Dataset Preview
The full dataset viewer is not available (click to read why). Only showing a preview of the rows.
The dataset generation failed because of a cast error
Error code:   DatasetGenerationCastError
Exception:    DatasetGenerationCastError
Message:      An error occurred while generating the dataset

All the data files must have the same columns, but at some point there are 1 new columns ({'shloka_count'}) and 3 missing columns ({'a_index', 'text', 'm_index'}).

This happened while the csv dataset builder was generating data using

hf://datasets/snskrt/Devi_Bhagavatam/1_devi_puran_info.csv (at revision 93bb2ae476fa3c9fd2537c12c7c30802d3bee212)

Please either edit the data files to have matching columns, or separate them into different configurations (see docs at https://hf.co/docs/hub/datasets-manual-configuration#multiple-configurations)
Traceback:    Traceback (most recent call last):
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 1871, in _prepare_split_single
                  writer.write_table(table)
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/arrow_writer.py", line 643, in write_table
                  pa_table = table_cast(pa_table, self._schema)
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/table.py", line 2293, in table_cast
                  return cast_table_to_schema(table, schema)
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/table.py", line 2241, in cast_table_to_schema
                  raise CastError(
              datasets.table.CastError: Couldn't cast
              skanda: int64
              adhyaya_number: string
              adhyaya_title: string
              shloka_count: int64
              -- schema metadata --
              pandas: '{"index_columns": [{"kind": "range", "name": null, "start": 0, "' + 745
              to
              {'skanda': Value(dtype='int64', id=None), 'adhyaya_number': Value(dtype='string', id=None), 'adhyaya_title': Value(dtype='string', id=None), 'a_index': Value(dtype='int64', id=None), 'm_index': Value(dtype='int64', id=None), 'text': Value(dtype='string', id=None)}
              because column names don't match
              
              During handling of the above exception, another exception occurred:
              
              Traceback (most recent call last):
                File "/src/services/worker/src/worker/job_runners/config/parquet_and_info.py", line 1433, in compute_config_parquet_and_info_response
                  parquet_operations = convert_to_parquet(builder)
                File "/src/services/worker/src/worker/job_runners/config/parquet_and_info.py", line 1050, in convert_to_parquet
                  builder.download_and_prepare(
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 925, in download_and_prepare
                  self._download_and_prepare(
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 1001, in _download_and_prepare
                  self._prepare_split(split_generator, **prepare_split_kwargs)
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 1742, in _prepare_split
                  for job_id, done, content in self._prepare_split_single(
                File "/src/services/worker/.venv/lib/python3.9/site-packages/datasets/builder.py", line 1873, in _prepare_split_single
                  raise DatasetGenerationCastError.from_cast_error(
              datasets.exceptions.DatasetGenerationCastError: An error occurred while generating the dataset
              
              All the data files must have the same columns, but at some point there are 1 new columns ({'shloka_count'}) and 3 missing columns ({'a_index', 'text', 'm_index'}).
              
              This happened while the csv dataset builder was generating data using
              
              hf://datasets/snskrt/Devi_Bhagavatam/1_devi_puran_info.csv (at revision 93bb2ae476fa3c9fd2537c12c7c30802d3bee212)
              
              Please either edit the data files to have matching columns, or separate them into different configurations (see docs at https://hf.co/docs/hub/datasets-manual-configuration#multiple-configurations)

Need help to make the dataset viewer work? Make sure to review how to configure the dataset viewer, and open a discussion for direct support.

