sentences
stringlengths
1
18.1k
label
stringclasses
76 values
What do you think is contact at the eye constant or inconstant
E
vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo sau
GS39
surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam
GE09
phalaka ke tīsare bhāga meṃ bāyīṃ tarapha rādhā apanī sakhī se kṛṣṇa ke bāremeṃ pūcha rahī hai aura pancahola ke dāhinī tarapha kṛṣṇa mūṃcho se yukta latākunjameṃ baiṭhe hai rādhā kī sakhī unase bāteṃ kara rahī hai
H
aṣṭādaśānāmetāsāṃ vidyānāṃ bhinnavartmanām
GS26
muhūrta ke bāda hamane sunīla datta se milane kī yojanā banāyī magara bhīra meṃ se ve kaba urana chū ho gaye kucha patā hī nahīṃ calā
H
svocce pūrṇaṃ svatrikoṇe tripādaṃ svakṣetrarddhaṃ mitrabhe pāddamava
GS41
dharmodayaśca yā śūnyatābodhikā sā arūpimudrā
T16
atītānāgatapratyutpannānāṃ ca sarvabuddhānāmabhisaṃbodhānantaryaṃ prajānāti
K09
yenāghrāto vrajati vilayaṃ pāhi mṛtyos tato smān
T09
kāśyapa dharmaiḥ samanvāgato bodhisatvaḥ aparihāṇadharmo bhavati viśeṣagāmitāyai
K08
subhagāḥ ākāramātreṇa manoharāḥ
GSP27
yadi sa svīkriyate tadā kvacittadeva saditi sadavyavahārapramāṇaṃ yat yat sattānuvidhāne prasiddhaṃ tadevāsmākaṃ vastuni prasiddhamiti cet
T04
iti yatheti ced ata āhatathehāpīti
GSP29
mādhyandine vainaṃ savane gṛhṇīyāt
GV03
yasya kruddhaḥ sa dīptena vajreṇābhihato bhavet
K12
uddhṛtya durgādatha taṃ narendraṃ prītaḥ samānīya turaṃgameṇa
T09
hantedaṃ tathā karavāmahai yathā na idamāpradivamevājaryamasaditi
GV03
vaiśyaḥ
T17
nanu nīlādivijñānajananaṃ locanaṃ katham vyāvṛttarūpabhāgeva nīlādibhyo yadīṣyate nīlādijñānajanakānnīlāderbhedavadyathā śrotraṃ na tasya janakaṃ tathā cakṣurapīṣyatām janakāddhi parāvṛttaḥ koparo janako bhavet bhāvastasmātpadārthānāmanvayopīti niścayaḥ
T04
bhītirnaśyati rājarājavijite gīrvāṇabhūmau yathā martyāḥ santi nirākulā na jananī tatotyajatsatkṛpām
T13
kalyāṇamitraparigṛhītā hi bodhisattvā mahāsattvāḥ kṣiprameva anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante
K05
drang srong rnams kyi bsti
T
viii
GSP32
brahmovāca
GP11
tena rṣibhya ṛṇaṃ jāyate taddhyebhya etatkarotyṛṣīṇāṃ
GV03
abhivaisahotādviṣantambhrātṛvyambhavati
GV06
jughūrṇur madhurair āśā mṛduvaṃśasvanair iva
GSP35
vajragarbhālaṅkāre anantabodhisattvamahāsattvapariṣadi kṛtā
T16
udgrahītā ca dhāritā ca vācitā ca paryavāptā cābhūt
K03
carācarasya sarvasya pratiṣṭhā yonir eva ca
GP11
ayamantarābhava ityucyate
T07
svahṛdi pañcasūcikaṃ vajraṃ vicintya lekhyānusārata eva teṣāṃ mahāmudrā badhnīyāḥ
K12
paramāṇutayābhimatasya kathaṃ tatopyaṇuśaḥ saṃyogaḥ syāt
T16
bhājapā ke variṣṭha netā muralīmanoharajośī ne kahā sabhī prakriyā aura niyamoṃ kā dhyāna rakhate hue agara zarūrī huā to pradhānamaṃtrī kī samiti ke sāmane peśa hone kī peśakaśa para vicāra kiyā jāegā
H
atrāśaucaprakaraṇe ahargrahaṇaṃ rātrigrahaṇaṃ cāhorātropalakṣaṇārtham
GSD36
śrāvitā ca purī ramyā śrāvatīti lavasya ca
GE09
tadapi naivopapannamiti nirdiṣṭam
T04
kaṃpanī kā kahanā hai ki ina kāroṃ meṃ īṃdhana ke līka hone kī śikāyata milī hai jisake bāda kaṃpanī ne ye nirṇaya liyā hai
H
gamanaṃ rocate mahyaṃ yatra yātau mahārathau
GE07
ato nimaṃtraṇīyo tra sarvaiḥ saṃbhūya nānyathā
K14
atha dehamevāvaraṇam
GSP36
śarvā
GV01
tridhā
GV01
parasparabhedanirṇayavyavasthāpi na saṃbhavati
T05
jalpanti sārdham anyena paśyanty anyaṃ savibhramāḥ
GK22
hoṭaloṃ meṃ iṃtajāma kaisā hai hoṭaloṃ para ṭaiksija lage hue haiṃ to usameṃ yahadekhā jāye ki usameṃ kaṃjyūmara ko koī kaṭhināī to nahīṃ ho rahī hai
