Dataset Viewer
input_text
stringlengths 8
2.1k
| target_text
stringlengths 8
2.14k
| language
sequencelengths 1
1
|
---|---|---|
ज्योतिष्ठोमेन स्वर्गकामो यजेतेति वाक्ये स्वर्गका-मपदश्रवणेन तस्याधिकारविधित्वनिर्णयादिति भावः । | ज्योतिट्षोमेन स्वर्गकामो यजेतेति वाक्ये स्वर्गका- मपदश्रवणेन तस्याधिकारविधित्वनिर्णयादिति भावः । | [
"sa"
] |
स्वमन्यथा हल्यइत वर्ग जननाशं करोति च । | स्वमन्यथा हल्यइत वर्ग जननाशं करोति च । | [
"sa"
] |
यावद् दृष्टिर्भरुवोर्मध्ये तावत् कालभयं कुतः । | यावद् दृष्टिब्रुवोर्मध्ये तावत् कालभयं कुतः । | [
"sa"
] |
कक्षायां प्रत्यहे याति सममूत्रानुसारतः । | कक्षायां प्रत्यहं याति समसूत्रानुसारतः । | [
"sa"
] |
तृतीयं लङ्काक्षितिज- मुन्मण्डलम्' । | तृतीयं लङ्काक्षितिज- मुन्मण्डलम्11। | [
"sa"
] |
तत्परिशुद्धसमग्रभाटकशेषं द्वितीयभारहारभाटकमिति' । | तत्परिशुद्धसमग्रभाटकशेषं३ द्वितीयभारहारभाटकमिति४ । | [
"sa"
] |
( ५६ ओर दौ'र्या मन्दकेन्द्रत्पा तिजाग्नया, सा यदि कर्णोभगा | ( ५६ ओर दौ'र्या मन्दकेन्द्रत्पा तिजाग्नया, सा यदि कर्णोभगा | [
"sa"
] |
इति श्रीमहामहोपाध्यायश्रीविद्यानिवासभद्टाचार्यात्मजश्रीरूद्रभद्टाचार्य-विरचिता गुणप्रकाशविव्रतिपदीक्षा समाप्ता । | इति श्रीमहामहोपाध्यायश्रीविद्यानिवासभट्टाचार्यात्मजश्रीरूद्रभद्टाचार्य-विरचिता गुणप्रकाशविवृतिपरीक्षा समाप्ता । | [
"sa"
] |
एवमन्त्याङ्क-वर्ग द्विघ्नतदङ्कगुणितोगन्त्याद्यङ्कांश्च स्वस्वोपंरिष्टात् संस्याप्य वर्ग्यराशेरन्त्यस्थानग्ताङ्का-नपि त्यक्त्वा पूर्वस्थापिताङ्कानप्युत्सायं पुनरप्युपान्त्यादिष्वन्त्यस्थानाङ्कवर्गः स्वोपरिष्टात्स्थाप्यः । | एवमन्त्याङ्कवर्ग द्विघ्नतदङ्कगुणितोपान्त्याद्यङ्कांश्च स्वस्वोपंरिष्टात् संस्थाप्य वर्ग्यराशेरन्त्यस्थानगताङ्कानपि त्यक्त्वा पूर्वस्थापिताङ्कानप्युत्सार्य पुनरप्युपान्त्यादिष्वन्त्यस्थानाङ्कवर्गः स्वोपरिष्टात् स्थाप्यः। | [
"sa"
] |
एवं तौ ताम्मालिकौ तिम्यन्ते समलितै भवतः । | एवं तौ तात्कालिकौ तिथ्यन्ते समलिप्तौ भवतः । | [
"sa"
] |
इति पञ्चविंशं सूत्रम् । | इति पञ्चविंशं सूत्रम् । | [
"sa"
] |
अत्रापि राशिमानमव्यक्तमेव सिध्यतीति प्राग्वदासकृत्समत्वे सतीति द्रष्टव्यम् । | अत्रापि राशिमानमव्यक्तमेवसिध्यतीति प्राग्वदसकृत्समत्वे सतीति द्रष्टव्यम्। | [
"sa"
] |
पूर्वमवमशेषस्यचान्द्रदिनानि भागहार इदानीं तानि गुणकारः । | पूर्वमवमशेषस्य चान्द्रदिनानि भागहार इदानीं तानि गुणकारः । | [
