधे परमास्त्रेण नैर्ऋत्यं च विडंबयन् । योगिनीचक्रसंयुक्तो भैरवो नायको महान् ॥ ५३ ॥
युयुधे, परमास्त्रेण, नैरृत्यम्, च, विडम्ब, यन्, योगिनीचक्र, संयुक्तो*, भैरवो*, नायको*, महान्
629
विदार्य देवानखिलान्पपौ शोणितमद्बुतम् । क्षेत्रपालास्तथा चान्ये भूतप्रमथगुह्यकाः ॥ ५४ ॥
विदार्य, देवान्, अखिलान्, पपौ, क्षेत्रपालास्, तथा, चान्ये, भूत, प्रमथ, गुह्यकाः
630
भक्ष्यमाणं तदा सैन्यं विलोक्य सुरराट्स्वयम् । विहाय नंदिनं पश्चाद्वीरभद्रं समाक्षिपत् ॥ ५६ ॥
भक्ष्यमाणम्, तदा, सैन्यम्, विलोक्य, सुरराट्स्व, अयम्, विहाय, नन्दिनम्, पश्चाद्, वीरभद्रम्, समा, अक्षिपत्
631
साकिनी डाकिनी रौद्रा नवदुर्गास्तथैव च । योगिन्यो यातुदान्यश्च तथा कूष्मांडकादयः । नेदुः पपुः शोणितं च बुभुजुः पिशितं बहु ॥ ५५ ॥
साकिनी, डाकिनी, रौद्रा*, नवदुर्गास्, तथै, ऐव, च, योगिन्यो*, यातु, दान्यश्, च, तथा, कूष्माण्डकाद्, अयः, नेदुः, पपुः, शोणितम्, च, बुभुजुः, पिशितम्, बहु
632
वीरभद्रो रुषाविष्टो दुर्निवार्यो महाबलः । तदेद्रेंणाहतः शीघ्रं वज्रेण शतपर्वणा ॥ ५९ ॥
वीरभद्रो*, रुषाविष्टो*, दुर्निवार्यो*, महाबलः, तदे, द्रे, इं, णा, अहतः, शीघ्रम्, वज्रेण, शतपर्वणा
633
वीरभद्रं यदा शक्रो हंतुकामस्त्वरान्वितः । तावच्छंक्रं गजस्थं हि पुरयामास मार्गणैः ॥ ५८ ॥
वीरभद्रम्, यदा, शक्रो*, हन्तुकामस्, त्वरान्वितः, गजस्थम्, हि, पुरया, अमास, मार्गणैः
634
वीरभद्रो विहायैव विष्णुं देवेन्द्रमास्थितः । तयोर्युद्धमभूद्धोरं बुधांगारकयोरिव ॥ ५७ ॥
वीरभद्रो*, विहायै, ऐव, विष्णुम्, देवेन्द्रम्, आस्थितः, तयोर्, युद्धम्, अभूद्ध्, होरम्, बुधा, अङ्गारकयोर्, इव
635
सगजं च सवज्रं च वासवं ग्रस्तुमुद्युतः । हाहाकारो महा नासीद्भूतानां तत्र पश्यताम् ॥ ६० ॥
सगजम्, च, स, वज्रम्, च, वासवम्, ग्रस्, तु, मुद्यु, उतः, हाहाकारो*, महा*, ना, आसीद्, भूतानाम्, तत्र, पश्यताम्
636
वीरभद्रं तताभूतं तथाभूतं हंतुकामं पुरंदरम् । तव्रमाणस्तदा विष्णुर्वीरभद्राग्रतः स्थितः ॥ ६१ ॥
वीरभद्रम्, तता, अभूतम्, तथाभूतम्, हन्तुकामम्, पुरन्दरम्, त, व्रम्, आणस्, तदा*, विष्णुर्, वीरभद्रा, अग्रतः, स्थितः
637
शक्रं च पृष्ठतः कृत्वा योधयामास वै तदा । वीरभद्रस्य विष्णोश्च युद्धं परमभूत्तदा ॥ ६२ ॥
शक्रम्, च, पृष्ठतः, कृत्वा, योधया, अमास, वै, तदा, वीरभद्रस्य, विष्णोश्, च, युद्धम्, परम, भूत्, तदा
638
द्वंद्वयुद्धं सुतुमुलं देवानां प्रमथैः सह । प्रमथा मथिता देवैः सर्वे ते प्राद्रवन्रणात् ॥ ६४ ॥
