Number
stringlengths 5
8
| Sanskrit
stringlengths 25
771
| Transliteration
stringlengths 29
863
|
---|---|---|
1.8.23
|
यथा हृषीकेश खलेन देवकी ।कंसेन रुद्धातिचिरं शुचार्पिता ।विमोचिताहं च सहात्मजा विभो ।त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३ ॥
|
yathā hṛṣīkeśa khalena devakī|kaṃsena ruddhāticiraṃ śucārpitā|vimocitāhaṃ ca sahātmajā vibho|tvayaiva nāthena muhurvipadgaṇāt|| 23 ||
|
1.8.24
|
विषान्महाग्नेः पुरुषाददर्शनाद् ।असत्सभाया वनवासकृच्छ्रतः ।मृधे मृधेऽनेकमहारथास्त्रतो ।द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ २४ ॥
|
viṣānmahāgneḥ puruṣādadarśanād|asatsabhāyā vanavāsakṛcchrataḥ|mṛdhe mṛdhe'nekamahārathāstrato|drauṇyastrataścāsma hare'bhirakṣitāḥ|| 24 ||
|
1.8.25
|
विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो ।भवतो दर्शनं यत्स्याद् अपुनर्भवदर्शनम् ॥ २५ ॥
|
vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro|bhavato darśanaṃ yatsyād apunarbhavadarśanam|| 25 ||
|
1.8.26
|
जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् ।नैवार्हत्यभिधातुं वै त्वां अकिञ्चनगोचरम् ॥ २६ ॥
|
janmaiśvaryaśrutaśrībhiḥ edhamānamadaḥ pumān|naivārhatyabhidhātuṃ vai tvāṃ akiñcanagocaram|| 26 ||
|
1.8.27
|
नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ २७ ॥
|
namo'kiñcanavittāya nivṛttaguṇavṛttaye|ātmārāmāya śāntāya kaivalyapataye namaḥ|| 27 ||
|
1.8.28
|
मन्ये त्वां कालमीशानं अनादिनिधनं विभुम् ।समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ २८ ॥
|
manye tvāṃ kālamīśānaṃ anādinidhanaṃ vibhum|samaṃ carantaṃ sarvatra bhūtānāṃ yanmithaḥ kaliḥ|| 28 ||
|
1.8.29
|
न वेद कश्चिद् भगवंश्चिकीर्षितं ।तवेहमानस्य नृणां विडम्बनम् ।न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद् ।द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥ २९ ॥
|
na veda kaścid bhagavaṃścikīrṣitaṃ|tavehamānasya nṛṇāṃ viḍambanam|na yasya kaścid dayito'sti karhicid|dveṣyaśca yasminviṣamā matirnṛṇām|| 29 ||
|
1.8.30
|
जन्म कर्म च विश्वात्मन् अजस्याकर्तुरात्मनः ।तिर्यङ् नृषिषु यादःसु तद् अत्यन्तविडम्बनम् ॥ ३० ॥
|
janma karma ca viśvātman ajasyākarturātmanaḥ|tiryaṅ nṛṣiṣu yādaḥsu tad atyantaviḍambanam|| 30 ||
|
1.8.31
|
गोप्याददे त्वयि कृतागसि दाम तावद् ।या ते दशाश्रुकलिल अञ्जन संभ्रमाक्षम् ।वक्त्रं निनीय भयभावनया स्थितस्य ।सा मां विमोहयति भीरपि यद्बिभेति ॥ ३१ ॥
|
gopyādade tvayi kṛtāgasi dāma tāvad|yā te daśāśrukalila añjana saṃbhramākṣam|vaktraṃ ninīya bhayabhāvanayā sthitasya|sā māṃ vimohayati bhīrapi yadbibheti|| 31 ||
|
1.8.32
|
केचिद् आहुः अजं जातं पुण्यश्लोकस्य कीर्तये ।यदोः प्रियस्य अन्ववाये मलयस्येव चन्दनम् ॥ ३२ ॥
|
kecid āhuḥ ajaṃ jātaṃ puṇyaślokasya kīrtaye|yadoḥ priyasya anvavāye malayasyeva candanam|| 32 ||
|
1.8.33
|
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥
|
apare vasudevasya devakyāṃ yācito'bhyagāt|ajastvamasya kṣemāya vadhāya ca suradviṣām|| 33 ||
|
1.8.34
|
भारावतारणायान्ये भुवो नाव इवोदधौ ।सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ ३४ ॥
|
bhārāvatāraṇāyānye bhuvo nāva ivodadhau|sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ|| 34 ||
|
1.8.35
|
