Dataset Viewer
Auto-converted to Parquet
input_text
stringlengths
8
2.1k
target_text
stringlengths
8
2.14k
language
sequencelengths
1
1
ज्योतिष्ठोमेन स्वर्गकामो यजेतेति वाक्ये स्वर्गका-मपदश्रवणेन तस्याधिकारविधित्वनिर्णयादिति भावः ।
ज्योतिट्षोमेन स्वर्गकामो यजेतेति वाक्ये स्वर्गका- मपदश्रवणेन तस्याधिकारविधित्वनिर्णयादिति भावः ।
[ "sa" ]
स्वमन्यथा हल्यइत वर्ग जननाशं करोति च ।
स्वमन्यथा हल्यइत वर्ग जननाशं करोति च ।
[ "sa" ]
यावद् दृष्टिर्भरुवोर्मध्ये तावत् कालभयं कुतः ।
यावद् दृष्टिब्रुवोर्मध्ये तावत् कालभयं कुतः ।
[ "sa" ]
कक्षायां प्रत्यहे याति सममूत्रानुसारतः ।
कक्षायां प्रत्यहं याति समसूत्रानुसारतः ।
[ "sa" ]
तृतीयं लङ्काक्षितिज- मुन्मण्डलम्' ।
तृतीयं लङ्काक्षितिज- मुन्मण्डलम्11।
[ "sa" ]
तत्परिशुद्धसमग्रभाटकशेषं द्वितीयभारहारभाटकमिति' ।
तत्परिशुद्धसमग्रभाटकशेषं३ द्वितीयभारहारभाटकमिति४ ।
[ "sa" ]
( ५६ ओर दौ'र्या मन्दकेन्द्रत्पा तिजाग्नया, सा यदि कर्णोभगा
( ५६ ओर दौ'र्या मन्दकेन्द्रत्पा तिजाग्नया, सा यदि कर्णोभगा
[ "sa" ]
इति श्रीमहामहोपाध्यायश्रीविद्यानिवासभद्टाचार्यात्मजश्रीरूद्रभद्टाचार्य-विरचिता गुणप्रकाशविव्रतिपदीक्षा समाप्ता ।
इति श्रीमहामहोपाध्यायश्रीविद्यानिवासभट्टाचार्यात्मजश्रीरूद्रभद्टाचार्य-विरचिता गुणप्रकाशविवृतिपरीक्षा समाप्ता ।
[ "sa" ]
एवमन्त्याङ्क-वर्ग द्विघ्नतदङ्कगुणितोगन्त्याद्यङ्कांश्च स्वस्वोपंरिष्टात् संस्याप्य वर्ग्यराशेरन्त्यस्थानग्ताङ्का-नपि त्यक्त्वा पूर्वस्थापिताङ्कानप्युत्सायं पुनरप्युपान्त्यादिष्वन्त्यस्थानाङ्कवर्गः स्वोपरिष्टात्स्थाप्यः ।
एवमन्त्याङ्कवर्ग द्विघ्नतदङ्कगुणितोपान्त्याद्यङ्कांश्च स्वस्वोपंरिष्टात् संस्थाप्य वर्ग्यराशेरन्त्यस्थानगताङ्कानपि त्यक्त्वा पूर्वस्थापिताङ्कानप्युत्सार्य पुनरप्युपान्त्यादिष्वन्त्यस्थानाङ्कवर्गः स्वोपरिष्टात् स्थाप्यः।
[ "sa" ]
एवं तौ ताम्मालिकौ तिम्यन्ते समलितै भवतः ।
एवं तौ तात्कालिकौ तिथ्यन्ते समलिप्तौ भवतः ।
[ "sa" ]
इति पञ्चविंशं सूत्रम् ।
इति पञ्चविंशं सूत्रम् ।
[ "sa" ]
अत्रापि राशिमानमव्यक्तमेव सिध्यतीति प्राग्वदासकृत्समत्वे सतीति द्रष्टव्यम् ।
अत्रापि राशिमानमव्यक्तमेवसिध्यतीति प्राग्वदसकृत्समत्वे सतीति द्रष्टव्यम्।
[ "sa" ]
पूर्वमवमशेषस्यचान्द्रदिनानि भागहार इदानीं तानि गुणकारः ।