द्वन्द्वयुद्धम्, सुतुमुलम्, देवानाम्, प्रमथैः, सह, प्रमथा*, मथिता*, देवैः, सर्वे, ते, प्राद्, रवन्, रणात्
639
शस्त्रास्त्रैर्विविधाकारैर्योधयामासतुस्तदा । पुनर्नंदिनमालोक्य शक्रो युद्ध विशारदः ॥ ६३ ॥
शस्त्रास्, त्रैर्, विविधाकारैर्, योधया, अमास, तुस्त, दा, पुनर्, नन्दिनम्, आलोक्य, शक्रो*, युद्ध, विशारदः
640
गणान्पराङ्मुखान्दृष्ट्वा सर्वे ते व्याधयो भृशम् । रुद्रकोपात्समुद्भूता देवाश्चापि प्रदुद्रुवुः ॥ ६५ ॥
गणान्, पराङ्मुखान्, दृष्ट्वा, सर्वे, ते, व्याधयो*, भृशम्, रुद्रकोपात्, समुद्भूता*, देवाश्, चापि, प्र, दुद्रुवुः
641
ज्वरैस्तु पीडितान्देवान्दृष्ट्वा विष्णुर्हसन्निव । जीवग्राहेण जग्राह देवांस्तांश्च पृथक्पृथक् ॥ ६६ ॥
ज्वरैस्, तु, पीडितान्, देवान्, दृष्ट्वा, विष्णुर्, हसन्न्, इव, जीव, ग्राहेण, जग्राह, देवांस्, तांश्, च, पृथक्, पृथक्
642
देवाश्चिनौ तदाहूय व्याधीन्हंतुं तदा भृतिम् । ददौ ताभ्यां प्रयत्नेन गणयित्वा सुबुद्धिमान् ॥ ६७ ॥
तदा, आहूय, व्याधीन्, हन्तुम्, तदा*, भृतिम्, ददौ, ताभ्याम्, प्रयत्नेन, गणयित्वा, सुबुद्धिमान्
643
तैर्जितं योगिनीचक्रं भैरवं व्याकुलीकृतम् । तीक्ष्णाग्रैः पातयामासुः शरैर्भूतगणानपि ॥ ६९ ॥
तैर्, जितम्, योगिनीचक्रम्, भैरवम्, व्याकुलीकृतम्, तीक्ष्णाग्रैः, पातयामा, असुः, शरैर्, भूतगणान्, अपि
644
त्वं शूरोसि महाबाहो देवानां पालको ह्यसि । युध्यस्व मां प्रयत्नेन यदि ते मतिरीदृशी ॥ ७१ ॥
त्वम्, शूरो, सि, महाबाहो*, देवानाम्, पालको*, ह्य, असि, युध्यस्व, माम्, प्रयत्नेन, यदि, ते, मतिर्, ईदृशी
645
ज्वरांश्च सन्निपातांश्च अन्ये भूतद्रुहस्तदा । तान्सर्वान्निगृहीत्वाथ अश्विनौ तौ मुदान्वितौ । विज्वरानथ देवांश्च कृत्वा मुमुदतुश्चिरम् ॥ ६८ ॥
ज्वरांश्, च, सन्निपातांश्, च, अन्ये, भूतद्रुहस्, तदा, तान्, सर्वान्नि, गृहीत्वा, अथ, अश्विनौ, तौ, मुदान्वितौ, विज्वरान्, अथ, देवांश्, च, कृत्वा, मुमुदतुश्, चिरम्
646
सुरैर्विद्रावितं सैन्यं विलोक्य पतितं भुवि । वीरभद्रो रुपाविष्टो विष्णुं वचनमब्रवीत् ॥ ७० ॥
सुरैर्, विद्रावितम्, सैन्यम्, विलोक्य, पतितम्, भुवि, वीरभद्रो*, रुपावि, इष्टो*, विष्णुम्, वचनम्, अब्रवीत्
647
इत्युक्त्वा तं समासाद्य विष्णुं सर्वेश्वरेश्वरम् । ववर्ष निशितैर्बाणैर्वीरभद्रो महाबलः ॥ ७२ ॥
इत्यु, उक्त्वा, तम्, समासाद्य, विष्णुम्, सर्वेश्वरे, इश्वरम्, ववर्ष, निशितैर्, बाणैर्, वीरभद्रो*, महाबलः
