input_text
stringlengths 8
2.1k
| target_text
stringlengths 8
2.14k
| language
sequencelengths 1
1
|
---|---|---|
वस्वष्टरसाम्वराद्रिगुणवेदतुल्या ४३७०६८८ । | वस्वष्टरसाम्बराद्रिगुणवेदतुल्या ४३७०६८८ । | [
"sa"
] |
यो राशिर-ष्टभिर्गुणितः सप्तभिर्ह्वियते स स्वसप्तमांशेनाधिकः कृतो भवति । | यो राशिर- ष्टभिर्गुणितः सप्तभिर्हियते स स्वसप्तमांशेनाधिकः कृतो भवति । | [
"sa"
] |
ते च देशान्तरफलेन स्वदेशार्कोदय-कालिका क्रियन्ते । | ते च देशान्तरफलेन स्वदेशार्कोदय-कालिका क्रियन्ते । | [
"sa"
] |
अतोऽन्यथा युक्तियुतं वदामिकुभेदुविम्बान्तरमिन्दुगोले । | अतोऽन्यथा युक्तियुतं वदामि कुभेदुविम्बान्तरमिन्दुगोले । | [
"sa"
] |
रविगतितो- ऽल्यगतिर्ग्रहोऽर्कादूनश्चेत् प्राच्यां दर्शवाथोग्यो भवितुमर्हति । | रविगतितो- ऽल्यगतिर्ग्रहोऽर्कादूनश्चेत् प्राच्यां दर्शवाथोग्यो भवितुमर्हति । | [
"sa"
] |
श्रुतिकटु समासगतं यथा-सा दूरे च सुधासान्द्रतरङ्गितविलोचना । | श्रुतिकटु समासगतं यथा— सा दूरे च सुधासान्द्रतरङ्गितविलोचना । | [
"sa"
] |
न चैवं रसेनार्थान्तरम्; रसोत्कर्षेणपतनोत्कर्षाभावात् । | न चैवं रसेनार्थान्तरम्; रसोत्कर्षेणपतनोत्कर्षाभावात् । | [
"sa"
] |
5 भ्रमणकृषिकर्मादि-कि; जे; क । | 5 भ्रमणकृषिकर्मादि-कि; जे; क । | [
"sa"
] |
चन्द्रस्तावदवस्ताद् वर्तमानं स्वभ्रमणमण्डलमन्येभ्योऽल्पमन्येषां भ्रमणकालादल्पेनैव कालेन पूरयतीत्यन्येषां सर्वेषामन्तर्गतमेव तन्मण्डलम् । | चन्द्रस्तावदधस्ताद् वर्तमान४ स्वभ्रमणमण्डलमन्येभ्योऽल्पमन्येषांभ्रमणकालादल्पेनैव कालेन पूरयतीत्यन्येषां सर्वेषामन्तर्गतमेव तन्मण्डलम् । | [
"sa"
] |
केवलान्वयिति बाधकाप्रसिद्धेश्चेत्यन्यत्र विस्तरः । | केवलान्वयिनि बाधकाप्रसिद्धेश्चेत्यन्यत्र विस्तरः। | [
"sa"
] |
पूर्वापरस्वस्तिकप्रवृततैव हि जीवा क्षितिज्यायाः साधनं भवति । | पूर्वापरस्वस्तिकप्रवृत्तैव हि जीवा क्षितिज्यायाः साधनं भवति । | [
"sa"
] |
यच्चचमे क्त्वचमे वाऽपि राज्ञ. क्षौर प्रशस्यते । | यच्चचमे क्त्वचमे वाऽपि राज्ञ. क्षौर प्रशस्यते । | [
"sa"
] |
सताम्रपर्णी ताम्रपर्ण्या नद्यासहिता । | सताम्रपर्णी ताम्रपर्ण्या नद्यासहिता । | [
"sa"
] |
स्वाध्यायाध्ययनस्य चार्थावबोध-रूपं दृष्टं फलम् । | स्वाध्यायाध्ययनस्य चार्थावबोध- रूपं दृष्टं फलम् । | [
"sa"
] |
अथ लग्नाआदेष्टकालानयनं जात्तकद्वथेनाह-अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयाव्यः समयो विलग्नात् । | अथ लग्नादिष्टकालानयनं जातकद्वयेनाह–अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयाढ्यः समयो विलग्नात् । | [
