Dataset Viewer
image
imagewidth (px) 838
4.43k
| text
stringlengths 0
2.74k
| book
stringclasses 7
values | page_id
stringlengths 8
8
| language
sequencelengths 1
1
|
---|---|---|---|---|
THE WORKS OF
Sri Sankaracharya
SRI VANI VILAS EDITION. | BHSv1S1 | page-001 | [
"sa"
] |
|
परिग्रहण सं. १०३६३
ग्रन्थालय, के. उ. ति. शि. संस्थान
सारनाथ, वाराणसी | BHSv1S1 | page-002 | [
"sa"
] |
|
THE WORKS OF
SRI SANKARACHARYA
VOLUME 1
SRI VANI VILAS PRESS
------- SRIRANGAM ------- | BHSv1S1 | page-003 | [
"sa"
] |
|
परिग्रहण सं. १०३६३
ग्रन्थालय, के. उ. ति. शि. संस्थान
सारनाथ, वाराणसी | BHSv1S1 | page-004 | [
"sa"
] |
|
CONTENTS
BRAHMASUTRA- BHASHYA - - PAGE
CHAPTER I . 1-275
PADA 1 1
PADA 2 95
PADA 3 145
PADA 4 225 | BHSv1S1 | page-005 | [
"sa"
] |
|
॥विषयाः ॥
ब्रह्मसूत्रभाष्यम् पृष्ठम्
अध्यायः १. .. -.- १-२७५
प्रथमः पादः ... १
द्वितीयः पादः ... ९५
तृतीयः पादः ... ... १४५
चतुर्थः पादः ... ... २२५ | BHSv1S1 | page-006 | [
"sa"
] |
|
BRAHMASUTRA
BHASHYA
Volume
1 | BHSv1S1 | page-007 | [
"sa"
] |
|
ब्रह्मसूत्रभाष्यम्
प्रथमो भागः | BHSv1S1 | page-008 | [
"sa"
] |
|
।। श्रीः ।।
।। विषयानुक्रमणिका ।।
------ ------
प्रथमोऽध्यायः पृष्ठम्
प्रथमः पादः-स्पष्टब्रह्मलिङ्गवाक्यसमन्वयः १-९१
उपोद्धातः …. १-२
अध्यासो मिथ्येत्याक्षेपः १
स्वरूपनिमित्तफलैरध्यासोपव्याख्यानम् २
अध्यासलक्षणम् २
सत्यानृतमिथुनीकरणाक्षेपः २
लोकसिद्धाध्यासलक्षणाख्यानेनैव तत्प्रत्याख्यानम् २
अन्यथात्मख्यातिवादिनां मतम् २
अख्यातिमतम् २
शून्यमतम् २
संभावनाभाष्यम् २-३
अविपये नाध्यास इत्याक्षेपः २
अपरोक्षत्वनिरूपणेन तत्परिहारः … २
प्रौढिवादेन अप्रत्यक्षेऽप्यध्यासनिरूपणेन तत्परिहारः २
S.W.I.O | BHSv1S1 | page-009 | [
"sa"
] |
|
[ २ ]
प्रमाणभाष्यम् … ३-४
’ अहम्’ ’ मम इत्यध्यासस्य अविद्यात्वप्रसि-
द्धया अध्यासत्वदृढीकरणपूर्वकम्, तन्मात्रव्यु-
त्पादने बीजस्याप्युद्धाटनम् …. ३
प्रत्यक्षानुमानादिभिरध्याससिद्धिः ३
अध्यासस्यानर्थहेतुतां दर्शयितुं ताद्विशेषोदाहरणम् ४
विषयप्रयोजनदर्शनपूर्वकमारम्भसमर्थनम् ५
१. जिज्ञासाधिकरणम्-ब्रह्म जिज्ञासितव्यभिति ५-९
अध्ययनानन्तर्यपक्षं कर्मावबोधानन्तर्यपक्षं च प्रति-
क्षिप्य नियतपूर्ववृत्तसाधनचतुष्टयसंपत्त्यानन्तर्य-
मेव अथ-शब्दार्थ इति व्यवस्थापनम् .. ६
हेतुवाचकेन अतः-शब्देन, ’ तद्यथेह’ इत्यादिश्रुत्या
लक्षणया लब्धात्मकसाधनचतुष्टयसंपत्तिपरामर्श-
स्य उपपादनम्
ब्रह्मजिज्ञासा-पदस्य शेषरषष्ठीगर्भ विग्रहं निराकृत्य
श्रुत्यनुगृहीतस्य कर्मषष्ठीगर्भस्य विग्रहस्य व्यव-
स्थापनम् … ७
जिज्ञासापदावयवार्थः ; जिज्ञासितव्यमिति तव्य-
प्रत्ययेन सन्-प्रत्ययस्य विचारलक्षकत्वसूचनपूर्वकं
सूत्रवाक्यार्थश्च ८
सिद्ध्यसिद्धिभ्यां जिज्ञास्यत्वं व्याहतमित्याक्षिप्य | BHSv1S1 | page-010 | [
"sa"
] |
|
[ ३ ]
सामान्यज्ञानविशेषविप्रतिपत्तिप्रदर्शनपूर्वकं जि-
ज्ञास्यत्वस्य समर्थनम् ८
२. जन्माद्यधिकरणम्-ब्रह्मणो लक्ष्यता . ९-१३
मीमांसारम्भे लक्षणाभावाक्षेपपूर्विका सूत्रपातनिका ९
सूत्रावयवविभजनम् ९
जन्मनः आदित्वसमर्थनम् ९
’अस्य’ ’यतः' इति पदयोरर्थ विशदय्य वा-
क्यार्थप्रदर्शनम् ... १०
स्थितिकालेऽपि संभाव्यमानानां नैरुक्तभावविका-
राणामग्रहणे हेतुं प्रदर्श्य, जन्मादित्रितयसूचनम्
अभिन्ननिमित्तोपादानत्वसूचनाय- इत्यर्थत आ-
वेदनम् .. १०
मातिप्रसाङ्क्षीत् लक्षणमेतदिति प्रधानपरमाणुसं-
सार्यभावस्वभावानां जगत्कारणत्वविघटनम्. .. १०
लक्षणमिव अनुमानमपि स्वतन्त्रं प्रमाणमत्र सूत्र्य-
तामिति शङ्कायाः- वेदान्तवाक्यकुसुमग्रथनार्था-
न्येव सूत्राणि, अनुभवानुमानादीनां परम् अप्र-
माणानामपि पुरुषतन्त्रानुभवानपेक्षधर्मजिज्ञासा-
याम् , भवत्येवेह यथासंभवं प्रामाण्यमनुभवाव-
सानवस्तुतन्त्रब्रह्मजिज्ञासायामिति सुहृद्भावेन उ-
त्तराधिकरणार्थानुवादेन परिहारः ... ११ | BHSv1S1 | page-011 | [
"sa"
] |
|
[ ४ ]
लिलक्षयिषितवेदान्तवाक्यतन्निर्णयवाक्ययोरुपन्यासः १२
पूर्वसूत्नसंगतिपूर्वकमुत्तरसूत्रावतरणम् १३
३. शास्त्रयोनित्वाधिकरणम् … १३-१४
प्रथमवर्णकम्-ब्रह्मणो वेदकर्तृत्वम् . १३-१४
यस्य निःश्वसितं सर्वज्ञकल्पा वेदाः, तस्य निरति-
शयसर्वज्ञतेति किमु वक्तव्यम्-इति, पूर्वसूत्रो-
पक्षिप्ताया जगत्कारणस्य सर्वज्ञताया दृढीकरणम् १३
द्वितीयवर्णकम्-ब्रह्मणः श्रुत्येकसमधिगम्यता . १४
जन्मादिसूत्रेण स्वतन्त्रमनुमानं सूत्रितमिति शङ्का-
या व्युदासेन पृथगारम्भसाफल्यस्य समर्थनम् १४
४. समन्वयाधिकरणम् … १४-३४
प्रथमवर्णकम्- नित्यसिद्धब्रह्मपरा वेदान्ता इति १४-१७
भूतं ब्रह्माभिदधतामपुमर्थोपदेशिनां वेदान्ताना-
मानर्थक्यापत्तेः क्रियाविधिशेषत्वं वा उपासना-
परत्वं वा भवेत्- इति शास्त्रप्रमाणकत्वमा-
क्षिप्य उत्सूत्रं पूर्वपक्षप्रदर्शनम् … १४
सौत्रपदविभजनम् …. १५
क्रियाविधिशेषत्वं निरस्य, उपासनापरत्वं केषां-
चिन्न विरुध्यत इत्युक्त्वा, सर्वक्लेशप्रहाणरूप-
पुमर्थप्रदर्शनपूर्वकं परिनिष्ठिते ब्रह्मणि वेदान्ता-
नां प्रामाण्यस्य प्रतिष्ठापनम् १५ | BHSv1S1 | page-012 | [
"sa"
] |
|
[ ५ ]
द्वितियवर्णकम्- साक्षादेव ब्रह्म समर्पयन्ति वेदा-
न्ताः इति १७
अमृतत्वकामस्य ब्रह्मज्ञानं विदधता वेदान्तेन प्र-
तिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यते
इति वृत्तिकारमतम् - १७
कर्मब्रह्मविद्याफल्योर्वैलक्षण्यस्य समर्थनम् १९
परिणामिनित्यत्वकूटस्थनित्यत्वविवेचनेन ब्रह्मणः
कृटस्थनित्यतासमर्थनम् २०
मोक्षस्य नैयोगिकतानिवारकश्रुत्युपन्यासः २१
ब्रह्मज्ञानस्य संपदादिरूपत्वविघटनम् २२
मोक्षस्य उत्पाद्यत्वविकार्यत्वाप्यत्वसंस्कार्यत्वेषु क-
यापि विधया कार्याननुप्रवेशस्य समर्थनम् २३
ज्ञानक्रिययोर्वैलक्षण्यप्रदर्शनम् २६
द्रष्टव्यादिविधिच्छायवचनानां स्वाभाविकप्रवृत्ति
विषयविमुखीकरणार्थत्वोपपादनम् २७
ब्रह्मात्मावगतौ कृतकृत्यता अलंकार एवेति तस्यां
प्रमाणोपन्यासः २७
जाग्रत्यनन्यशेषौपनिशदपुरुषपरे
स्तुवादी वेदभागो नास्तीति प्राभाकरवचनं साह-
समात्रमिति प्रकृतदृढीकरणम् २९
प्रवृत्तिनिवृत्तिव्यतिरिक्तं भूतवस्तूपदेशं निवृत्त्युपदे-
शं च आलम्ब्य अतदर्थानामानर्थक्यं पुरुषार्था- | BHSv1S1 | page-013 | [
"sa"
] |
|
[ ६ ]
नुपयोगिविषयमिति प्रतिपादनम् २९
श्रुतब्रह्मणोऽपि यथापूर्वं संसारित्वदर्शनादानर्थ-
क्यशङ्कांयाः परिहारः ३०
देहादौ आत्माभिमानस्य गौणतां प्राभाकरैरभ्यु-
पगतां निरस्य तस्य मिथ्यात्वसमर्थनम् ३२
आशङ्कितस्य मननादिविधानानर्थक्यस्य परिहारः
--श्रुतमात्रस्य मननम् , नावगतस्येति ३३
ब्रह्मणो धर्मानन्तर्भावे पृथक् शास्त्रारम्भस्य प्रमा-
णत्वेनोपन्यासः ३३
धर्मब्रह्मणोर्विरोधं संसूच्य प्रकृतानुकूलब्रह्मविद्गाथा-
भिर्निगमनम् ३४
५. ईक्षत्यधिकरणम् ३४-४९
ब्रह्मणि समन्वयमेतावता समधिगतं ब्रह्मण्यसाधा-
रणं व्युत्पादयितुमुत्तरारम्भ इति वादिविवादद-
र्शनपूर्वकं भूमिकारचनम् . ३४
प्रधानमेव जगत्कारणमिति सांख्यानां पूर्वपक्षः ३५
जगदुपादानवादिवेदान्तानां प्रधानपरतेति सांख्य-
पूर्वपक्षं श्रुत्या निरस्यतः सिद्धान्तसूत्रस्य विभज-
नम् ३६
सांख्यीयप्रधानसार्वज्यप्रक्रियाविघटनम् ३७
पुर्वपक्षबीजानुभाषणपूर्वकं ब्रह्मणः मुख्यसर्वज्ञत्व-
समर्थनम् ३८ | BHSv1S1 | page-014 | [
"sa"
] |
|
[ ७ ]
ईश्वरस्य ज्ञानानुगुणहेत्वपेक्षानिरासः ३९
संसारिणो देहाद्यपेक्षेक्षितृत्वाभ्युपगमे अपसिद्धान्ता-
शङ्काया निरासः ३९
उपचारप्राये वचनादचेतनेऽपि प्रधाने भाक्तमीक्षि-
तृत्वमिति प्राप्ते उत्तरसूत्रावतरणम् ४०
प्रधाने गौणतायाम् ईक्षतिशब्दस्य, ’ अनेन जीवे-
नात्मना’ इति आत्मशब्देन जीवपरामर्शायोगात्
अनाञ्जस्यप्रतिपादनम् ४१
आत्मशब्दादित्यस्य व्याख्यानान्तरम् ४२
आत्मशब्दस्य गौणवृत्त्या नानार्थकतया वा प्रधाने-
ऽपि संभव इति शङ्कायाम् , प्रकृतं सदणिमान-
मादाय मोक्षयितव्यस्य तन्निष्ठतामुपदिश्य मोक्ष-
मुपदिशत् शास्त्रं श्रद्दधतः अन्धगोलाङ्गूलन्याया-
पत्ष्या, संपत्पक्षे च मोक्षोपदेशानुपपत्त्या न प्रधा-
नमात्मशब्दालम्बनम् इति परिहारः ४२
शङ्कोत्तरत्वेन तन्निष्ठस्येति सूत्रव्याख्याने अरूच्या
स्वतन्त्रहेतुपरतया व्याख्यानम् ४५
स्थूलारुन्धतीन्यायेन पुनः शङ्कायां हेयत्वावचनात्
सर्वविज्ञानप्रतिज्ञोपरोधाच्च परिहारः ४५
जगत्कारणं प्रकृत्य श्रौतस्वपितिनिर्वचनाच्च चेत-
नस्यैव जगत्कारणत्वसमर्थनम् ४६ | BHSv1S1 | page-015 | [
"sa"
] |
|
[ ८ ]
महच्च प्रामाण्यकारणमेतत् , यद्वेदान्तानां चेतन-
कारणत्वे समानगतित्वमिति सर्वज्ञस्यैव जग-
त्कारणत्बसमर्थनम् ४८
’ स कारणम् ’ इत्यादिश्रुतौ स्वशब्देनैव श्रुतत्वाच्च
ब्रह्मेव कारणमिति निगमनम् ४८
सोपाधिकत्वनिरुपाधिकत्वाभ्यां द्विरूपतया अवग-
म्यमानस्य ब्रह्मणः उपास्यतया ज्ञेयतया च वेदा-
न्तेषूपदेश इति प्रदर्शनार्थलया उत्तरग्रन्थस्यो-
त्थानसमर्थनम् ४९
६. आनन्दमयाधिकरणम् ५१--६३