skanda
int64
adhyaya_number
string
adhyaya_title
string
a_index
int64
m_index
int64
text
string
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
0
0
ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि । बुद्धिं या नः प्रचोदयात् ॥ 1॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
1
1
शौनक उवाच - सूत सूत महाभाग धन्योऽसि पुरुषर्षभ । यदधीतास्त्वया सम्यक् पुराणसंहिताः शुभाः ॥ 2॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
2
2
अष्टादश पुराणानि कृष्णेन मुनिनानघ । कथितानि सुदिव्यानि पठितानि त्वयानघ ॥ 3॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
3
3
पञ्चलक्षणयुक्तानि सरहस्यानि मानद । त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात् ॥ 4॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
4
4
अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् । दिव्यं विश्वसनं पुण्यं कलिदोषविवर्जितम् ॥ 5॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
5
5
समाजोऽयं मुनीनां हि श्रोतुकामोऽस्ति पुण्यदाम् । पुराणसंहितां सूत ब्रूहि त्वं नः समाहितः ॥ 6॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
6
6
दीर्घायुर्भव सर्वज्ञ तापत्रयविवर्जितः । कथयाद्य महाभाग पुराणं ब्रह्मसम्मितम् ॥ 7॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
7
7
श्रोत्रेन्द्रिययुताः सूत नराः स्वादविचक्षणाः । न श‍ृण्वन्ति पुराणानि वञ्चिता विधिना हि ते ॥ 8॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
8
8
यथा जिह्वेन्द्रियाह्लादः षड्रसैः प्रतिपद्यते । तथा श्रोत्रेन्द्रियाह्लादो वचोभिः सुधियां स्मृतः ॥ 9॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
9
9
अश्रोत्राः फणिनः कामं मुह्यन्ति हि नभोगुणैः । सकर्णा ये न श‍ृण्वन्ति तेऽप्यकर्णाः कथं न च ॥ 10॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
10
10
अतः सर्वे द्विजाः सौम्य श्रोतुकामाः समाहिताः । वर्तन्ते नैमिषारण्ये क्षेत्रे कलिभयार्दिताः ॥ 11॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
11
11
येन केनाप्युपायेन कालातिवाहनं स्मृतम् । व्यसनैरिह मूर्खाणां बुधानां शास्त्रचिन्तनैः ॥ 12॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
12
12
शास्त्राण्यपि विचित्राणि जल्पवादयुतानि च । त्रिविधानि पुराणानि शास्त्राणि विविधानि च । विताण्डाच्छलयुक्तानि गर्वामर्षकराणि च । नानार्थवादयुक्तानि हेतुमन्ति बृहन्ति च ॥ 13॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
13
13
सात्त्विकं तत्र वेदान्तं मीमांसा राजसं मतम् । तामसं न्यायशास्त्रं च हेतुवादाभियन्त्रितम् ॥ 14॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
14
14
तथैव च पुराणानि त्रिगुणानि कथानकैः । कथितानि त्वया सौम्य पञ्चलक्षणवन्ति च ॥ 15॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
15
15
तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् । कथितं यत्त्वया पूर्वं सर्वलक्षणसंयुतम् ॥ 16॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
16
16
उद्देशमात्रेण तदा कीर्तितं परमाद्भुतम् । मुक्तिप्रदं मुमुक्षूणां कामदं धर्मदं तथा ॥ 17॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
17
17
विस्तरेण तदाख्याहि पुराणोत्तममादरात् । श्रोतुकामा द्विजाः सर्वे दिव्यं भागवतं शुभम् ॥ 18॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
18
18
त्वं तु जानासि धर्मज्ञ पौराणीं संहितां किल । कृष्णोक्तां गुरुभक्तत्वात् सम्यक् सत्त्वगुणाश्रयः ॥ 19॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
19
19
श्रुतान्यन्यानि सर्वज्ञ त्वन्मुखान्निःसृतानि च । नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा ॥ 20॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
20
20
धिक्सुधां पिबतां सूत मुक्तिर्नैव कदाचन । पिबन्भागवतं सद्यो नरो मुच्येत सङ्कटात् ॥ 21॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
21
21
सुधापाननिमित्तं यत् कृता यज्ञाः सहस्रशः । न शान्तिमधिगच्छामः सूत सर्वात्मना वयम् ॥ 22॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
22
22
मखानां हि फलं स्वर्गः स्वर्गात्प्रच्यवनं पुनः । एवं संसारचक्रेऽस्म्निन् भ्रमणं च निरन्तरम् ॥ 23॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
23
23
विना ज्ञानेन सर्वज्ञ नैव मुक्तिः कदाचन । भ्रमतां कालचक्रेऽत्र नराणां त्रिगुणात्मके ॥ 24॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
24
24
अतः सर्वरसोपेतं पुण्यं भागवतं वद । पावनं मुक्तिदं गुह्यं मुमुक्षूणां सदा प्रियम् ॥ 25॥
