sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
What do you think is contact at the eye constant or inconstant
|
E
|
vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo sau
|
GS39
|
surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam
|
GE09
|
phalaka ke tīsare bhāga meṃ bāyīṃ tarapha rādhā apanī sakhī se kṛṣṇa ke bāremeṃ pūcha rahī hai aura pancahola ke dāhinī tarapha kṛṣṇa mūṃcho se yukta latākunjameṃ baiṭhe hai rādhā kī sakhī unase bāteṃ kara rahī hai
|
H
|
aṣṭādaśānāmetāsāṃ vidyānāṃ bhinnavartmanām
|
GS26
|
muhūrta ke bāda hamane sunīla datta se milane kī yojanā banāyī magara bhīra meṃ se ve kaba urana chū ho gaye kucha patā hī nahīṃ calā
|
H
|
svocce pūrṇaṃ svatrikoṇe tripādaṃ svakṣetrarddhaṃ mitrabhe pāddamava
|
GS41
|
dharmodayaśca yā śūnyatābodhikā sā arūpimudrā
|
T16
|
atītānāgatapratyutpannānāṃ ca sarvabuddhānāmabhisaṃbodhānantaryaṃ prajānāti
|
K09
|
yenāghrāto vrajati vilayaṃ pāhi mṛtyos tato smān
|
T09
|
kāśyapa dharmaiḥ samanvāgato bodhisatvaḥ aparihāṇadharmo bhavati viśeṣagāmitāyai
|
K08
|
subhagāḥ ākāramātreṇa manoharāḥ
|
GSP27
|
yadi sa svīkriyate tadā kvacittadeva saditi sadavyavahārapramāṇaṃ yat yat sattānuvidhāne prasiddhaṃ tadevāsmākaṃ vastuni prasiddhamiti cet
|
T04
|
iti yatheti ced ata āhatathehāpīti
|
GSP29
|
mādhyandine vainaṃ savane gṛhṇīyāt
|
GV03
|
yasya kruddhaḥ sa dīptena vajreṇābhihato bhavet
|
K12
|
uddhṛtya durgādatha taṃ narendraṃ prītaḥ samānīya turaṃgameṇa
|
T09
|
hantedaṃ tathā karavāmahai yathā na idamāpradivamevājaryamasaditi
|
GV03
|
vaiśyaḥ
|
T17
|
nanu nīlādivijñānajananaṃ locanaṃ katham vyāvṛttarūpabhāgeva nīlādibhyo yadīṣyate nīlādijñānajanakānnīlāderbhedavadyathā śrotraṃ na tasya janakaṃ tathā cakṣurapīṣyatām janakāddhi parāvṛttaḥ koparo janako bhavet bhāvastasmātpadārthānāmanvayopīti niścayaḥ
|
T04
|
bhītirnaśyati rājarājavijite gīrvāṇabhūmau yathā martyāḥ santi nirākulā na jananī tatotyajatsatkṛpām
|
T13
|
kalyāṇamitraparigṛhītā hi bodhisattvā mahāsattvāḥ kṣiprameva anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante
|
K05
|
drang srong rnams kyi bsti
|
T
|
viii
|
GSP32
|
brahmovāca
|
GP11
|
tena rṣibhya ṛṇaṃ jāyate taddhyebhya etatkarotyṛṣīṇāṃ
|
GV03
|
abhivaisahotādviṣantambhrātṛvyambhavati
|
GV06
|
jughūrṇur madhurair āśā mṛduvaṃśasvanair iva
|
GSP35
|
vajragarbhālaṅkāre anantabodhisattvamahāsattvapariṣadi kṛtā
|
T16
|
udgrahītā ca dhāritā ca vācitā ca paryavāptā cābhūt
|
K03
|
carācarasya sarvasya pratiṣṭhā yonir eva ca
|
GP11
|
ayamantarābhava ityucyate
|
T07
|
svahṛdi pañcasūcikaṃ vajraṃ vicintya lekhyānusārata eva teṣāṃ mahāmudrā badhnīyāḥ
|
K12
|
paramāṇutayābhimatasya kathaṃ tatopyaṇuśaḥ saṃyogaḥ syāt
|
T16
|
bhājapā ke variṣṭha netā muralīmanoharajośī ne kahā sabhī prakriyā aura niyamoṃ kā dhyāna rakhate hue agara zarūrī huā to pradhānamaṃtrī kī samiti ke sāmane peśa hone kī peśakaśa para vicāra kiyā jāegā
|
H
|
atrāśaucaprakaraṇe ahargrahaṇaṃ rātrigrahaṇaṃ cāhorātropalakṣaṇārtham
|
GSD36
|
śrāvitā ca purī ramyā śrāvatīti lavasya ca
|
GE09
|
tadapi naivopapannamiti nirdiṣṭam
|
T04
|
kaṃpanī kā kahanā hai ki ina kāroṃ meṃ īṃdhana ke līka hone kī śikāyata milī hai jisake bāda kaṃpanī ne ye nirṇaya liyā hai
|
H
|
gamanaṃ rocate mahyaṃ yatra yātau mahārathau
|
GE07
|
ato nimaṃtraṇīyo tra sarvaiḥ saṃbhūya nānyathā
|
K14
|
atha dehamevāvaraṇam
|
GSP36
|
śarvā
|
GV01
|
tridhā
|
GV01
|
parasparabhedanirṇayavyavasthāpi na saṃbhavati
|
T05
|
jalpanti sārdham anyena paśyanty anyaṃ savibhramāḥ
|
GK22
|
hoṭaloṃ meṃ iṃtajāma kaisā hai hoṭaloṃ para ṭaiksija lage hue haiṃ to usameṃ yahadekhā jāye ki usameṃ kaṃjyūmara ko koī kaṭhināī to nahīṃ ho rahī hai