"sa"
] |
लोकाना परस्पर वैर भवति । | लोकाना परस्पर वैर भवति । | [
"sa"
] |
ततस्त्रिभेऽन्तरे परमो विक्षेपः । | ततस्त्रिभेऽन्तरे परमो विक्षेपः । | [
"sa"
] |
तानग्रे गणयिष्यति । | तानग्रे गणयिष्यति । | [
"sa"
] |
अपवर्गानिकूपणम् । | अपवर्गनिरूपणम् । | [
"sa"
] |
सं एषों५गारदृष्टांतद्वारेण प्रतिबोध्यते । | सं एषोंऽगारदृष्टांतद्वारेण प्रतिबोध्यते ॥ | [
"sa"
] |
चतुर्णामापि बौद्धानमैक्यमध्यात्मनिर्णये । | चतुर्णामापि बौद्धानमैक्यमध्यात्मनिर्णये । | [
"sa"
] |
(इति वर्तमानपरीक्षा । | ( इति वर्तमानपरीक्षा । | [
"sa"
] |
(२) वि० श०-भास्काराचार्यमते भानां शरा ध्रुवाश्च ध्रुवप्रोतीया एवातः श्रीकमलाकरभट्टेन तद्विरोधिना सूर्यसिद्धान्तसंमताःकदम्बप्रोतीयाः शरा धूवाश्च स्वीक्रियन्ते । | (२) वि० श०-भास्काराचार्यमते भानां शरा ध्रुवाश्च ध्रुवप्रो तीया एवातः श्रीकमलाकरभट्टेन तद्विरोधिना सूर्यसिद्धान्तसंमताः कदम्बप्रोतीयाः शरा ध्रुवाश्च स्वीक्रियन्ते । | [
"sa"
] |
करणीभूतयाग-संपाद्यो द्रव्यदेवतासंवन्धो नियोगस्य विपयः अङ्गाभावे चकरणीभूतयागाभावात्तत्संपाद्यद्रव्यदेवतासंवन्धाभावेन विषय-विलय इति । | करणीभूतयाग- संपाद्यो द्रव्यदेवतासंबन्धो नियोगस्य विषयः अङ्गाभावे च करणीभूतयागाभावात्तत्संपाद्यद्रव्यदेवतासंवन्धाभावेन विषय- विलय इति । | [
"sa"
] |
स एव भुजो भुज-स्तद्वर्गान्तरपदं ततप्रदेशाच्चन्द्रगोलस्थदृकसूत्रचिह्नावधि रविदृक्सून्त्रखण्डं कोटिरितितद्विजातीयं क्षेत्रम् । | स एव भुजो भुज- स्तद्वर्गान्तरपदं ततप्रदेशाच्चन्द्रगोलस्थदृकसूत्रचिह्नावधि रविदृक्सून्त्रखण्डं कोटिरिति तद्विजातीयं क्षेत्रम् । | [
"sa"
] |
शेषे गताधिमासा रविमासाश्च करमादिह भवन्ति । | शेषे गताधिमासा रविमासाश्च करमादिह भवन्ति । | [
"sa"
] |
यत्र च तत्तत्कारणप्रयोज्यं प्रदीपादौ वैजा-त्यमनुभूयते । | यत्र च तत्तत्कारणप्रयोज्यं प्रदीपादौ वैजा- त्यमनुभूयते । | [
"sa"
] |
सम्यब्न्रथ्यात्वगुणेनायुर्न बध्यतै । | सम्यङ्मिथ्यात्वगुणेनायुर्न बध्यते । | [
"sa"
] |
8 गुणे भावादू-च । | 8 गुणे भावाद्-च । | [
"sa"
] |
) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः । | ) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः । | [
"sa"
] |
जैत्रपालेन यो नीतः कृतश्च विबुधाग्रणीः । | जैत्रपालेन यो नीतः कृतश्च विबुधाग्रणीः । | [
"sa"
] |