"sa"
] |
कृतेः कृतिस्तद्युतितो विशोध्यनखैंहंतां बर्गसमाह्रतिं च । | कृतेः कृतिस्तद्युतितो विशोध्य नखैर्हतां वर्गसमाहतिं च ॥ | [
"sa"
] |
यथा द्वाभ्यामेताभ्या मानाभ्यामिदमेवं मितं मेयं जातम्, अनयोरेकेन चेन्मीयते किं स्यादिति तदा त्रंराशिकस्यैव विषयः । | यथा द्वाभ्यामेताभ्यां मानाभ्यामिदमेवं मितं मेयं जातम्, अनयोरेकेन चेन्मीयते किं स्यादिति तदा त्रैराशिकस्यैव विषयः। | [
"sa"
] |
स चोक्तविधिना जातः सक्षेपः श्वे ९ रू ४ । | स चोक्तविधिना जातः सक्षेपःश्वे ५ रू ४। | [
"sa"
] |
तस्मात् जझझकोणजअझकोणौ समानौभविष्यतः । | तस्मात् जझअकोणजअझकोणौ समानौ भविष्यतः । | [
"sa"
] |
नाप्येक-वस्तुप्रतीतिरेवा५भेदप्रतीतिः, किं त्वऽन्योयमितिवुद्धिर्भेदावभासः, अनन्योयामिति चा५भेदावभासः । | नाप्येकवस्तुप्रतीतिरेवाऽभेदप्रतीतिः, किं त्वऽन्योयमिति बुद्धिर्भेदावभासः, अनन्योयामिति चाऽभेदावभासः । | [
"sa"
] |
उदेति तद्वत् कन्यान्तो मिथुनान्तात् तथा ततः । | उदेति तद्वत् कन्यान्तो मिथुनान्तात् तथा ततः । | [
"sa"
] |
ब्रह्मणि च सकलकरणागोचरे प्रमाणान्तरेण प्रत्यक्षज्ञानानुत्पत्तेर्वाक्याच्चापरोक्षज्ञाना-नुत्पत्तावनिर्मोक्षः स्यादिति विपक्षे वाधकतर्कसंभवान्नाभाससमानतानुमानस्य, तस्मा- त्त्येदैमुपसर्गसामर्थ्य समुचिनोति । | ब्रह्मणि च सकलकरणागोचरे प्रमाणान्तरेण प्रत्यक्षज्ञानानुत्पत्तेर्वाक्याच्चापरोक्षज्ञानानुत्पत्तावनिर्मोक्षः स्यादिति विपक्षे बाधकतर्कसंभवान्नाभाससमानतानुमानस्य, तस्मा- त्त्येद१मुपसर्गसामर्थ्यं समुच्चिनोति । | [
"sa"
] |
अनन्यगेत्या अशुद्धमप्येनंशुद्धं मत्वा तत्साम्बत्सरं तस्मिक्वेव कार्यम् । | अनन्यगत्या अशुद्धमप्येनं शुद्धं मत्वा तत्साम्बत्सरं तस्मिन्नेव कार्यम् । | [
"sa"
] |
न घटादिस्वरूपं हि नाश इत्यवकल्पते । | न घटादिस्वरूपं हि नाश इत्यवकल्पते । | [
"sa"
] |
अर्थालंकारे शब्दा; परिवृत्तिं सहन्ते । | अर्थालंकारे शब्दाः परिवृत्तिं सहन्ते । | [
"sa"
] |
अनेकभ्रमादिव्यक्तीनामावरणा-न्मकल्पना५पेक्षया५५वरणात्मकत्वेनैकव्यक्तिकल्पनाया एव लघोयस्त्वा-द्रिति भावः । | अनेकभ्रमादिव्यक्तीनामावरणा- त्मकल्पनाऽपेक्षयाऽऽवरणात्मकत्वेनैकव्यक्तिकल्पनाया एव लघीयस्त्वा- दिति भावः । | [
"sa"
] |
अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्चः । | अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः। | [
"sa"
] |
