Chapter
int64 1
383
| Verse
int64 0
320
| Sanskrit
stringlengths 36
2.31k
| Transliteration
stringlengths 30
2.3k
⌀ |
---|---|---|---|
9 | 21 |
दग्ध्वा लङ्कां राक्षसाश्च दृष्ट्वा सीतां प्रणम्य ताम । समुद्रपारमागम्य दृष्ट्वा सीतेति चाब्रवीत् ॥ २१ ॥
|
dagdhvā laṅkāṃ rākṣasāśca dṛṣṭvā sītāṃ praṇamya tāma | samudrapāramāgamya dṛṣṭvā sīteti cābravīt || 21 ||
|
9 | 22 |
अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु । जित्वा दधिमुखादींश्च दृष्ट्वा तेऽब्रवन् ॥ २२ ॥
|
aṅgadādīnaṅgadādyaiḥ pītvā madhuvane madhu | jitvā dadhimukhādīṃśca dṛṣṭvā te'bravan || 22 ||
|
9 | 23 |
दृष्टा सीतेति रामोऽपि हृष्टः पप्रच्छ मारुतिम् । कथं दृष्टा त्वया सीता किमुवाच च माम्प्रति ॥ २३ ॥
|
dṛṣṭā sīteti rāmo'pi hṛṣṭaḥ papraccha mārutim | kathaṃ dṛṣṭā tvayā sītā kimuvāca ca māmprati || 23 ||
|
9 | 24 |
सीताकथामृतेनैव सिञ्च मां कामवह्निगम् । हनूमानब्रवोद्रामं लङ्घयित्वाऽब्धिमागतः ॥ २४ ॥
|
sītākathāmṛtenaiva siñca māṃ kāmavahnigam | hanūmānabravodrāmaṃ laṅghayitvā'bdhimāgataḥ || 24 ||
|
9 | 25 |
सीतां दृष्ठ्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै । हत्वा त्वं रावणं सीतां प्रास्यसे राम मा शुचः ॥ २५ ॥
|
sītāṃ dṛṣṭhvā purīṃ dagdhvā sītāmaṇiṃ gṛhāṇa vai | hatvā tvaṃ rāvaṇaṃ sītāṃ prāsyase rāma mā śucaḥ || 25 ||
|
9 | 26 |
गृहीत्वा तं मणिं रामो रुरोद विरहातुरः । मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ॥ २६ ॥
|
gṛhītvā taṃ maṇiṃ rāmo ruroda virahāturaḥ | maṇiṃ dṛṣṭvā jānakī me dṛṣṭā sītā nayasva mām || 26 ||
|
9 | 27 |
तथा विना न जीवामि सुग्रीवाद्यैः प्रबोधितः । समुद्रतीरं गतवान् तत्र रामं विभीषणः ॥ २७ ॥
|
tathā vinā na jīvāmi sugrīvādyaiḥ prabodhitaḥ | samudratīraṃ gatavān tatra rāmaṃ vibhīṣaṇaḥ || 27 ||
|
9 | 28 |
गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना । रामाय देहि सीतां त्वमित्युक्तेनासहायवान् ॥ २८ ॥
|
gatastiraskṛto bhrātrā rāvaṇena durātmanā | rāmāya dehi sītāṃ tvamityuktenāsahāyavān || 28 ||
|
9 | 29 |
रामो विभीषणं मित्रं लङ्कैवर्येऽभ्यषेचयत् । समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः ॥ २९ ॥
|
rāmo vibhīṣaṇaṃ mitraṃ laṅkaivarye'bhyaṣecayat | samudraṃ prārthayanmārgaṃ yadā nāyāttadā śaraiḥ || 29 ||
|
9 | 30 |
भेदयामास रामञ्च उवाचाब्धि समागतः । नलेन सेतुं बद्ध्वाब्धौ लङ्कां व्रज गभीरकः ॥ ३० ॥
|
bhedayāmāsa rāmañca uvācābdhi samāgataḥ | nalena setuṃ baddhvābdhau laṅkāṃ vraja gabhīrakaḥ || 30 ||
|
9 | 31 |
अहं त्वया कृतः पूर्वं रामोऽपि नलसेतुना । कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः । वानरैः स सुवेलस्थः सह लङ्कां ददर्शवै ॥ ३१ ॥
|
ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo'pi nalasetunā | kṛtena taruśailādyairgataḥ pāraṃ mahodadheḥ | vānaraiḥ sa suvelasthaḥ saha laṅkāṃ dadarśavai || 31 ||
|
10 | 1 |
नारद उवाच । रामोक्तञ्चाङ्गदौ गत्वा रावणं प्राह जानकी । दीयतां राघवायाशु अन्यथा त्वं मरिप्यसि ॥ १ ॥
|