वृत्तिकारमतेन अधिकरणारचनम् ५१-५८
आनन्दभयो ब्रह्म वा, अमुख्य आत्मा वेति संशये,
अमुख्य आत्मा आनन्दमयः, तत्प्रवाहपति-
तत्वात्, प्रियाद्यवयवयोगात् , शारीरत्वश्रवणा-
च्चेति पूर्वपक्षः ५१
परस्मिन् आनन्दशब्दाभ्यासेन सिद्धान्तः ५२
अमुख्यप्रवाहपतितत्वप्रियसंस्पर्शशारीरत्वश्रवणरू-
पाणां पूर्वपक्षबीजानां निरसनम् ५३
मयटो विकारार्थत्वमवलम्ब्याक्षेपस्य प्राचुर्यार्थक-
त्वप्रदर्शनेन निरासः ५३
आनन्दहेतुत्वव्यपदेशाच्च प्राचुर्यसमर्थनम् ५४ | BHSv1S1 | page-016 | [
"sa"
] |
|
[ ९ ]
मन्त्रब्राह्मणयोश्चैकार्थत्वात् पर एव आनन्दमय
इति प्रतिपादनम् ५५
प्राक् शरीराद्युत्पत्तेरभिध्यानाद्यनुपपत्तेरितरनिषेधः ५५
जीवानन्दमययोः लब्धृलब्धव्यतया भेदेन व्यप--
देशाच्च इतरनिषेधः ५६
गतिसामान्यप्रपञ्चनाय कामयितृत्वनिर्देशात् प्र-
धाननिषेधः ५७
प्रबोधवतो जीवस्य मुक्तिशासनाच्च इतरनिषेधः ५७
पुच्छब्रह्मवादमालम्ब्य वृत्तिकारमतदूषणम् ५८
स्वाभिमतपुच्छब्रह्मवादानुरोधेन सूत्राक्षरयोजनम् ६२
७. अन्तरधिकरणम् ६३-६७
’ अथ य एषोऽन्तरादित्ये ’ अथ य एषोऽन्त-
रक्षिणि’ इति छान्दोग्यश्रुतौ किं विद्याकर्माति-
शयवशात्प्राप्तोत्कर्षः कश्चित्संसारो उपास्यत्वेन
विवक्षितः, उत नित्यसिद्धः परमेश्वरः इति
संशये, रूपवत्त्वाधारैश्वर्यमर्यादारूपाणां बहूनाम-
नैश्वरधर्माणां श्रवणात् न अक्ष्यादित्ययोरन्तः
परमेश्वरः- इति पूर्वपक्षवर्णनम् ६४
अपहतपाप्मत्वसर्वात्मकत्वनिरङ्कुशलोककामेशि-
तृत्वादिकं श्रूयमाणं परमेश्वरमेव गमयतीति सि-
द्धान्तः ६५ | BHSv1S1 | page-017 | [
"sa"
] |
|
[ १० ]
रूपवत्त्वोपदेशस्य साधकानुग्रहार्थता ६६
आधारैश्वर्यमर्यीदाश्रवणस्योपासनार्थता ६६
आदित्याद्यभिमानिभ्योऽन्यस्यान्तर्यामिण उपदे-
शाच्च परमेश्वरस्यैवोपास्यत्वम् ६७
८. आकाशाधिकरणम् ६७-७०
'अस्य लोकस्य ’ इत्यादि छन्दोगवाक्ये आका-
शशब्दः ब्रह्मपरः, भूताकाशपरो वेति संदेहे,
प्रसिद्धयादिभिहतुभिः भूताकाशस्यैव ग्रहणमिति
पूर्वपक्षः ६८
साकाशप्रपंञ्चकारणत्वस्य सावधारणं श्रवणात् अ-
न्येभ्यश्च ब्रह्मलिङ्गैभ्यः ब्रह्मण एव ग्रहणमिति
सिद्धान्तः ६९
प्रसिद्ध्या प्रथमप्रतीतस्यापि भूताकाशस्य वाक्य-
शेषबलादपनय इति पूर्वपक्षहेतुनिरसनम् ७०
९. प्राणाधिकरणम् ७o-७३
आकाशन्यायस्य उत्तरवाक्ये अतिदेशेन, प्राण-
स्यापि न ब्रह्मत्वमिति पूर्वपक्षः ७१
प्राणनिमित्तौ सर्वेषामुत्पत्तिप्रलयाबुच्यमानौ ब्रह्म-
लिङ्गमिति निर्णयः ७२
पूर्वपक्षयुक्तिनिरासः ७२
वृत्तिकाराभिप्रेतस्य ’ प्राणबन्धनं हि सोम्य मनः’ | BHSv1S1 | page-018 | [
"sa"
] |
|
[ ११ ]
इत्यादिवाक्योदाहरणस्य संशयाविषयत्वादनु-
दाहरणत्वप्रतिपादनम् ७३
१०. ज्योतिश्चरणाधिकरणम् ७३-८२
अथ यदतः परः. इत्यादि छान्दोग्यवाक्ये
आदित्यादि ज्योतिः परमात्मा वेति सांशयिको-
ऽर्थः ७४
प्रसिद्धेः, दीप्तिश्रुतेः, द्युमर्यादत्बश्रुतेः, आधारबहु-
त्वश्रुतेः, कौैये परस्य व्वोतिषौऽ्यासात , अ-
ल्पफलश्रवणाच्च प्राकृतस्यैव ज्योतिषो ग्रहणमिति
पूर्वपक्षः ७४
ज्योतिषो ब्रह्मणो ग्रहणम्, पादाभिधानात् ब्रह्मपर-
वाक्यसंदष्टत्वाच्च- इति सिद्धान्तः ७६
प्रसिद्ध्यादिपूर्वपक्षहेतूनां निरसनम् ७६
गायत्र्याख्यच्छन्दस एवाभिधानात् पूर्वस्मिन् वाक्ये
ब्रह्मणो न प्रकृतत्बमित्याक्षेपस्य, छन्दोद्वारेण त-
द्रते ब्रह्मणि चित्तसमाधानस्यान्यत्र दृष्टस्याभिधा-
नात् ब्रह्मण एव प्रकृतत्वमिति परिहारः- इति
गायत्रीशब्दस्य मुख्यार्थत्वे गायत्र्या ब्रह्मोपल-
क्ष्यत इत्येकदेशिमतम् ७९
गायत्रीशब्दः संख्यासामान्यात् गौण्या वृत्त्या ब्रह्म-
ण्येव वर्तत इति विधान्तरम् ८० | BHSv1S1 | page-019 | [
"sa"
] |
|
[ १२ ]
भूतादीनां पादानां व्यपदिश्यमानानां छन्दस्यनुप-
प्राणधर्मेण प्रज्ञारमेण स्वधर्मेण च ब्रह्मण एव
पत्तेरपि ब्रह्मणः प्रकृतत्वम् ८०
आधारमर्यादयोर्लक्षणया व्याख्यानेन प्रत्यभि-
ज्ञासमेर्थनम् ८१
११. प्रातर्दनाधिकरणम् ८२-९१
कौषीतकिब्राह्मणगताया इन्द्रप्रतर्दनाख्यायिकाया
विषयस्य प्रदर्शनम् ८२
प्राणशब्देन वायुमात्रम् , देवता, जीवः, ब्रह्म वा
अभिधीयते इति सांशयिककोटिचतुष्टयम् ८२
मुख्यप्राणपक्षमनूद्य सूत्रमादाय प्राणो ब्रह्मेति प्रति-
ज्ञायाः, ब्रह्मप्रतिपादनपरत्वेनैव पदानां समन्व-
यदृष्टरिति हेतोश्च विभागः ८३
देवतापश्नस्य उत्थापनम् , तन्निरासश्च ८४
अहंकारवादस्य देवतालिङ्गस्य, शास्त्रदृष्टयोपदेश
इति गतिप्रदर्शनम् ८६
जीवमुख्यप्राणलिङ्गेर्ब्रह्मपरत्वाक्षेपः ८७
त्रिविधोपासनप्रसक्तावर्थैकत्वभङ्गात्, ब्रह्मलिङ्ग-
वशात् प्राणशब्दस्य ब्रह्मणि वृत्तेरन्यत्राश्रिताया
इहापि संभवात् परिहारः ८८
जीवमुख्यप्राणलिङ्गानां ब्रह्मण्यनायासेन संगमनम् ८९
प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च ब्रह्मण एव | BHSv1S1 | page-020 | [
"sa"
] |
|
[ १३ ]
एकमुपासनं त्रिविधमिह विवक्षितमिति वृत्तिका-
रभतेन सूत्नस्य व्याख्यानम् ९०
द्वितीयः पादः-अस्पष्टब्रह्मलिङ्गवाक्यानामुपास्य-
त्वेन ब्रह्मणि समन्वयः ९३-१४१
१. सर्वत्र प्रसिद्धयधिकरणम् । ९५-१०४
पूर्वोपजीवनेन उत्तरोत्थाननिरूपणम्
मर्वे ग्वत्विदमिति छान्दोग्यवाक्ये शारीरो ब्रह्म
ब्रा उपास्यत्वेनोपदिश्यते इति संशयः ९५
शारीर इति पूर्वपक्षः ९६
पूर्वपक्षे ’ सर्वं खल्बिदं ब्रह्म’ इति वाक्यस्य श-
मविधिपरत्वसमर्थनम् ९६
ज्यायस्त्वब्रह्मसंकीर्तनयोर्जीवै योजनम् ९७
लघुमप्यफलं रात्रिसत्रन्यायमुपेक्ष्य गुरुमपि सफ-
लं च्विश्वजिन्न्यायमाश्रित्य परमेव ब्रह्मोपास्य-
मिति सिद्धान्तः ९७
श्रुत्युपात्तसत्यसंकल्पत्वादीनां ब्रह्मण्येवोपपत्तेः त-
स्यैव उपास्यता ९८
मनोमयत्वादिजीवलिङ्गानां ब्रह्मण्युपपादनम् ९९
मनोमयत्वादीनां यथा ब्रह्मण्याञ्जस्यम्, तथा न
जीवे सत्यसंकल्पत्वादीनामिति प्रतिपादनम् ९९
कर्मकर्तृव्यपदेशशब्दभेदस्मृतिभ्यः शारीरप्रतिषेधः १०० | BHSv1S1 | page-021 | [
"sa"
] |
|
[ १४ ]
तात्त्विक एव भेदो५त्र सूत्रित इति भ्रमनिरासेन
अद्वेताविरोधसमर्थनम् १०१
अर्भकौकस्त्वाणीतस्त्वयोर्जीवलिङ्गयोर्निचाय्यत्वपि-
क्षतया अविरोधसमर्थनम् १०२
ब्रह्मणोऽनिष्टसंभोगप्राप्तिशङ्कायाः, मिथ्याज्ञानक-
ल्पितोपभोगेन सम्यग्ज्ञानदृष्टवस्तुनोसंस्पर्शमुप-
पाद्य निराकरणम् १०३
२. अत्रधिकरणम् १०५-१०६
’ यस्य ब्रह्म च ? इत्यादिकाठकवाक्ये ओदनो-
पसेचनसूचितः अत्ता किमग्निः, उत जीवः,
अथवा परमात्मेति संशयः १०५
अग्निः जीवो वा इति पक्षौ १०५
उपलक्षितप्राणिनिकायमात्नात्तृत्वं परमात्मानमेव ग-
मयाति इति सिद्धान्तः १०५
कर्मफलमभुञ्जानेऽपि परमात्मनि संहर्तृत्वसंभवस्य
समर्थनम् १०५
प्रकरणलिङ्गाभ्यां च परमात्मनोऽत्तृत्वसाधनम् १०६
३. गुहाप्रविष्टाधिकरणम् १०६-११२
कठवल्ल्यामेव ’ त्रतं पिबन्तौ इत्यादिवाक्ये
किं बुद्धिजीवौ निर्दिष्ठौ, उत जीवपरमात्मानौ
इति पक्षद्वयमुत्थाप्य फलमेदनिरूपणम् १०६ | BHSv1S1 | page-022 | [
"sa"
] |
|
[ १५ ]
उभयोर्भोक्तृत्वायोगेन संशयस्याक्षेपः १०७
छत्रिन्यायेन वा, ` यः कारयति स करोत्येव’
इति न्यायेन वा, करणे स्वातन्त्र्यविवक्षया वा
समाधानम् १०७
बुद्धिक्षेत्रज्ञाविति पक्षस्य समर्थनम् १०८
संख्याश्रवणे समानस्वभावेष्वेव लोके प्रतीतेः वि-
ज्ञानात्मपरमात्मनोरेव ग्रहणमिति सिद्धान्तः १०८
गन्तृगन्तव्यत्वमन्तृमन्तव्यत्वविशेषणश्रबणस्य प्रक-
रणस्य्र च सिद्धान्तहेतुतया उपन्यासः १०९
कृत्वाचिन्तया ’ द्वा सुपर्णा’ इत्यादौ अस्य न्याय-
स्यातिदेशः ११०
पौङ्गिरहस्यब्राह्मणमबलम्ब्य, ’ द्वा सुपर्णा ? इत्यस्या
ऋचः, सत्त्वक्षेत्र्ञयोरितरेतरस्वभावाविवेकरकृत-
स्य कर्तृत्वस्य भोक्तृत्वस्य च काल्पनिकतया
चेतनस्य क्षेत्रज्ञस्य ब्रह्मस्वभावताबोधने पर्यवसा-
नस्य निरूपणेन कृत्वाचिन्तोद्धाटनम् ११०
४. अन्तराधिकरणम् ११२-११८
य एषोऽक्षिणि इत्यादिवाक्ये किं प्रतिबिम्बात्मा
निर्दिभ्यते, अथ विज्ञानात्मा, उत देवतात्मे-
न्द्रियस्याधिष्ठाता, अथवेश्वर इति संशयः ११२
आद्यपक्षत्रयस्योपपादनम् ११२ | BHSv1S1 | page-023 | [
"sa"
] |
|
[ १६ ]
आत्मत्वामृतत्वाभयत्वापहतपाप्मत्वसंयद्वामत्वादी-
नां गुणानां श्रूयमाणानां परमेश्वर एवोपपत्तेः
अन्तरः परमेश्वर इति सिद्धान्तः ११३
स्थानादिव्यपदेशस्य उपलब्ध्यर्थतया अविरोधस-
मर्थनम् ११३
’ प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति प्रक्रान्तस्य
सुखविशिष्टस्य ब्रह्मण एवात्रापि ग्रहणं न्याय्यमिति
समर्थयितुं सप्रपञ्चमुपकोसलोपाख्यानव्याख्यानम् ११४
ब्रह्मविद्विषयया प्रसिद्धया गत्या अक्षिस्थानस्य
ब्रह्मत्वनिर्णयः ११६
छायात्मविज्ञानात्मदेवतात्मनां चक्षुपषि नित्यभव-
स्थानासंभवात् अमृतत्वादिगुणानां तेष्वसंभवा-
च्च निषेधः ११७
५. अन्तर्याम्यधिकरणम् ११८-१२३
अन्तर्यामिब्राह्मणे अधिदैवाद्यभिमानी देवतात्मा
कश्चित् , किं वा प्राप्ताणिभाद्यैश्वर्यः कश्चिद्योगी,
किं वा परमात्मा, किं वा अर्थान्तरं किंचित्
इति संशये परमात्मपक्षं विहाय इतरेषां पक्षा-
णां समर्थनम् ११८
सर्वविकारकारणं सर्वशक्तिः परमात्मैवान्तर्यामी-
ति सिद्धान्तः ११९. | BHSv1S1 | page-024 | [