तदाधिमासशेषं षडगनन्दाधिकं कत्वातस्मादुशवद्वितीयाख्यमानेतष्यम् । | तदाधिमासशेषं षडगनन्दाधिकं कृत्वा तस्मादुक्तवद्वितीयाख्यमानेतव्यम्। | [
"sa"
] |
विमण्डलस्थग्रहाद्यद्भूमध्यगं सूत्रंतद्भूग्रहान्तरम् । | विमण्डलस्थग्रहाद्यद्भूमध्यगं सूत्रं तद्भूग्रहान्तरम् । | [
"sa"
] |
वाताद् द्विघ्नाद् योगवर्गो भेदवर्गेण चाधिकः । | घाताद् द्विघ्नाद् योगवर्गो भेदवर्गेण चाधिकः । | [
"sa"
] |
मानामधः शनैश्चरसुरगुरुभौमार्कशुक्रबुत्रचन्द्राः । | भानामधः शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्राः। | [
"sa"
] |
छायार्कीति । | छायार्कीति । | [
"sa"
] |
४३ चन्द्रेण ६। | ४३ चन्द्रेण ६। | [
"sa"
] |
कथमित्यत आह कर्मेति । | कथमित्यत आह कर्मेति । | [
"sa"
] |
नञ्व्यत्यासेन एतत्कालब्यवहितपूर्वका- | नञ्व्यत्यासेन एतत्कालव्यवहितपूर्वका- | [
"sa"
] |
इतिशब्दश्चात्र द्रष्टव्यःसामान्यतोदृष्टमित्यत्राऽव्रवीदिति । | इति शब्दश्चात्र द्रष्टव्यः सामान्यतोदृष्टमित्यत्राऽब्रवीदिति । | [
"sa"
] |
ननु संस्कार्यस्यैकत्वात् तद्द्वारत्वाच्च संस्कारा-ङ्गभावस्य देशभेदो५किंदित्कर एव यथा यर्द्दिरेक-त्वात् तत्संस्काराणामातिथ्याकालानामप्युपसदऽग्नी-षोमीयाङ्गत्वं न विहन्यते तद्वदत्रापि स्यात् । | ननु संस्कार्यस्यैकत्वात् तद्द्वारत्वाच्च संस्कारा- ङ्गभावस्य देशभेदोऽकिंचित्कर एव यथा यर्हिरेक- त्वात् तत्संस्काराणामातिथ्याकालानामप्युपसदऽग्नी- षोमीयाङ्गत्वं न विहन्यते तद्वदत्रापि स्यात् । | [
"sa"
] |
एतेन द्वादशपदत्वसिद्ध्या न नान्दीनियमहानिः । | एतेन द्वादशपदत्वसिद्ध्या न नान्दीनियमहानिः । | [
"sa"
] |
तद्देशीयमुदाहरणमस्माद्वृङ्मन्दतराववेधार्थं धधलीकर्मणा प्रदर्श्यते । | तद्देशीयमुदाहरणमस्माद्वृङ्मन्दतराववेधार्थं धूलीकर्मणा प्रदर्श्यते । | [
"sa"
] |
संख्यात्वायान्तरजात्यवच्छिन्नशक्तिमान् यः प्रत्ययः सा विभक्तिःसु॑स्षिई चेति भेदतो द्विविषा । | संख्यात्वावान्तरजात्यवच्छिन्नशक्तिमान् यः प्रत्ययः सा विभक्तिः सु१प्तिङ्२ चेति भेदतो द्विविधा । | [
"sa"
] |
ब्यवस्था नेत्यै्व आच्येत्य-ल्वय इति । | व्यवस्था नेत्येवं वाच्येत्य-न्वय इति । | [
"sa"
] |
सा च कलासंज्ञा । | सा च कलासंज्ञा । | [
"sa"
] |
द्वितीये५थ्याये २ आह्निके ६७ सूत्रम ३३१तिरभिधत्त इत्युच्यते इति तस्य वाक्यस्यायमर्थः तदार्नी भव-सन्यदनभिदधानो५भियत्त इति । | द्वितीयेस्ध्याये २ आह्निके ६७ सूत्रम् ३३१ तिरभिधत्त इत्युच्यते इति तस्य वाक्यस्यायमर्थः तदानीं भव- त्यन्यदनभिदधानोस्भिधत्त इति । | [
"sa"
] |