भवेऽस्मिन् क्लिश्यमानानां अविद्याकामकर्मभिः ।श्रवण स्मरणार्हाणि करिष्यम् इति केचन ॥ ३५ ॥
|
bhave'smin kliśyamānānāṃ avidyākāmakarmabhiḥ|śravaṇa smaraṇārhāṇi kariṣyam iti kecana|| 35 ||
|
1.8.36
|
श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः ।स्मरन्ति नन्दन्ति तवेहितं जनाः ।त एव पश्यन्त्यचिरेण तावकं ।भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥
|
śrṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ|smaranti nandanti tavehitaṃ janāḥ|ta eva paśyantyacireṇa tāvakaṃ|bhavapravāhoparamaṃ padāmbujam|| 36 ||
|
1.8.37
|
अप्यद्य नस्त्वं स्वकृतेहित प्रभो ।जिहाससि स्वित् सुहृदोऽनुजीविनः ।येषां न चान्यत् भवतः पदाम्बुजात् ।परायणं राजसु योजितांहसाम् ॥ ३७ ॥
|
apyadya nastvaṃ svakṛtehita prabho|jihāsasi svit suhṛdo'nujīvinaḥ|yeṣāṃ na cānyat bhavataḥ padāmbujāt|parāyaṇaṃ rājasu yojitāṃhasām|| 37 ||
|
1.8.38
|
के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।भवतोऽदर्शनं यर्हि हृषीकाणां इव ईशितुः ॥ ३८ ॥
|
ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ|bhavato'darśanaṃ yarhi hṛṣīkāṇāṃ iva īśituḥ|| 38 ||
|
1.8.39
|
नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।त्वत्पदैः अङ्किता भाति स्वलक्षणविलक्षितैः ॥ ३९ ॥
|
neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara|tvatpadaiḥ aṅkitā bhāti svalakṣaṇavilakṣitaiḥ|| 39 ||
|
1.8.40
|
इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।वनाद्रि नदी उदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ ४० ॥
|
ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ|vanādri nadī udanvanto hyedhante tava vīkṣitaiḥ|| 40 ||
|
1.8.41
|
अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।स्नेहपाशं इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥
|
atha viśveśa viśvātman viśvamūrte svakeṣu me|snehapāśaṃ imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu|| 41 ||
|
1.8.42
|
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।रतिं उद्वहतात् अद्धा गङ्गेवौघं उदन्वति ॥ ४२ ॥
|
tvayi me'nanyaviṣayā matirmadhupate'sakṛt|ratiṃ udvahatāt addhā gaṅgevaughaṃ udanvati|| 42 ||
|
1.8.43
|
श्रीकृष्ण कृष्णसख वृष्णि ऋषभावनिध्रुग् ।राजन्यवंशदहन अनपवर्ग वीर्य ।गोविन्द गोद्विजसुरार्तिहरावतार ।योगेश्वराखिलगुरो भगवन् नमस्ते ॥ ४३ ॥
|
śrīkṛṣṇa kṛṣṇasakha vṛṣṇi ṛṣabhāvanidhrug|rājanyavaṃśadahana anapavarga vīrya|govinda godvijasurārtiharāvatāra|yogeśvarākhilaguro bhagavan namaste|| 43 ||
|
1.8.44
|
सूत उवाच ।पृथयेत्थं कलपदैः परिणूताखिलोदयः ।मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥
|
sūta uvāca|pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ|mandaṃ jahāsa vaikuṇṭho mohayanniva māyayā|| 44 ||
|
1.8.45
|
तां बाढं इति उपामंत्र्य प्रविश्य गजसाह्वयम् ।स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ ४५ ॥
|
tāṃ bāḍhaṃ iti upāmaṃtrya praviśya gajasāhvayam|striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ|| 45 ||
|
1.8.46
|
व्यासाद्यैरीश्वरेहा ज्ञैः कृष्णेनाद्भुतकर्मणा ।प्रबोधितोऽपि इतिहासैः नाबुध्यत शुचार्पितः ॥ ४६ ॥
|
vyāsādyairīśvarehā jñaiḥ kṛṣṇenādbhutakarmaṇā|prabodhito'pi itihāsaiḥ nābudhyata śucārpitaḥ|| 46 ||
|
1.8.47