पूर्वमवमशेषस्य चान्द्रदिनानि भागहार इदानीं तानि गुणकारः ।
[ "sa" ]
लोकाना परस्पर वैर भवति ।
लोकाना परस्पर वैर भवति ।
[ "sa" ]
ततस्त्रिभेऽन्तरे परमो विक्षेपः ।
ततस्त्रिभेऽन्तरे परमो विक्षेपः ।
[ "sa" ]
तानग्रे गणयिष्यति ।
तानग्रे गणयिष्यति ।
[ "sa" ]
अपवर्गानिकूपणम् ।
अपवर्गनिरूपणम् ।
[ "sa" ]
सं एषों५गारदृष्टांतद्वारेण प्रतिबोध्यते ।
सं एषोंऽगारदृष्टांतद्वारेण प्रतिबोध्यते ॥
[ "sa" ]
चतुर्णामापि बौद्धानमैक्यमध्यात्मनिर्णये ।
चतुर्णामापि बौद्धानमैक्यमध्यात्मनिर्णये ।
[ "sa" ]
(इति वर्तमानपरीक्षा ।
( इति वर्तमानपरीक्षा ।
[ "sa" ]
(२) वि० श०-भास्काराचार्यमते भानां शरा ध्रुवाश्च ध्रुवप्रोतीया एवातः श्रीकमलाकरभट्टेन तद्विरोधिना सूर्यसिद्धान्तसंमताःकदम्बप्रोतीयाः शरा धूवाश्च स्वीक्रियन्ते ।
(२) वि० श०-भास्काराचार्यमते भानां शरा ध्रुवाश्च ध्रुवप्रो तीया एवातः श्रीकमलाकरभट्टेन तद्विरोधिना सूर्यसिद्धान्तसंमताः कदम्बप्रोतीयाः शरा ध्रुवाश्च स्वीक्रियन्ते ।
[ "sa" ]
करणीभूतयाग-संपाद्यो द्रव्यदेवतासंवन्धो नियोगस्य विपयः अङ्गाभावे चकरणीभूतयागाभावात्तत्संपाद्यद्रव्यदेवतासंवन्धाभावेन विषय-विलय इति ।
करणीभूतयाग- संपाद्यो द्रव्यदेवतासंबन्धो नियोगस्य विषयः अङ्गाभावे च करणीभूतयागाभावात्तत्संपाद्यद्रव्यदेवतासंवन्धाभावेन विषय- विलय इति ।
[ "sa" ]
स एव भुजो भुज-स्तद्वर्गान्तरपदं ततप्रदेशाच्चन्द्रगोलस्थदृकसूत्रचिह्नावधि रविदृक्सून्त्रखण्डं कोटिरितितद्विजातीयं क्षेत्रम् ।
स एव भुजो भुज- स्तद्वर्गान्तरपदं ततप्रदेशाच्चन्द्रगोलस्थदृकसूत्रचिह्नावधि रविदृक्सून्त्रखण्डं कोटिरिति तद्विजातीयं क्षेत्रम् ।
[ "sa" ]
शेषे गताधिमासा रविमासाश्च करमादिह भवन्ति ।
शेषे गताधिमासा रविमासाश्च करमादिह भवन्ति ।
[ "sa" ]
यत्र च तत्तत्कारणप्रयोज्यं प्रदीपादौ वैजा-त्यमनुभूयते ।
यत्र च तत्तत्कारणप्रयोज्यं प्रदीपादौ वैजा- त्यमनुभूयते ।
[ "sa" ]
सम्यब्न्रथ्यात्वगुणेनायुर्न बध्यतै ।
सम्यङ्मिथ्यात्वगुणेनायुर्न बध्यते ।
[ "sa" ]
8 गुणे भावादू-च ।
8 गुणे भावाद्-च ।
[ "sa" ]
) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः ।
) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः ।
[ "sa" ]
जैत्रपालेन यो नीतः कृतश्च विबुधाग्रणीः ।
जैत्रपालेन यो नीतः कृतश्च विबुधाग्रणीः ।