तत एतत् सवर्णयित्वा-संयोज्यब्रूहि यदि बोबुधीषि-गणितमत्यर्थ बुध्यसे । | तत एतत् सवर्णयित्वा-संयोज्य ब्रूहि यदि बोबुधीषि-गणितमत्यर्थं बुध्यसे । | [
"sa"
] |
विपयः-अवच्छेदकः-अनूवन्ध इत्पनर्थान्तरम् । | विषयः-अवच्छेदकः-अनुबन्ध इत्यनर्थान्तरम् । | [
"sa"
] |
मनसगशङ्कुखक्षेत्रयोरन्तरं झक्षेत्रं कल्पितम् । | मनसगशङ्कुखक्षेत्रयोरन्तरं झक्षेत्रं कल्पितम् । | [
"sa"
] |
०नो कालविधि गोलं नो तद्भ्रमणं न चापि प्रत्यक्षम् । | नो कालविधिं गोलं नो तद्भ्रमणं न चापि प्रत्यक्षम् । | [
"sa"
] |
तस्मादबाधितत्वं रूपान्तरमवचनीयमिति,अत्राभिधीयते, यदु्तम् अन्वयग्रहणं सवाक्षेपेणेति तद्ग्रहणवेलायामेव-जिवरिवितर्थद्र्यशथ्यासि्हृतवररुपपरिसुरणाद्र्य िं हेतु-रिति तदहृद्यंगमम् , अन्वयः सत्यं सर्वाक्तेपेण गृह्यते न पुनरेकैकधर्मिसमुल्लै-खेन, एवं हि तदानन्त्यादन्वयो ग्रहीतुमेव न शक्यते, अनुमानस्य च वैकल्य-मित्थं भवेदग्निमतां धूमवतां सर्वधरिणामन्वर्यावगकार्तं एव गृहीतत्वात् । | तस्मादबाधितत्वं रूपान्तरमवचनीयमिति, अत्राभिधीयते, यदु्तम् अन्वयग्रहणं सवाक्षेपेणेति तद्ग्रहणवेलायामेव- जिवरिवितर्थद्र्यशथ्यासि्हृतवररुपपरिसुरणाद्र्य इं हेतु- रिति तदहृद्यंगमम् , अन्वयः सत्यं सर्वाक्तेपेण गृह्यते न पुनरेकैकधर्मिसमुल्लै- खेन, एवं हि तदानन्त्यादन्वयो ग्रहीतुमेव न शक्यते, अनुमानस्य च वैकल्य- मित्थं भवेदग्निमतां धूमवतां सर्वधरिणामन्वर्यावगकार्तं एव गृहीतत्वात् । | [
"sa"
] |
कारणकारणे वा कार्योप-चारो धनप्राणवत् । | कारणकारणे वा कार्योप-चारो धनप्राणवत् । | [
"sa"
] |
कार्थताज्ञानं हि तत्रं प्रवर्तकम् , तच्च लके पाकादाविष्टसाधनता-ज्ञानात् कार्यताऽनुमित्या निर्वहृति । | कार्यताज्ञानं हि तत्र प्रवर्तकम्, तच्च लोके पाकादाविष्टसाधनता- ज्ञानात् कार्यताऽनुमित्या निर्वहति । | [
"sa"
] |
स्वस्तिकस्य चिह्नस्यस्वस्तिकवास्तुन सदृशाश्च व्रणा प्रशस्ता एवं । | स्वस्तिकस्य चिह्नस्यस्वस्तिकवास्तुनः सदृशाश्च व्रणाः प्रशस्ता एव । | [
"sa"
] |
प्रथमोऽध्यायः १९नवर्धते नापि हीयते लिङ्गवत् आभवक्षयादाकेवलज्ञानोतपत्तैर्वा सो५व-स्थितोऽवधिः । | प्रथमोऽध्यायः१९ न वर्धते नापि हीयते लिङ्गवत् आभवक्षयादाकेवलज्ञानोतपत्तेर्वा सोऽवस्थितोऽवधिः । | [
"sa"
] |
यच्छास्त्र ग्रन्थ विदित्वैव ज्ञात्वा कलौ युगे प्रध्वसि-न्यपि सर्वशास्त्रविनाशकर्तरि सत्यपि । | यच्छास्त्र ग्रन्थ विदित्वैव ज्ञात्वा कलौ युगे प्रध्वसि- न्यपि सर्वशास्त्रविनाशकर्तरि सत्यपि । | [
"sa"
] |