1
१.१
प्रथमोऽध्यायः । शौनकप्रश्नः ।
25
25
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शौनकप्रश्नः नाम प्रथमोऽध्यायः ॥ १.१॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
0
26
सूत उवाच । धन्योऽहमतिभाग्योऽहं पावितोऽहं महात्मभिः । यत्पृष्टं सुमहत्पुण्यं पुराणं वेदविश्रुतम् ॥ 1॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
1
27
तदहं सम्प्रवक्ष्यामि सर्वश्रुत्यर्थसम्मतम् । रहस्यं सर्वशास्त्राणामागमानामनुत्तमम् ॥ 2॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
2
28
नत्वा तत्पदपङ्कजं सुललितं मुक्तिप्रदं योगिनाम् ॥ ब्रह्माद्यैरपि सेवितं स्तुतिपरैर्ध्येयं मुनीन्द्रैः सदा । वक्ष्याम्यद्य सविस्तरं बहुरसं श्रीमत्पुराणोत्तमम् ॥ भक्त्या सर्वरसालयं भगवतीनाम्ना प्रसिद्धं द्विजाः ॥ 3॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
3
29
या विद्येत्यभिधीयते श्रुतिपथे शक्तिः सदाद्या परा ॥ सर्वज्ञा भवबन्धछित्तिनिपुणा सर्वाशये संस्थिता । दुर्ज्ञेया सुदुरात्मभिश्च मुनिभिर्ध्यानास्पदं प्रापिता ॥ प्रत्यक्षा भवतीह सा भगवती सिद्धिप्रदा स्यात्सदा ॥ 4॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
4
30
सृष्ट्वाखिलं जगदिदं सदसत्स्वरूपं शक्त्या स्वया त्रिगुणया परिपाति विश्वम् । संहृत्य कल्पसमये रमते तथैका तां सर्वविश्वजननीं मनसा स्मरामि ॥ 5॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
5
31
ब्रह्मा सृजत्यखिलमेतदिति प्रसिद्धं पौराणिकैश्च कथितं खलु वेदविद्भिः । विष्णोस्तु नाभिकमले किल तस्य जन्म तैरुक्तमेव सृजते न हि स स्वतन्त्रः ॥ 6॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
6
32
विष्णुस्तु शेषशयने स्वपितीति काले तन्नाभिपद्यमुकुले खलु तस्य जन्म । आधारतां किल गतोऽत्र सहस्रमौलिः सम्बोध्यतां स भगवान् हि कथं मुरारिः ॥ 7॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
7
33
एकार्णवस्य सलिलं रसरूपमेव पात्रं विना न हि रसस्थितिरस्ति कच्चित् । या सर्वभूतविषये किल शक्तिरूपा तां सर्वभूतजननीं शरणं गतोऽस्मि ॥ 8॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
8
34
योगनिद्रामीलिताक्षं विष्णुं दृष्ट्वाम्बुजे स्थितः । अजस्तुष्टाव यां देवीं तामहं शरणं गतः ॥ 9॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
9
35
तां ध्यात्वा सगुणां मायां मुक्तिदां निर्गुणां तथा । वक्ष्ये पुराणमखिलं श‍ृण्वन्तु मुनयस्त्विह ॥ 10॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
10
36
पुराणमुत्तमं पुण्यं श्रीमद्भागवताभिधम् । अष्टादश सहस्राणि श्लोकास्तत्र तु संस्कृताः ॥ 11॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
11
37
स्कन्धा द्वादश चैवात्र कृष्णेन विहिताः शुभाः । त्रिशतं पूर्णमध्याया अष्टादशयुताः स्मृताः ॥ 12॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
12
38
विंशतिः प्रथमे तत्र द्वितीये द्वादशैव तु । त्रिंशच्चैव तृतीये तु चतुर्थे पञ्चविंशतिः ॥ 13॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
13
39
पञ्चत्रिंशत्तथाध्यायाः पञ्चमे परिकीर्तिताः । एकत्रिंशत्तथा षष्ठे चत्वारिंशच्च सप्तमे ॥ 14॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
14
40
अष्टमे तत्त्वसङ्ख्याश्च पञ्चाशन्नवमे तथा । त्रयोदश तु सम्प्रोक्ता दशमे मुनिना किल ॥ 15॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
15
41
तथा चैकादशस्कन्धे चतुर्विंशतिरीरिताः । चतुर्दशैव चाध्याया द्वादशे मुनिसत्तमाः ॥ 16॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
16
42
एवं सङ्ख्या समाख्याता पुराणेऽस्मिन्महात्मना । अष्टादशसहस्रीया सङ्ख्या च परिकीर्तिता ॥ 17॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
17
43
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ 18॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
18
44
निर्गुणा या सदा नित्या व्यापिका विकृता शिवा । योगगम्याखिलाधारा तुरीया या च संस्थिता ॥ 19॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
19
45
तस्यास्तु सात्त्विकी शक्ती राजसी तामसी तथा । महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः ॥ 20॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
20
46
तासां तिसॄणां शक्तीनां देहाङ्गीकारलक्षणः । सृष्ट्यर्थं च समाख्यातः सर्गः शास्त्रविशारदैः ॥ 21॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
21
47
हरिद्रुहिणरुद्राणां समुत्पत्तिस्ततः स्मृता । पालनोत्पत्तिनाशार्थं प्रतिसर्गः स्मृतो हि सः ॥ 22॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
22
48