यैव वृषभान्ते द्युज्या सैव कीटान्ते-ऽपि ३२१८ । | यैव वृषभान्ते द्युज्या सैव कीटान्ते- ऽपि ३२१८ । | [
"sa"
] |
अतोऽनयोर्धातो योगवियोगमूलयोर्यातवर्ग स्यात् वर्गान्तरं तु केवलयोगान्तरघातः । | अतोऽनयोर्घातो योगवियोगमूलयोघतिवर्गः स्यात्वर्गान्तरं तु केवलयोगान्तरघातः। | [
"sa"
] |
समूहस्य स्वेन गुणने समूहान्तरेण च गुणने गुणनफलस्याभेदापत्तेः । | समूहस्यस्वेन गुणने समूहान्तरेण च गुणने गुणनफलस्याभेदापत्तेः । | [
"sa"
] |
विवेकाग्रहणे५पि पीतशंखादिषु प्रामाण्यस्योक्तत्वात् । | विवेकाग्रहणेऽपि पीतशंखादिषु प्रामाण्यस्योक्तत्वात् । | [
"sa"
] |
भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवादृये । | भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवादृये । | [
"sa"
] |
अधुना गजेङ्गितमाह-स्खलितगतिरकस्मात् त्रस्तऋर्णोऽतिदीनःश्वसिति भृदु सुदीर्घ न्यस्तहस्तः पृथिव्याम् । | अधुना गजेङ्गितमाह- स्खलितगतिरकस्मात् त्रस्तऋर्णोऽतिदीनः श्वसिति भृदु सुदीर्घ न्यस्तहस्तः पृथिव्याम् । | [
"sa"
] |
उन्मीलनेऽपि ग्राह्ययाञ्चककेन्द्रान्तरं मानार्धन्तरमितं कर्णः । | उन्मीलनेऽपि ग्राह्ययाञ्चककेन्द्रान्तरं मानार्धन्तरमितं कर्णः । | [
"sa"
] |
नन्वस्तु नामैतदसम्बद्धमिव अध्यापनाङ्गत्वं तूपनयस्यसिद्धं तत्राह । | नन्वस्तु नामैतदसम्बद्धमिव अध्यापनाङ्गत्वं तूपनयस्य सिद्धं तत्राह । | [
"sa"
] |
स्पष्टार्थम् । | स्पष्टार्थम् । | [
"sa"
] |
स (चे) च्छेदस्तेनोत्तरप्रयोजनं भविष्यति । | स (चे) च्छेदस्तेनोत्तरप्रयोजनं भविष्यति । | [
"sa"
] |
चतुर्थोऽङ्कः । | चतुर्थोऽङ्कः । | [
"sa"
] |
वागुरिकसौकरिकशाकुनिकादिभ्यो मृग-वराहशकुन्तप्रभृतयो५मुष्मिन् देशे सन्तीति प्रतिपादनं वधकोपदेशः । | वागुरिकसौकरिकशाकुनिकादिभ्यो मृग- वराहशकुन्तप्रभृतयोऽमुष्मिन् देशे सन्तीति प्रतिपादनं वधकोपदेशः । | [
"sa"
] |
नेम्यामिष्टचरांशाः स्युर्नाड्यश्च ज्याङ्गुलानि तु । | नेम्यामिष्टचरांशाः स्युर्नाड्यश्च ज्याङ्गुलानि तु । | [
"sa"
] |
वीजस्येति । | बीजस्येति । | [
"sa"
] |
6 कृतके-कि । | 6 कृतके-कि । | [
"sa"
] |
न व्यक्तं प्रकहं रूपं स्वरूपं यस्य तथा च स्वरूपध्यानासम्भवान्नमस्कार एव समुदिषत इति भावः । | न व्यक्तं प्रकटं रूपं स्वरूपं यस्य तथा चस्वरूपध्यानासम्भवान्नमस्कार एव समुचित इति भावः। | [
"sa"
] |