|
आह राजा धर्मसुतः चिन्तयन् सुहृदां वधम् ।प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ ४७ ॥
|
āha rājā dharmasutaḥ cintayan suhṛdāṃ vadham|prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ|| 47 ||
|
1.8.48
|
अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः ॥ ४८ ॥
|
aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ|pārakyasyaiva dehasya bahvyo me'kṣauhiṇīrhatāḥ|| 48 ||
|
1.8.49
|
बालद्विजसुहृन् मित्र पितृभ्रातृगुरु द्रुहः ।न मे स्यात् निरयात् मोक्षो ह्यपि वर्ष अयुत आयुतैः ॥ ४९ ॥
|
bāladvijasuhṛn mitra pitṛbhrātṛguru druhaḥ|na me syāt nirayāt mokṣo hyapi varṣa ayuta āyutaiḥ|| 49 ||
|
1.8.50
|
नैनो राज्ञः प्रजाभर्तुः धर्मयुद्धे वधो द्विषाम् ।इति मे न तु बोधाय कल्पते शासनं वचः ॥ ५० ॥
|
naino rājñaḥ prajābhartuḥ dharmayuddhe vadho dviṣām|iti me na tu bodhāya kalpate śāsanaṃ vacaḥ|| 50 ||
|
1.8.51
|
स्त्रीणां मत् हतबंधूनां द्रोहो योऽसौ इहोत्थितः ।कर्मभिः गृहमेधीयैः नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥
|
strīṇāṃ mat hatabaṃdhūnāṃ droho yo'sau ihotthitaḥ|karmabhiḥ gṛhamedhīyaiḥ nāhaṃ kalpo vyapohitum|| 51 ||
|
1.8.52
|
यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।भूतहत्यां तथैवैकां न यज्ञैः मार्ष्टुमर्हति ॥ ५२ ॥
|
yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam|bhūtahatyāṃ tathaivaikāṃ na yajñaiḥ mārṣṭumarhati|| 52 ||
|
1.8.8
|
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नाम अष्टमोऽध्यायः ॥ ८ ॥
|
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe kuntīstutiryudhiṣṭhirānutāpo nāma aṣṭamo'dhyāyaḥ|| 8 ||
|
1.9.1
|
सूत उवाच ।इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया ।ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥ १ ॥
|
sūta uvāca|iti bhītaḥ prajādrohāt sarvadharmavivitsayā|tato vinaśanaṃ prāgād yatra devavrato'patat|| 1 ||
|
1.9.2
|
तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २ ॥
|
tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ|anvagacchan rathairviprā vyāsadhaumyādayastathā|| 2 ||
|
1.9.3
|
भगवानपि विप्रर्षे रथेन सधनञ्जयः ।स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥ ३ ॥
|
bhagavānapi viprarṣe rathena sadhanañjayaḥ|sa tairvyarocata nṛpaḥ kubera iva guhyakaiḥ|| 3 ||
|
1.9.4
|
दृष्ट्वा निपतितं भूमौ दिवश्च्युतं इवामरम् ।प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥ ४ ॥
|
dṛṣṭvā nipatitaṃ bhūmau divaścyutaṃ ivāmaram|praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā|| 4 ||
|
1.9.5
|
तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम ।राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ ५ ॥
|
tatra brahmarṣayaḥ sarve devarṣayaśca sattama|rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam|| 5 ||
|
1.9.6
|
पर्वतो नारदो धौम्यो भगवान् बादरायणः ।बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥ ६ ॥
|
parvato nārado dhaumyo bhagavān bādarāyaṇaḥ|bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ|| 6 ||
|
1.9.7
|
वसिष्ठ इन्द्रप्रमदः त्रितो गृत्समदोऽसितः ।कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥ ७ ॥
|