[ "sa" ]
यैव वृषभान्ते द्युज्या सैव कीटान्ते-ऽपि ३२१८ ।
यैव वृषभान्ते द्युज्या सैव कीटान्ते- ऽपि ३२१८ ।
[ "sa" ]
अतोऽनयोर्धातो योगवियोगमूलयोर्यातवर्ग स्यात् वर्गान्तरं तु केवलयोगान्तरघातः ।
अतोऽनयोर्घातो योगवियोगमूलयोघतिवर्गः स्यात्वर्गान्तरं तु केवलयोगान्तरघातः।
[ "sa" ]
समूहस्य स्वेन गुणने समूहान्तरेण च गुणने गुणनफलस्याभेदापत्तेः ।
समूहस्यस्वेन गुणने समूहान्तरेण च गुणने गुणनफलस्याभेदापत्तेः ।
[ "sa" ]
विवेकाग्रहणे५पि पीतशंखादिषु प्रामाण्यस्योक्तत्वात् ।
विवेकाग्रहणेऽपि पीतशंखादिषु प्रामाण्यस्योक्तत्वात् ।
[ "sa" ]
भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवादृये ।
भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवादृये ।
[ "sa" ]
अधुना गजेङ्गितमाह-स्खलितगतिरकस्मात् त्रस्तऋर्णोऽतिदीनःश्वसिति भृदु सुदीर्घ न्यस्तहस्तः पृथिव्याम् ।
अधुना गजेङ्गितमाह- स्खलितगतिरकस्मात् त्रस्तऋर्णोऽतिदीनः श्वसिति भृदु सुदीर्घ न्यस्तहस्तः पृथिव्याम् ।
[ "sa" ]
उन्मीलनेऽपि ग्राह्ययाञ्चककेन्द्रान्तरं मानार्धन्तरमितं कर्णः ।
उन्मीलनेऽपि ग्राह्ययाञ्चककेन्द्रान्तरं मानार्धन्तरमितं कर्णः ।
[ "sa" ]
नन्वस्तु नामैतदसम्बद्धमिव अध्यापनाङ्गत्वं तूपनयस्यसिद्धं तत्राह ।
नन्वस्तु नामैतदसम्बद्धमिव अध्यापनाङ्गत्वं तूपनयस्य सिद्धं तत्राह ।
[ "sa" ]
स्पष्टार्थम् ।
स्पष्टार्थम् ।
[ "sa" ]
स (चे) च्छेदस्तेनोत्तरप्रयोजनं भविष्यति ।
स (चे) च्छेदस्तेनोत्तरप्रयोजनं भविष्यति ।
[ "sa" ]
चतुर्थोऽङ्कः ।
चतुर्थोऽङ्कः ।
[ "sa" ]
वागुरिकसौकरिकशाकुनिकादिभ्यो मृग-वराहशकुन्तप्रभृतयो५मुष्मिन् देशे सन्तीति प्रतिपादनं वधकोपदेशः ।
वागुरिकसौकरिकशाकुनिकादिभ्यो मृग- वराहशकुन्तप्रभृतयोऽमुष्मिन् देशे सन्तीति प्रतिपादनं वधकोपदेशः ।
[ "sa" ]
नेम्यामिष्टचरांशाः स्युर्नाड्यश्च ज्याङ्गुलानि तु ।
नेम्यामिष्टचरांशाः स्युर्नाड्यश्च ज्याङ्गुलानि तु ।
[ "sa" ]
वीजस्येति ।
बीजस्येति ।
[ "sa" ]
6 कृतके-कि ।
6 कृतके-कि ।
[ "sa" ]
न व्यक्तं प्रकहं रूपं स्वरूपं यस्य तथा च स्वरूपध्यानासम्भवान्नमस्कार एव समुदिषत इति भावः ।
न व्यक्तं प्रकटं रूपं स्वरूपं यस्य तथा चस्वरूपध्यानासम्भवान्नमस्कार एव समुचित इति भावः।
[ "sa" ]
यद्यवि तस्य स्वारसिकवाधो नास्ति, तथापि यौक्तिकवाधो ज्यालायामिवा५स्त्येवेतिविचार्यमाणशून्यत्वं तस्योच्यते ।
