input_text
stringlengths
8
2.1k
target_text
stringlengths
8
2.14k
language
sequencelengths
1
1
भोगतियासकत्वेन सामान्यतो भोगसमानाधिकरणापूर्वसिद्धौ तद-पूर्वं कुतो जायतामित्यपेक्षायां जतिष्टथादिविधिप्रवृत्त्या भोगाधिकरणस्य प्रथमोपस्थितत्वात् तदाकर्तुरनुपर्स्थितेरित्यर्ः।
भोगनियामकत्वेन सामान्यतो भोगसमानाधिकरणापूर्वसिद्धौ तद- पूर्व कुतो जायतामित्यपेक्षायो जातेष्ट्यादिविधिप्रवृत्त्या भोगाधिकरणस्य प्रथमोपस्थितत्वात् तदा कर्त्तुरनुपस्थितेरित्यर्थः ।
[ "sa" ]
अथ भावनोपपत्तिरुच्यते ।
अथ भावनोपपत्तिरुच्यते।
[ "sa" ]
अतः समूहयोर्वधोऽयमेकः ।
अतः समूह्योर्वेधोऽयमेकः ।
[ "sa" ]
कर्तरि कृत्
कर्तरि कृत्
[ "sa" ]
एतद्यद्वहुधास्मदादिजडधीधीवृद्धिबुद्ध्या बुधै-र्विद्वच्चक्रचकोरचारुमतिभिः पाटीति तन्निर्मितम् ।
एतद्यद्वहुधास्मदादिजडधीधीवृद्धिबुद्ध्या बुधै- र्विद्वच्चक्रचकोरचारुमतिभिः पाटीति तन्निर्मितम् ॥
[ "sa" ]
विषुवच्छायाकृत्या द्व्यगसंयुतयाभ्यकृतियुतादाद्यात् ।
विषुवच्छायाकृत्या द्व्यगसंयुतयाभ्यकृतियुतादाद्यात् ।
[ "sa" ]
इए तु व्युत्पादयन्ति, कार्यानुत्पाद एव प्रतिवन्ध इति ।
ये तु व्युत्पाद्यन्ति, कार्यानुत्पाद एव प्रतिबन्ध इति ।
[ "sa" ]
ताभ्यां स्पार्शिकमौक्षिकशराभ्यामसकृत्कर्मणास्पार्शिकमौक्षिके स्थित्यर्धे भवतः ।
ताभ्यां स्पार्शिकमौक्षिकशराभ्यामसकृत्कर्मणा स्पार्शिकमौक्षिके स्थित्यर्धे भवतः ।
[ "sa" ]
५२ जीवविक्रयम्शतद्वयमूल्ये एकस्याश्चत्वारिंशत्, द्वयोरशीति. ः षोडशवर्षयोरशीति विंशतिवर्षयो शतमायाति ।
५२ जीवविक्रयम् शतद्वयमूल्ये एकस्याश्चत्वारिंंशत्, द्वयोरशीति: ; ः षोडशवर्षयोरशीति: विंशतिवर्षयो शतमायाति ।
[ "sa" ]
नहिबद्धनाशो मोक्षपदवाच्यः, किंतु सत एव तस्य बन्धविक्रेषः ।
नहि बद्धनाशो मोक्षपदवाच्यः, किंतु सत एव तस्य बन्धविश्लेषः ।
[ "sa" ]
यद्यन्त्यफलज्यातुल्येन त्रिज्याशुकर्णान्तरेण पठितबिम्बानां स्वत्र्यं-शतुल्यो ह्रासो वा वृद्धिर्लभ्यते तदेष्टेन किम् ।
यद्यन्त्यफलज्यातुल्येन त्रिज्याशुकर्णान्तरेण पठितबिम्बानां स्वत्र्यं- शतुल्यो ह्रासो वा वृद्धिर्लभ्यते तदेष्टेन किम् ।
[ "sa" ]
उच्चैस्स्वरस्तु निगदमात्रविषयः; उपांशुत्वन्तु यजुरन्तरेसावकाशम् ।