nārada uvāca | rāmoktañcāṅgadau gatvā rāvaṇaṃ prāha jānakī | dīyatāṃ rāghavāyāśu anyathā tvaṃ maripyasi || 1 ||
|
10 | 2 |
रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः । रामयाह दशग्रीवो युद्धमेकं तु मन्यते ॥ २ ॥
|
rāvaṇo hantumudyuktaḥ saṅgrāmoddhatarākṣasaḥ | rāmayāha daśagrīvo yuddhamekaṃ tu manyate || 2 ||
|
10 | 3 |
रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ । वानरो हनुमान मैन्दो द्विविदौ जाम्बवान्नलः ॥ ३ ॥
|
rāmo yuddhāya tacchrutvā laṅkāṃ sakapirāyayau | vānaro hanumāna maindo dvividau jāmbavānnalaḥ || 3 ||
|
10 | 4 |
नीलस्तारोङ्गदो धूभ्रः सुषेणः केशरी गयः । पनसो विनतो रम्भः शरभः कथनो बली ॥ ४ ॥
|
nīlastāroṅgado dhūbhraḥ suṣeṇaḥ keśarī gayaḥ | panaso vinato rambhaḥ śarabhaḥ kathano balī || 4 ||
|
10 | 5 |
गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः । एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः ॥ ५ ॥
|
gavākṣo dadhivaktraśca gavayo gandhamādanaḥ | ete cānye ca sugrīva etairyukto hyasaṅkhyakaiḥ || 5 ||
|
10 | 6 |
रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ । राक्षसा वानराञजघ्नुः शरशक्तिगदादिभिः ॥ ६ ॥
|
rakṣasāṃ vānarāṇāñca yuddhaṃ saṅkulamābabhau | rākṣasā vānarāñajaghnuḥ śaraśaktigadādibhiḥ || 6 ||
|
10 | 7 |
वानरा राक्षसाञ् जघ्नुर्नखदन्तशिलादिभिः । हस्त्थश्वरथपादातं राक्षसानां बलं हतम् ॥ ७ ॥
|
vānarā rākṣasāñ jaghnurnakhadantaśilādibhiḥ | hastthaśvarathapādātaṃ rākṣasānāṃ balaṃ hatam || 7 ||
|
10 | 8 |
हनूमान् गिरिऋङ्गेण धूम्राक्षमवधीद्रिपुम् । अकम्पनं प्रहस्तञ्च युध्यन्तं नील आवधीत् ॥ ८ ॥
|
hanūmān giriṛṅgeṇa dhūmrākṣamavadhīdripum | akampanaṃ prahastañca yudhyantaṃ nīla āvadhīt || 8 ||
|
10 | 9 |
इन्द्रजिच्छरबन्धाच्च विमुक्तौ रामलक्षमणौ । तार्क्ष्यसन्दर्शनाद् बाणैर्जघ्ननू राक्षसं बलम् ॥ ९ ॥
|
indrajiccharabandhācca vimuktau rāmalakṣamaṇau | tārkṣyasandarśanād bāṇairjaghnanū rākṣasaṃ balam || 9 ||
|
10 | 10 |
रामः शरैर्जर्जरितं रावणञ्चाकरोद्रणे । रावणः कुम्बकर्णञ्च बौधयामास दुः खितः ॥ १० ॥
|
rāmaḥ śarairjarjaritaṃ rāvaṇañcākarodraṇe | rāvaṇaḥ kumbakarṇañca baudhayāmāsa duḥ khitaḥ || 10 ||
|
10 | 11 |
कुम्भकर्णः प्रबुद्धोऽथ पीत्वा घटसहस्त्रकम् । मद्यस्य महिषादीनां भक्षयित्वाह रावणम् ॥ ११ ॥
|
kumbhakarṇaḥ prabuddho'tha pītvā ghaṭasahastrakam | madyasya mahiṣādīnāṃ bhakṣayitvāha rāvaṇam || 11 ||
|
10 | 12 |
सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः । अतो गच्छामि युद्धाय रामं हन्मि सवानरम् ॥ १२ ॥
|
sītāyā haraṇaṃ pāpaṃ kṛtantvaṃ hi gururyataḥ | ato gacchāmi yuddhāya rāmaṃ hanmi savānaram || 12 ||
|
10 | 13 |
इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द्द ह । गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त्त सः ॥ १३ ॥
|
ityuktvā vānarān sarvān kumbhakarṇo mamardda ha | gṛhītastena sugrīvaḥ karṇanāsaṃ cakartta saḥ || 13 ||
|
10 | 14 |
कर्णनासाविहीनोऽसौ भक्ष यामास वानरान् । अथ कुम्भो निकुमभश्च मकराक्षश्च राक्षसः ॥ १४ ॥