एवं चात्रावश्यकात्वादनिवार्यत्वाच्छ्द्साधुत्वाय वेति विधात्रये केनाप्यन्यतमेन प्रकारेणतृतीयापादनं न संभवतीति वोध्यम् । | एवं चात्रावश्यका त्वादनिवार्यत्वाच्छब्दसाधुत्वाय वेति विधात्रये केनाप्यन्यतमेन प्रकारेण तृतीयापादनं न संभवतीति बोध्यम् । | [
"sa"
] |
२२९परिकल्पितस्तस्य वाचको यः शव्दः ’ आग्नेयादिवत् ’’इति स वाक्यशेषत्वेन कल्प्यते । | २२९ परिकल्पितस्तस्य वाचको यः शब्दः ” आग्नेयादिवत् ” इति स वाक्यशेषत्वेन कल्प्यते । | [
"sa"
] |
तस्यैवं द्वात्रिंशत् कलाः ३२ । | तस्यैवं द्वात्रिंशत् कलाः ३२ । | [
"sa"
] |
रोध. परैर्वेष्टनम् । | रोध. परैर्वेष्टनम् । | [
"sa"
] |
बहुर्वर्णे नानारूपे नृपस्य राज्ञो वध । | बहुर्वर्णे नानारूपे नृपस्य राज्ञो वधः । | [
"sa"
] |
अथायमदुष्टः पक्षः । | अथायमदुष्टः पक्षः । | [
"sa"
] |
गन्यत्र न भवतीत्याह-सर्वपाभिति । | अन्यत्र न भवतीत्याह - सर्वेषामिति । | [
"sa"
] |
क्षेपभाज्ययोरपवर्ननसंभवे सप्यपवर्तनमकृत्त्वाऽपि गुणः सिध्यति । | क्षेपभाज्ययोरपवर्तनसंभवे सत्यपवर्तनमकृत्त्वाऽपि गुणः सिध्यति । | [
"sa"
] |
चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मता ॥ | चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मता ॥ | [
"sa"
] |
२०६ न्यायवात्ति्केप्राधान्ये च हेत्वन्तरम्-तैश्चापदेशो ज्ञानाविशोषाणाम् । | २०६ न्यायवार्त्तिके प्राधान्ये च हेत्वन्तरम्- तैश्चापदेशो ज्ञानाविशेषाणाम् ॥ | [
"sa"
] |
प्रग्रहणमोक्षकालयोर्यदन्तरं स स्थितिकालः । | प्रग्रहणमोक्षकालयोर्यदन्तरं स स्थितिकालः । | [
"sa"
] |
उच्यते-न प्रत्यु-च्ञारणं भिन्नेषु वर्णेउ गत्वादिकं कल्पयितुं शक्यते, भेदाग्रहेणा५पि शुक्तिकार-जतवोधवदमेदप्रत्ययाभिमानोपपत्तेः। | उच्यते—न प्रत्युच्चारणं भिन्नेषु वर्णेषु गत्वादिकं कल्पयितुं शक्यते, भेदाग्रहेणाऽपि शुक्तिकार५जतबोधवदभेदप्रत्ययाभिमानोपपत्तेः । | [
"sa"
] |
एवं विदिशोर्द्वे आयते एकं ९लघु द्वितीयमलघु । | एवं विदिशोर्द्वे आयते एकं लघु द्वितीयमलघु। | [
"sa"
] |
तदा रविशङ्कोः कलाश्चत्वारिंशत् ४० । | तदा रविशङ्कोः कलाश्चत्वारिंशत् ४० । | [
"sa"
] |
तत्स्तुत्यै । | तत्स्तुत्यै । | [
"sa"
] |
एवं सते चन्द्रः स्फुटोमवति । | एवं कृते चन्द्रः स्फुटोभवति । | [
"sa"
] |
पादाम्बुजमिति । | पादाम्बुजमिति । | [
"sa"
] |
उत्तरगोले तु अक्षापक्रमचापयोरन्तरज्या मध्याह्वच्छायाभवति । | उत्तरगोले तु अक्षापक्रमचापयोरन्तरज्या मध्याह्वच्छाया भवति ॥ | [
"sa"
] |