"sa"
] |
|
[ १७ ]
अदृष्टत्वादिव्यपदेशसंभवेन अन्तर्यामितया श-
ङ्क्यमानस्य प्रधानस्य द्रघृत्वाद्यतद्धर्माभिलापात्
निषेधः १२०
द्रष्ट्टत्वादिधर्मयोगेन शागीरमन्तर्यामितयोद्भाब्य,
काण्वमाध्यन्दिनानामन्तर्यामिणो भेदेन शारीरस्य
आम्नानमवष्टभ्य तन्निरमनम् १२२
भेदेनेत्यादिसूत्रात् शारिरान्तर्यामिणोस्तात्त्विकभे-
दव्यामोहस्य व्यपोहनम् १२२
६. अदृश्यत्वाद्यधिकरणम १२३-१३०
'अथ परा यया तदक्षरम्’ इत्यादिमुण्डकवाक्ये
प्रधानशारीरपरमेश्वरेषु सांशयिकेष्वर्थेषु प्रधानप-
क्षस्य समर्थनम् १२३
भूतयोनिः भूतनिमित्तं शारीर इति पक्षस्य प्रति-
पादनम् १२४
सर्वज्ञत्वादिधर्मोक्तेरदृश्यत्वादिगुणको भूतयोनिः
परमेश्वर एवेति सिद्धान्तः १२४
सर्वज्ञश्रुतेर्भूतयोनिविधयत्वसमर्थनम् १२५
अक्षरविषयिण्याः परविद्येति समाख्यायाः परमे-
श्वरपक्षानुगुण्यम् १२५
ब्रह्मविद्यासमाख्योपन्यासः १२६
अचेतनदृष्टान्तविरोधपरिहारः १२७
S.W.I. () () | BHSv1S1 | page-025 | [
"sa"
] |
|
[ १८ ]
शारीराद्विलक्षणत्वेन विशेषणात् , प्रधानाद्भेदेन
व्यपदेशाच्च शारीरप्रधाननिषेधः १२७
’ अग्निर्मूर्धा चक्षुपी चन्द्रसूर्यी’ इत्यादिसर्वकार्या-
त्मकरूपस्योपन्यासात्परमात्मैव भूतयोनिरिति वृ-
त्तिकारमतम् १२८
वृत्तिकारमतदूषणपूर्वकं ’ पुरुष एवेदं विश्वं कर्म ’
इत्यादिसर्वात्मकरूपोपन्यासात्परमात्मैव भूतयो-
निरिति भगवत्पादीयमतम् १२९
७. वैश्वानराधिकरणम् १३०-१४१
वैश्वानरविद्यायां वैश्वानरशब्दस्य कौक्षभूतदेवजी-
वेश्वरेषु साधारण्यात् संशयस्योपपादनम् १३०
कौक्षभूतदेवजीवपक्षाणां क्रमेणोपपादनम् १३१
उपक्रमस्थयोः साधारणवैश्वानरात्मश्रुत्योः प्रथमश्रु-
तमुख्यत्रैलोक्यशरीरलिङ्गात् सर्वात्मकेश्वरपरत्व-
निर्धारणम् १३२
प्रकृतश्रुत्यर्थनिर्णायकस्मृत्युपन्यासः १३३
शब्दादीनां गतिं वक्तुं सिद्धान्तस्याक्षेषः १३४
न तथा दृष्टीत्यादिसूत्रावयवविभागेन उक्ताक्षे-
पनिरासः १३५
'पुरुषविधमपि ’ इति सूत्रे पाठान्तरस्य व्याख्या-
नम् १३५ | BHSv1S1 | page-026 | [
"sa"
] |
|
[ २० ]
सेतुशब्दं ब्रह्मेत्युपेत्य सेतुश्रुतेर्गतिः १४७
सेतुशब्दावात्मज्ञानवाग्विमोकाविति विधान्तरेण
सेतुश्रुतेर्गतिः . १४८
दोषविमुक्तैर्वाग्निमुक्तैश्चोपगम्यत्वव्यपदेशस्य हेत्व-
न्तरस्योपन्यासः १४८
प्रधानवायुपक्षयोर्निरासः १४०
सर्वजत्वाद्यसंभवात् , ज्ञेयज्ञातृभावेन व्यपदेशात्
परमात्मप्रकरणाच्च विज्ञानात्मपश्ननिरास: १५०
’ द्वा सुपर्णा ’ इति वाक्यमादाय तस्य जीवेश्वरपर-
तायां सत्त्वक्षेत्रज्ञपरतायां च प्राणभृत्प्रतिषेधः १५१
गतार्थमेतदाधिकरणमिति शङ्कायाः परिहारः १५२
२. भूमाधिकरणम् १५२-१५९
’ भूमा त्वेव ’ इत्यादिच्छान्दोग्यवाक्ये प्राणपरमा-
त्मनोः संशयस्य सहेतुकस्योपन्यासः १५२
भूयःप्रश्रप्रतिवचनपरंपरादर्शनात् प्राणो भूमा इति
पूर्वपक्षः १५३
प्राणपक्षे भूमलक्षणस्य सुखत्वामृतत्वश्रवणस्य आ-
त्मविविदिषया प्रकरणोत्थानस्य च अविरोधस-
मर्थनम् १५४
प्राणोपदेशानन्तरं भूम्न उपदिश्यमानत्वात् प्राणा-
दर्थान्तरभूतः परमात्मैव भूमेति सिद्धान्तः १५५ | BHSv1S1 | page-028 | [
"sa"
] |
|
[ २१ ]
हत्वसिद्धिशङ्का १५५
श्रुत्या प्रकरणबाधसमर्थनेन तस्याः परिहारः १५६
प्राणपश्ने प्रकरणविरोधस्य दृढीकरणम् …… १५७
भृम्नि श्रूयमाणानां धर्माणां परमात्मन्येवोपपत्तेः
सिद्धान्तयुक्तेरुपन्यासः १५८
३. अक्षराधिकरणम् १५९-१६२
'कस्मिन्नु खल्वाकाशे' इत्यादिबृहदारण्यकवाक्ये
रूढेरक्षरशब्द ओंकार एवेति पूर्वपक्षः १५९
अम्बरान्तधृतेर्ब्रह्मणो५न्यत्रासंभवात् परमात्मैव अ-
क्षरशब्द इति सिद्धान्तः १६०
पारमेश्वरं प्रशासनमादाय प्रधानव्यावृत्तिः १६०
श्रौतस्य प्रधानादिव्यावर्तनस्य प्रदर्शनम् १६१
४. ईक्षतिकर्माधिकरणम् १६१-१६४
प्रश्नोपनिषद्वाक्यमादाय परिच्छिन्नफलश्रवणात् त्रि-
मात्रप्रणवेऽभिध्यातव्यमपरं ब्रह्मेति पूर्वपक्षः १६२
तथाभूतमात्रकर्मकेक्षतिकर्मत्वेन वाक्यशेषे व्यपदे-
शात् परमेव ब्रह्मेति सिद्धान्तः १६२
वाक्यशेषे ’ एतस्मात् जीवघनात् ’ इत्यस्य मत-
भेदेन व्याख्यानम् १६३
देशपरिच्छिन्नफलश्रवणस्य क्रममुक्त्याभिप्रायत्वेनो-
पपादनम् १६४ | BHSv1S1 | page-029 | [
"sa"
] |
|
[ २२ ]
५. दहराधिकरणम् १६४-१८०
छान्दोग्ये दहरे हृदयपुण्डरीके श्रूयमाणो दहर
आकाशः किं भूताकाशः, अथ विज्ञानात्मा,
अथवा परमात्मा इति संशयस्य सहेतुकमुपन्यासः १६४
भूताकाशपक्षः १६५
जीवपक्षः १६५
परमेश्वरपक्षः सिद्धान्तः १६६
भूताकाशपक्षनिरासः १६६
जीवपक्षनिरासः १६७
दहराकाशस्यान्वेष्टव्यत्वसमर्थनम् १६८
गतिशब्दयोर्हेतुत्वेनोपन्यासः १६९
पारमेश्वरस्य विधारणलक्षणमहिम्नः हेत्वन्तरतयोप-
न्यासः १७०
प्रसिद्धिप्रदर्शनम् १७१
वाक्यशेषे जीवपरामर्शस्य विघटनम् १७२
जीवाशङ्कायाः प्राजापत्यवाक्यात् पुनः समुत्थानम् १७३
आविर्भूतब्रह्मरूपे तु निरुपाधौ संभवन्तः अपहत-
पाप्मत्वादयो ब्रह्मण एव, न जीवस्य इति परि-
हारः १७४
कूटस्थनित्यस्य स्वरूपेणाभिनिष्पत्तौ शरीरात्समु-
त्थाने च विरोधसंभावनम् १७५
आविर्भावानाविर्भावस्वरूपसमर्थनेन संभावितावे- | BHSv1S1 | page-030 | [
"sa"
] |
|
[ २३ ]
गेधस्य परिहारः १७६
भेदमिथ्यात्वम् १७६
प्राजापत्यवाक्यसंदर्भविमर्शेन भेदमिथ्यात्वस्य सम-
र्थनम् १७६
श्रुतेरेकदेशिव्याख्या, तन्निरासश्च १७८
जैवं रूपं पारमार्थिकमिति मतान्तरस्य शारीरकसं-
क्षेपेण निरसनम् १७८
परमेश्चरवाक्ये जीवमाशङ्कय व्यावर्तयन् सूत्रकारः
परस्य जीवादन्यत्वं द्रढयति, न तु जीवस्य पर-
स्मादन्यत्वं प्रतिपिपादथिपति इति आत्मैकत्वे
शास्त्रतात्पर्यस्य समर्थनम् १७९
जीवपरामर्शस्य अन्यार्थताप्रदर्शनम् १७९
निचाय्यत्वापेक्षमल्पत्वमित्यस्य स्मारणमम् १८०
६. अनुकृत्यधिकरणम् १८१-१८३
न तत्र सूर्यः ’ इत्यादिमुण्डकवाक्ये किं तेजोधा-
तुः कश्चित्, उत प्राज्ञ आत्मेति विचिकित्सा-
याम्, तेजोधातुरिति पूर्वपक्षः १८१
अनुभानं प्राज्ञ एवावकल्पते इति सिद्धान्तः १८१
' तस्य च इति सूत्रावयवविभजने सर्वशब्दस्य
प्रकृतसूर्यादिविपयतया असंकुचद्वृत्तितया च
द्विधा व्याख्यानम् १८२ | BHSv1S1 | page-031 | [
"sa"
] |
|
[ २४ ]
पूर्वपक्षजीवातुं सतिससमीपक्षं निरस्य विघरयसप्त-
मीमादाय ’न तत्र’ इत्यादिश्रुतर्योजनम् १८३
विषयसप्तमीपक्षनान्तरीयकणिजध्याहारानुग्राहक-
स्मृत्युपन्यासः १८३
७. प्रमिताधिकरणम् १८४-१८६
काठकवाक्ये अङ्गुष्टमात्रः ,जीवः , ईशो वेति सं-
शथे, परिमाणोपदेशात् स्मृतिसंवादाच्च जीव
इति पूर्वः पक्षः १८४
’ ईशानो भूतभव्यस्य’ इति श्रुतेः, प्रकरणाच्च,
अङ्गुष्ठमात्रपरिमितः परमात्मैवेति सिद्धान्तः १८४
मनुष्याधिकारत्वात् शास्त्रस्य मनुष्यहृदयावस्थाना-
पेक्षमङ्गुष्ठमात्रत्वमिति परिमाणोपदेशोपपादनम् १८५
अङ्गुष्ठमात्रपुरुषस्य जीवत्वेऽपि वाक्यस्य परार्थ-
तायाः समर्थनम् १८६
८. देवताधिकरणम् १८६-२०८
प्रसङ्गात् देवानामपि अर्थित्वाद्यधिकारकारणसं-
भवात् ब्रह्मविद्यायामस्त्यधिकार इति सिद्धान्ते-
नोपक्रमः १८६
’ न देवानां देवतान्तराभावात् ’ इत्यादिशाबर-
वाक्यस्य विद्यातोऽपनयनम् १८७ | BHSv1S1 | page-032 | [
"sa"
] |
|
[ २५ ]
देवाद्यधिकारे अङ्गुष्ठमात्रश्रुतिविरोधस्य परिहारः १८७
देवादीनां विग्रहवत्त्वाभ्युपगमः य्ोग्यानुपलब्धि-
पराहत इति श्रुतिसमवायिदेवतावादिनामाक्षेपः १८७
श्रुतिस्मृतिम्यो देवतात्मनो५नेकस्वरूपप्रतिपत्तेः प-
रिहारः १८८
अनेकप्रतिपत्तेरित्यस्य अनेकत्र युगपदङ्गभावगम-
नस्येत्यपरा व्याख्या १८९
विग्रहबत्त्वे औत्पत्तिकशब्दार्थसंब्रन्धविरोधाशङ्का १८९
देवादिकस्य जगतः शब्दप्रभवत्वेन परिहारः १९०
पुनरत्रोक्तविरोधतादवस्थ्यस्य ब्रह्मप्रभवत्वविरोध-
स्य च्व संभावनम् १९०
आकृतिशक्तिवादेन तादवस्थ्यशङ्कायाः परिहारः १९१
इन्द्रादिशब्दाः स्थानविशेषसंबन्धनिमित्ता इति
पक्षान्तरेण तादवस्थ्यशङ्कायाः परिहारः १९१
शब्दस्य निमित्तत्वसमर्थनेन ब्रह्मप्रभवत्वविरोध-
परिहारः १९१
शब्दपूर्वकसृष्टौ श्रुतिस्मृत्युपन्यासः १९१
देवानां वाचकशब्दप्रभवत्वप्रसङ्गात् वाचकशब्द-
स्वरूपचिन्ता १९१
वर्णपक्षदूषणेन स्फोटवादोत्थापनम् १९२
वर्णपक्षदोषाणां स्फोटवादे असंस्पर्शसमंर्थनपूर्व-
कम् अनुसंहारबुद्धेः स्फोटप्रमाणतंयोपन्यासः १९३
S.W.J. ()()() | BHSv1S1 | page-033 | [
"sa"
] |
|
[ २६ ]
वर्णा एव तु शब्द इत्युपवर्पमतम् १९३
प्रत्यभिज्ञानबलात् वर्णव्यक्त्येकत्वनित्यत्वसमर्थनम् १९३
वर्णविषयकभेदप्रत्ययस्य व्यञ्जकवायुरूपोपाधिनि-
बन्धनतया निर्वाहः १९४
व्यञ्जकवायूनामश्रावणत्वात् तद्धर्माणामश्रावणत्वे-
नापरितोषात् ध्वनीनामुपाधित्वनिरूपणम् १९५
स्फोटसाधकत्वेनाभिमतानुसंहारबुद्धेः वर्णातिरि-
क्ताविषयकत्वसमर्थनम् १९५
अनेकस्याप्यनुसंहारबुद्धेः सेनावनादिबुद्धिदृष्टान्तेन
समर्थनम् १९६
एकस्मृतिसमारोहिणां वर्णानां क्रमाकरमविपरीतक्र-
मप्रयुक्तानामभेदापादनस्य यथाप्रज्ञातसामर्थ्य
वर्णानां बोधकत्वनिरूपणेन विघटनम् १९६
स्फोटकल्पनायां गौरवाविष्करणम् १९६
अथापि नामेत्यादिभाष्येण उपवर्षमतेऽप्यनास्था-
विष्करणपूर्वकं वर्णानामनित्यत्वेऽपि अनादिव्य-
वहारसमर्थनेन देवादीनां शब्दप्रभवत्वस्य नि-