648
तदा चक्रेण भगवान्वीरभद्रं जघान सः । आयांतं चक्रमालोक्य ग्रसितं तत्क्षणाच्च तत् ॥ ७३ ॥
तदा, चक्रेण, भगवान्, वीरभद्रम्, जघान, सः, आयान्तम्, चक्रमा, अलोक्य, ग्रसि, तम्, तत्क्षणाच्, च, तत्
649
ग्रसितं चक्रमालोक्य विष्णुः परपुरंजयः । मुखं तस्य परामृज्य विष्णुनोद्गिलितं पुनः ॥ ७४ ॥
ग्रसि, तम्, चक्रमा, अलोक्य, विष्णुः, परपुरञ्जयः, मुखम्, तस्य, पराम्, ऋज्य, पुनः
650
स्वचक्रमादाय महानुभावो दिवं गतोऽथो भुवनैकभर्ता । ज्ञात्वा च तत्सर्वमिदं च विष्णुः कृती कृतं दुष्प्रसहं परेषाम् ॥ ७५ ॥
स्वचक्रम्, आदाय, महानुभावो*, दिवम्, गतोऽ, अथो, भुवनै, ऐक, भर्ता, ज्ञात्वा, च, तत्, सर्वम्, इदम्, च, विष्णुः, कृती, कृतम्, दुष्प्रसहम्, परेषाम्
651
लोमश उवाच । विष्णौ गते तदा सर्वे देवाश्च ऋषिभिः सह । विनिर्जिता गणैः सर्वे ये च यज्ञोपजीविनः ॥ १ ॥
लोमश*, उवाच, विष्णौ, गते, तदा, सर्वे, देवाश्, च*, ऋषिभिः, सह, विनिर्जिता*, गणैः, सर्वे, ये, च, यज्ञो, उपजीविनः
652
भृगुं च पातयामास स्मश्रूणां लुंचनं कृतम् । द्विजांश्चोत्पाटयामास पूष्णो विकृतविक्रियान् ॥ २ ॥
भृगुम्, च, पातयामा, अस, लुञ्चनम्, कृतम्, द्विजांश्, चो, उत्पाट, यामा, अस, पूष्णो*, विकृत, विक्रिया, आन्
653
विडंबिता स्वधा तत्र ऋषयश्च विडंबिताः । ववृषुस्ते पुरीषेण वितानाग्नौ रुपान्विताः ॥ ३ ॥
विडम्बिता, स्वधा, तत्र, ऋषयश्, च, विडम्बिताः, ववृषुस्, ते, पुरीषेण, विताना, अग्नौ, रुपान्, विताः
654
अनिर्वाच्यं तदा चक्रुर्गणाः क्रोधसमन्विताः । अंतर्वेद्यंतरगतो दक्षो वै महतो भयात् ॥ ४ ॥
अनिर्वाच्यम्, तदा, चक्रुर्, गणाः, क्रोधसमन्विताः, अन्तर्वेद्यन्, तर, गतो*, दक्षो*, वै, महतो*, भयात्
655
तं निलीनं समाज्ञाय आनिनायरुषान्वितः । कपोलेषु गृहीत्वा तं खड्गेनोपहतं शिरः ॥ ५ ॥
तम्, निलीनम्, समाज्ञा, अय*आ, आन्, आनि, नाय, रुषान्वितः, कपोलेषु, गृहीत्वा, तम्, खड्गेनो, उपहतम्, शिरः
656
ये चान्य ऋषयो देवाः पितरो यक्षराक्षसाः । गणैरुपद्रुताः सर्वे पलायनपरा ययुः ॥ ८ ॥
ये, चान्य, ऋषयो*, देवाः, पितरो*, यक्षराक्षसाः, गणैर्, उपद्रुताः, सर्वे, पलायन, परा*, ययुः
657
अभेद्यं तच्छिरो मत्वा वीरभद्रः प्रतापवान् । स्कंधं पद्भ्यां समाक्रम्य कधरेऽपीडयत्तदा ॥ ६ ॥
अभेद्यम्, तच्छ्, शिरो*, मत्वा*, वीरभद्रः, प्रतापवान्, स्कन्धम्, पद्भ्याम्, समा, आक्रम्य, क, धरेऽ, अपीडयत्, तदा
658