सोमसूर्योद्भवानां च राज्ञां वंशप्रकीर्तनम् । हिरण्यकशिप्वादीनां वंशास्ते परिकीर्तिताः ॥ 23॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
23
49
स्वायम्भुवमुखानां च मनूनां परिवर्णनम् । कालसङ्ख्या तथा तेषां तत्तन्मन्वन्तराणि च ॥ 24॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
24
50
तेषां वंशानुकथनं वंशानुचरितं स्मृतम् । पञ्चलक्षणयुक्तानि भवन्ति मुनिसत्तमाः ॥ 25॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
25
51
सपादलक्षं च तथा भारतं मुनिना कृतम् । इतिहास इति प्रोक्तं पञ्चमं वेदसम्मतम् ॥ 26॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
26
52
शौनक उवाच । कानि तानि पुराणानि ब्रूहि सूत सविस्तरम् । कतिसङ्ख्यानि सर्वज्ञ श्रोतुकामा वयं त्विह ॥ 27॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
27
53
कलिकालविभीताः स्मो नैमिषारण्यवासिनः । ब्रह्मणात्र समादिष्टाश्चक्रं दत्त्वा मनोमयम् ॥ 28॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
28
54
कथितं तेन नः सर्वान्गच्छन्त्वेतस्य पृष्ठतः । नेमिः संशीर्यते यत्र स देशः पावनः स्मृतः ॥ 29॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
29
55
कलेस्तत्र प्रवेशो न कदाचित् सम्भविष्यति । तावत्तिष्ठन्तु तत्रैव यावत्सत्ययुगं पुनः ॥ 30॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
30
56
तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् । चालयन्निर्गतस्तूर्णं सर्वदेशदिदृक्षया ॥ 31॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
31
57
प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः । तेनेदं नैमिषं प्रोक्तं क्षेत्रं परमपावनम् ॥ 32॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
32
58
कलिप्रवेशो नैवात्र तस्मात्स्थानं कृतं मया । मुनिभिः सिद्धसङ्घैश्च कलिभीतैर्महात्मभिः ॥ 33॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
33
59
पशुहीनाः कृता यज्ञाः पुरोडाशादिभिः किल । कालातिवाहनं कार्यं यावत्सत्ययुगागमः ॥ 34॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
34
60
भाग्ययोगेन सम्प्राप्तः सूत त्वं चात्र सर्वथा । कथयाद्य पुराणं हि पावनं ब्रह्मसम्मतम् ॥ 35॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
35
61
सूत शुश्रूषवः सर्वे वक्ता त्वं मतिमानथ । निर्व्यापारा वयं नूनमेकचित्तास्तथैव च ॥ 36॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
36
62
त्वं सूत भव दीर्घायुस्तापत्रयविवर्जितः । कथयाद्य पुराणं हि पुण्यं भागवतं शिवम् ॥ 37॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
37
63
यत्र धर्मार्थकामानां वर्णनं विधिपूर्वकम् । विद्यां प्राप्य तया मोक्षः कथितो मुनिना किल ॥ 38॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
38
64
द्वैपायनेन मुनिना कथितं यच्च पावनम् । न तृप्यामो वयं सूत कथां श्रुत्वा मनोरमाम् ॥ 39॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
39
65
सकलगुणगणानामेकपात्रं पवित्र- ॥ मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् । निखिलमलगणानां नाशकृत्कामकन्दम् ॥ प्रकटय भगवत्या नामयुक्तं पुराणम् ॥ 40॥
1
१.२
द्वितीयोऽध्यायः । ग्रन्थसङ्ख्याविषयवर्णनम् ।
40
66
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे ग्रन्थसङ्ख्याविषयवर्णनं नाम द्वितीयोऽध्यायः ॥ १.२॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
0
67
सूत उवाच । श‍ृण्वन्तु सम्प्रवक्ष्यामि पुराणानि मुनीश्वराः । यथाश्रुतानि तत्त्वेन व्यासात्सत्यवतीसुतात् ॥ 1॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
1
68
मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिङ्गकूस्कानि पुराणानि पृथक्पृथक् ॥ 2॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
2
69
चतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितम् । तथा ग्रहसहस्रं तु मार्कण्डेयं महाद्भुतम् ॥ 3॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
3
70
चतुर्दशसहस्राणि तथा पञ्चशतानि च । भविष्यं परिसङ्ख्यातं मुनिभिस्तत्त्वदर्शिभिः ॥ 4॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
4
71
अष्टादशसहस्रं वै पुण्यं भागवतं किल । तथा चायुतसङ्ख्याकं पुराणं ब्रह्मसंज्ञकम् ॥ 5॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
5
72
द्वादशैव सहस्राणि ब्रह्माण्डं च शताधिकम् । तथाष्टादशसाहस्रं ब्रह्मवैवर्तमेव च ॥ 6॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
6
73
अयुतं वामनाख्यं च वायव्यं षट्शतानि च । चतुर्विंशतिसङ्ख्यातः सहस्राणि तु शौनक ॥ 7॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