गमनम् १९७
देवादीनां वेदप्रभवत्वेन वेदनित्यत्वस्य दृढीकरणम् १९७
महाप्रल्ये अभिधानाभिधेयविच्छेदात् संबन्धनित्य-
त्वविरोधतादवस्थ्याशङ्का १९८
सप्रपञ्चं प्रपञ्चानादित्वव्यवस्थापनेन परिहारः १९८ | BHSv1S1 | page-034 | [
"sa"
] |
|
[ २७ ]
मध्वादिविद्यास्वसंभवात् ब्रह्मविद्यायामपि देवादी-
नामनधिकार इति जैमिनिमतम् २०२
ज्योतिर्मण्डलेषु देवताशब्दप्रसिद्धेरप्यनधिकारः २०३
देवाद्यधिकारस्य अप्रामाणिकत्वशङ्का २०३
देवतादिव्यामिश्रविद्यास्चनधिकृतानामपि देवादी-
नां शुद्धब्रह्मविद्यायामधिकार एवेति बादरा-
यणमतम् २०४
देवताशब्दनां ज्योतिर्मण्डलप्रसिद्धेरुत्तम् २०५
मन्त्रार्थवादादीनां प्रामाण्यविचारः २०५
अनुवादगुणवादविद्यमानार्थवादरूपेण अर्थवादा
नां त्रिधा विभजनम् २०६
९. अपशूद्राधिकरणम् २०९-२१३
अवान्तरसंगतिपूर्वकमधिकरणतात्पर्यस्य वर्णनम् २०९
आधिकारकारणसंभवात् , ’ अह हारेत्वा शूद्ग ’
इति श्रौतलिङ्गात्, विदुरादिदृष्टान्ताच्च विद्यायां
शूद्रस्य अधिकार इति पूर्वपक्षः २०९
शूद्रस्य न अधिकार इति सिद्धान्तः २०९
तस्य अधिकारकारणसंपत्तिविधटनम् २०९
संवर्गविद्यागतशूद्रशब्दस्य असाधकत्वप्रदर्शनम् २१०
सूत्रावयवविभजनेन शूद्रशब्दस्य रूढ्यसंभवात्
योगमाश्रित्य अधिकृतविषयतया योजना २१० | BHSv1S1 | page-035 | [
"sa"
] |
|
[ २८ ]
चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहारा-
ल्लिङ्गात् जानश्रुतेः जातिशूद्वत्वनिराकरणम् २११
विद्याप्रदेशेषूपनयनादिसंस्कारपरामर्शाच्च शूद्वस्य
नाधिकारः २१२
सत्यवचनेन अशूद्नत्वनिर्धारणपूर्वकं गौतमस्य जा-
बालानुशासनप्रवृत्तेः लिङ्गान्तरस्योपन्यासः २१२
वेदश्रवणादिषु शूद्रप्रतिषेधकस्मृत्युपन्यासः २१२
१०. कम्पनाधिकरणम् २१३-२१६
'यदिदं किंच' इत्यादिकाठकवाक्यमुदाहृत्य वि-
चारोपक्रमः २१३
तत्र प्राणो वज्रं च, वायुः अशनिश्चेति पूर्वपक्षो-
न्भावनम् २१४
पूर्वोत्तरालोचनाद्ब्रह्मैवेति सिद्धान्तः २१४
प्राणवज्रशब्दयोः ब्रह्मणि संघटनम् २१५
११. ज्योतिरधिकरणम् २१६-२१७
छान्दोग्ये प्रजापतिविद्यायां परं ज्योतिः सूर्यमण्ड-
लमिति पूर्वपक्षः २१६
ब्रह्मणः प्रकरणार्थत्वसमर्थनेन सिद्धान्तः २१७
१२. अर्थान्तरत्वादिव्यपदेशाधिकरणम् २१७-२१८
’ आकाशो वै नाम? इति छान्दोग्ये श्रुतं वियदिति
पूर्वपक्षः २१७ | BHSv1S1 | page-036 | [
"sa"
] |
|
[ २९ ]
नामरूपाभ्यामर्थान्तरभूताकाशव्यपदेशात् ब्रह्मैवेति
सिद्धान्तः २१८
१३. सुषुप्त्यधिकरणम् २१८--२२१
बृहदारण्यके' कतम आत्मेति योऽयं विज्ञानमयः’
इति वाक्ये आदिमध्यावसानेषु संसारप्रतिपाद-
नात् विज्ञानमयो जीव एवेति पूर्वपक्षः २१८
सुपुमावुत्क्रान्तौ च शारीराद्भेदेन व्यपदेशात् पर-
मेश्वर एवेति सिद्धान्तः २१९
आदिमध्यावसानानां परमेश्वरपक्षानुगुण्यसमर्थनम् २२०
असंसारिपरपत्यादिशब्दानां च हेत्वन्तरतयोपन्यासः २२१
चतुर्थः पादः- अव्यक्तादिसंदिग्धपदमात्रसम-
न्वयः २२५-२७५
१. आनुमानिकाधिकरणम् २२५-२४०
वृत्तसंकीर्तनपूर्वकं वर्तिष्यमाणसंदर्भतात्पर्यम् २२५
महतः परमव्यक्तं प्रधानमिति प्रधानस्य अशब्द-
त्वनिरासेन पूर्वपक्षः २२५
अव्यक्तशब्देन प्रधानप्रत्यभिज्ञानिरासः २२६
प्रकरणनिरूपणेन अव्यक्तशब्देन रथरूपकविन्य-
स्तशरीरग्रहणस्य समर्थनम् २२७ | BHSv1S1 | page-037 | [
"sa"
] |
|
[ ३० ]
रथादिरूपककल्पनायाः प्रतिपत्तिसौकर्यार्थत्वप्रदर्श-
नम् २२९
काठकग्रन्थस्य प्रत्यग्ब्रह्मतात्पर्यग्राहकलिङ्गस्य प्रद-
र्शनम् २२९
स्थूले शरीरे अव्यक्तशब्दस्य अश्लेष इति पूर्वप-
क्षिणोऽनुशयबीजस्य निराकरणम् २३०
अपसिद्धान्तशङ्का २३०
तत्परिहारः २३५
सूक्ष्मशरीरमेवाव्यक्तशब्दमिति वृत्तिकृन्मतम् २३२
एकवाक्यतावष्टम्भेन तत्खण्डनम् २३२
ज्ञेयत्वावचनाच्च प्रधानस्याव्यक्तशब्दत्वव्यावृत्तिः २३३
’ निचाय्य तम् ’ इत्यत्र प्रधानस्य निचाय्यत्वेन
निर्देशशङ्काया निरसनम् २३४
अग्निजीवपरमात्मनां त्रयाणामेव प्रकृतत्वाच्च प्रधा-
नव्यावृत्तिः २३५
जीवपरमात्मविषयप्रश्रैकत्वे त्रयाणामिति सूत्रवि-
रोधः, तद्भेदे च प्रश्नव्यतिरेकेणापि प्रधानक-
ल्पनाया अवसरः- इत्याक्षेपः २३६
वाक्योपक्रमसामर्थ्यात् प्रश्नैकत्वम् २३६
प्रष्टव्यजीवप्राज्ञयोरभेदसमर्थनेन प्रश्नैकत्वदृढी-
करणम् २३७
सूत्रस्य आविद्यकभेदापेक्षया योजनम् २३९ | BHSv1S1 | page-038 | [
"sa"
] |
|
[ ३१ ]
सांख्यप्रसिद्धेर्वैदिकप्रसिद्धिपराहतत्वप्रदर्शनम् २४०
२. चमसाधिकरणम् २४०-२४४
अजामेकामिति मन्त्रवर्णात् प्रधानस्य श्रुतिमूलत्व-
शङ्का २४०
अजावाक्यं चमसवाक्यवत् परिप्वमानं न स्वत-
न्त्रप्रधाननिश्चयाय पर्याप्तमिति सिद्धान्तः २४१
शाखान्तरबलात् तेजोबन्नलक्षणाया अजाया नि-
र्धारणम् २४२
तेजोबन्नलक्षणायाश्चराचरयोनेरजारूपकक्लप्त्युप-
देशात् अजाशब्दत्वस्य समर्थनम् २४३
३. संख्योपसंग्रहाधिकरणम् २४४-२४९
’ यस्मिन्पञ्च पञ्चजनाः इति मन्त्रमादाय पुनः
सांख्यप्रत्यवस्थानम् २४४
एकनिबन्धनानिरूपणात् सांख्यीयतत्त्वेषु ’ पञ्च
पञ्चजनाः ’ इत्यस्य दुर्घटत्वनिरूपणम् २४५
पञ्चजनशब्दस्य समस्तत्वनिर्धारणेन सांख्यनि-
रसनम् २४५
संख्यातिरकेस्याभ्युच्चयतया विशदीकरणम् २४६
सिद्धान्ते पञ्चजनशब्दार्थस्य निर्धारणम् २४७
पञ्चजनशब्दस्य देवादिपरतया निषादपञ्चमवर्ण-
परतया च व्याख्यानान्तरम् २४८ | BHSv1S1 | page-039 | [
"sa"
] |
|
[ ३२ ]
प्राणादिषु अन्नस्थाने ज्योतिषा काण्वानां पञ्च-
संख्यापूर्तिः २४९
४. कारणत्वाधिकरणम् २४९-२५५
बृत्तसंकीर्तनम् २४९
प्रतिवेदान्तं सृष्टिविगानात् ब्रह्मकारणत्वगतिसामा-
न्याक्षेपपूर्वकं कारणान्तरपरिग्रहस्यौचित्योद्भा-
वनम् २५०
सुज्यभानेषु विगाने५पि स्रष्टरि विगानाभावादवि-
रोधस्य निर्वाहः २५१
’ असद्वा’ इत्यादिकारणविगानस्य परिहारः २५३
५. बालाक्यधिकरणम् २५५-२६०
कौषीतकिब्राह्मणं बालाक्यजातशत्रुसंवादे मुख्यः
प्राणो वेदितव्य इति आद्यः पक्षः २५५
जीव इति द्वितीयः पक्षः २५५
ब्रह्मोपक्रमसामर्थ्यात् ’ यस्य वै तत्कर्म’ इति क-
र्मशब्दस्य जगद्वाचित्वाच्च परमेश्वर एवेति सि-
द्धान्तः २५६
प्रतर्दनाधिकरणन्यायेन पुनरुद्भाव्यमानजीवमुख्य-
प्राणलिङ्गनिराकरणम् २५८
जीवव्यतिरिक्तविषयप्रश्नप्रतिवचनबलात् जीवपरा-
मर्शस्य अन्यार्थत्वसमर्थनम् २५९ | BHSv1S1 | page-040 | [
"sa"
] |
|
[ ३३ ]
६. वाक्यान्वयाधिकरणम् २६०--२६८
मैत्रेयीब्राह्मणे द्रष्टव्यतया जीवस्य परमात्मनो वा
उपदेश इति विचिकित्सायाः सहेतुकमुपन्यासः २६०
उपक्रमसामर्थ्यात् , परस्यैव समुत्थानश्रुत्या जीवा-
भेदाभिधानात् , विज्ञातृशब्दाच्च जीवोपदेश
इति पूर्वपक्षः २६१
वाक्यान्वयात्परमात्मोपदेश इति सिद्धान्तः २६१
वाक्यान्वयप्रपञ्चनम् २६२
आश्मरथ्यमतेन प्रतिज्ञासिद्ध्र्थं जीवपरमात्मनो-
रभेदेनोपक्रमणमिति उपक्रमसामर्थ्वस्य सिद्धा-
न्तानुगुण्यसंपादनम् २६३
साधनानुष्ठानात् संप्रसन्नस्य देहादिसंघातात्क्रमि-
ष्यत ऐक्योपपत्तेरभेदेनोपक्रमणमिति औडुलो-
मिमतम् २६३
ऐक्येनावस्थानादुपपन्नमभेदेनोपक्रमणमिति काश-
कृत्स्नमतम् २६४
उक्तमतत्रयविभजनम् २६४
काशकृत्स्नमतस्याभ्यर्हितत्वसमर्थनम् २६४
द्वितीयपूर्वपक्षनिरासपरतया त्रिसूतीयोजना २६५
काशकृत्स्नीयदर्शनेन विज्ञातृशब्दानुगुण्यसंपादनम् २६६
काशकृत्स्नीयमतस्य श्रुतिमत्त्वप्रपञ्चनम् २६७ | BHSv1S1 | page-041 | [
"sa"
] |
|
[ ३४ ]
७. प्रकृत्यधिकरणम २६८-२७४
संगतिप्रदर्शनम …. २६
ब्रह्मणः निमित्तकारणत्वमेवेति पक्षस्य उपन्यासः २६८
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मृदादिदृष्टान्ता-
नां च्व अनुपरोधाय उपादानत्वस्य निमित्तत्वस्य
च आश्रयणमिति सिद्धान्तः २७०
निमित्तत्वस्य अधिष्ठात्रन्तराभावेन समर्थनम् २७१
अभिध्योपदेशस्य हेत्वन्तरतयोपन्यासः २७१
साक्षाच्च प्रभवप्रलययोराम्नानस्य प्रकृतित्वाभ्युच्चयत-
योपन्यासः २७२
कृतिमत्त्वकृतिविषयत्वयोरुपादानस्य हेत्वन्तरतयो-
पन्यासः २७२
प्रकृतिवाचियोनिशब्दबलादपि प्रकृतित्वसाधनम् २७३
८. सर्वव्याख्यानाधिकरणम् २७४-२७५
प्रधानमल्लनिबर्हणन्यायेन प्रधानवादनिराकरणस्य
अण्वादिवादेष्वतिदेशः
== | BHSv1S1 | page-042 | [
"sa"
] |
|
ॐ
शं नो मित्रः शं वरुणः । शं नो
भवत्वर्यमा । शं न इन्द्रो बहस्पतिः ।
शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे ।
नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमेव प्रत्यक्षं ब्रह्मवदिष्यामि । ऋतं
वदिष्यामि । सत्यं वदिष्यामि । तन्मा-
मवतु । तद्वक्तारमवतु । अवतु माम् ।
अवतु वक्तारम् ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
सह नाववतु । सह नौ भुनक्तु ।
सह वीर्यं करवावहै । तेजस्वि नावधीत-
मस्तु मा विद्विषावहै ।।
ॐ शान्तिः शान्ति शान्तिः ।। | BHSv1S1 | page-043 | [
"sa"
] |
|
यश्छन्दसामृषभो विश्वरूपः । छ-
न्दोभ्योऽध्यमृतात्संबभूव । स मेन्द्रो
मेधया स्पृणोतु । अमृतस्य देवधारणो
भूयासम् । शरीरं मे विचर्षणम् । जि-
ह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि
विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया
पिहितः । श्रुतं मे गोपाय ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्टं
गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृ-
तमस्मि । द्रविण५ सवर्चसम् । सुमेधा
अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुव-
चनम् ।।
ॐ शान्तिः शान्तिः शान्तिः ।। | BHSv1S1 | page-044 | [
"sa"
] |
|
भद्रं कर्णेभिः श्रुणुयाम देवाः ।भद्रं
पश्येमाक्षभिर्यजत्राः । स्थिरेरङ्गैस्तुष्टुवा-
५सस्तनूभिः । व्यशेम देवहितं यदा-
युः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्व-
स्ति नः पूषा विश्ववेदाः । स्वस्ति न-
स्तार्क्ष्यो अरिष्ठनेमिः । स्वस्ति नो बृह-
स्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्य-
ते । पूर्णस्य पूर्णमादाय पूर्णमेवावशि-
ष्यते ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
आप्यायन्तु ममाङ्गानि वाक् प्राण-
श्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च | BHSv1S1 | page-045 | [
"sa"
] |
|
सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म
निराकुर्यां मा मा ब्रह्म निराकरोदनिरा-
करणमस्त्वनिराकरणं मेऽस्तु । तदात्म-
नि निरते य उपनिषत्सु धर्मास्ते मयि
सन्तु ते मयि सन्तु ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
वाङ् मे मनसि प्रतिष्ठिता । मनो मे
वाचि प्रतिष्ठितम् । आविरावीर्म एधि ।
वेदस्य म आणीस्थः । श्रुतं मे मा प्रहा-
सीः । अनेनाधीतेन । अहोरात्रान्संदधा-
मि । ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु । तद्वक्तारमवतु । अवतु
माम् । अवतु वक्तारमवतु वक्तारम् ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
यबयययबयय | BHSv1S1 | page-046 | [
"sa"
] |
|
भद्रं नोऽपि वातय मनः ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
यो ब्रह्माणं विदधाति पूर्वं यो वै
वेदांश्च प्रहिणोति तस्मै । त५ह देव-
मात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं
प्रपद्ये ।।
ॐ शान्तिः शान्तिः शान्तिः ।। | BHSv1S1 | page-047 | [
"sa"
] |
|
BHSv1S1 | page-048 | [
"sa"
] |
||
। ब्रह्मसूत्रभाष्यम् ।। | BHSv1S1 | page-049 | [
"sa"
] |
|
BHSv1S1 | page-050 | [
"sa"
] |
||
श्रीमच्छंकरभगवत्पादैर्विरचितम्
॥ ब्रह्मसूत्रभाष्यम् ॥ | BHSv1S1 | page-051 | [
"sa"
] |
|
।। श्रीमच्छंकरभगवत्पूज्यपादा: ।।
श्रीवाणीविलासमुद्रायन्त्रालये मुद्रितमिदम् । | BHSv1S1 | page-052 | [
"sa"
] |
|
ॐ
शारीरकमीमांसा
|| सुत्रभाष्यम् ||
श्रीमच्छंकरभगवत्पादै:
विरचितम् |
युष्मदस्मत्प्रत्ययगोचरयोर्विष-
यविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभा-
वयोरितरेतरभावानुपपत्तौ सिद्धायाम् ,
तद्धर्माणामपि सुतरामितरेतरभावानु-
पपत्तिः- इत्यतः अस्मत्प्रत्ययगोचरे
विषयिणि चिदात्मके युष्मत्प्रत्ययगो-
चरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयि-
S.W.I.1 | BHSv1S1 | page-053 | [
"sa"
] |
|
२ सूत्रभाष्ये [पा. १.
णस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम् ।
तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्माश्चाध्यस्येतरे-
तराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननि-
मित्तः सत्यानृते मिथुनीकृत्य अहमिदम् ’ ’ ममेदम्’ इति
नैसार्गिकोऽयं लोकव्यवहारः ।।
आह-कोऽयमध्यासो नामेति । उच्यते- स्मृतिरूपः
परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्रान्यधर्माध्यास इति
वदन्ति । केचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्र-
म इति । अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्व-
कल्पनामाचक्षते । सर्वथापि तु अन्यस्यान्यधर्मावभासतां
न व्यभिचरति । तथा च लोकेऽनुभवः- शुक्तिका हि
रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति ।।
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणा-
म् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति ;
युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनः अविषयत्वं ब्रवीषि ।
उच्यते- न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविष-
यत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः; न चायमस्ति
नियमः- पुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्य-
मिति ; अप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्य- | BHSv1S1 | page-054 | [
"sa"
] |
|
सू- १.] प्रथमो५ध्यायः । ३
स्यन्ति ; एवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः ।।
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ।
तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः । तत्रैवं सति,
यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि
स न संबध्यते । तमेतमविद्याख्यमात्मानात्मनोरितरेतरा-
ध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिकाः
प्रवृत्ताः’ सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपरा-
णि । कथ्ं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि
शास्त्राणि चेति, उच्यते- देहेन्द्रियादिषु अहंममाभि-
मानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः । न
हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः संभवति । न चाधि-
ष्ठानमन्तरेण इन्द्रियाणां व्यापारः संभवति । न चानध्य-
स्तात्मभावेन देहेन कश्चिद्व्याप्रियते । न चैतस्मिन् सर्वस्मि-
न्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्व-
मन्तरेण प्रमाणप्रवृत्तिरस्ति । तस्मादविद्यावद्विषयाण्येव प्रत्य-
क्षादीनि प्रमाणानि शास्त्राणि चेति । पश्चादिभिश्चाविशेषात् ।
यथा हि पश्चादयः शव्दादिभिः श्रोत्रादीनां संबन्धे सति
शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले च
प्रवर्तन्ते ; यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य ’मां | BHSv1S1 | page-055 | [
"sa"
] |
|
४ सूत्रभाष्ये [पा. १.
हन्तुमयमिच्छति’ इति पलायितुमारभन्ते, हरिततृणपूर्ण-
पाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति ; एवं पुरुषा अपि
व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खङ्गोद्यतकरान्बलवत उप-
लभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति अभिमुखीभवन्ति ।
अतः समानः पश्चादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः ।
पश्चादीनां च प्रसिद्ध एव अविवेकपूर्वकः प्रत्यक्षादिव्यवहारः ।
तत्सामान्यदर्शनाद्व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यव-
हारस्तत्कालः समान इति निश्चीयते । शास्त्रीये तु व्यवहारे
यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसंबन्धम-
धिक्रियते, तथापि न वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्ष-
त्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अ-
धिकारविरोधाच्च । प्राक् च तथाभूतात्मविज्ञानात् प्रवर्तमा-
नं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते । तथा हि-’ ब्राह्मणो
यजेत ’ इत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोवस्थादिवि-
शेषाध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिस्तद्बुद्धि-
रित्यवोचाम । तद्यथा--पुत्रभार्यादिषु विकलेषु सकलेषु वा
अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति ;
तथा देहधर्मान् ’ स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि ग-
च्छामि लङ्घयामि च ’ इति; तथेन्द्रियधर्मान्-’मूकः काणः | BHSv1S1 | page-056 | [
"sa"
] |
|
सू- १.] प्रथमो५ध्यायः । ५
क्लिबो बधिरोऽन्धोऽहम् ’ इति ; तथान्तःकरणधर्मान् कामसं-
कल्पविचिकित्साध्यवसायादीन । एवमहंप्रत्ययिनमशेषस्वप्र-
चारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं च प्रत्यगात्मानं सर्वसाक्षि-
णं तद्विपर्ययेणान्तःकरणादिष्बध्यस्यति । एवमयमनादिरन-
न्तो नैसर्गिको५ध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रव-
र्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्व-
विद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । यथा चायमर्थः
सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारीरकमीमांसायां प्रद-
र्शयिष्यामः । वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्ये-
दमादिमं सूत्रम्-
अथातो ब्रह्मजिज्ञासा ।। १ ।।
अत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते ; नाधिकारार्थः,
ब्रह्मजिज्ञासाया अनधिकार्यत्वात् ; मङ्गलस्य च वाक्यार्थे
१. जिज्ञासा- समन्वयाभावात् ; अर्थान्तरप्रयुक्त एव
धिकरणम् । ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति;
पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् । सति च
आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमे-
नापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते
तद्वक्तव्यम् । स्वाध्यायाध्ययनानन्तर्य तु समानम् । नन्विह | BHSv1S1 | page-057 | [
"sa"
] |
|
६ सूत्रभाष्ये [पा. १.