गंधरात्पाट्यमानाच्च शिरश्छिन्नं दुरात्मनः । दक्षस्य च तदा तेन वीरभद्रेण धीमता । तच्छिरः सुहुतं कुंडे ज्वलि ॥ ७ ॥
गन्ध, रात्, पाट्यमानाच्, च, शिरश्छिन्नम्, दुरात्मनः, दक्षस्य, च, तदा, तेन, वीरभद्रेण, धीमता, तच्छ्, शिरः, सुहुतम्, कुण्डे, ज्व, अलि
659
चंद्रादित्यगणाः सर्वे ग्रहनक्षत्रतारकाः । सर्वे विचलिता ह्यासन्गणैस्तेपि ह्युपद्रुताः ॥ ९ ॥
चन्द्रादित्य, गणाः, सर्वे, ग्रह, नक्षत्र, तारकाः, सर्वे, विचलिता*, ह्यु, उपद्रुताः
660
सत्यलोकं गतो ब्रह्मा पुत्रशोकेन पीडितः । चिंतयामास चाव्यग्रः किं कार्यं कार्यमद्य वै ॥ १० ॥
सत्यलोकम्, गतो*, ब्रह्मा, पुत्रशोकेन, पीडितः, चिन्तयामा, अस, चा, अव्यग्रः, किम्, कार्यम्, कार्यम्, अद्य, वै
661
मनसा दूयमानेन शंन लेभे पितामहः । ज्ञात्वा सर्वं प्रयत्नेन दुष्कृतं तस्य पापिनः ॥ ११ ॥
मनसा*, दूय, मानेन, शं, न, लेभे, पितामहः, ज्ञात्वा, सर्वम्, प्रयत्नेन, दुष्कृतम्, तस्य, पापिनः
662
गमनाय मतिं चक्रे कैलासं पर्वतं प्रति । हंसारूढो महातेजाः सर्वदेवैः समन्वितः ॥ १२ ॥
गमनाय, मतिम्, चक्रे, कैलासम्, पर्वतम्, प्रति, हंसारूढो*, महातेजाः, सर्वदेवैः, समन्वितः
663
प्रविष्टः पर्वतश्रेष्ठं स ददर्श सदाशिवम् । एकांतवासिनं रुद्रं शैलादेन समन्वितम् ॥ १३ ॥
प्रविष्टः, पर्वतश्रेष्ठम्, स, ददर्श, सदाशिवम्, एकान्त, वासिनम्, रुद्रम्, शैलादेन, समन्वितम्
664
कपर्द्दिनं श्रिया युक्तं वेदांगानां च दुर्गमम् । तथाविधं समालोक्य ब्रह्म क्षोभपरोऽभवत् ॥ १४ ॥
श्रिया*, युक्तम्, वेदाङ्गानाम्, च, दुर्गमम्, तथाविधम्, समालोक्य, ब्रह्म, क्षोभ, परोऽ, अभवत्
665
दंडवत्पतितो भूमौक्षमापयितुमुद्यतः । संस्पृशं स्तत्पदाब्जं च चतुर्मुकुटकोटिभिः । स्तुतिं कर्तुं समारेभे शिवस्य परमात्मनः ॥ १५ ॥
दण्डवत्पतितो*, भूमौ, औक्षम्, आपयितुम्, उद्यतः, संस्पृशम्, च, चतुर्, मुकुट, कोटिभिः, स्तुतिम्, कर्तुम्, समा, अरेभे, शिवस्य, परमात्मनः
666
ब्रह्मोवाच । नमो रुद्राय शांताय ब्रह्मणे परमात्मने । त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः ॥ १६ ॥
ब्रह्मो, उवाच, नमो*, रुद्राय, शान्ताय, ब्रह्मणे, परमात्मने, त्वम्, हि, विश्वसृजाम्, स्रष्टा*, धाता, त्वम्, प्रपितामहः
667
नमो रुद्राय महते नीलकंठाय वेधसे । विश्वाय विश्वबीजाय जगदानंदहेतवे ॥ १७ ॥
नमो*, रुद्राय, महते, नीलकण्ठाय, वेधसे, विश्वा, अय, विश्वबीजाय, जगदानन्द, हेतवे
668
ओंकारस्त्वं वषट्कारः सर्वारंभप्रवर्तकः । यज्ञोसि यज्ञकर्मासि यज्ञानां च प्रवर्तकः ॥ १८ ॥