7
74
त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् । चतुर्विंशतिसाहस्रं वाराहं परमाद्भुतम् ॥ 8॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
8
75
षोडशैव सहस्राणि पुराणं चाग्निसंज्ञितम् । पञ्चविंशतिसाहस्रं नारदं परमं मतम् ॥ 9॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
9
76
पञ्चपञ्चाशत्साहस्रं पद्माख्यं विपुलं मतम् । एकादशसहस्राणि लिङ्गाख्यं चातिविस्मृतम् ॥ 10॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
10
77
एकोनविंशत्साहस्रं गारुडं हरिभाषितम् । सप्तदशसहस्रं च पुराणं कूर्मभाषितम् ॥ 11॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
11
78
एकाशीतिसहस्राणि स्कन्दाख्यं परमाद्भुतम् । पुराणाख्या च सङ्ख्या च विस्तरेण मयानघाः ॥ 12॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
12
79
तथैवोपपुराणानि श‍ृण्वन्तु ऋषिसत्तमाः । सनत्कुमारं प्रथमं नारसिंहं ततः परम् ॥ 13॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
13
80
नारदीयं शिवं चैव दौर्वाससमनुत्तमम् । कापिलं मानवं चैव तथा चौशनसं स्मृतम् ॥ 14॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
14
81
वारुणं कालिकाख्यं च साम्बं नन्दिकृतं शुभम् । सौरं पाराशरप्रोक्तमादित्यं चातिविस्तरम् ॥ 15॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
15
82
माहेश्वरं भागवतं वासिष्ठं च सविस्तरम् । एतान्युपपुराणानि कथितानि महात्मभिः ॥ 16॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
16
83
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमतुलं चक्रे तदुपबृंहितम् ॥ 17॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
17
84
मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे । प्रादुःकरोति धर्मार्थी पुराणानि यथाविधि ॥ 18॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
18
85
द्वापरे द्वापरे विष्ण्णुर्व्यासरूपेण सर्वदा । वेदमेकं स बहुधा कुरुते हितकाम्यया ॥ 19॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
19
86
अल्पायुषोऽल्पबुद्धींश्च विप्रान्ज्ञात्वा कलावथ । पुराणसंहितां पुण्यां कुरुतेऽसौ युगे युगे ॥ 20॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
20
87
स्त्रीशूद्रद्विजबन्धूनां न वेदश्रवणं मतम् । तेषामेव हितार्थाय पुराणानि कृतानि च ॥ 21॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
21
88
मन्वन्तरे सप्तमेऽत्र शुभे वैवस्वताभिधे । अष्टाविंशतिमे प्राप्ते द्वापरे मुनिसत्तमाः ॥ 22॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
22
89
व्यासः सत्यवतीसूनुर्गुरुर्मे धर्मवित्तमः । एकोनत्रिंशत्सम्प्राप्ते द्रौणिर्व्यासो भविष्यति ॥ 23॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
23
90
अतीतास्तु तथा व्यासाः सप्तविंशतिरेव च । पुराणसंहितास्तैस्तु कथितास्तु युगे युगे ॥ 24॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
24
91
ऋषय ऊचुः । ब्रूहि सूत महाभाग व्यासाः पूर्वयुगोद्भवाः । वक्तारस्तु पुराणानां द्वापरे द्वापरे युगे ॥ 25॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
25
92
सूत उवाच । द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा । प्रजापतिर्द्वितीये तु द्वापरे व्यासकार्यकृत् ॥ 26॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
26
93
तृतीये चोशना व्यासश्चतुर्थे तु बृहस्पतिः । पञ्चमे सविता व्यासः षष्ठे मृत्युस्तथापरे ॥ 27॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
27
94
मघवा सप्तमे प्राप्ते वसिष्ठस्त्वष्टमे स्मृतः । सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥ 28॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
28
95
एकादशेऽथ त्रिवृषो भरद्वाजस्ततः परम् । त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे ॥ 29॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
29
96
त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः । मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥ 30॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
30
97
अत्रिरेकोनविंशेऽथ गौतमस्तु ततः परम् । उत्तमश्चैकविंशेऽथ हर्यात्मा परिकीर्तितः ॥ 31॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
31
98
वेनो वाजश्रवाश्चैव सोमोऽमुष्यायणस्तथा । तृणबिन्दुस्तथा व्यासो भार्गवस्तु ततः परम् ॥ 32॥
1
१.३
तृतीयोऽध्यायः । पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् ।
32
99
ततः शक्तिर्जातुकर्ण्यः कृष्णद्वैपायनस्ततः । अष्टाविंशतिसङ्ख्येयं कथिता या मया श्रुता ॥ 33॥
End of preview.