उच्चैस्स्वरस्तु निगदमात्रविषयः; उपांशुत्वन्तु यजु- रन्तरे सावकाशम् ।
[ "sa" ]
कक्षावृत्तादुपरि क्षपांशुकक्षादिकाः कक्षाः ।
कक्षावृत्तादुपरि क्षपांशुकक्षादिकाः कक्षाः ।
[ "sa" ]
सूर्यचम्भगणयोरन्तरं चन्द्रस्य भासा भवन्ति ते चान्त्रमावा रविमासोनिताः ।
सूर्यचन्द्रभगणयोरन्तरं चन्द्रस्य मासा भवन्ति ते चान्द्रमासारविमासोनिताः।
[ "sa" ]
फलं कलाः ।
फलं कलाः ।
[ "sa" ]
यद्यपि गुणफ -योरियो न संबन्धः संभवति तथापि होमे तयोः संबन्धः संभवत्येव ।
यद्यपि गुणफल - योर्मिथो न संबन्धः संभवति तथापि होमे तयोः संबन्धः संभवत्येव ।
[ "sa" ]
मध्यमाधिकारः ।
मध्यमाधिकारः।
[ "sa" ]
आचार्या एतद्गणितं चक्रवालमिति जगुः ।
आचार्या एतद्गणितं चक्रवालमिति जगुः।
[ "sa" ]
अत्रोच्यते ।
अत्रोच्यते ।
[ "sa" ]
विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः ।
विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः ।
[ "sa" ]
तत्र भूबिम्बस्य दीर्घवृत्तपिण्डत्वे विशेषोक्तं स्पशरेखानयनं वास्तवच-न्द्रश्रृङ्गोन्नतिटीकायां मया निवेशितं, किमत्र ग्रन्थगौरवेणेति दिक् ।
तत्र भूबिम्बस्य दीर्घवृत्तपिण्डत्वे विशेषोक्तं स्पशरेखानयनं वास्तवच- न्द्रश्रृङ्गोन्नतिटीकायां मया निवेशितं, किमत्र ग्रन्थगौरवेणेति दिक् ।
[ "sa" ]
आर्यापृशते पाता त्रमन्ति दशगीतिके स्थिराः पाताः ।
आर्यापृशने पाता भ्रमन्ति दशगीतिक स्थिराः पाताः।
[ "sa" ]
भ्राम्यमाणस्य तस्य गृहीतभागयोः तत्स्वस्तिकाम्यां विप्रकर्षो यथा यथा बर्धते तथा तयैव तद्रेखाविपरीतरेखयोः सम्पाताभ्यां मण्डलपार्श्वयोरषि विप्रकर्षो वर्धते इत्येतत् युक्त्या परिमायापि निर्णेतुं शक्यम् ।
भ्राम्यमाणस्य तस्य गृहीतभागयोः तत्स्वस्तिकाम्यां विप्रकर्षो यथा यथा वर्धते तथा तथैव तद्रेखाविपरीतरेखयोः सम्पाताभ्यां मण्डलपार्श्वयोरपि विप्रकर्षो वर्धते इत्येतत् युक्त्या परिमायापि निर्णेतुं शक्यम् ।
[ "sa" ]
गुरोः षोडशांशाः १६ ।
गुरोः षोडशांशाः १६ ।
[ "sa" ]
तस्मादयथार्थप्रत्यवस्थानात् यत्किञ्चिदेतत् ।
तस्मादयथार्थप्रत्यवस्थानात् यत्किञ्चिदेतत् ।
[ "sa" ]
घस्रार्धं गोलयोः स्यात्तदयुतखगुणाः स्यान्निशार्धतथाऽक्ष-च्छायेषुन्घ्यक्षभायाः कृतिदशमलवोना यमाशाःपलांशासःमल्लारे--अथ गोलायनकथनं दिनरात्रिपलांशसाधनमेकवृत्तेनाह गोला-विति ।