ओङ्कारस्, त्वम्, वषट्कारः, सर्वारम्भ, प्रवर्तकः, यज्ञो, सि, यज्ञकर्मा, असि, यज्ञानाम्, च, प्रवर्तकः
669
सर्वेषां यज्ञकर्तॄणां त्वमेव प्रतिपालकः । शरण्योसि महादेव सर्वेषां प्राणिनां प्रभो । रक्ष रक्ष महादेव पुत्रशोकेन पीडितम् ॥ १९ ॥
सर्वेषाम्, यज्ञकर्तॄणाम्, त्वम्, एव, प्रतिपालकः, शरण्यो, सि, महादेव, सर्वेषाम्, प्राणिनाम्, प्रभो, रक्ष, रक्ष, महादेव, पुत्रशोकेन, पीडितम्
670
स्वीयेन कर्मणा दक्षो हतो ब्रह्मन्न संशयः ॥ २१ ॥
स्वीयेन, कर्मणा, दक्षो*, हतो*, संशयः
671
महादेव उवाच । श्रृणुष्वावहितो भूत्वा मम वाक्यं पितामह । दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित् ॥ २० ॥
महादेव*, उवाच, भूत्वा, मम, वाक्यम्, पितामह, दक्षस्य, यज्ञभङ्गो, यम्, न, कृतश्, च, मया, क्व, अचित्
672
एवमुक्त्वा तदा रुद्रो ब्रह्मणा सहितः सुरैः । ययौ कनखलं तीर्थं यज्ञवाटं प्रजापतेः ॥ २३ ॥
एवम्, उक्त्वा, तदा*, रुद्रो*, ब्रह्मणा, सहितः, सुरैः, ययौ, कनखलम्, तीर्थम्, यज्ञवाटम्, प्रजापतेः
673
परेषां क्लेशदं कर्म न कार्यं तत्कदाचन । परमेष्ठिन्परेषां यदात्मनस्तद्भविष्यति ॥ २२ ॥
परेषाम्, क्लेशदम्, कर्म, न, कार्यम्, तत्, कदा, चन, परमेष्ठिन्, परेषाम्, यदा, आत्मनस्, तद्, भविष्यति
674
रुद्रस्तदा ददर्शाय वीरभद्रेण यत्कृतम् । स्वाहा स्वधा तथा पूषा भृगुर्मतिमतां वरः ॥ २४ ॥
रुद्रस्, तदा*, ददर्शा, अय, वीरभद्रेण, यत्, कृतम्, स्वाहा, स्वधा, तथा, पूषा*, भृगुर्, मतिमताम्, वरः
675
तदान्य ऋषयः सर्वे पितरश्च तथाविधाः । येऽन्ये च बहवस्तत्र यक्षगंधर्वकिन्नराः ॥ २५ ॥
तदान्य, ऋषयः, सर्वे, पितरश्, च, तथाविधाः, येऽ, अन्ये, च, बहवस्, तत्र, यक्ष, गन्धर्व, किन्नराः
676
त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे ॥ २६ ॥
त्रोटिता*, लुञ्चिताश्, चै, ऐव, मृताः, के, चिद्, रणाजिरे
677
शंभुं समागतं दृष्ट्वा वीरभद्रो गणैः सह । दंडप्रणामसंयुक्तस्तस्थावग्रे सदाशिवम् ॥ २७ ॥
शम्भुम्, समागतम्, दृष्ट्वा, वीरभद्रो*, गणैः, सह, दण्डप्रणाम, संयुक्तस्, तस्थाव, अग्रे, सदाशिवम्
678
दृष्ट्वा पुरः स्थितं रुद्रो वीरभद्रं महाबलम् । उपाच प्रहसन्वाक्यं किं कृतं वीर नन्विदम् ॥ २८ ॥
दृष्ट्वा, पुरः, स्थितम्, रुद्रो*, वीरभद्रम्, महाबलम्, उपा, अच, प्रहसन्, वाक्यम्, किम्, कृतम्, वीर, नन्वि, इदम्
679
दक्षमानय शीघ्रं भो येनेदं कृतमीदृशम् । यज्ञे विलक्षणं तात यस्येदं फलमीदृशम् ॥ २९ ॥