यद्यवि तस्य स्वारसिकवाधो नास्ति, तथापि यौक्तिकवाधो ज्यालायामिवा५स्त्येवेति विचार्यमाणशून्यत्वं तस्योच्यते ।
[ "sa" ]
स्मृतिरपि हनुमानवदर्थे पारम्पर्येण प्रति-बद्धैव ।
स्मृतिरपि हनुमानवदर्थे पारम्पर्येण प्रति- बद्धैव ।
[ "sa" ]
सौरान्मासादैन्दवः स्याल्लषीयान्यस्मात्तस्मात्संख्ययातेऽधिकाः स्युः ।
सौरान्मासादैन्दवः स्याल्लघीयान्यस्मात्तस्मात्संख्यया तेऽधिकाः स्युः ।
[ "sa" ]
तस्मात् ’इदं हविः इत्यादिर्मन्त्रशेषः पोर्णमास्य्ग-मेवेति ।
तस्मात् ‘इदं हविः’ इत्यादिर्मन्त्रशेषः पौर्णमास्यङ्ग- मेवेति ॥
[ "sa" ]
उत्तरश्रवणादनुक्तो५पि प्रश्लो५बगम्यत इति तात्पर्यम् ।
उत्तरश्रवणादनुक्तोऽपि प्रश्नोऽवगम्यत इति तात्पर्यम् ।
[ "sa" ]
पत्ततु भास्करभक्तोऽपि मुनीश्वरः सावंभौमं भट्टमतानुकूल एव सनातनक्षेत्र-कथने, यथोक्तं तेने-'' अक्षांशज्या भुजः कोटिलंय्याशज्या, त्रिभल्यका ।
परंतु भास्करभक्तोऽपि मुनीश्वरः सार्वभौमे भट्टमतानुकूल एव सनातनक्षेत्र- कथने, यथोक्तं तेने- '' अक्षांशज्या भुजः कोटिर्लम्बांशज्या, त्रिभज्यका ।
[ "sa" ]
अर्भवादाधि-करणीयवार्तिकादौ भवत्प्रतिकूलस्यैवोक्तत्वात् ।
अर्थवादाधि- करणीयवार्तिंकादौ भवत्प्रतिकूलस्यैवोक्तत्वात् ।
[ "sa" ]
२८२ सिद्धान्ततत्त्वविवेके-द्युसत्रवृत्तक्षितिजैक्यके ये पूर्वापरस्थे तु तयोर्निबद्धम्।
२८२सिद्धान्ततत्त्वविवेके— द्युरात्रवृत्तक्षितिजैक्यके ये पूर्वापरस्थे तु तयोर्निबद्धम्।
[ "sa" ]
ओष्ठैः स्फटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः ।
ओष्ठैः स्फटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः ।
[ "sa" ]
सार्थकशब्दे तत्पुरुषसमासः ।
सार्थकशब्दे तत्पुरुषसमासः ।
[ "sa" ]
अन्ये तु सर्वस्यापि सविकल्प-कज्ञानस्य संज्ञादिसम्बन्धोल्लेखेनोत्पद्यमानत्वात् संज्ञायाश्चविशेषणत्वेन विशिष्टप्रत्ययालम्बनत्वात् तद्विषये चक्षुरादीनांव्यापारासम्भवान्मनसो व्यापार इति मानसमेव सविकल्पक-मित्याचक्षते ।
अन्ये तु सर्वस्यापि सविकल्प-कज्ञानस्य संज्ञादिसम्बन्धोल्लेखेनोत्पद्यमानत्वात् संज्ञायाश्चविशेषणत्वेन विशिष्टप्रत्ययालम्बनत्वात् तद्विषये चक्षुरादीनांव्यापारासम्भवान्मनसो व्यापार इति मानसमेव सविकल्पक-मित्याचक्षते ।
[ "sa" ]
इसी बिये नार्यभी हमारा बहुतके निमित्त यत्याचार कहते हैं ।