यद्यवि तस्य स्वारसिकवाधो नास्ति, तथापि यौक्तिकवाधो ज्यालायामिवा५स्त्येवेतिविचार्यमाणशून्यत्वं तस्योच्यते । | यद्यवि तस्य स्वारसिकवाधो नास्ति, तथापि यौक्तिकवाधो ज्यालायामिवा५स्त्येवेति विचार्यमाणशून्यत्वं तस्योच्यते । | [
"sa"
] |
स्मृतिरपि हनुमानवदर्थे पारम्पर्येण प्रति-बद्धैव । | स्मृतिरपि हनुमानवदर्थे पारम्पर्येण प्रति- बद्धैव । | [
"sa"
] |
सौरान्मासादैन्दवः स्याल्लषीयान्यस्मात्तस्मात्संख्ययातेऽधिकाः स्युः । | सौरान्मासादैन्दवः स्याल्लघीयान्यस्मात्तस्मात्संख्यया तेऽधिकाः स्युः । | [
"sa"
] |
तस्मात् ’इदं हविः इत्यादिर्मन्त्रशेषः पोर्णमास्य्ग-मेवेति । | तस्मात् ‘इदं हविः’ इत्यादिर्मन्त्रशेषः पौर्णमास्यङ्ग- मेवेति ॥ | [
"sa"
] |
उत्तरश्रवणादनुक्तो५पि प्रश्लो५बगम्यत इति तात्पर्यम् । | उत्तरश्रवणादनुक्तोऽपि प्रश्नोऽवगम्यत इति तात्पर्यम् । | [
"sa"
] |
पत्ततु भास्करभक्तोऽपि मुनीश्वरः सावंभौमं भट्टमतानुकूल एव सनातनक्षेत्र-कथने, यथोक्तं तेने-'' अक्षांशज्या भुजः कोटिलंय्याशज्या, त्रिभल्यका । | परंतु भास्करभक्तोऽपि मुनीश्वरः सार्वभौमे भट्टमतानुकूल एव सनातनक्षेत्र- कथने, यथोक्तं तेने- '' अक्षांशज्या भुजः कोटिर्लम्बांशज्या, त्रिभज्यका । | [
"sa"
] |
अर्भवादाधि-करणीयवार्तिकादौ भवत्प्रतिकूलस्यैवोक्तत्वात् । | अर्थवादाधि- करणीयवार्तिंकादौ भवत्प्रतिकूलस्यैवोक्तत्वात् । | [
"sa"
] |
२८२ सिद्धान्ततत्त्वविवेके-द्युसत्रवृत्तक्षितिजैक्यके ये पूर्वापरस्थे तु तयोर्निबद्धम्। | २८२सिद्धान्ततत्त्वविवेके— द्युरात्रवृत्तक्षितिजैक्यके ये पूर्वापरस्थे तु तयोर्निबद्धम्। | [
"sa"
] |
ओष्ठैः स्फटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः । | ओष्ठैः स्फटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः । | [
"sa"
] |
सार्थकशब्दे तत्पुरुषसमासः । | सार्थकशब्दे तत्पुरुषसमासः । | [
"sa"
] |
अन्ये तु सर्वस्यापि सविकल्प-कज्ञानस्य संज्ञादिसम्बन्धोल्लेखेनोत्पद्यमानत्वात् संज्ञायाश्चविशेषणत्वेन विशिष्टप्रत्ययालम्बनत्वात् तद्विषये चक्षुरादीनांव्यापारासम्भवान्मनसो व्यापार इति मानसमेव सविकल्पक-मित्याचक्षते । | अन्ये तु सर्वस्यापि सविकल्प-कज्ञानस्य संज्ञादिसम्बन्धोल्लेखेनोत्पद्यमानत्वात् संज्ञायाश्चविशेषणत्वेन विशिष्टप्रत्ययालम्बनत्वात् तद्विषये चक्षुरादीनांव्यापारासम्भवान्मनसो व्यापार इति मानसमेव सविकल्पक-मित्याचक्षते । | [
"sa"
] |
इसी बिये नार्यभी हमारा बहुतके निमित्त यत्याचार कहते हैं । | इसी लिये आचार्य भी हमारा बहुतके निमित्त यत्याचार कहते हैं । | [