स्मृति-नामाचाराणाश्च मिथो विरोधे कि समप्राधान्यमुभयोः अथवा स्मृतिरबलीयसी इति विचारशरीरम् । | स्मृतिनामाचाराणाञ्च मिथो विरोधे किं समप्राधान्यमुभयोः अथवा स्मृतिर्बलीयसी इति विचारशरीरम् । | [
"sa"
] |
भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम् । | भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम् । | [
"sa"
] |
अत्र सन्धिरुभयतोऽपि बिम्बस्य स्थितत्वात् । | अत्र सन्धिरुभयतोऽपि बिम्बस्य स्थितत्वात् । | [
"sa"
] |
यद्येवं तर्हि पूर्वसूत्रे य उक्त | यद्येवं तर्हि पूर्वसूत्रे य उक्त | [
"sa"
] |
तादृशसोमावसेकश्चमसेष्वपि सम्भाव्यतेसंस्कारत्वात्सम्मार्गस्य । | तादृशसोमावसेकश्चमसेष्वपि सम्भाव्यते संस्कारत्वात्सम्मार्गस्य । | [
"sa"
] |
ननु तथापि श्रुतार्थापत्तिः पृथगस्तु केवलब्यतिरेक्यादिवत् किञ्चिद्रैधर्म्या-दित्याह-श्रवणादिति । | ननु तथापि श्रुतार्थापत्तिः पृथगस्तु केवलब्यतिरेक्यादिवत् किञ्चिद्रैधर्म्या- दित्याह-श्रवणादिति । | [
"sa"
] |
न च विधिप्रत्ययवेद्यत्येनाभावत्वायोग इति सांप्रतम् । | न च विधिप्रत्ययवेद्यत्येनाभावत्वायोग इति सांप्रतम्। | [
"sa"
] |
नान्यच्च तद्दर्शनयोग्यविम्बंस्यात् पूर्णिमान्ते सकलं हि शुक्लम् । | नान्यच्च तद्दर्शनयोग्यविम्बंस्यात् पूर्णिमान्ते सकलं हि शुक्लम् । | [
"sa"
] |
३१णादेरन्वयबोधमादघानस्तादृशविषयताकवोधने सार्थक एव, परन्त्वयोग्यः । | ३१ णादेरन्वयबोधमादघानस्तादृशविषयताकवोधने सार्थक एव, परन्त्वयोग्यः । | [
"sa"
] |
अतस्तद्वलाद्वैदान्त-वाक्यानां सिद्धग्रह्मपरत्वं नानुपपन्नमित्याशयेन शङ्कते-नन्विति । | अतस्तद्बलाद्वेदान्तवाक्यानां सिद्धब्रह्मपरत्वं नानुपपन्नमित्याशयेन शङ्कते-नन्विति । | [
"sa"
] |
इत्याद्येत्याद्यपदेन ’ब्रह्मवेद ब्रह्मैव भवती’त्यादिश्रुतिसङ्ग्रः । | इत्याद्येत्याद्यपदेन ‘ब्रह्मवेद ब्रह्मैव भवती’त्यादिश्रुतिसङ्ग्रहः । | [
"sa"
] |
चन्द्रस्य दृकुक्षेपादिजीवापञ्चकं पूर्वबत् साध्यते । | चन्द्रस्य दृक्क्षेपादिजीवापञ्चकं पूर्ववत् साध्यते । | [
"sa"
] |
यतस्तत्र रेस्रोदयादनन्तरमर्कोदयहत्युपपन्नम् । | यतस्तत्र रेखोदयादनन्तरमर्कोदयइत्युपपन्नम् । | [
"sa"
] |
स्यान्मध्यंमं सावसमेवमह्रदे तत्संख्यका मब्रमतो निरेका । | स्यान्मध्यंमं सावनमेवमब्दे तत्संख्यका भ्रममतो निरेका । | [
"sa"
] |
न च तन्त्वादिगतानां रूपादीनामनेकेषामेवारम्भकत्वदर्शनादन्यत्रापि तथा कल्पयितुंयुक्तम्; कारणानां सजातीयतया तत्र तथोपपत्तैः । | न च तन्त्वादिगतानां रूपादीनामनेकेषामेवारम्भकत्वदर्शनादन्यत्रापि तथा कल्पयितुंयुक्तम्; कारणानां सजातीयतया तत्र तथोपपत्तेः । | [