vasiṣṭha indrapramadaḥ trito gṛtsamado'sitaḥ|kakṣīvān gautamo'triśca kauśiko'tha sudarśanaḥ|| 7 ||
|
1.9.8
|
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः ।शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥ ८ ॥
|
anye ca munayo brahman brahmarātādayo'malāḥ|śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ|| 8 ||
|
1.9.9
|
तान् समेतान् महाभागान् उपलभ्य वसूत्तमः ।पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥
|
tān sametān mahābhāgān upalabhya vasūttamaḥ|pūjayāmāsa dharmajño deśakālavibhāgavit|| 9 ||
|
1.9.10
|
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।हृदिस्थं पूजयामास माययोपात्त विग्रहम् ॥ १० ॥
|
kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram|hṛdisthaṃ pūjayāmāsa māyayopātta vigraham|| 10 ||
|
1.9.11
|
पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् ।अभ्याचष्टानुरागाश्रैः अन्धीभूतेन चक्षुषा ॥ ११ ॥
|
pāṇḍuputrān upāsīnān praśrayapremasaṅgatān|abhyācaṣṭānurāgāśraiḥ andhībhūtena cakṣuṣā|| 11 ||
|
1.9.12
|
अहो कष्टमहोऽन्याय्यं यद् यूयं धर्मनन्दनाः ।जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १२ ॥
|
aho kaṣṭamaho'nyāyyaṃ yad yūyaṃ dharmanandanāḥ|jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ|| 12 ||
|
1.9.13
|
संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः ।युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ १३ ॥
|
saṃsthite'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ|yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ|| 13 ||
|
1.9.14
|
सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।सपालो यद्वशे लोको वायोरिव घनावलिः ॥ १४ ॥
|
sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam|sapālo yadvaśe loko vāyoriva ghanāvaliḥ|| 14 ||
|
1.9.15
|
यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः ।कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णः ततो विपत् ॥ १५ ॥
|
yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ|kṛṣṇo'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇaḥ tato vipat|| 15 ||
|
1.9.16
|
न ह्यस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् ।यत् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥
|
na hyasya karhicit rājan pumān veda vidhitsitam|yat vijijñāsayā yuktā muhyanti kavayo'pi hi|| 16 ||
|
1.9.17
|
तस्मात् इदं दैवतंत्रं व्यवस्य भरतर्षभ ।तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ १७ ॥
|
tasmāt idaṃ daivataṃtraṃ vyavasya bharatarṣabha|tasyānuvihito'nāthā nātha pāhi prajāḥ prabho|| 17 ||
|
1.9.18
|
एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् ।मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥
|
eṣa vai bhagavān sākṣāt ādyo nārāyaṇaḥ pumān|mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu|| 18 ||
|
1.9.19
|
अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप ॥ १९ ॥
|
asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ|devarṣirnāradaḥ sākṣāt bhagavān kapilo nṛpa|| 19 ||
|
1.9.20
|
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥
|
yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam|akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim|| 20 ||
|