|
karṇanāsāvihīno'sau bhakṣa yāmāsa vānarān | atha kumbho nikumabhaśca makarākṣaśca rākṣasaḥ || 14 ||
|
10 | 15 |
ततः पादौ ततश्छित्त्वा शिरो भूमौ व्यपातयत् । अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः ॥ १५ ॥
|
tataḥ pādau tataśchittvā śiro bhūmau vyapātayat | atha kumbho nikumbhaśca makarākṣaśca rākṣasaḥ || 15 ||
|
10 | 16 |
महोदरो महापार्श्वो मत्त उन्तत्तराक्षसः । प्रघसो भासकर्णश्च विरूपाक्षस्छ संयुगे ॥ १६ ॥
|
mahodaro mahāpārśvo matta untattarākṣasaḥ | praghaso bhāsakarṇaśca virūpākṣascha saṃyuge || 16 ||
|
10 | 17 |
देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः । रामेण लक्ष्मणेनैते वानरैः सविभीषणैः ॥ १७ ॥
|
devāntako narāntaśca triśirāścātikāyakaḥ | rāmeṇa lakṣmaṇenaite vānaraiḥ savibhīṣaṇaiḥ || 17 ||
|
10 | 18 |
युध्यमानास्तथाह्यन्ये राक्षसाभुवि पातिताः । इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह ॥ १८ ॥
|
yudhyamānāstathāhyanye rākṣasābhuvi pātitāḥ | indrajinmāyayā yudhyan rāmādīn sambabandha ha || 18 ||
|
10 | 19 |
वरदत्तैर्नागबाणै रोषध्या तौ विशल्यकौ । विशल्ययाव्रणौ कृत्वा मारुत्यानीतपर्वने ॥ १९ ॥
|
varadattairnāgabāṇai roṣadhyā tau viśalyakau | viśalyayāvraṇau kṛtvā mārutyānītaparvane || 19 ||
|
10 | 20 |
हनूमान् धारयामास तत्रागं यत्र संश्थितः । निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः ॥ २० ॥
|
hanūmān dhārayāmāsa tatrāgaṃ yatra saṃśthitaḥ | nikumbhilāyāṃ homādi kurvantaṃ taṃ hi lakṣmaṇaḥ || 20 ||
|
10 | 21 |
शरैरिन्द्रजितं वीरं युद्धे तं तु व्यशातयत् । रावणः शोकस्न्तप्तः सीतां हन्तुं समुद्यतः ॥ २१ ॥
|
śarairindrajitaṃ vīraṃ yuddhe taṃ tu vyaśātayat | rāvaṇaḥ śokasntaptaḥ sītāṃ hantuṃ samudyataḥ || 21 ||
|
10 | 22 |
अविन्ध्यवारितो राजरथस्यः सबलौययौ । इन्द्रोक्तो मातलीरामं रथस्थं प्रचकार तम् ॥ २२ ॥
|
avindhyavārito rājarathasyaḥ sabalauyayau | indrokto mātalīrāmaṃ rathasthaṃ pracakāra tam || 22 ||
|
10 | 23 |
रामरावणयोर्युद्धं रामरावणयोरिव । रावणो वानरान् हन्ति मारुत्याद्याश्च रावणम् ॥ २३ ॥
|
rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva | rāvaṇo vānarān hanti mārutyādyāśca rāvaṇam || 23 ||
|
10 | 24 |
रामः शस्त्रैस्तमस्त्रैश्च ववर्ष जलदो यथा । तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम् ॥ २४ ॥
|
rāmaḥ śastraistamastraiśca vavarṣa jalado yathā | tasya dhvajaṃ sa ciccheda rathamaśvāṃśca sārathim || 24 ||
|
10 | 25 |
धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि । पैतामहेन हृदयं भित्त्वा रामेण रावणः ॥ २५ ॥
|
dhanurbāhūñchirāṃsyeva uttiṣṭhanti śirāṃsi hi | paitāmahena hṛdayaṃ bhittvā rāmeṇa rāvaṇaḥ || 25 ||
|
10 | 26 |
भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः । आश्वास्य तञ्च संस्कृत्य रामज्ञप्तो विभीषणः ॥ २६ ॥
|
bhūtale pātitaḥ sarvai rākṣasai ruruduḥ striyaḥ | āśvāsya tañca saṃskṛtya rāmajñapto vibhīṣaṇaḥ || 26 ||
|
10 | 27 |