"sa"
] |
द्वस्वं भवेत्प्रकृतिवर्णमितिः श्रुधीभिरेवं कृतिप्रकृतिरत्र नियोजनीया । | ह्रस्वं भवेत्प्रकृतिवर्णमितिः सुधीभिरेवं कृतिप्रकृतिरत्र नियोजनीया ॥ | [
"sa"
] |
प्रागेवेति । | प्रागेवेति । | [
"sa"
] |
सत्पक्षेति एपो५नघो ==प्रकाशिका । | सत्पक्षेति: एपोऽनघो= प्रकाशिका। | [
"sa"
] |
काएआटईइद्रिप्त् 9-.-- ९ । | काएआटईइद्रिप्त् 9-.-- ९ । | [
"sa"
] |
]भो विशेषवादिन् ! सामान्याद् विशेषो५न्यो वा स्यात् अनन्यौ वा इतिविकल्पद्वयम् । | ] भो विशेषवादिन्! सामान्याद् विशेषोऽन्यो वा स्यात् अनन्यो वा इतिविकल्पद्वयम्। | [
"sa"
] |
द्वितीये तु किमुपकारान्तरेण नियमस्यैवापेक्लार्थव्वात् , तस्यैवच कारणात्मत्वात् , ईट्वशस्य च स्वभाववादस्येष्टत्वात् । | द्वितीये तु किमुपकारान्तरेण नियमस्यैवापेक्षार्थत्वात्, तस्यैवच कारणात्मत्वात्, ईदॄशस्य च स्वभाववादस्येष्टत्वात्। | [
"sa"
] |
तत्र छल्वादिनो दूषणमाह -तस्यापि पूर्ववन्निग्रहस्थानम्, उभयथापि लोकेशास्त्रे च शब्दप्रयोगदर्शनादिति । | तत्र छलवादिनो दूषणमाह—तस्यापि पूर्ववन्निग्रहस्थानम्, उभयथापि लोकेशास्त्रे च शब्दप्रयोगदर्शनादिति ॥ | [
"sa"
] |
घटदलरूपा । | घटदलरूपा । | [
"sa"
] |
अव्यवहितधीत्त्रं साक्षाद्वीत्वमिति चेन्न । | अव्यवहितधीत्वं साक्षाद्वीत्वमिति चेन्न । | [
"sa"
] |
एवंयाम्यगोले । | एवंयाम्यगोले । | [
"sa"
] |
जात्याद्यर्थीन्तरं यस्मादतद्रूपे ५पि वस्तुनि । | जात्याद्यर्थान्तरं यस्मादतद्रूपे ऽपि वस्तुनि । | [
"sa"
] |
केचिद्विदांसस्तुगौतमाक्षपादौ द्वौ भिनावेव वभूवतुरिति मन्यन्ते । | केचिद्विदांसस्तुगौतमाक्षपादौ द्वौ भिन्नावेव बभूवतुरिति मन्यन्ते । | [
"sa"
] |
शि०-परिलेखवृत्तयोश्चिह्नगामिनी तिर्यग्रेखा स कर्णः स्वभासंज्ञः । | शि०-परिलेखवृत्तयोश्चिह्नगामिनी तिर्यग्रेखा स कर्णः स्वभासंज्ञः । | [
"sa"
] |
अतिव्याप्त्यन्तरमाह बस्तुतइति # शब्दो ऽनित्यः पक्षसपक्षयोरन्यतरत्वादित्यत्रप्रकरणसपमे वस्तुतः साध्यव्याप्तत्वे सत्यपि प्रयोग-काले समबलहेत्वन्तरप्रतिबद्धतया साध्यव्याप्तेरनि-र्खारितत्वादुक्तलक्षणं तत्रातिव्यापकमित्यर्थः । | अतिव्याप्त्यन्तरमाह * वस्तुत इति * शब्दो ऽनित्यः पक्षसपक्षयोरन्यतरत्वादित्यत्र प्रकरणसपमे वस्तुतः साध्यव्याप्तत्वे सत्यपि प्रयोग- काले समबलहेत्वन्तरप्रतिबद्धतया साध्यव्याप्तेरनि- र्द्धारितत्वादुक्तलक्षणं तत्रातिव्यापकमित्यर्थः । | [
"sa"
] |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.