इसी लिये आचार्य भी हमारा बहुतके निमित्त यत्याचार कहते हैं ।
[ "sa" ]
ब्रह्मसिद्धान्ते ( ११ अध्याये) वहागुहेन प्रत्यादेशि स ' प्राणेनैति कला भूर्यदि दति ।
ब्रह्मसिद्धान्ते ( ११ अध्याये) वहागुहेन प्रत्यादेशि स ' प्राणेनैति कला भूर्यदि दति ।
[ "sa" ]
अत्र तु लतायाःसेचनमानुकूल्यादारोपितवर्म एवेति रूपकस्य साधकं प्रमाणमिति नोपमासंकरः ।
अत्र तु लतायाः सेचनमानुकूल्यादारोपितधर्म एवेति रूपकस्य साधकं प्रमाणमिति नोप मासंकरः ।
[ "sa" ]
पुनरु अदचापार्द्धै कार्यम् ।
पुनरु अदचापार्द्धै कार्यम् ।
[ "sa" ]
फेण्टश्चाण्डीरको यातुर्दक्षिणभावासस्थ शुभ ।
फेण्टश्चाण्डीरको यातुर्दक्षिणभागसंस्थः शुभः ।
[ "sa" ]
अत्र शशिपदं ग्राह्योपलक्षणम् ।
अत्र2 शशिपदं ग्राह्योपलक्षणम् ।
[ "sa" ]
अस्यापि प्रेकारः क्षेत्रं च पूर्ववत् ज्ञेयम् ।
अस्यापि प्र५कारः क्षेत्रं च पूर्ववत् ज्ञेय६म्।
[ "sa" ]
सत्तच्चरज्यया भक्ता फलं मध्याहजो नरः ।
सत्तच्चरज्यया भक्ता फलं मध्याह्नजो नरः ।
[ "sa" ]
तथाप्रपतन प्रपात ।
तथा प्रपतन प्रपात ।
[ "sa" ]
४०६ न्यायवाप्तिकेस्फटिकसमानाधिकरणः स्फटिके नीलपमसयो न युक्तः ।
४०६ न्यायवार्तिके स्फटिकसमानाधिकरणः स्फटिके नीलप्रत्ययो न युक्तः ।
[ "sa" ]
यतः प्रागेव रूपतः स्वचछेदेनछिन्तोऽप्यंशः पुनर्वर्गीकरणे स्वेनैयाऽऽवत्तो द्विः म्लछेदेनाङ्गीकृतः स्यात् ।
यतः प्रागेव रूपतः स्वचछेदेन छिन्तोऽप्यंशः पुनर्वर्गीकरणे स्वेनैयाऽऽवत्तो5 द्विः स्वच्छेदेनाङ्गीकृतः स्यात् ।
[ "sa" ]
यथा कदम्बद्वयतो भगोलःपरोच्चगोलोऽपि चलस्तथैव ।
यथा कदम्बद्वयतो भगोलः परोच्चगोलोऽपि चलस्तथैव ॥
[ "sa" ]
एते सर्वएवोपताप यान्ति ।
एते सर्व एवोपताप यान्ति ।
[ "sa" ]
अक्ब्वातीदस्स सदा सयमेव हि णाणजादस्स ।
अक्ग्वातीदस्स सदा सयमेव हि णाणजादस्स ।
[ "sa" ]
नहिद्रष्टुर्दृष्टिसंमुखमादर्शवत् ।
नहि द्रष्टुर्दृष्टिसंमुखमादर्शवत् ।
[ "sa" ]
१ शेषे च १५ ।
१ शेषे च १५।
[ "sa" ]
तदत्र कस्मा विनैव प्रश्नभंगः स्यादित्यत उक्तं षट्काष्टकाभ्यां विनेति ।
तदत्र कल्पनां विनैव प्रश्नभंगः स्यादित्यत उक्तं षट्काष्टकाभ्यां विनेति।
[ "sa" ]
शब्दत्ववान् शब्दः ।
शब्दत्ववान् शब्दः ।
[ "sa" ]
५४ शुक्लः १५ ।
५४ शुक्लः १५।
[ "sa" ]
पूर्ववन्महती रूपाणि प्रकल्प्य रू १४ क १२० क ७२ क ६० करणीत्रये करणीद्वयस्यास्य क ७२ क ६० करण्यास्तुल्यानि रूपाणि रूपकृतेरपास्य मूलं ८, ऊनयुतरूपाणामर्धे करणीखण्डे क ३ क ११ ।