|
H
|
dyūtastrīvyasanayoḥ kaitavavyasanam iti kauṇapadantaḥ
|
GS38
|
vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ
|
GS40
|
pratipattiryathā yasmin bodhisatvasya sā matā
|
T06
|
The sets included in the second type are the five faculties the five strengths the seven factors for Awakening and the noble eightfold path
|
E
|
tasmiṃś ca samaye tatra kaścid ārāmiko vanāt
|
K14
|
dul sbyor mkhan dang
|
T
|
tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya
|
K05
|
cāturdvīpakalokadhātuparamāṇurajaḥsamānapi
|
K09
|
so mkhan gyi slob dpon de skyengs par gyur to
|
T
|
tvatsaṃstavastvayamabhīpsita eva me syāt tasya dvijasya saphalaśramatāṃ vidhāya
|
T09
|
tābhir vidhutaśokābhir bhagavān acyuto vṛtaḥ
|
GR14
|
prajāpatiś caapy anuvatsaraḥ syād idvatsaraḥ śailasutāpatiś ca
|
GS41
|
PB ekā saṃstutānāṃ virājam atiricyata ekākinam evainam annādyasyādhyakṣaṃ karoti
|
GV02
|
jñāśrusmṛdṛśāṃ sanaḥ
|
GS24
|
lāvaṇyadarśanaṃ mukhadvayam
|
T14
|
zhes bya ba gsungs pa dei tshe de rnams kyi zhum pa dang
|
T
|
vyasanitayā vicārāsambhavāt
|
GSP28
|
pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ
|
GR13
|
manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe
|
GE07
|
pītvā cāmbarapīyūṣaṃpunarāyāti punaḥ punaḥ
|
H
|
yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti
|
GV05
|
tārādviruktatuttāre viṣamajvalaranāśini
|
T01
|
atra tat
|
GV02
|
It is blameless unfaulted by knowledgeable people
|
E
|
mūrdhnā gaṇeśaṃ ca sarasvatīṃ ca salokapālaṃ parameśvaraṃ ca
|
GS41
|
na brgya thub pa man chad nying mtshams sbyor ba mi len no
|
T
|
sa na jātu mātuḥ kukṣāv upapadyate na jātu kāmān pratisevate
|
K05
|
Why is that
|
E
|
na pratibalā mama śrāvakā imāṃ prajñāpāramitāmudrāṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ dhārayitum
|
K06
|
brahmaṇi vadaḥ
|
GS24
|
pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt
|
GR13
|
samādhisabhāgatāṃ ekakṣaṇe sarvasamādhisāgaranayeṣu
|
K09
|
manase samarpayanti manaśca saṅkalpyāhaṅkārāya ahaṅkāraścābhimatya buddhau sarvā
|
GSP31
|
PrMoSūMā yo punabhikṣū bhikṣūṃ bhīṣeya pācattikam
|
K01
|
na padāntādi sūtre yāyāvara ityatra sthānivadbhāvapratiṣedhārthādvaregrahaṇāt
|
T02
|
tatra avidyayā iti avidyāpratyayena saṃskārabhāvābhisaṃskāritvād vibhāvitaṃ saṃskārabhāvaprativijñaptisvabhāvaṃ vijñānamabhinirvartate
|
T05
|
māṃga nambara śikṣā vibhāga ke bāremeṃ hai
|
H
|
pratitiṣṭhati prajayā paśubhir ya evaṃ veda
|
GV02
|
ud īratām iti tisṛbhiḥ pitṛbhyo dadyāt tilodakam
|
GV06
|
buddhyā viśuddhayā yukto yaḥ kurūṃs tārayed bhayāt
|
GE07
|
catasro bodhisattvaśikṣāḥ
|
XX
|
ataḥ vikāsa ke prayāsa aise virala janasaṃkhyāvāle grāmoṃ taka pahuṃceṃ isakā dhyāna bhaviṣya ke āyojakoṃ ko viśeṣa rūpa serakhanā paregā
|
H
|
noḍā ne kahā ki sarakāra hālāta para painī najara rakhe hue hai aura usakī kośiśa hai ki aṭakalabājiyoṃ kā bājāra garma na hone pāe
|
H
|
athavā pāpavināśe tu likhanād eva mucyate
|
K12
|
tryahaṃ mātāmahācāryaśrotriyeṣv aśucir bhavet
|
GSD36
|
ma mnyan pas mnar ma mchis par gzhol bar gyur
|
T
|
cātra tadakathanamiti jñeyam
|
GSP28
|
sruc darviḥ na īkṣaṇam āyavanam droṇakalaśāḥ kumbhyaḥ vāyavyāni pātrāṇi iyam eva kṛṣṇājinam
|
GV00
|
tatraiva ca kule bhavā kularūpā kaulikī
|
GSP30
|
maiṃ ise nahīṃ mānatā varga banatā hai vyaktiyoṃ se to sīdhe kyoṃ nahīṃ māne ki vyakti kī jo lālasā hai usa kā sāmūhika nāmavarga hai
|
H
|
namasyāmi mahākālaṃ sarvasampattidāyakam
|
T01
|
tatraitat syāt saṃhatya kārakair eko rtho bhinirvartyate pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti
|
GS39
|
kaśyapa uvāca
|
GP11
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.