हनृमतानयद्रामः सीतां शुद्धां गृहीतवान् । रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः ॥ २७ ॥
|
hanṛmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān | rāmo vahnau praviṣṭāntāṃ śuddhāmindrādibhiḥ stutaḥ || 27 ||
|
10 | 28 |
ब्रह्मणा दशरथेन त्वं विष्ण् राक्षसमर्द्दनः । इन्द्रौर्च्चितोऽमृतवृष्ट्या जीवयामास वानरान् ॥ २८ ॥
|
brahmaṇā daśarathena tvaṃ viṣṇ rākṣasamarddanaḥ | indraurccito'mṛtavṛṣṭyā jīvayāmāsa vānarān || 28 ||
|
10 | 29 |
रामेण पूजिता जग्मुर्युद्धं दृष्ट्वा दिवञ्च ते । रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान् ॥ २९ ॥
|
rāmeṇa pūjitā jagmuryuddhaṃ dṛṣṭvā divañca te | rāmo vibhīṣaṇāyādāllaṅkāmabhyarcya vānarān || 29 ||
|
10 | 30 |
ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः । दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः ॥ ३० ॥
|
sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ | darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ || 30 ||
|
10 | 31 |
भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः । भरतेन नतश्चागादयोध्यान्तत्र संश्थितः ॥ ३१ ॥
|
bharadvājaṃ namaskṛtya nandigrāmaṃ samāgataḥ | bharatena nataścāgādayodhyāntatra saṃśthitaḥ || 31 ||
|
10 | 32 |
वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् । सुमित्रां प्राप्तराज्योऽथ द्विजादीन् सोऽभ्यपूजयत् ॥ ३२ ॥
|
vasiṣṭhādīnnamaskṛtya kauśalyāñcaiva kekayīm | sumitrāṃ prāptarājyo'tha dvijādīn so'bhyapūjayat || 32 ||
|
10 | 33 |
वासुदेवं स्वमात्मानमश्वमेधैरथायजत् । सर्वदानानि स ददौ पालयामास स प्रजाः ॥ ३३ ॥
|
vāsudevaṃ svamātmānamaśvamedhairathāyajat | sarvadānāni sa dadau pālayāmāsa sa prajāḥ || 33 ||
|
10 | 34 |
पुत्रवद्धर्म्मकामादीन् दुष्टनिग्रहणे रतः । सर्वधर्म्मपरो लोकः सर्वशस्या च मेदिनी । नाकालमरणञ्चासीद्रामे राज्यं प्रशासति ॥ ३४ ॥
|
putravaddharmmakāmādīn duṣṭanigrahaṇe rataḥ | sarvadharmmaparo lokaḥ sarvaśasyā ca medinī | nākālamaraṇañcāsīdrāme rājyaṃ praśāsati || 34 ||
|
11 | 1 |
नारद उवाच । राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः । धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः ॥ १ ॥
|
nārada uvāca | rājyasthaṃ rāghavaṃ jagmuragastyādyāḥ supūjitāḥ | dhanyastvaṃ vijayī yasmādindrajidvinipātitaḥ || 1 ||
|
11 | 2 |
ब्रह्मात्मजः पुलस्त्योभूद् विश्रवास्तस्यनैकषी । पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः ॥ २ ॥
|
brahmātmajaḥ pulastyobhūd viśravāstasyanaikaṣī | puṣpotkaṭābhūt prathamā tatputrobhūddhaneśvaraḥ || 2 ||
|
11 | 3 |
नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः । तपसा ब्रह्मदत्तेन वरेण जितदैवतः ॥ ३ ॥
|
naikaṣyāṃ rāvaṇo jajñe viṃśadbāhurddaśānanaḥ | tapasā brahmadattena vareṇa jitadaivataḥ || 3 ||
|
11 | 4 |
कुम्भकर्णः सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्धिभीषणः । स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ॥ ४ ॥
|
kumbhakarṇaḥ sanidro'bhūddharmmiṣṭho'bhūddhibhīṣaṇaḥ | svasā śūrpaṇakhā teṣāṃ rāvaṇānmeghanādakaḥ || 4 ||