H
dyūtastrīvyasanayoḥ kaitavavyasanam iti kauṇapadantaḥ
GS38
vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ
GS40
pratipattiryathā yasmin bodhisatvasya sā matā
T06
The sets included in the second type are the five faculties the five strengths the seven factors for Awakening and the noble eightfold path
E
tasmiṃś ca samaye tatra kaścid ārāmiko vanāt
K14
dul sbyor mkhan dang
T
tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya
K05
cāturdvīpakalokadhātuparamāṇurajaḥsamānapi
K09
so mkhan gyi slob dpon de skyengs par gyur to
T
tvatsaṃstavastvayamabhīpsita eva me syāt tasya dvijasya saphalaśramatāṃ vidhāya
T09
tābhir vidhutaśokābhir bhagavān acyuto vṛtaḥ
GR14
prajāpatiś caapy anuvatsaraḥ syād idvatsaraḥ śailasutāpatiś ca
GS41
PB ekā saṃstutānāṃ virājam atiricyata ekākinam evainam annādyasyādhyakṣaṃ karoti
GV02
jñāśrusmṛdṛśāṃ sanaḥ
GS24
lāvaṇyadarśanaṃ mukhadvayam
T14
zhes bya ba gsungs pa dei tshe de rnams kyi zhum pa dang
T
vyasanitayā vicārāsambhavāt
GSP28
pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ
GR13
manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe
GE07
pītvā cāmbarapīyūṣaṃpunarāyāti punaḥ punaḥ
H
yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti
GV05
tārādviruktatuttāre viṣamajvalaranāśini
T01
atra tat
GV02
It is blameless unfaulted by knowledgeable people
E
mūrdhnā gaṇeśaṃ ca sarasvatīṃ ca salokapālaṃ parameśvaraṃ ca
GS41
na brgya thub pa man chad nying mtshams sbyor ba mi len no
T
sa na jātu mātuḥ kukṣāv upapadyate na jātu kāmān pratisevate
K05
Why is that
E
na pratibalā mama śrāvakā imāṃ prajñāpāramitāmudrāṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ dhārayitum
K06
brahmaṇi vadaḥ
GS24
pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt
GR13
samādhisabhāgatāṃ ekakṣaṇe sarvasamādhisāgaranayeṣu
K09
manase samarpayanti manaśca saṅkalpyāhaṅkārāya ahaṅkāraścābhimatya buddhau sarvā
GSP31
PrMoSūMā yo punabhikṣū bhikṣūṃ bhīṣeya pācattikam
K01
na padāntādi sūtre yāyāvara ityatra sthānivadbhāvapratiṣedhārthādvaregrahaṇāt
T02
tatra avidyayā iti avidyāpratyayena saṃskārabhāvābhisaṃskāritvād vibhāvitaṃ saṃskārabhāvaprativijñaptisvabhāvaṃ vijñānamabhinirvartate
T05
māṃga nambara śikṣā vibhāga ke bāremeṃ hai
H
pratitiṣṭhati prajayā paśubhir ya evaṃ veda
GV02
ud īratām iti tisṛbhiḥ pitṛbhyo dadyāt tilodakam
GV06
buddhyā viśuddhayā yukto yaḥ kurūṃs tārayed bhayāt
GE07
catasro bodhisattvaśikṣāḥ
XX
ataḥ vikāsa ke prayāsa aise virala janasaṃkhyāvāle grāmoṃ taka pahuṃceṃ isakā dhyāna bhaviṣya ke āyojakoṃ ko viśeṣa rūpa serakhanā paregā
H
noḍā ne kahā ki sarakāra hālāta para painī najara rakhe hue hai aura usakī kośiśa hai ki aṭakalabājiyoṃ kā bājāra garma na hone pāe
H
athavā pāpavināśe tu likhanād eva mucyate
K12
tryahaṃ mātāmahācāryaśrotriyeṣv aśucir bhavet
GSD36
ma mnyan pas mnar ma mchis par gzhol bar gyur
T
cātra tadakathanamiti jñeyam
GSP28
sruc darviḥ na īkṣaṇam āyavanam droṇakalaśāḥ kumbhyaḥ vāyavyāni pātrāṇi iyam eva kṛṣṇājinam
GV00
tatraiva ca kule bhavā kularūpā kaulikī
GSP30
maiṃ ise nahīṃ mānatā varga banatā hai vyaktiyoṃ se to sīdhe kyoṃ nahīṃ māne ki vyakti kī jo lālasā hai usa kā sāmūhika nāmavarga hai
H
namasyāmi mahākālaṃ sarvasampattidāyakam
T01
tatraitat syāt saṃhatya kārakair eko rtho bhinirvartyate pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti
GS39
kaśyapa uvāca
GP11