कर्मावबोधानन्तर्य विशेषः ; न; धर्मजिज्ञासायाः प्रागपि
अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः । यथा च द्वदयाद्यव-
दानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात , न तथेह
क्रमो विवक्षितः; शेषशेषित्वे अधिकृताधिकारे वा प्रमाणा-
भावात् धर्मब्रह्मजिज्ञासयोः । फलजिज्ञास्यभेदाच्च । अभ्युद-
यफलं धर्मज्ञानम्, तच्चानुष्ठानापेक्षम् ; निःश्रेयसफलं तु
ब्रह्मज्ञानम्, न चानुष्ठानान्तरापेक्षम् ; भव्यश्च धर्मो जिज्ञा-
स्यो न ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात्; इह तु भूतं
ब्रह्म जिज्ञास्यं नित्यवृत्तत्वान्न पुरुषव्यापारतन्त्रम् । चोदना-
प्रवृत्तिभेदाच्च। या हि चोदना धर्मस्य लक्षणम् , सा स्वविषये
नियुज्जानैव पुरुषमवबोधयति; ब्रह्मचोदना तु पुरुषमवबोध-
यत्येव केवलम् ; अवबोधस्य चोदनाजन्यत्वान्न पुरुषोऽव-
बोधे नियुज्यते-यथा अक्षार्थसंनिकर्षेणार्थावबोधे, तद्वत् ।
तस्मात्किमपि वक्तव्यम्, यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत
इति । उच्यते- नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगवि-
रागः, शमदमादिसाधनसंपत् , मुमुक्षुत्वं च । तेषु हि सत्सु,
प्रागपि धर्मजिज्ञासाया ऊर्ध्व च, शक्यते ब्रह्म जिज्ञासितुं
ज्ञातु च; न विपर्यये । तस्मात् अथशव्देन यथोक्तसाधन-
संपत्त्यानन्तर्यमुपदिश्यते ।। | BHSv1S1 | page-058 | [
"sa"
] |
|
सू १.] प्रथमोऽध्यायः । ७
अतःशब्दः हेत्वर्थः । यस्माद्वेद एव अग्निहोत्रादीनां श्रेयः-
साधनानामनित्यफलतां दर्शयति--’ तद्यथेह कर्मचितो लो-
कः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इत्यादिः;
तथा ब्रह्मज्ञानादपि परं पुरुषार्थं दर्शयति-’ ब्रह्मविदाप्रो-
ति परम् ’ इत्यादिः ; तस्मात् यथोक्तसाधनसंपत्त्यनन्तरं ब्र-
ह्यजिज्ञासा कर्तव्या ।।
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्म च वक्ष्यमाणलक्ष-
णम् ’ जन्माद्यस्य यतः इति । अत एव न ब्रह्मशब्दस्य जा-
त्याद्यर्थान्तरमाशङ्घितव्यम् । ब्रह्मण इति कर्मणि षष्ठी, न शे-
षे ; जिज्ञास्यापेक्षत्वाज्जज्ञासायाः, जिज्ञास्यान्तरानिर्देशाच्च ।
ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्य-
ते, संबन्धसामान्यस्य विशेषनिष्ठत्वात् ; एवमपि प्रत्यक्षं ब्र-
ह्यणः कर्मत्वमुत्सूज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पय-
तो व्यर्थः प्रयासः स्यात् । न व्यर्थः, ब्रह्माश्रिताशेषविचारप्र-
तिज्ञानार्थत्वादिति चेत्, न; प्रधानपरिग्रहे तदपेक्षितानामप्य-
र्थाक्षिप्तत्वात् । ब्रह्म हि ज्ञानेनाप्तुमिष्टत्मत्वात्प्रधानम् । तस्मि-
न्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म
जिज्ञासितं न भवति, तान्यर्थाक्षिप्तान्येवेति न पृथक्सूत्रयित-
व्यानि । यथा ’ राजासौ गच्छति ’ इत्युक्ते सपरिवारस्य राज्ञो | BHSv1S1 | page-059 | [
"sa"
] |
|
८ सूत्रभाष्ये [पा. १.
गमनमुक्तं भवति, तद्वत् । श्रुत्यनुगमाच्च । ’ यतो वा इमानि
भूतानि जायन्ते’ इत्याद्याः श्रुतयः ’ तद्विजिज्ञासस्व त’ द्ब्रह्म '
इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च
कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद्ग्रह्मण इति
कर्मणि षष्ठी ।।
ज्ञातुमिच्छा जिज्ञासा । अवगतिपर्यन्तं ज्ञानं सन्वाच्या-
या इच्छायाः कर्म, फलविषयत्वादिच्छायाः । ज्ञानेन हि प्रमा-
णेनावगन्तुमिष्टं ब्रह्म । ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसा-
रबीजाविद्याद्यनर्थनिबर्हणात् । तस्माद्ग्रह्म जिज्ञासितव्यम ।।
तत्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात् ; यदि प्रसिद्धं न
जिज्ञासितव्यम् । अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति ।
उच्यते- अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं
सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य
नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात् ।
सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः । सर्वो ह्यात्मास्तित्वं
प्रत्येति, न ’नाहमस्मि’ इति । यदि हि नात्मास्तित्वप्रसिद्धिः
स्यात्, सर्वो लोकः ’ नाहमस्मि’ इति प्रतीयात् । आत्मा
च ब्रह्म । यदि तहिं लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति
ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्; नः तद्विशेषं | BHSv1S1 | page-060 | [
"sa"
] |
|
सू. २.] प्रथमोऽध्यायः । ९
प्रति विप्रतिपत्तेः । देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता
जना लौकायतिकाश्च प्रतिपन्नाः । इन्द्रियाण्येव चेतनान्या-
त्मेत्यपरे । मन इत्यन्ये । विज्ञानमात्रं क्षणिकमित्येके ।
शून्यमित्यपरे । अस्ति देहादिव्यतिरिक्तः संसारी कर्ता
भोक्तेत्यपरे । भोक्तैव केवलं न कर्तेत्येके । अस्ति तद्व्यति-
रिक्त ईश्रवरः सर्वज्ञः सर्वशक्तिरिति केचित् । आत्मा स
भोक्तुरित्यपरे । एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदा-
भाससमाश्रयाः सन्तः । तत्राविचार्य यत्किचित्प्रतिपद्यमानो
निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात् । तस्माद्ब्रह्मजिज्ञासो-
पन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा
निःश्रेयसप्रयोजना प्रस्तूयते ।।
ब्रह्म जिज्ञासितव्यमित्युक्तम् । किंलक्षणं पुनस्तद्ब्रह्मेत्यत
आह भगवान्सूत्रकारः-
जन्माद्यस्थ यतः ।। २ ।।
जन्म उत्पत्तिः आदिः अस्य-इति तद्गुणसंविज्ञानो
बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थः । जन्मनश्चादित्वं
२. जन्माद्य- श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च । श्रुतिनि-
धिकरणम् । र्देशस्तावत्- ’यतो वा इमानि भूतानि | BHSv1S1 | page-061 | [
"sa"
] |
|
१० सूत्रभाष्ये [पा. १.
जायन्ते’ इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात्।
वस्तुवृत्तमपि- जन्मना लब्धसत्ताकस्य धर्मिणः स्थिति-
प्रलयसंभवात् । अस्येति प्रत्यक्षादिसंनिधापितस्य धर्मिण इदमा
निर्देशः । षष्ठी जन्मादिधर्मसंबन्धार्था । यत इति कारणनि-
रदेशः । अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेकर्कर्तुभो-
कतृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मन-
साप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्व-
शक्तेः कारणाद्भवति, तद्ग्रह्मोति वाक्यशेषः । अन्येषामपि भा-
वविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह
ग्रहणम् । यास्कपरिपठितानां तु ’ जायतेऽस्ति’ इत्यादीनां ग्रहणे
तेषां जंगतः स्थितिकाले संभाव्यमानत्वान्मूलकारणादुत्पत्ति-
स्थितिनाशा जगतो न गृहीताः स्युरित्याशङ्कयेत ; तन्मा शङ्कि
इति या उत्पत्तिर्ब्रह्मणः कारणात् , तत्रैव स्थितिः प्रलयश्च, ते
गृह्यन्ते । न च यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं
मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यो वा अभावाद्वा सं-
सारिणो वा उत्पत्त्यादि संभावयितुं शक्यम् । न च स्वभा-
वतः, विशिष्टदेशकालनिमित्तानामिहोपादानात् । एतदेवानु-
मानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वर-
कारणवादिनः ।। | BHSv1S1 | page-062 | [
"sa"
] |
|
सू. २.] प्रथमोऽध्यायः । ११
नन्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे; न; वेदान्तवा-
क्यकुसुमग्रथनार्थत्वात्सूत्राणाम् । वेदान्तवाक्यानि हि सूत्रै-
रुदाहृत्य विचार्यन्ते । वाक्यार्थविचारणाध्यवसाननिर्वृत्ता
हि ब्रह्मावगतिः, नानुमानादिप्रमाणान्तरनिर्वृत्ता । सत्सु तु
वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु, तदर्थग्रहणदा-
र्ढ्याय अनुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवत्,
न निवार्यते, श्रुत्यैव च सहायत्वेन तर्कस्याप्यभ्युपेतत्वात् ।
तथा हि-’ श्रोतव्यो मन्तव्यः’ इति श्रुतिः ’ पण्डितो
मेधावी गन्धारानेवोपसंपद्येतैवमेवेहाचार्यवान्पुरुषो वेद’
इति च पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति । न धर्मजिज्ञसा-
यामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम् । किंतु श्रु-
त्यादयो५नुभवादयश्च यथासंभवमिह प्रमाणम् , अनुभवावसा-
नत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य । कर्तव्ये हि विषये
नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात्, पुरुषाधी-
नात्मलाभत्वाच्च कर्तव्यस्य । कर्तुमकर्तुमन्यथा वा कर्तुं श-
क्यं लौकिकं वैदिकं च कर्म; यथा अश्वेन गच्छति, पद्भया-
म् , अन्यथा वा, न वा गच्छतीति । तथा ’ अतिरात्रे षोड-
शिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति’ उदिते जुहोति,
अनुदिते जुहोति ’ इति । विधिप्रतिषेधाश्च अत्र अर्थवन्तः | BHSv1S1 | page-063 | [
"sa"
] |
|
१२ सूत्नभाष्ये [पा. १.
स्युः, विकल्पोत्सर्गापवादाश्च । न तु वस्तु ’ एवम्, नैवम्’
अस्ति, नास्ति’ इति वा विकल्प्यते । विकल्पनास्तु पुरुष-
बुद्ध्यपेक्षाः । न वस्तुयाथात्म्यज्ञानं पुरुषबुद्धयपेक्षम् । र्किं
तर्हि वस्तुतन्त्रमेव तत् । न हि स्थाणावेकस्मिन् ’ स्थाणुर्वा,
पुरुषोऽन्यो वा’ इति तत्त्वज्ञानं भवति । तत्र ’ पुरुषोऽन्यो वा’
इति मिथ्याज्ञानम् । ’ स्थाणुरेव’ इति तत्त्वज्ञानम् , वस्तुत-
न्त्रत्वात् । एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम् ।
तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूतवस्तुविषयत्वात् ।
ननु भूतवस्तुविषयत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेवेति वेदा-
न्तवाक्यविचारणा अनर्थिकैव प्राप्ता ; न; इन्द्रियाविषयत्वेन
संबन्धाग्रहणात् । स्वभावतो विषयविषयाणीन्द्रियाणि, न ब्रह्म-
विषयाणि । सति हीन्द्रियविषयत्वे ब्रह्मणः, इदं ब्रह्मणा सं-
बद्धं कार्यमिति गृह्येत । कार्यमात्रमेव तु गृह्यमाणम्- किं
ब्रह्मणा संबद्धम् ? किमन्येन केनचिद्वा संबद्धम् ?-- इति न
शक्यं निश्चेतुम् । तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थम्,
किं तर्हि वेदान्तवाक्यप्रदर्शनार्थम् । किं पुनस्तद्वेदान्तवाक्यं
यत् सूत्रेणेह लिलक्षयिषितम् । ’भृगुर्वै वारुणिः । वरुणं
पितरमुपससार । अधीहि भगवो ब्रह्मेति’ इत्युपक्रम्याह--
’ यतो वा इमानि भूतानि जायन्ते । येन जातानि जीव- | BHSv1S1 | page-064 | [
"sa"
] |
|
सू. ३.] प्रथमो५ध्यायः । १३
न्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ग्ह्मोति ।
तस्य च निर्णयवाक्यम्-’ आनन्दाद्धयेव खल्विमानि भूता-
नि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्य-
भिसंविशन्ति’ इति । अन्यान्यप्येवंजातीयकानि वाक्यानि
नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाणि उदाह-
र्तव्यानि ।।
जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम्, तदेव
द्रढयन्नाह--
शास्त्रयोनित्वात् ।। ३ ।।
महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृहितस्य
प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म ।
१. शास्त्रयो- न हीदृशस्य शास्त्रस्य तऋग्वेदादिलक्षणस्य
नित्वाधि- सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः संभवो-
करणम् । स्ति । यद्यद्विस्तरार्थ शास्त्रं यस्मात्पुरुष-
विशेषात्संभवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदे-
शार्थमपि, स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके ।
किमु वक्तव्यम्- अनेकशाखाभेदभिन्नस्य देवतिर्यङ्यनुष्य-
वर्णीश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्य
अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवत् यस्मान्महतो | BHSv1S1 | page-065 | [
"sa"
] |
|
१४ सूत्रभाष्ये [पा. १
भूतात् योनेः संभवः-- ’ अस्य महतो भूतस्य निःश्वसितमे-
तत् यदृग्वेदः ’ इत्यादिश्रुतेः- तस्य महतो भूतस्य निर-
तिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति ।।
अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य
ब्रह्मणो यथावत्स्वरूपाधिगमे । शास्त्रादेव प्रमाणात् जगतो ज-
न्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः । शाख्मुदृतं
पूर्वसूत्रे-- ’ यतो वा इमानि भूतानि जायन्ते ’ इत्यादि ।
किमर्थ तर्हीदं सूत्रम् , यावता पूर्वसूत्रेौवर एवंजातीयकं शास्त्र-
मुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् । उच्यते-- तत्र
सूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादिसूत्रेण केवल-
मनुमानमुपन्यस्तमित्याशङ्क्येत ; तामाशङ्कां निवर्तयितुमिदं
सूत्रं प्रववृते- ’ शास्त्रयोनित्वात्’ इति ।।
कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता ’ आम्रा-
यस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ इति क्रियापरत्वं
शास्त्रस्य प्रदर्शितम् । अतो वेदान्तानामानर्थक्यम् , अक्रि-
यार्थत्वात्; कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेष-
त्वम्, उपासनादिक्रियान्तरविधानार्थत्वं वा । न हि परि-
निष्ठितवस्तुस्वरूपप्रतिपादनं संभवति ; प्रत्यक्षादिविषयत्वा- | BHSv1S1 | page-066 | [
"sa"
] |
|
सू ४.] प्रथमो५ध्यायः । १५
त्परिनिष्ठितवस्तुनः, तत्प्रतिपादने च हेयोपादेयरहिते पुरुषा-
र्थाभावात् । अत एव ’ सोऽरोदीत् ’ इत्येवमादीनामानर्थक्यं
मा भूदिति ’ विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’
इति स्तावकत्वेनार्थवत्त्वमुक्तम् । मन्त्राणां च ’ इषे त्वा ’ इ-
त्यादीनां क्रियातत्साधनाभिधायकत्वेन कर्मसमवायित्वमुक्तम् ।
अतो न क्वचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता
दृष्टा उपपन्ना वा । न च परिनिष्ठिते वस्तुस्वरूपे विधिः सं-
भवति, क्रियाविषयत्वाद्विधेः तस्मात्कर्मापेक्षितकर्तृदेवतादि-
स्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम् । अथ
प्रकरणान्तरभयान्नैतदभ्युपगम्यते, तथापि स्ववाक्यगतोपा-
सनादिकर्मपरत्वम् । तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति
प्राप्ते, उच्यते--
तत्तु समन्वयात् ।। ४ ।।
तु-शब्दः पूर्वपक्षव्यावृत्त्यर्थः । तद्ब्रह्य सर्वज्ञं सर्वशक्ति ज-
गदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादवगम्यते । कथम्?