पूर्ववन्महती रूपाणि प्रकल्प्य रू १४ क १२० क ७२ क ६० करणीत्रये करणीद्वयस्यास्य क ७२ क ६० करण्यास्तुल्यानि रूपाणि रूपकृतेरपास्य मूलं ८, ऊनयुतरूपाणामर्धे करणीखण्डे क ३ क ११।
[ "sa" ]
स्वयुगगुणलवोनाः स्याल्लवाद्यं दिनशेस्वगुणनवलवोना विश्वनिघ्नाश्च वृत्ते ।
स्वयुगगुणलवोनाः स्याल्लवाद्यं दिनशे स्वगुणनवलवोना विश्वनिघ्नाश्च वृत्ते ।
[ "sa" ]
अथवा पतनत्वस्याखण्डीपाधित्वमवर्यंस्वीकार्यम्, अन्यथा गुरुत्वस्य कार्यतावच्छेदकगौरवापत्तेः, तथाच तत्र शक्तिर्वीकारेजातावेव शक्तिरिति तेपां सिद्धान्तव्याघात इत्यत आह-गुरुत्वादीति ।
अथवा पतनत्वस्याखण्डीपाधित्वमश्यं स्वीकार्यम्, अन्यथा गुरुत्वस्य कार्यतावच्छेदकगौरवापत्तेः, तथाच तत्र शक्तिस्वीकारे जातावेव शक्तिरिति तेषां सिद्धान्तव्याघात इत्यत आह—गुरुत्वादीति ।
[ "sa" ]
या प्रज्ञाप्राणयोर्वृत्तिः सा स्याद्वाग्वृत्तिवत्वमात् ।
या प्रज्ञाप्राणयोर्वृत्तिः सा स्याद्वाग्वृत्तिवत्वमात् ॥
[ "sa" ]
स्वाक्षाल्पस्वक्रान्तौ क्रान्तिक्षेत्रमक्षक्षेत्रान्तर्गतम-धिकं त्वक्षक्षेत्रं क्रान्तिक्षेत्रान्तर्गतम् ।
स्वाक्षाल्पस्वक्रान्तौ क्रान्तिक्षेत्रमक्षक्षेत्रान्तर्गतम- धिकं त्वक्षक्षेत्रं क्रान्तिक्षेत्रान्तर्गतम् ।
[ "sa" ]
कृतिश्च विशेषणम् ’नागृहीतविशेषणा बुद्धिविशिष्टमुपसङ्क्रामति’इति, ’विशेष्यं नाभिधागच्छेतु क्षोणशक्तिविशेषणे इति च न्यायेन प्रथमं कृतावेवाभिधाया व्यापारः ।
कृतिश्च विशेषणम् 'नागृहीतविशेषणा बुद्धिर्विशिष्टमुपसङ्क्रामति' इति, 'विशेष्यं नाभिधागच्छेत् क्षोणशक्तिर्विशेषणे' इति च न्यायेन प्रथमं कृतावेवाभिधाया व्यापारः ।
[ "sa" ]
अतो गौणशब्दप्रयोगे परेण कृते मुख्यार्थस्य निषेधः स्वम-नीषिकानिषेधो न परोपालम्भ इति ।
अतो गौणशब्दप्रयोगे परेण कृते मुख्यार्थस्य निषेधः स्वम-नीषिकानि^२षेधो न परोपालम्भ इति ॥
[ "sa" ]
१९ अथ टुद्ध पराजितस्य अहस्य लक्षणमाह ।
१९ अथ टुद्ध पराजितस्य अहस्य लक्षणमाह ।
[ "sa" ]
अनादरणे तस्यानिष्ट-माह- अन्यथेति ।
अनादरणे तस्यानिष्ट- माह- अन्यथेति ।
[ "sa" ]
अथ प्रवर्षणाध्याया व्याख्यायते ।
अथ प्रवर्षणाध्याया व्याख्यायते ।
[ "sa" ]
पुनः अतक्षेत्रं पूर् कार्यम् ।
पुनः अतक्षेत्रं पूर्णं कार्यम् ।
[ "sa" ]
एषा कनकरजतताम्रा-णामेकतमेनायतमेन भद्रासन भद्रपठि कारित निर्मितम् ।