दक्षम्, आनय, शीघ्रम्, भो*, येने, इदम्, कृतम्, ईदृशम्, यज्ञे, विलक्षणम्, तात, यस्येद्, अम्, फलम्, ईदृशम्
680
एवमुक्तः शंकरेण वीरभद्रस्त्वरान्वितः । कबंधमानयित्वाथ शंभोरग्रे तदाक्षिपत् ॥ ३० ॥
एवम्, उक्तः, शङ्करेण, वीरभद्रस्, त्वरान्वितः, कबन्धम्, आनयित्वा, अथ, शम्भोर्, अग्रे, तदा, अक्षिपत्
681
तदोक्तः शंकरेणैव वीरभद्रो महामनाः । शिरः केना पनीतं च दक्षस्यास्य दुरात्मनः ॥ ३१ ॥
तदो, उक्तः, शङ्करेणै, ऐव, वीरभद्रो*, महामनाः, शिरः, केना, पन्, ई, इतम्, च, दक्षस्या, अस्य, दुरात्मनः
682
दास्यामि जीवनं वीर कुटिलस्यापि चाधुना । एवमुक्तः शंकरेण वीरभद्रोऽब्रवीत्पुनः ॥ ३२ ॥
दास्यामि, जीवनम्, वीर, कुटिलस्या, अपि, चा, अधुना, एवम्, उक्तः, शङ्करेण, वीरभद्रोऽ, अब्रवीत्, पुनः
683
मया शिरो हुतं चाग्नौ तदानीमेव शंकर । अवशिष्टं शिरःशंभो पशोश्च विकृताननम् ॥ ३३ ॥
मया, शिरो*, हुतम्, चा, अग्नौ, तदानीम्, एव, शङ्कर, अवशिष्टम्, शिरः, शम्भो, पशोश्, च, विकृताननम्
684
इति ज्ञात्वा ततो रुद्रः कबंधोपरि चाक्षिपत् । शिरः पशोश्च विकृतं कूर्चयुक्तं भयावहम् ॥ ३४ ॥
इति, ज्ञात्वा, ततो*, रुद्रः, कबन्धो, उपरि, चा, अक्षिपत्, शिरः, पशोश्, च, विकृतम्, कूर्च, युक्तम्, भयावहम्
685
स दक्षो जीवितं लेभे प्रसादाच्छंकरस्य च । स दृष्ट्वाग्रे तदा रुद्रं दक्षो लज्जासमन्वितः । तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम् ॥ ३५ ॥
स, दक्षो*, जीवितम्, लेभे, प्रसादाच्छ्, शङ्करस्य, च, स, दृष्ट्वा, अग्रे, तदा*, रुद्रम्, दक्षो*, लज्जा, समन्वितः, तुष्टाव, प्रणतो*, भूत्वा, शङ्करम्, लोकशङ्करम्
686
नमामि विश्वेश्वरविश्वरूपं सनातनं ब्रह्म निजात्मरूपम् । नमामि सर्वं निजभावभावं वरं वरेण्यं नतोऽस्मि ॥ ३७ ॥
नमामि, विश्वेश्वर, विश्वरूपम्, सनातनम्, ब्रह्म, निजात्म, रूपम्, नमामि, सर्वम्, निज, भाव, अभावम्, वरम्, वरेण्यम्, नतोऽ, अस्मि
687
दक्ष उवाच । नमामि देवं वरदं वरेण्यं नमामि देवेश्वरं सनातनम् । नमामि देवाधिपमीश्वरं हरं नमामि शंभुं जगदेकबंधुम् ॥ ३६ ॥
दक्ष*, उवाच, नमामि, देवम्, वरदम्, वरेण्यम्, नमामि, देवेश्वरम्, सनातनम्, नमामि, देवाधिपम्, ईश्वरम्, हरम्, नमामि, शम्भुम्, जगदेकबन्धुम्
688
लोमश उवाच । दक्षेण संस्तुतो रुद्रो बभाषे प्रहसन्रहः ॥ ३८ ॥
लोमश*, उवाच, दक्षेण, संस्तुतो*, रुद्रो*, बभाषे, प्रहसन्, रहः
689
हर उवाच । चतुर्विधा भजंते मां जनाः सुकृतिनः सदा । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च द्विजसत्तम ॥ ३९ ॥