"sa"
] |
ब्रह्मसिद्धान्ते ( ११ अध्याये) वहागुहेन प्रत्यादेशि स ' प्राणेनैति कला भूर्यदि दति । | ब्रह्मसिद्धान्ते ( ११ अध्याये) वहागुहेन प्रत्यादेशि स ' प्राणेनैति कला भूर्यदि दति । | [
"sa"
] |
अत्र तु लतायाःसेचनमानुकूल्यादारोपितवर्म एवेति रूपकस्य साधकं प्रमाणमिति नोपमासंकरः । | अत्र तु लतायाः सेचनमानुकूल्यादारोपितधर्म एवेति रूपकस्य साधकं प्रमाणमिति नोप मासंकरः । | [
"sa"
] |
पुनरु अदचापार्द्धै कार्यम् । | पुनरु अदचापार्द्धै कार्यम् । | [
"sa"
] |
फेण्टश्चाण्डीरको यातुर्दक्षिणभावासस्थ शुभ । | फेण्टश्चाण्डीरको यातुर्दक्षिणभागसंस्थः शुभः । | [
"sa"
] |
अत्र शशिपदं ग्राह्योपलक्षणम् । | अत्र2 शशिपदं ग्राह्योपलक्षणम् । | [
"sa"
] |
अस्यापि प्रेकारः क्षेत्रं च पूर्ववत् ज्ञेयम् । | अस्यापि प्र५कारः क्षेत्रं च पूर्ववत् ज्ञेय६म्। | [
"sa"
] |
सत्तच्चरज्यया भक्ता फलं मध्याहजो नरः । | सत्तच्चरज्यया भक्ता फलं मध्याह्नजो नरः । | [
"sa"
] |
तथाप्रपतन प्रपात । | तथा प्रपतन प्रपात । | [
"sa"
] |
४०६ न्यायवाप्तिकेस्फटिकसमानाधिकरणः स्फटिके नीलपमसयो न युक्तः । | ४०६ न्यायवार्तिके स्फटिकसमानाधिकरणः स्फटिके नीलप्रत्ययो न युक्तः । | [
"sa"
] |
यतः प्रागेव रूपतः स्वचछेदेनछिन्तोऽप्यंशः पुनर्वर्गीकरणे स्वेनैयाऽऽवत्तो द्विः म्लछेदेनाङ्गीकृतः स्यात् । | यतः प्रागेव रूपतः स्वचछेदेन छिन्तोऽप्यंशः पुनर्वर्गीकरणे स्वेनैयाऽऽवत्तो5 द्विः स्वच्छेदेनाङ्गीकृतः स्यात् । | [
"sa"
] |
यथा कदम्बद्वयतो भगोलःपरोच्चगोलोऽपि चलस्तथैव । | यथा कदम्बद्वयतो भगोलः परोच्चगोलोऽपि चलस्तथैव ॥ | [
"sa"
] |
एते सर्वएवोपताप यान्ति । | एते सर्व एवोपताप यान्ति । | [
"sa"
] |
अक्ब्वातीदस्स सदा सयमेव हि णाणजादस्स । | अक्ग्वातीदस्स सदा सयमेव हि णाणजादस्स । | [
"sa"
] |
नहिद्रष्टुर्दृष्टिसंमुखमादर्शवत् । | नहि द्रष्टुर्दृष्टिसंमुखमादर्शवत् । | [
"sa"
] |
१ शेषे च १५ । | १ शेषे च १५। | [
"sa"
] |
तदत्र कस्मा विनैव प्रश्नभंगः स्यादित्यत उक्तं षट्काष्टकाभ्यां विनेति । | तदत्र कल्पनां विनैव प्रश्नभंगः स्यादित्यत उक्तं षट्काष्टकाभ्यां विनेति। | [
"sa"
] |
शब्दत्ववान् शब्दः । | शब्दत्ववान् शब्दः । | [
"sa"
] |
५४ शुक्लः १५ । | ५४ शुक्लः १५। | [
"sa"
] |