एषां कनकरजतताम्रा-णामेकतमेनान्यतमेन भद्रासनं भद्रपीठं कारितं निर्मितम् ।
[ "sa" ]
यदैकायनस्थयेर्भिन्नगोलस्थ-योश्च कान्तिसाम्यं भवति तदा वैघृतनामा योग उच्यते ।
यदैकायनस्थयोर्भिन्नगोलस्थ-योश्च क्रान्तिसाम्यं भवति तदा वैघृतनामा योग उच्यते ।
[ "sa" ]
श्त्. वि. ] 7स्षभावनाभयेन महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्टभपुत्र-कलत्रमिन्रादिपरित्यजनेन शूस्यारण्यानीसेवनतुलामाकलयति ।
श्त्. ᳳई.] 76संभावनाभयेन महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्र-कलत्रमित्रादिपरित्यजनेन शून्यारण्यानीसेवनतुलामाकलयति।
[ "sa" ]
अत एव कारणादिमे धरुवभिमुखा लक्षिताः ।
अत एव कारणादिमे धरुवभिमुखा लक्षिताः ।
[ "sa" ]
अशिवन्यादेः वर्त्तमानकालिकाश्विन्यादेः ।
अश्विन्यादेः वर्त्तमानकालिकाश्विन्यादेः ।
[ "sa" ]
यथा दिक्यम्पातस्यद्वादशाङ्गुलशङ्कोच्छाया ग्रहाधि- ष्ठिंतकपालान्यकपाले भवति ।
यथा दिक्यम्पातस्यद्वादशाङ्गुलशङ्कोच्छाया ग्रहाधि- ष्ठिंतकपालान्यकपाले भवति ।
[ "sa" ]
शेषं स्पप्टम् ।
शेषं स्पष्टम् ।
[ "sa" ]
स्वाधीनबुद्धिरिति ।
स्वाधीनबुद्धिरिति ।
[ "sa" ]
अत्रविमण्डलक्रान्तिमण्डलयोः सम्पातस्तत्र ग्रहस्य शराभावः।
अत्र विमण्डलक्रान्तिमण्डलयोः सम्पातस्तत्र ग्रहस्य शराभावः।
[ "sa" ]
शालिकनायोक्तं ब्रयणजातं कृत्स्नमः परिहरन्वाचस्पतिमिश्चः इन्द्रियार्थ-सन्निकर्थजन्यं अव्यभिचारि ज्ञानं प्रत्यक्षं तच्च निविकल्पकसरविकल्पकभेदेन द्विविधभित्याद्यर्थ-आबेआ्भावनीयम् ।
शालिकनायोक्तं ब्रयणजातं कृत्स्नमः परिहरन्वाचस्पतिमिश्चः इन्द्रियार्थ- सन्निकर्थजन्यं अव्यभिचारि ज्ञानं प्रत्यक्षं तच्च निविकल्पकसरविकल्पकभेदेन द्विविधभित्याद्यर्थ- आबेआ् भावनीयम् ।
[ "sa" ]
तम्य प्रतिमण्डलपरिधेश्च यत्र सम्पात तत्र स्फुटो ग्रह ।
तस्य प्रतिमण्डलपरिधेश्च यत्र सम्पातः तत्र स्फुटो ग्रहः।
[ "sa" ]
वस्तुतो५धिकरणत्वेन निरूपकजातीयं कि्चिदवश्यं कारणमितिनियम इति केचित् ।
वस्तुतोऽधिकरणत्वेन निरूपकजातीयं किञ्चिदवश्यं कारणमितिनियम इति केचित्।
[ "sa" ]
न गर्भा सम्पद यान्ति वासवश्च न वर्षति ।
न गर्भा सम्पद यान्ति वासवश्च न वर्षति ।
[ "sa" ]
असिद्धं तं विजानीयाद् वायुं कर्मवशानुगम् ।
असिद्धं तं विजानीयाद् वायुं कर्मवशानुगम् ॥
[ "sa" ]
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
36