घस्रार्धं गोलयोः स्यात् तदयुतखगुणाः स्यान्निशार्धं तथाऽक्ष- च्छायेषुन्घ्यक्षभायाः कृतिदशमलवोना यमाशाःपलांशासः६ मल्लारिः--अथ गोलायनकथनं दिनरात्रिपलांशसाधनमेकवृत्तेनाह गोला- विति ।
[ "sa" ]
विवक्षितश्च संधिर्भवतीत्युक्त्याश्रयणे तानि इन्दोरित्यत्र संध्यभावो५-दुष्ट एव ।
विवक्षितश्च संधिर्भवतीत्युक्त्याश्रयणे तानि इन्दोरित्यत्र संध्यभावोऽ- दुष्ट एव ।
[ "sa" ]
इति भगवद्कीतोयृंहणमुपर्युक्त एवार्थऽनुकूलं दृश्यते ।
इति भगवद्गीतोपबृंहणमुपर्युक्त एवार्थेऽनुकूलं दृश्यते।
[ "sa" ]
यदि स्वविपयत-ज्जातीयान्यवृत्तिरनैकान्तिक इति मन्यसे अर्थापत्तिरपि तर्ह्य-नैकान्तिकी न भवाते, न ह्यसति कारणे कार्यमुत्पद्यमानं दृष्ट-मिति ।
यदि स्वविषयत-ज्जातीयान्यवृत्तिरनैकान्तिक इति मन्यसे अर्थापत्तिरपि तर्ह्य-नैकान्तिकी न भवति, न ह्यसति कारणे कार्यमुत्पद्यमानं दृष्ट-मिति ।
[ "sa" ]
यदि च गवामुक्षणा-मूर्ध्वमुपरि रविवीक्षण सूर्यावलोकन भवति तदा न चिरेण शीघ्रमेव वारि जलनिपतति वर्षतीत्यर्थ ।
यदि च गवामुक्षणामूर्ध्वमुपरि रविवीक्षणं सूर्यावलोकन भवति तदा न चिरेण शीघ्रमेव वारि जलनिपतति वर्षतीत्यर्थ ।
[ "sa" ]
अधः शङ्कोस्तु तत् तलमुत्तरतोभवति ।
अधः शङ्कोस्तु तत् तलमुत्तरतो भवति ।
[ "sa" ]
३०७भूपा न सम्यगभिपालनसक्तचित्ताःपितोत्थरुक्प्रचुरता भुजगप्रकोपः ।
३०७ भूपा न सम्यगभिपालनसक्तचित्ताः पितोत्थरुक्प्रचुरता भुजगप्रकोपः ।
[ "sa" ]
ततो विचारमारभमाणो वध्यघातकपक्षेयथोक्तप्रक्रियानिर्वाहद्वारा व्यवहारनिर्वहिप्रयोजनमाह शोभनमिति ।
ततो विचारमारभमाणो वध्यघातकपक्षे यथोक्तप्रक्रियानिर्वाहद्वारा व्यवहारनिर्वहिप्रयोजनमाह शोभनमिति ।
[ "sa" ]
तत्र जघन्येनैकः सिध्यति ।
तत्र जघन्येनैकः सिध्यति ।
[ "sa" ]
परिहरति- ज्ञानमिति ।
परिहरति- ज्ञानमिति।
[ "sa" ]
अथवा सम्य-कप्रयुक्ते साधर्म्ये यस्तु भ्रान्त्या विपक्षव्यतिरेकं न प्रति-
अथवा सम्य- कप्रयुक्ते साधर्म्ये यस्तु भ्रान्त्या विपक्षव्यतिरेकं न प्रति-
[ "sa" ]
पुब्वाणुपुव्विहेट्टा समयाभेएण कुण जहाजेट्टंउवरिमतुल्लं पुरओ नसेज्ज पुब्वक्कमो सेसे ।
पुब्वाणुपुव्विहेट्टा समयाभेएण कुण जहाजेट्टं उवरिमतुल्लं पुरओ नसेज्ज पुब्वक्कमो सेसे ।
[ "sa" ]