पूर्ववन्महती रूपाणि प्रकल्प्य रू १४ क १२० क ७२ क ६० करणीत्रये करणीद्वयस्यास्य क ७२ क ६० करण्यास्तुल्यानि रूपाणि रूपकृतेरपास्य मूलं ८, ऊनयुतरूपाणामर्धे करणीखण्डे क ३ क ११ । | पूर्ववन्महती रूपाणि प्रकल्प्य रू १४ क १२० क ७२ क ६० करणीत्रये करणीद्वयस्यास्य क ७२ क ६० करण्यास्तुल्यानि रूपाणि रूपकृतेरपास्य मूलं ८, ऊनयुतरूपाणामर्धे करणीखण्डे क ३ क ११। | [
"sa"
] |
स्वयुगगुणलवोनाः स्याल्लवाद्यं दिनशेस्वगुणनवलवोना विश्वनिघ्नाश्च वृत्ते । | स्वयुगगुणलवोनाः स्याल्लवाद्यं दिनशे स्वगुणनवलवोना विश्वनिघ्नाश्च वृत्ते । | [
"sa"
] |
अथवा पतनत्वस्याखण्डीपाधित्वमवर्यंस्वीकार्यम्, अन्यथा गुरुत्वस्य कार्यतावच्छेदकगौरवापत्तेः, तथाच तत्र शक्तिर्वीकारेजातावेव शक्तिरिति तेपां सिद्धान्तव्याघात इत्यत आह-गुरुत्वादीति । | अथवा पतनत्वस्याखण्डीपाधित्वमश्यं स्वीकार्यम्, अन्यथा गुरुत्वस्य कार्यतावच्छेदकगौरवापत्तेः, तथाच तत्र शक्तिस्वीकारे जातावेव शक्तिरिति तेषां सिद्धान्तव्याघात इत्यत आह—गुरुत्वादीति । | [
"sa"
] |
या प्रज्ञाप्राणयोर्वृत्तिः सा स्याद्वाग्वृत्तिवत्वमात् । | या प्रज्ञाप्राणयोर्वृत्तिः सा स्याद्वाग्वृत्तिवत्वमात् ॥ | [
"sa"
] |
स्वाक्षाल्पस्वक्रान्तौ क्रान्तिक्षेत्रमक्षक्षेत्रान्तर्गतम-धिकं त्वक्षक्षेत्रं क्रान्तिक्षेत्रान्तर्गतम् । | स्वाक्षाल्पस्वक्रान्तौ क्रान्तिक्षेत्रमक्षक्षेत्रान्तर्गतम- धिकं त्वक्षक्षेत्रं क्रान्तिक्षेत्रान्तर्गतम् । | [
"sa"
] |
कृतिश्च विशेषणम् ’नागृहीतविशेषणा बुद्धिविशिष्टमुपसङ्क्रामति’इति, ’विशेष्यं नाभिधागच्छेतु क्षोणशक्तिविशेषणे इति च न्यायेन प्रथमं कृतावेवाभिधाया व्यापारः । | कृतिश्च विशेषणम् 'नागृहीतविशेषणा बुद्धिर्विशिष्टमुपसङ्क्रामति' इति, 'विशेष्यं नाभिधागच्छेत् क्षोणशक्तिर्विशेषणे' इति च न्यायेन प्रथमं कृतावेवाभिधाया व्यापारः । | [
"sa"
] |
अतो गौणशब्दप्रयोगे परेण कृते मुख्यार्थस्य निषेधः स्वम-नीषिकानिषेधो न परोपालम्भ इति । | अतो गौणशब्दप्रयोगे परेण कृते मुख्यार्थस्य निषेधः स्वम-नीषिकानि^२षेधो न परोपालम्भ इति ॥ | [
"sa"
] |
१९ अथ टुद्ध पराजितस्य अहस्य लक्षणमाह । | १९ अथ टुद्ध पराजितस्य अहस्य लक्षणमाह । | [
"sa"
] |
अनादरणे तस्यानिष्ट-माह- अन्यथेति । | अनादरणे तस्यानिष्ट- माह- अन्यथेति । | [
"sa"
] |
अथ प्रवर्षणाध्याया व्याख्यायते । | अथ प्रवर्षणाध्याया व्याख्यायते । | [
"sa"
] |
पुनः अतक्षेत्रं पूर् कार्यम् । | पुनः अतक्षेत्रं पूर्णं कार्यम् । | [
"sa"
] |
एषा कनकरजतताम्रा-णामेकतमेनायतमेन भद्रासन भद्रपठि कारित निर्मितम् । | एषां कनकरजतताम्रा-णामेकतमेनान्यतमेन भद्रासनं भद्रपीठं कारितं निर्मितम् । | [