1.9.21
|
सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१ ॥
|
sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ|tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit|| 21 ||
|
1.9.22
|
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।यत् मे असून् त्यजतः साक्षात् कृष्णो दर्शनमागतः ॥ २२ ॥
|
tathāpyekāntabhakteṣu paśya bhūpānukampitam|yat me asūn tyajataḥ sākṣāt kṛṣṇo darśanamāgataḥ|| 22 ||
|
1.9.23
|
भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ २३ ॥
|
bhaktyāveśya mano yasmin vācā yannāma kīrtayan|tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ|| 23 ||
|
1.9.24
|
स देवदेवो भगवान् प्रतीक्षतां ।कलेवरं यावदिदं हिनोम्यहम् ।प्रसन्नहासारुणलोचनोल्लसन् ।मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ २४ ॥
|
sa devadevo bhagavān pratīkṣatāṃ|kalevaraṃ yāvadidaṃ hinomyaham|prasannahāsāruṇalocanollasan|mukhāmbujo dhyānapathaścaturbhujaḥ|| 24 ||
|
1.9.25
|
सूत उवाच ।युधिष्ठिरः तत् आकर्ण्य शयानं शरपञ्जरे ।अपृच्छत् विविधान् धर्मान् ऋषीणां चानुश्रृण्वताम् ॥ २५ ॥
|
sūta uvāca|yudhiṣṭhiraḥ tat ākarṇya śayānaṃ śarapañjare|apṛcchat vividhān dharmān ṛṣīṇāṃ cānuśrṛṇvatām|| 25 ||
|
1.9.26
|
पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।वैराग्यरागोपाधिभ्यां आम्नातोभयलक्षणान् ॥ २६ ॥
|
puruṣasvabhāvavihitān yathāvarṇaṃ yathāśramam|vairāgyarāgopādhibhyāṃ āmnātobhayalakṣaṇān|| 26 ||
|
1.9.27
|
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः ।स्त्रीधर्मान् भगवद्धर्मान् समासव्यास योगतः ॥ २७ ॥
|
dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ|strīdharmān bhagavaddharmān samāsavyāsa yogataḥ|| 27 ||
|
1.9.28
|
धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥
|
dharmārthakāmamokṣāṃśca sahopāyān yathā mune|nānākhyānetihāseṣu varṇayāmāsa tattvavit|| 28 ||
|
1.9.29
|
धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।यो योगिनः छन्दमृत्योः वाञ्छितस्तु उत्तरायणः ॥ २९ ॥
|
dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ|yo yoginaḥ chandamṛtyoḥ vāñchitastu uttarāyaṇaḥ|| 29 ||
|
1.9.30
|
तदोपसंहृत्य गिरः सहस्रणीः ।विमुक्तसङ्गं मन आदिपूरुषे ।कृष्णे लसत्पीतपटे चतुर्भुजे ।पुरः स्थितेऽमीलित दृग् व्यधारयत् ॥ ३० ॥
|
tadopasaṃhṛtya giraḥ sahasraṇīḥ|vimuktasaṅgaṃ mana ādipūruṣe|kṛṣṇe lasatpītapaṭe caturbhuje|puraḥ sthite'mīlita dṛg vyadhārayat|| 30 ||
|
1.9.31
|
विशुद्धया धारणया हताशुभः ।तदीक्षयैवाशु गतायुधश्रमः ।निवृत्त सर्वेन्द्रिय वृत्ति विभ्रमः ।तुष्टाव जन्यं विसृजन् जनार्दनम् ॥ ३१ ॥
|
viśuddhayā dhāraṇayā hatāśubhaḥ|tadīkṣayaivāśu gatāyudhaśramaḥ|nivṛtta sarvendriya vṛtti vibhramaḥ|tuṣṭāva janyaṃ visṛjan janārdanam|| 31 ||
|
1.9.32
|
श्रीभीष्म उवाच ।इति मतिरुपकल्पिता वितृष्णा ।भगवति सात्वतपुङ्गवे विभूम्नि ।स्वसुखमुपगते क्वचित् विहर्तुं ।प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ ३२ ॥
|
śrībhīṣma uvāca|iti matirupakalpitā vitṛṣṇā|bhagavati sātvatapuṅgave vibhūmni|svasukhamupagate kvacit vihartuṃ|prakṛtimupeyuṣi yadbhavapravāhaḥ|| 32 ||
|
1.9.33
|
त्रिभुवनकमनं तमालवर्णं ।रविकरगौरवराम्बरं दधाने ।वपुरलककुलावृत आननाब्जं ।विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥
|
tribhuvanakamanaṃ tamālavarṇaṃ|ravikaragauravarāmbaraṃ dadhāne|vapuralakakulāvṛta ānanābjaṃ|vijayasakhe ratirastu me'navadyā|| 33 ||
|
1.9.34
|
युधि तुरगरजो विधूम्र विष्वक् ।कचलुलितश्रमवारि अलङ्कृतास्ये ।मम निशितशरैर्विभिद्यमान ।त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥
|
yudhi turagarajo vidhūmra viṣvak|kacalulitaśramavāri alaṅkṛtāsye|mama niśitaśarairvibhidyamāna|tvaci vilasatkavace'stu kṛṣṇa ātmā|| 34 ||
|
1.9.35
|
सपदि सखिवचो निशम्य मध्ये ।निजपरयोर्बलयो रथं निवेश्य ।स्थितवति परसैनिकायुरक्ष्णा ।हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥
|
sapadi sakhivaco niśamya madhye|nijaparayorbalayo rathaṃ niveśya|sthitavati parasainikāyurakṣṇā|hṛtavati pārthasakhe ratirmamāstu|| 35 ||
|
1.9.36
|
व्यवहित पृतनामुखं निरीक्ष्य ।स्वजनवधात् विमुखस्य दोषबुद्ध्या ।कुमतिम अहरत् आत्मविद्यया यः ।चश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६ ॥
|
vyavahita pṛtanāmukhaṃ nirīkṣya|svajanavadhāt vimukhasya doṣabuddhyā|kumatima aharat ātmavidyayā yaḥ|caścaraṇaratiḥ paramasya tasya me'stu|| 36 ||
|
1.9.37
|
स्वनिगममपहाय मत्प्रतिज्ञां ।ऋतमधि कर्तुमवप्लुतो रथस्थः ।धृतरथ चरणोऽभ्ययात् चलद्गुः ।हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७ ॥
|
svanigamamapahāya matpratijñāṃ|ṛtamadhi kartumavapluto rathasthaḥ|dhṛtaratha caraṇo'bhyayāt caladguḥ|haririva hantumibhaṃ gatottarīyaḥ|| 37 ||
|
1.9.38
|
शितविशिखहतो विशीर्णदंशः ।क्षतजपरिप्लुत आततायिनो मे ।प्रसभं अभिससार मद्वधार्थं ।स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८ ॥
|
śitaviśikhahato viśīrṇadaṃśaḥ|kṣatajaparipluta ātatāyino me|prasabhaṃ abhisasāra madvadhārthaṃ|sa bhavatu me bhagavān gatirmukundaḥ|| 38 ||
|
1.9.39
|
विजयरथकुटुम्ब आत्ततोत्रे ।धृतहयरश्मिनि तत् श्रियेक्षणीये ।भगवति रतिरस्तु मे मुमूर्षोः ।यमिह निरीक्ष्य हता गताः स्वरूपम् ॥ ३९ ॥
|
vijayarathakuṭumba āttatotre|dhṛtahayaraśmini tat śriyekṣaṇīye|bhagavati ratirastu me mumūrṣoḥ|yamiha nirīkṣya hatā gatāḥ svarūpam|| 39 ||
|
1.9.40
|
ललित गति विलास वल्गुहास ।प्रणय निरीक्षण कल्पितोरुमानाः ।कृतमनुकृतवत्य उन्मदान्धाः ।प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४० ॥
|
lalita gati vilāsa valguhāsa|praṇaya nirīkṣaṇa kalpitorumānāḥ|kṛtamanukṛtavatya unmadāndhāḥ|prakṛtimagan kila yasya gopavadhvaḥ|| 40 ||
|
1.9.41
|
मुनिगण नृपवर्यसङ्कुलेऽन्तः ।सदसि युधिष्ठिर राजसूय एषाम् ।अर्हणं उपपेद ईक्षणीयो ।मम दृशिगोचर एष आविरात्मा ॥ ४१ ॥
|
munigaṇa nṛpavaryasaṅkule'ntaḥ|sadasi yudhiṣṭhira rājasūya eṣām|arhaṇaṃ upapeda īkṣaṇīyo|mama dṛśigocara eṣa āvirātmā|| 41 ||
|
1.9.42
|
तमिममहमजं शरीरभाजां ।हृदि हृदि धिष्ठितमात्म कल्पितानाम् ।प्रतिदृशमिव नैकधार्कमेकं ।समधिगतोऽस्मि विधूत भेदमोहः ॥ ४२ ॥
|
tamimamahamajaṃ śarīrabhājāṃ|hṛdi hṛdi dhiṣṭhitamātma kalpitānām|pratidṛśamiva naikadhārkamekaṃ|samadhigato'smi vidhūta bhedamohaḥ|| 42 ||
|
1.9.43
|
सूत उवाच ।कृष्ण एवं भगवति मनोवाक् दृष्टिवृत्तिभिः ।आत्मनि आत्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ४३ ॥
|
sūta uvāca|kṛṣṇa evaṃ bhagavati manovāk dṛṣṭivṛttibhiḥ|ātmani ātmānamāveśya so'ntaḥśvāsa upāramat|| 43 ||
|