४. समन्वया समन्वयात् । सर्वेषु हि वेदान्तेषु वाक्या-
धिकरणम् । नि तांत्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन स-
मनुगतानि । ’ सदेव सोम्येदमग्र आसीत् ’ ’ एकमेवाद्विती-
यम् ’ ’ आत्मा वा इदमेक एवाग्र आसीत्’ ’ तदेतद्ब्रह्मापूर्व- | BHSv1S1 | page-067 | [
"sa"
] |
|
१६ सूत्रभाष्ये [पा. १.
मनपरमनन्तरमबाह्यम् ’ अयमात्मा ब्रह्म सर्वानुभूः’ ’ ब्र-
ह्यैवेदममृतं पुरस्तात् इत्यादीनि । न च तद्गतानां पदानां
ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमाने अर्थान्तरकल्प-
ना युक्ता, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । न च तेषां कर्तृदेव-
तादिस्वरूपप्रतिपादनपरता अवसीयते, ’ तत्केन कं पश्येत्’
इत्यादिक्रियाकारकफलनिराकरणश्रुतेः । न च परिनिष्ठितवस्तु-
स्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, ’ तत्त्वमसि’ इति
ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् । यत्तु हेयो-
पादेयरहितत्वादुपदेशानर्थक्यमिति, नैष दोषः ; हेयोपादेयशू-
न्यब्रह्मात्मतावगमादेव सर्वक्लेशप्रहाणात्पुरुषार्थसिद्धेः । देवता-
दिप्रतिपादनपरस्य तु स्ववाक्यगतोपासनार्थत्वेऽपि न कश्चिद्वि-
रोधः । न तु तथा ब्रह्मण उपासनाविधिशेषत्वं संभवति, एकत्वे
हेयोपादेयशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्दोपपत्तेः ।
न हि ब्रह्यैकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः संभवो-
ऽस्ति येनोपासनाविधिशेषत्वं ब्रह्मणः प्रतिपाद्येत । यद्यप्यन्यत्र
वेदवाक्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टम् ,
तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य
प्रामाण्यं शक्यं प्रत्याख्यातुम् । न चानुमानगम्यं शास्त्र-
प्रामाण्यम् , येनान्यत्र दृष्टं निदर्शनमपेक्ष्येत । तस्मात्सिद्धं | BHSv1S1 | page-068 | [
"sa"
] |
|
सू ४.] प्रथमो५ध्यायः । १७
ब्रह्मणः शास्त्रप्रमाणकत्वम् ।।
अत्रापरे प्रत्यवतिष्ठन्ते-- यद्यपि शास्त्रप्रमाणकं ब्रह्म,
तथापि प्रतिपत्तिविधिविपयतयैव शास्त्रेण ब्रह्म समर्प्यते ;
यथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण
समर्प्यन्ते, तद्वत् । कुत एतत् प्रवृत्तिनिवृत्तिप्रयोजनपरत्वा-
च्छास्त्रस्य । तथा हि शास्त्रतात्पर्यविदामनुक्रमणम्-- दृष्टो
हि तस्यार्थः कर्माववोधनं नाम ’ इति ; ’ चोदनेति क्रियायाः
प्रवर्तकं वचनम् ’ ’ तस्य ज्ञानमुपदेशः ’’ तद्भूतानां क्रियार्थेन
समाम्नायः’ ’ आगम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् ’
इति च । अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विष-
यविशेषान्निवर्तयच्चार्थवच्छास्त्रम् । तच्छेषतया चान्यदुपयु-
क्तम् । तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात् । सति
च विधिपरत्वे, यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं वि-
धीयते, एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् ।
नन्विह जिज्ञास्यवैलक्षण्यमुक्तम्-कर्मकाण्डे भव्यो धर्मो
जिज्ञास्यः, इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति ;
तत्र धर्मज्ञानफलादनुष्ठानसापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवि-
तुमर्हति । नार्हत्येवं भवितुम् , कार्यविधिप्रयुक्तस्यैव ब्रह्मणः
प्रतिपाद्यमानत्वात् ।' आत्मा वा अरे द्रष्टव्यः ’ य आत्मा-
S. W . I . 2 | BHSv1S1 | page-069 | [
"sa"
] |
|
१८ सूत्रभाष्ये [पा. १.
पहतपाप्मा ..... सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ’ 'आत्मे-
त्येवोपासीत’ 'आत्मानमेव लोकमुपासीत ’ ’ ब्रह्म वेद ब्रह्मै-
व भवति ’ इत्यादिषु विधानेषु सत्सु, कोऽसावात्मा? ’ किं
तद्ब्रह्म ? ’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उप-
युक्ताः- नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमु-
क्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः । तदुपास-
नाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यति । कर्तव्यविध्य-
ननुप्रवेशे तु वस्तुमात्रकथने हानोपादानासंभवात् ’ सप्तद्वीपा
वसुमती ’ 'राजासौ गच्छति’ इत्यादिवाक्यवद्वेदान्तवाक्या-
नामानर्थक्यमेव स्यात् । ननु वस्तुमात्रकथनेऽपि ’ रज्जुरि-
यम्, नायं सर्पः’ इत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं
दृष्टम् ; तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनि-
वर्तनेनार्थवत्त्वं स्यात् । स्यादेतदेवम् , यदि रज्जुस्वरूपश्रवण-
मात्रेणेव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणात्रेण
निर्व्तेत ; न तु नि्वर्तते ; श्रुतब्रह्मणोऽपि यथापूर्व सुखदुः-
खादिसंसारिधर्मदर्शनात् , ’ श्रोतव्यो मन्तव्यो निदिध्या-
सितव्यः ’ इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयो-
र्विधिदर्शनात् । तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमा-
णकं ब्रह्माभ्युपगन्तव्यमिति ।। | BHSv1S1 | page-070 | [
"sa"
] |
|
सू. ४.] प्रथमोऽध्यायः । १९
अत्राभिधीयते- न; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् ।
शारीरं वाचिकं मानसं च कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम्,
यद्विषया जिज्ञासा अथातो धर्मजिज्ञासा’ इति सूत्रिता ।
अधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परि-
हाराय । तयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले
प्रत्यक्षे सुखदुःखे शरीरवाङड्यनोभिरेवोपभुज्यमाने विषये-
न्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे । मनुष्य-
त्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुख्तारतम्यमनुश्रूयते ।
ततश्च तद्धेतोर्धर्मस्यापि तारतम्यं गम्यते । धर्मतारतम्यादधि-
कारितारतम्यम् । प्रसिद्धं चार्थित्वसामर्थ्यविद्वत्तादिकृतमधि-
कारितारतम्यम् । तथा च यागाद्यनुष्ठायिनामेव विद्यासमा-
धिविशेषादुत्तरेण पथा गमनम्, केवलैरिष्टापूर्तदत्तसाधनै-
र्धूमादिक्रमेण दक्षिणेन पथा गमनम्, तत्रापि सुखतार-
तम्यम् , तत्साधनतारम्यं च शास्त्रात् ’ यावत्संपातमुषित्वा ’
इत्यस्माद्गम्यते । तथा मनुष्यादिषुः स्थावरान्तेषु सुखलवश्चो-
दनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानः ।
तथोर्ध्वगतेष्वधोगतेषु च देहवत्सु दुःखतारतम्यदर्शनात्तद्धेतो-
रधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां च तारतैम्यं
गम्यते । एवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरी- | BHSv1S1 | page-071 | [
"sa"
] |
|
२० सूत्रभाष्ये [पाः १.
रोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृ-
तिन्यायप्रसिद्धम् । तथा च श्रुतिः ’ न ह वै सशरीरस्य सतः
प्रियाप्रिययोरपहतिरस्ति’ इति यथावर्णितं संसाररूपमनु-
वदति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति
प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्य-
स्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते । धर्मकार्यत्वे हि
प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येत । अशरीरत्वमेव धर्मका-
र्यमिति चेत्, न ; तस्यं स्वाभाविकत्वात्-’ अशरीर५ शरी-
रेषु अनवस्थेष्ववस्थितम । महान्तं विभुमात्मानं मत्वा धीरो
न शोचति ’ ’ अप्राणो ह्यमनाः शुभ्रः ’ ’ असङ्गो ह्ययं पुरुषः ’
इत्यादिश्रुतिभ्यः । अत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्य-
मशरीरत्वं नित्यमिति सिद्धम । तत्र किंचित्परिणामिनित्यं
स्यात् , यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते ;
यथा पृथिव्यादि जगन्नित्यत्ववादिनाम्, यथा वा सांख्यानां
गुणाः । इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि
सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् ,
यत्र धर्माधर्मौ सह कार्येण कालत्रयं च नोपावर्तेते; तदेतद-
शरीरत्वं मोक्षाख्यम्- ’ अन्यत्र धर्मादन्यत्राधर्मादन्यत्रा-
स्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च’ इत्यादिश्रुति- | BHSv1S1 | page-072 | [
"sa"
] |
|
सू. ४.] प्रथमोऽध्यायः । २१
भ्यः । अतस्तद्ब्रह्म, यस्येयं जिज्ञासा प्रस्तुता । तद्यदि कर्त-
व्यशेषत्वेनोपदिश्येत, तेन च कर्तव्येन साध्यश्चेन्मोक्षोऽभ्यु-
पगम्येत, अनित्य एव स्यात् । तत्रैवं सति यथोक्तकर्मफले-
ष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति
प्रसज्येत । नित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते ।
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः । अपि च ’ ब्रह्म
वेद ब्रह्नैव भवति’ ’क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे
परावरे ’ आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ ’ अभयं
वै जनक प्राप्तोऽसि’ तदात्मानमेवावेदहं ब्रह्मास्मीति,
तस्मात्तत्सर्वमभवत् ’ ’ तत्र को मोहः कः शोक एकत्वमनु-
पश्यतः’ इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरमेव मोक्षं दर्श-
यन्त्यो मध्ये कार्यान्तरं वारयन्ति । तथा ’ तद्धैतत्पश्य-
न्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च ’ इति ब्रह्म-
दर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम्-
यथा तिष्ठन्गायति’ इति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं
कार्यान्तरं नास्तीति गम्यते । ’ त्वं हि नः पिता यो-
ऽस्माकमविद्यायाः परं पारं तारयसि’ ’ श्रुतं ह्येव मे भग-
वद्दृशेभ्यस्तरति शोकमात्मविदिति; सोऽहं भगवः शोचामि,
तं मा भगवाञ्छोकस्य पारं तारयतु ’ ’ तस्मै मृदितकषायाय | BHSv1S1 | page-073 | [
"sa"
] |
|
२२ सूत्रभाष्ये [पा. १.
तमसः पारं दर्शयति भगवान्सनात्कुमारः इति चैवमाद्याः
श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्श-
यन्ति । तथा च आचार्यप्रणीतं न्यायोपबृहितं सूत्रम्-
’ दुःखजन्मप्रवृत्तिदोषमिभ्याज्ञानानामुत्तरोत्तरापाये तदनन्त-
रापायाद्पवर्गः ’ इति । मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञा-
नाड्भवति । न चेदं ब्रह्मात्मैकत्वविज्ञानं संपद्रूपम् यथा
’ अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं
जयति’ इति । न चाध्यासरूपम्- यथा ’ मनो ब्रह्मेत्युपा-
सीत ’ ’ आदित्यो ब्रह्मेत्यादेशः’ इति च मनआदित्यादिषु
ब्रह्मदृष्ट्यध्यासः । नापि विशिष्टक्रियायोगनिमित्तम् ’ वायुर्वाव
संवर्गः’ ’ प्राणो वाव संवर्गः ’ इतिवत् । नाप्याज्यावेक्षणादि-
कर्मवत्कर्माङ्गसंस्काररूपम् । संपदादिरूपे हि ब्रह्मात्मैकत्ववि-
ज्ञानेऽभ्युपगम्यमाने, ’ तत्त्वमसि ’ ’ अहं ब्रह्मास्मि’ अय-
मात्मा ब्रह्म इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रति-
पादनपरः पदसमन्वयः पीड्येत । ’ भिद्यते हृदयग्रन्थिश्छि-
द्यन्ते सर्वसंशयाः’ इति चैवमादीन्यविद्यानिवृत्तिफलश्रव-
णान्युपरुध्येरन् । ’ ब्रह्म वेद ब्रह्मैव भवति’ इति चैवमादीनि
तद्भावापत्तिवचनानि संपदादिरूपत्वे न सामञ्जस्येनोपपद्ये-
रन् । तस्मान्न संपदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् । अतो | BHSv1S1 | page-074 | [
"sa"
] |
|
सू. ४.] प्रथमोऽध्यायः । २३
न पुरुषव्यापारतन्त्रा ब्रह्मविद्या । किं तर्हि, प्रत्यक्षादि-
प्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैव । एवंभूतस्य ब्रह्मणस्तज्ज्ञा-
नस्य च न कथाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयि-
तुम । न च विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः-
’ अन्यदेव तद्विदितादथो अविदितादधि’ इति विदिक्रि-
याकर्मत्वप्रतिषेधात् , ’ येनेदं सर्वं विजानाति तं केन विजा-
नीयात’ इति च । तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽऽपि भ-
वति-- ’ यद्वाचानभ्युदितं येन वागभ्युद्यते’ इत्यविषयत्वं
ब्रह्मण उपन्यस्य, ’ तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’
इति । अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत् , न ;
अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । न हि शास्त्रमि-
दंतया विषयभूतं ब्रह्म प्रतिपिपादयिषति । किं तर्हि, प्रत्य-
गात्मत्वेनाविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्यवेदि-
तृवेदनादिभेदमपनयति । तथा च शास्त्रम्- ’ यस्यामतं
तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां
विज्ञातमविजानताम् ’ ’ न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं
श्रूणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं वि-
जानीयाः ' इति चैवमादि । अतोऽविद्याकल्पितसंसारित्वनि-
वर्तनेन नित्यमुक्तात्मस्वरूपसमर्षणान्न मोक्षस्यानित्यत्वदोषः । | BHSv1S1 | page-075 | [
"sa"
] |
|
२४ सूत्रभाष्ये [पा. १.