हर*, उवाच, चतुर्विधा*, भजन्ते, माम्, जनाः, सुकृतिनः, सदा, आर्तो*, जिज्ञासुर्, अर्थार्थी, ज्ञानी, च, द्विजसत्तम
690
केवलं कर्मणा त्वं हि संसारात्तर्तुमिच्छसि ॥ ४१ ॥
केवलम्, कर्मणा, त्वम्, हि, संसारात्, तर्, ऋतुम्, इच्छसि
691
तस्मान्मे ज्ञानिनः सर्वे प्रियाः स्युर्नात्र संशयः । विना ज्ञानेन मां प्राप्तुं यतंते ते हि बालिशः ॥ ४० ॥
तस्मान्, मे, ज्ञानिनः, सर्वे, प्रियाः, स्युर्, नात्, र, संशयः, विना*, ज्ञानेन, माम्, प्रा, अप्तुम्, यतन्ते, ते, हि, बालिशः
692
न वेदैश्च न दानैश्च न यज्ञैस्तपसा क्वचित् । न शक्नुवंति मां प्राप्तुं मूढाः कर्म्मवशानराः ॥ ४२ ॥
न, वेदैश्, च, न, दानैश्, च, न, यज्ञैस्, तपसा, क्व, अचित्, न, शक्नुवन्ति, माम्, प्रा, अप्तुम्, मूढाः
693
तस्माज्ज्ञानपरो भूत्वा कुरु कर्म्म समाहितः । सुखदुःखसमो भूत्वा सुखी भव निरंतरम् ॥ ४३ ॥
भूत्वा, कुरु, समाहितः, सुखदुःखसमो*, भूत्वा, सुखी, भव, निरन्तरम्
694
लोमश उवाच । उपदिष्टस्तदा तेन शंभुना परमेष्ठिना । दक्षं तत्रैव संस्थापाय ययो रुद्रः स्वपर्वतम् ॥ ४४ ॥
लोमश*, उवाच, उपदिष्टस्, तदा, तेन, शम्भुना, परमेष्ठिना, दक्षम्, तत्रैव, संस्था, अपाय, ययो, रुद्रः, स्वपर्वतम्
695
ब्रह्मणापि तथा सर्वे भृग्वाद्याश्च महर्षयः । आश्वासिता बोधिताश्च ज्ञानिनश्चाभवन्क्षणात् ॥ ४५ ॥
ब्रह्मणा, अपि, तथा, सर्वे, भृग्वा, आद्याश्, च, महर्षयः, आश्वासिता*, बोधिताश्, च, ज्ञानिनश्, चा, अभवन्, क्षणात्
696
गतः पितामहो ब्रह्मा ततश्च सदनं स्वकम् ॥ ४६ ॥
गतः, पितामहो*, ब्रह्मा, ततश्, च, सदनम्, स्वकम्
697
तस्मात्सर्वप्रयत्नेन संक्षेव्यो भगवाञ्छिवः ॥ ४८ ॥
तस्मात्, सर्वप्रयत्नेन, सङ्, क्षेव्यो*, भगवाञ्छ्, शिवः
698
दक्षोपि च स्वयं वाक्यात्परं बोधमुपागतः । शिवध्यानपरो भूत्वा तपस्तेपे महामनाः ॥ ४७ ॥
च, स्वयम्, वाक्यात्, परम्, बोधम्, उपागतः, शिवध्यान, परो*, भूत्वा, तपस्, तेपे, महामनाः
699
संमार्जनं च कुर्वंति नरा ये च शिवांगणे । ते वै शिवपुरं प्राप्य जगद्वंद्या भग्सि च ॥ ४९ ॥
सं, मार्जनम्, च, कुर्वन्ति, नरा*, ये, च, शिवा, अङ्गणे, ते, वै, शिवपुरम्, प्राप्य, जगद्वन्द्या*, च
700
ये शिवस्य प्रयच्छति दर्प्पणं सुमहाप्रभम् । भविष्यंति शिवस्याग्रे पार्षदत्वेन ते नराः ॥ ५० ॥
ये, शिवस्य, प्रयच्छ्, शति, सुमहा, अप्रभम्, भविष्यन्ति, शिवस्या, अग्रे, पार्षद, त्वेन, ते, नराः