Dataset Card for srimad_devi_bhagavata_mahapurana

Dataset Details

Dataset Description

This dataset contains a complete, structured representation of the Śrīmad Devī-bhāgavatam mahāpurāṇe in CSV format, broken down into Skandas, Adhyāyas, and individual ślokas. It is designed for NLP applications—including feature extraction, classification, translation, summarization, question-answering, and generation—on classical Sanskrit scripture.

  • Curated by: Aluminium
  • Organization: Snskrt
  • Shared by: Snskrt
  • Language(s): Sanskrit (ISO code: sa)
  • License: Apache-2.0
  • Size: ~18,702 ślokas

Dataset Sources

Uses

Direct Use

  • Training and evaluating Sanskrit language models on classical hymn/text generation
  • Building Sanskrit question-answering systems over Purāṇic content
  • Machine translation between Sanskrit and modern languages
  • Summarization and feature extraction of mythological scripture

Out-of-Scope Use

  • Modern colloquial or conversational Sanskrit tasks

Dataset Structure

Each record in the CSV/JSON has these fields:

  • skanda (string): Skanda number, e.g. "1"
  • adhyaya_number (string): Adhyāya index, e.g. "१.१"
  • adhyaya_title (string): Sanskrit chapter title
  • a_index (int): auxiliary sequence index
  • m_index (int): main sequence index
  • text (string): full śloka text

Dataset Creation

Curation Rationale

To provide researchers with a fully parsed, program-friendly version of the Devi-Bhāgavata Mahāpurāṇa for a wide range of NLP tasks.

Source Data

Data Collection and Processing

  • Raw Sanskrit text obtained from the critical editions of Śrīmad Devī-bhāgavatam
  • Parsed into JSON via custom Python scripts
  • Converted to CSV with per-Skanda/Adhyāya logging

Who are the source data producers?

Original Purāṇic verses attributed to Vyāsa; digital encoding by Snskrt.

Bias, Risks, and Limitations

  • Classical text only—no modern translations or commentary included.
  • Possible editorial or typographical errors from digitization.

Downloads last month
34