यस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा
कार्यमपेक्षत इति युक्तम । तथा विकार्यत्वे च । तयोः
पक्षयोर्मोक्षस्य धुवमनित्यत्वम् । न हि दध्यादि विकार्यम्
उत्पाद्यं वा घटादि नित्यं दृष्टं लोके । न च आप्यत्वेनापि
कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् ; स्वरूपव्यतिरि-
क्तत्वेऽपि ब्रह्मणो नाप्यत्वम् , सर्वगतत्वेन नित्याप्स्वरूप-
त्वात्सर्वेण ब्रह्मण आकाशस्येव । नापि संस्कार्यो मोक्षः,
येन व्यापारमपेक्षेत । संस्कारो हि नाम संस्कार्यस्य गुणाधा-
नेन वा स्यात् , दोषापनयनेन वा । न तावद्गुणाधानेन
संभवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य । नापि दो-
षापनयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य । स्वाल्मधर्म एव
सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणे५भिव्य-
ज्यते-यथा आदर्शे निर्घर्षणक्रियया संस्क्रियमाणे भास्वरत्वं
धर्म इति चेत् , न; क्रियाश्रयत्वानुपपत्तेरात्मनः । यदाश्रया
क्रिया, तमविकुर्वती नैवात्मानं लभते । यद्यात्मा स्वाश्रयक्रिय-
या विक्रियेत, अनित्यत्वमात्मनः प्रसज्येत । अविकार्योऽय-
मुच्यते ’ इति चैवमादीनि वाक्यानि बाध्येरन । तच्चानिष्टम ।
तस्मान्न स्वाश्रया क्रिया आत्मनः संभवति । अन्याश्रया-
यास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते । ननु | BHSv1S1 | page-076 | [
"sa"
] |
|
सू. ४.] प्रथमोऽध्यायः । २५
देहाश्रयया स्नानाचमनयज्ञोपवीतधारणादिकया क्रियया देही
संस्क्रियमाणो दृष्टः, न ; देहादिसंहतस्यैवाविद्यागृहीतस्यात्मनः
संस्क्रियमाणत्वात् । प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायि-
त्वम् । तया देहाश्रयया तत्संहत एव कश्चिदविद्ययात्मत्वेन
परिगृहीतः संस्क्रियत इति युक्तम् । यथा देहाश्रयचिकित्सा-
निमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्य-
फलम्, ` अहमरोगः ’ इति यत्र बुद्धिरुत्पद्यते- एवं स्नाना-
चमनयज्ञोपवीतधारणादिकया ’ अहं शुद्धः संस्कृतः इति
यत्र बुद्धिरुत्पद्यते, स संस्क्रियते । स च देहेन संहत एव ।
तेनैव अहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया
निर्वर्त्यन्ते । तत्फलं च स एवाश्नाति, ’ तयोरन्यः पिप्पलं
स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति’ इति मन्त्रवर्णात-
' आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति च । तथा
’ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्मा-
ध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च' इति.
स पर्यागाच्छुक्रमकायमब्रणमस्नाविरं शुद्धमपापविद्धम् ’ इति.
च-एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो
दर्शयतः । ब्रह्मभावश्च मोक्षः । तस्मान्न संस्कार्योऽपि
मोक्षः । अतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं न शक्यं | BHSv1S1 | page-077 | [
"sa"
] |
|
२६ सूत्रभाष्ये [पा. १.
केनचिद्दर्शयितुम् । तस्माज्ज्ञानमेकं मुक्त्वा क्रियाया गन्ध-
मात्रस्याप्यनुप्रवेश इह नोपपद्यते । ननु ज्ञानं नाम मानसी
क्रिया, न; वैलक्षण्यात् । क्रिया हि नाम सा, यत्र वस्तु-
स्वरूपनिगपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना च,
यथा--’ यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्याये-
द्वषद् करिष्यन’ इति, ’ संध्यां मनसा ध्यायेत्’ इति चैव-
मादिषु । ध्यानं चिन्तनं यद्यपि मानसम् , तथापि पुरुषेण
कर्तुमकर्तुमन्यथा वा कर्तु शक्यम्, पुरुषतन्त्रत्वात् । ज्ञानं
तु प्रमाणजन्थम । प्रमाणं च यथाभूतवस्तुविषयम् । अतो
ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुम् न शक्यम् । केवलं वस्तुत-
न्त्रमेव तत् ; न चोदनातन्त्रम्, नापि पुरुषतन्त्रम् ; तस्मा-
न्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम् ।यथा च ’ पुरुषो
वाव गौतमाग्निः’ योषा वाव गौतमाग्निः’ इत्यत्र योषि-
त्पुरुषयोरग्निबुद्धिर्मानसी भवति; केवलचोदनाजन्यत्वात्तु
क्रियैव सा पुरुषतन्त्रा च ; या तु प्रसिद्धेऽग्नावग्निबुद्धिः, न
सा चोदनातन्त्रा ; नापि पुरुषतन्त्रा ; किं तर्हि, प्रत्यक्षवि-
षयवस्तुतन्त्रैवति ज्ञानमेवैतत् ; न क्रिया- एवं सर्वप्र-
माणविषयवस्तुषु वेदितव्यम् । तत्रैवं सति यथाभूतब्रह्यात्म-
विषयमपि ज्ञानं न चोदनातन्त्रम् । तद्विषये लिङादयः | BHSv1S1 | page-078 | [
"sa"
] |
|
सू. ४.] प्रथमोऽध्यायः । २७
श्रूयमाणा अपि अनियोज्यविपयत्वात्कुण्ठीभवन्ति उपला-
दिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत, अहेयानुपादेयवस्तुविषयत्वात् ।
किमर्थानि तर्हि ’ आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ इत्या-
दीनि विधिच्छायानि वचनानि?- स्वाभाविकप्रवृत्तिवि-
षयविमुखीकरणार्थानीति ब्रूमः । यो हि बहिर्मुखः प्रवर्तते
पुरुषः ’ इष्टं मे भूयादनिष्टं मा भूत्’ इति, न च तत्रात्य-
न्तिकम् पुरुषार्थं लभते, तमात्यन्तिकपुरुषार्थवाञ्किनं स्वाभा-
विकात्कार्यकरणसंघातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रो-
तस्तया प्रवर्तयन्ति `आत्मा वा अरे द्रष्टव्यः ’ इत्यादीनि ;
तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्य-
ते-’ इदं सर्वं यदयमात्मा ’ ’ यत्र त्वस्य सर्वमात्मैवाभूत्त-
त्केन कं पश्येत् .केन कं विजानीयात् ’ ’ विज्ञातारमरे केन
विजानीयात्’ अयमात्मा ब्रह्म’ इत्यादिभिः । यदप्यकर्त-
व्यप्रधानमात्मज्ञानं हानायोपादानाय वा न भवतीति, तत्त-
थैवेत्यभ्युपगम्यते । अलंकारो ह्ययमस्माकम्- यद्गह्यात्मा-
वगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति । तथा
च श्रुतिः- ’ आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।
किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ इति, ’ एतद्बुद्ध्या
बुद्धिमान्स्यात्कृतकृत्यश्च भारत ’ इति च स्मृतिः । तम्मान्न | BHSv1S1 | page-079 | [
"sa"
] |
|
२८ सूत्रभाष्ये [पा. १.
प्रतिपत्तिविधिशेषतया ब्रह्मणः समर्षणम् ।।
यदपि केचिदाहुः--प्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण
केवलवस्तुवादी वेदभागो नास्तीति, तन्न ; औपनिषदस्य पुरुष-
स्यानन्यशेषत्वात् यो५सावुपनिषत्स्वेवाधिगतः पुरुषो५संसारी
ब्रह्मस्वरूपः उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थो-
५नन्यशेषः, नासौ नास्तीति नाधिगम्यत इति वा शक्यं व-
दितुम् ; स एष नेति नेत्यात्मा’ इत्यात्मशब्दात् आत्मनश्च
प्रत्याख्यातुमशक्यत्वात्, य एव निराकर्ता तस्यैवात्मत्वात ।
नन्वात्मा अहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपप-
न्नम्; न, तत्साक्षित्वेन प्रत्युक्तत्वात् । न ह्यहंप्रत्ययविषयक-
र्टव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः
पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्या-
त्मा । अतः स न केनचित्प्रत्याख्यातुं शक्यः, विधिशेषत्वं वा
नेतुम्-आत्मत्वादेव च सर्वेषाम्-न हेयो नाप्युपादेयः । सर्व
हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ; पुरुषो हि वि-
नाशहेत्वभावादविनाशी ; विक्रियाहेत्वभावाच्च कूटस्थनित्यः ;
अत एव नित्यशुद्धबुद्धमुक्तस्वभावः ; तस्मात् ’ पुरुषान्न परं
किंचित्सा काष्ठा सा परा गतिः ’ ’ तं त्वौपनिषदं पुरुषं पृ-
च्छामि ’ इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सुं प्रा- | BHSv1S1 | page-080 | [
"sa"
] |
|
सू. ४.] प्रथमोऽध्यायः । २९
धान्येन प्रकाश्यमानत्वे उपपद्यते । अतो भूतवस्तुपरो वेद-
भागो नास्तीति वचनं साहसमात्रम् ।।
यदपि शास्त्रतात्पर्यविदामनुक्रमणम्–’ दृष्टो हि तस्यार्थः
कर्मावबोधनम् ’ इत्येवमादि, तत् धर्मजिज्ञासाविषयत्वाद्विधि-
प्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम् । अपि च ’ आम्नायस्य क्रियार्थ-
त्वादानर्थक्यमतदर्थानाम् ’ इत्येतदेकान्तेनाभ्युपगच्छतां भू-
तोपदेशानामानर्थक्यप्रसङ्गः । प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतं
चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति
को हेतुः । न हि भूतमुपदिश्यमानं क्रिया भवति । अक्रि-
यात्वेऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थ एव भूतोपदेश
इति चेत्, नैष दोषः ; क्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्ति-
मद्वस्तूपदिष्टमेव; क्रियार्थत्वं तु प्रयोजनं तस्यः न चैता-
वता वस्त्वनुपदिष्टं भवति । यदि नामोपदिष्टं किं तव
तेन स्यादिति, उच्यते– अनवगतात्मवस्तूपदेशश्च तथैव
भवितुमर्हति ; तदवगत्या मिभ्याज्ञानस्य संसारहेतोर्निवृत्तिः
प्रयोजनं क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूप-
देशेन । अपि च ’ ब्राह्मणो न हन्तव्यः’ इति चैवमाद्या
निवृत्तिरुपदिश्यते । न च सा क्रिया । नापि क्रियासाध-
नम् । अक्रियार्थानामुपदेशोऽनर्थकश्चेत् , ’ ब्राह्मणो न हन्त- | BHSv1S1 | page-081 | [
"sa"
] |
|
३० सूत्नभाष्ये [पा. १.
व्यः’ इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम् । तच्चानिष्टम् ।
न च स्वभावप्राप्नहन्त्यर्थानुरागेण नजञः शक्यमप्राप्तक्रिया-
त्वं कल्पयितुम् , हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण ।
नञश्चैष स्वभावः, यत्स्वसंबन्धिनो५ऽभावं बोधयतीति ।
अभावबुद्धिश्चौदासीन्ये कारणम् । सा च दशग्धेन्धनाग्नि-
वत्स्वयमेवोपशाम्यति । तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्य-
मेव ’ ब्राह्मणो न हन्तव्यः ’ इत्यादिषु प्रतिपेधार्थं मन्यामहे,
अन्यत्र प्रजापतिब्रतादिभ्यः । तस्मात्पुरुषार्थानुपयोग्युपा-
ख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम ।।
यदप्युक्तम्- कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमु-
च्यमानमनर्थकं स्यात् ’ सप्तद्वीपा वसुमती ’ इत्यादिवदिति,
तत्परिहृतम् ; रज्जुरियम् , नायं सर्पः ’ इति वस्तुमात्रकथ-
ने५पि प्रयोजनस्य दृष्टत्वात् । ननु श्रुतब्रह्मणोऽपि यथापूर्व
संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमित्युक्तम् ; अ-
त्रोच्यते-नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं
दर्शयितुम् , वेदप्रमाणजनितब्रह्मात्मभावविरोधात् । न हि
शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति, तस्यैव
वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव भि-
थ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्प- | BHSv1S1 | page-082 | [
"sa"
] |
|
सू. ४.] प्रथमोऽध्यायः । ३१
यितुम् । न हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहा-
रनिमित्तं दुःखं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमान-
रहितस्य तदेव धनापहारनिमित्तं दुःखं भवति । न च
कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव
कुण्डलवियुक्तस्य कुण्डलित्वाभिमानरहितस्य तदेव कुण्डलि-
त्वाभिमाननिमित्तं सुखं भवति । तदुक्तं श्रुत्या- अश-
रीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति । शरीरे पतिते-
ऽशरीरत्वं स्यात् , न जीवत इति चेत्, नः सशरीरत्वस्य
मिथ्याज्ञाननिमित्तत्वात् । न ह्यात्मनः शरीरात्माभिमानल-
क्षणं मिभ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्प-
यितुम् । नित्यमशरीरत्वमकर्मनिमित्तत्वादित्यवोचाम । त-
त्कृतधर्मार्मनिमित्तं सशरीरत्वमिति चेत् , न; शरीरसंबन्ध-
स्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः, शरीरसंबन्धस्य
धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात; अन्धपरम्प-
रैषा अनादित्वकल्पना, क्रियासमवायाभावाच्चात्मनः कर्तृत्वा-
नुपपत्तेः । संनिधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति
चेत् , नः धनदानाद्युपार्जितभृत्यसंबन्धित्वात्तेषां कर्तृत्वो-
पपत्तेः ; न त्वात्मनो धनदानादिवच्छरीरादिभिः म्वस्वामिभा-
वसंबन्धनिमित्तं किंचिच्छक्यं कल्पयितुम् । मिभ्याभिमानस्तु | BHSv1S1 | page-083 | [
"sa"
] |
End of preview. Expand
in Data Studio
README.md exists but content is empty.
- Downloads last month
- 32