"sa"
] |
यदैकायनस्थयेर्भिन्नगोलस्थ-योश्च कान्तिसाम्यं भवति तदा वैघृतनामा योग उच्यते । | यदैकायनस्थयोर्भिन्नगोलस्थ-योश्च क्रान्तिसाम्यं भवति तदा वैघृतनामा योग उच्यते । | [
"sa"
] |
श्त्. वि. ] 7स्षभावनाभयेन महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्टभपुत्र-कलत्रमिन्रादिपरित्यजनेन शूस्यारण्यानीसेवनतुलामाकलयति । | श्त्. ᳳई.] 76संभावनाभयेन महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्र-कलत्रमित्रादिपरित्यजनेन शून्यारण्यानीसेवनतुलामाकलयति। | [
"sa"
] |
अत एव कारणादिमे धरुवभिमुखा लक्षिताः । | अत एव कारणादिमे धरुवभिमुखा लक्षिताः । | [
"sa"
] |
अशिवन्यादेः वर्त्तमानकालिकाश्विन्यादेः । | अश्विन्यादेः वर्त्तमानकालिकाश्विन्यादेः । | [
"sa"
] |
यथा दिक्यम्पातस्यद्वादशाङ्गुलशङ्कोच्छाया ग्रहाधि- ष्ठिंतकपालान्यकपाले भवति । | यथा दिक्यम्पातस्यद्वादशाङ्गुलशङ्कोच्छाया ग्रहाधि- ष्ठिंतकपालान्यकपाले भवति । | [
"sa"
] |
शेषं स्पप्टम् । | शेषं स्पष्टम् । | [
"sa"
] |
स्वाधीनबुद्धिरिति । | स्वाधीनबुद्धिरिति । | [
"sa"
] |
अत्रविमण्डलक्रान्तिमण्डलयोः सम्पातस्तत्र ग्रहस्य शराभावः। | अत्र विमण्डलक्रान्तिमण्डलयोः सम्पातस्तत्र ग्रहस्य शराभावः। | [
"sa"
] |
शालिकनायोक्तं ब्रयणजातं कृत्स्नमः परिहरन्वाचस्पतिमिश्चः इन्द्रियार्थ-सन्निकर्थजन्यं अव्यभिचारि ज्ञानं प्रत्यक्षं तच्च निविकल्पकसरविकल्पकभेदेन द्विविधभित्याद्यर्थ-आबेआ्भावनीयम् । | शालिकनायोक्तं ब्रयणजातं कृत्स्नमः परिहरन्वाचस्पतिमिश्चः इन्द्रियार्थ- सन्निकर्थजन्यं अव्यभिचारि ज्ञानं प्रत्यक्षं तच्च निविकल्पकसरविकल्पकभेदेन द्विविधभित्याद्यर्थ- आबेआ् भावनीयम् । | [
"sa"
] |
तम्य प्रतिमण्डलपरिधेश्च यत्र सम्पात तत्र स्फुटो ग्रह । | तस्य प्रतिमण्डलपरिधेश्च यत्र सम्पातः तत्र स्फुटो ग्रहः। | [
"sa"
] |
वस्तुतो५धिकरणत्वेन निरूपकजातीयं कि्चिदवश्यं कारणमितिनियम इति केचित् । | वस्तुतोऽधिकरणत्वेन निरूपकजातीयं किञ्चिदवश्यं कारणमितिनियम इति केचित्। | [
"sa"
] |
न गर्भा सम्पद यान्ति वासवश्च न वर्षति । | न गर्भा सम्पद यान्ति वासवश्च न वर्षति । | [
"sa"
] |
असिद्धं तं विजानीयाद् वायुं कर्मवशानुगम् । | असिद्धं तं विजानीयाद् वायुं कर्मवशानुगम् ॥ | [
"sa"
] |
End of preview. Expand
in Data Studio
README.md exists but content is empty.
- Downloads last month
- 36