|
11 | 5 |
इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली । हतस्त्वया लक्षमणेन देवादेः क्षेममिच्छता ॥ ५ ॥
|
indraṃ jitvendrajiccābhūdrāvaṇādadhiko balī | hatastvayā lakṣamaṇena devādeḥ kṣemamicchatā || 5 ||
|
11 | 6 |
इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः । देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः ॥ ६ ॥
|
ityuktvā te gatā viprā agastyādyā namaskṛtāḥ | devaprārthitarāmoktaḥ śatrughno lavaṇārddanaḥ || 6 ||
|
11 | 7 |
अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत् । कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः ॥ ७ ॥
|
abhūt pūrmmathurā kācid rāmokto bharato'vadhīt | koṭitrayañca śailūṣaputrāṇāṃ niśitaiḥ śaraiḥ || 7 ||
|
11 | 8 |
शैलूषं दुप्टगन्धर्वं सिन्धुतीरनिवासिनम् । तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ॥ ८ ॥
|
śailūṣaṃ dupṭagandharvaṃ sindhutīranivāsinam | takṣañca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ || 8 ||
|
11 | 9 |
भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः । रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ॥ ९ ॥
|
bharatogātsaśatrughno rāghavaṃ pūjayan sthitaḥ | rāmo duṣṭānnihatyājau śiṣṭān sampālya mānavaḥ || 9 ||
|
11 | 10 |
पुत्रौ कुशल्वौ जातौ वाल्मीकेराश्रमे वरौ । लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ॥ १० ॥
|
putrau kuśalvau jātau vālmīkerāśrame varau | lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt || 10 ||
|
11 | 11 |
राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः । दशवर्षसहस्त्राणि दशवर्षसतानि च ॥ ११ ॥
|
rājyebhiṣicya brahmāhamasmīti dhyānatatparaḥ | daśavarṣasahastrāṇi daśavarṣasatāni ca || 11 ||
|
12 | 1 |
अग्निरुवाच । हरिवंशम्प्रवक्षयामि विष्णुनाभ्यम्बुजादजः । ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ॥ १ ॥
|
agniruvāca | harivaṃśampravakṣayāmi viṣṇunābhyambujādajaḥ | brahmaṇotristataḥ somaḥ somājjātaḥ purūravāḥ || 1 ||
|
12 | 2 |
तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः । यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत ॥ २ ॥
|
tasmādāyurabhūttasmānnahuṣo'to yayātikaḥ | yaduñca turvasuntasmāddevayānī vyajāyata || 2 ||
|
12 | 3 |
द्रुह्यञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्वणी । यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः ॥ ३ ॥
|
druhyañcānuñca pūruñca śarmmiṣṭhā vārṣaparvaṇī | yadoḥ kule yādavāśca vasudevastaduttamaḥ || 3 ||
|
12 | 4 |
भूवो भारावतारार्थं देवक्यां वसुदेवतः । हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया ॥ ४ ॥
|
bhūvo bhārāvatārārthaṃ devakyāṃ vasudevataḥ | hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā yoganidrayā || 4 ||
|
12 | 5 |
विष्णुप्रयुक्तया नीता देवकीजठरं पुरा । अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः ॥ ५ ॥
|
viṣṇuprayuktayā nītā devakījaṭharaṃ purā | abhūcca saptamo garbho devakyā jaṭharād balaḥ || 5 ||