1.9.44
|
सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥
|
sampadyamānamājñāya bhīṣmaṃ brahmaṇi niṣkale|sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye|| 44 ||
|
1.9.45
|
तत्र दुन्दुभयो नेदुः देवमानव वादिताः ।शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥ ४५ ॥
|
tatra dundubhayo neduḥ devamānava vāditāḥ|śaśaṃsuḥ sādhavo rājñāṃ khātpetuḥ puṣpavṛṣṭayaḥ|| 45 ||
|
1.9.46
|
तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ४६ ॥
|
tasya nirharaṇādīni samparetasya bhārgava|yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito'bhavat|| 46 ||
|
1.9.47
|
तुष्टुवुर्मुनयो हृष्टाः कृष्णं तत् गुह्यनामभिः ।ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः ॥ ४७ ॥
|
tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tat guhyanāmabhiḥ|tataste kṛṣṇahṛdayāḥ svāśramānprayayuḥ punaḥ|| 47 ||
|
1.9.48
|
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥
|
tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam|pitaraṃ sāntvayāmāsa gāndhārīṃ ca tapasvinīm|| 48 ||
|
1.9.49
|
पित्रा चानुमतो राजा वासुदेवानुमोदितः ।चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ४९ ॥
|
pitrā cānumato rājā vāsudevānumoditaḥ|cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ|| 49 ||
|
1.9.9
|
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ॥ ९ ॥
|
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe yudhiṣṭhirarājyapralambho nāma navamo'dhyāyaḥ|| 9 ||
|
1.10.1
|
शौनक उवाच ।हत्वा स्वरिक्थस्पृध आततायिनो ।युधिष्ठिरो धर्मभृतां वरिष्ठः ।सहानुजैः प्रत्यवरुद्धभोजनः ।कथं प्रवृत्तः किमकारषीत्ततः ॥ १ ॥
|
śaunaka uvāca|hatvā svarikthaspṛdha ātatāyino|yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ|sahānujaiḥ pratyavaruddhabhojanaḥ|kathaṃ pravṛttaḥ kimakāraṣīttataḥ|| 1 ||
|
1.10.2
|
सूत उवाच ।वंशं कुरोर्वंशदवाग्निनिर्हृतं ।संरोहयित्वा भवभावनो हरिः ।निवेशयित्वा निजराज्य ईश्वरो ।युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥
|
sūta uvāca|vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ|saṃrohayitvā bhavabhāvano hariḥ|niveśayitvā nijarājya īśvaro|yudhiṣṭhiraṃ prītamanā babhūva ha|| 2 ||
|
1.10.3
|
निशम्य भीष्मोक्तमथाच्युतोक्तं ।प्रवृत्त विज्ञान विधूत विभ्रमः ।शशास गामिन्द्र इवाजिताश्रयः ।परिध्युपान्तां अनुजानुवर्तितः ॥ ३ ॥
|
niśamya bhīṣmoktamathācyutoktaṃ|pravṛtta vijñāna vidhūta vibhramaḥ|śaśāsa gāmindra ivājitāśrayaḥ|paridhyupāntāṃ anujānuvartitaḥ|| 3 ||
|
1.10.4
|
कामं ववर्ष पर्जन्यः सर्वकामदुघा मही ।सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ ४ ॥
|
kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī|siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā|| 4 ||
|
1.10.5
|
नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।फलन्त्योषधयः सर्वाः कामं अन्वृतु तस्य वै ॥ ५ ॥
|
nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ|phalantyoṣadhayaḥ sarvāḥ kāmaṃ anvṛtu tasya vai|| 5 ||
|
1.10.6
|
नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः ।अजातशत्रौ अवभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥
|
nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ|ajātaśatrau avabhavan jantūnāṃ rājñi karhicit|| 6 ||
|
1.10.7
|
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः ।सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥
|
uṣitvā hāstinapure māsān katipayān hariḥ|suhṛdāṃ ca viśokāya svasuśca priyakāmyayā|| 7 ||
|
1.10.8
|
आमंत्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।आरुरोह रथं कैश्चित् परिष्वक्तोऽभिवादितः ॥ ८ ॥
|
āmaṃtrya cābhyanujñātaḥ pariṣvajyābhivādya tam|āruroha rathaṃ kaiścit pariṣvakto'bhivāditaḥ|| 8 ||
|
1.10.9
|
सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।गान्धारी धृतराष्ट्रश्च युयुत्सुः गौतमो यमौ ॥ ९ ॥
|
subhadrā draupadī kuntī virāṭatanayā tathā|gāndhārī dhṛtarāṣṭraśca yuyutsuḥ gautamo yamau|| 9 ||
|
1.10.10
|
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ १० ॥
|
vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ|na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ|| 10 ||
|
1.10.11
|
सत्सङ्गात् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।कीर्त्यमानं यशो यस्य सकृत् आकर्ण्य रोचनम् ॥ ११ ॥
|
satsaṅgāt muktaduḥsaṅgo hātuṃ notsahate budhaḥ|kīrtyamānaṃ yaśo yasya sakṛt ākarṇya rocanam|| 11 ||
|
1.10.12
|
तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् ।दर्शनस्पर्शसंलाप शयनासन भोजनैः ॥ १२ ॥
|
tasmin nyastadhiyaḥ pārthāḥ saheran virahaṃ katham|darśanasparśasaṃlāpa śayanāsana bhojanaiḥ|| 12 ||
|
1.10.13
|
सर्वे तेऽनिमिषैः अक्षैः तं अनु द्रुतचेतसः ।वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥
|
sarve te'nimiṣaiḥ akṣaiḥ taṃ anu drutacetasaḥ|vīkṣantaḥ snehasambaddhā vicelustatra tatra ha|| 13 ||
|
1.10.14
|
न्यरुन्धन् उद्गलत् बाष्पं औत्कण्ठ्यात् देवकीसुते ।निर्यात्यगारात् नोऽभद्रं इति स्यात् बान्धवस्त्रियः ॥ १४ ॥
|
nyarundhan udgalat bāṣpaṃ autkaṇṭhyāt devakīsute|niryātyagārāt no'bhadraṃ iti syāt bāndhavastriyaḥ|| 14 ||
|
1.10.15
|
मृदङ्गशङ्खभेर्यश्च वीणापणव गोमुखाः ।धुन्धुर्यानक घण्टाद्या नेदुः दुन्दुभयस्तथा ॥ १५ ॥
|
mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇava gomukhāḥ|dhundhuryānaka ghaṇṭādyā neduḥ dundubhayastathā|| 15 ||
|
1.10.16
|
प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया ।ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ १६ ॥
|
prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā|vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ|| 16 ||
|
1.10.17
|
सितातपत्रं जग्राह मुक्तादामविभूषितम् ।रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७ ॥
|
sitātapatraṃ jagrāha muktādāmavibhūṣitam|ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha|| 17 ||
|
1.10.18
|
उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते ।विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ १८ ॥
|
uddhavaḥ sātyakiścaiva vyajane paramādbhute|vikīryamāṇaḥ kusumai reje madhupatiḥ pathi|| 18 ||
|
1.10.19
|
अश्रूयन्ताशिषः सत्याः तत्र तत्र द्विजेरिताः ।नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ १९ ॥
|
aśrūyantāśiṣaḥ satyāḥ tatra tatra dvijeritāḥ|nānurūpānurūpāśca nirguṇasya guṇātmanaḥ|| 19 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.