|
12 | 6 |
सङ्क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो इरिः । कृष्णाष्टम्याञ्च नभसि अर्द्धरात्रे चतुर्भुजः ॥ ६ ॥
|
saṅkrāmito'bhūdrohiṇyāṃ rauhiṇeyastato iriḥ | kṛṣṇāṣṭamyāñca nabhasi arddharātre caturbhujaḥ || 6 ||
|
12 | 7 |
देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः । वसुदेवः कंसभयाद्यसोदाशयनेऽनयत् ॥ ७ ॥
|
devakyā vasudevena stuto bālo dvibāhukaḥ | vasudevaḥ kaṃsabhayādyasodāśayane'nayat || 7 ||
|
12 | 8 |
यशोदावालिकां गृह्य देवकीशयनेऽनयत् । कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षएप शिलातले ॥ ८ ॥
|
yaśodāvālikāṃ gṛhya devakīśayane'nayat | kaṃso bāladhvaniṃ śrutvā tāñcikṣaepa śilātale || 8 ||
|
12 | 9 |
वारीतोपि स देवक्या मृत्युर्गर्भोष्टमो मम । श्रुत्वाऽशरीणीं वाचं मत्तो गर्भास्तु मारिताः ॥ ९ ॥
|
vārītopi sa devakyā mṛtyurgarbhoṣṭamo mama | śrutvā'śarīṇīṃ vācaṃ matto garbhāstu māritāḥ || 9 ||
|
12 | 10 |
समर्पितास्तु देवक्या विवाहसमयेरिताः । सा क्षिप्ता बालिका कंसमाकशस्थाब्रवीदिदम् ॥ १० ॥
|
samarpitāstu devakyā vivāhasamayeritāḥ | sā kṣiptā bālikā kaṃsamākaśasthābravīdidam || 10 ||
|
12 | 11 |
किं मया क्षिप्ताया कंस जातो यस्त्वां वधिष्यति । सर्वस्वभूतो देवानां भूभारहरणाय सः ॥ ११ ॥
|
kiṃ mayā kṣiptāyā kaṃsa jāto yastvāṃ vadhiṣyati | sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ || 11 ||
|
12 | 12 |
इत्युक्त्वा सा च सुम्भादीन् हत्वेन्द्रेण च संस्तुता । आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ॥ १२ ॥
|
ityuktvā sā ca sumbhādīn hatvendreṇa ca saṃstutā | āryā durgā vedagarbhā ambikā bhadrakālyapi || 12 ||
|
12 | 13 |
भद्रा क्षोम्या क्षेमकरी नैकबाहुर्नमामि ताम् । त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ॥ १३ ॥
|
bhadrā kṣomyā kṣemakarī naikabāhurnamāmi tām | trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt || 13 ||
|
12 | 14 |
कंसोपि पूतनादींश्च प्रैषयद् बालनाशने । यशोदापतिनन्दाय वसुदेवेन चार्पितौ ॥ १४ ॥
|
kaṃsopi pūtanādīṃśca praiṣayad bālanāśane | yaśodāpatinandāya vasudevena cārpitau || 14 ||
|
12 | 15 |
रक्षणाय च संसादेर्भीतेनैव हि गोकुले । रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ॥ १५ ॥
|
rakṣaṇāya ca saṃsāderbhītenaiva hi gokule | rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha || 15 ||
|
12 | 16 |
सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः । कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ॥ १६ ॥
|
sarvasya jagataḥ pālau gopālau tau babhūvatuḥ | kṛṣṇaścolūkhale baddho dāmnā vyagrayaśodayā || 16 ||
|
12 | 17 |
यमलार्जुनमध्येऽगाद् भग्नौ च यमलार्जुनौ । परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना ॥ १७ ॥
|
yamalārjunamadhye'gād bhagnau ca yamalārjunau | parivṛttaśca śakaṭaḥ pādakṣepāt stanārthinā || 17 ||
|
12 | 18 |
पूतना स्तनपानेन सा हता हन्तुमुद्यता । वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ॥ १८ ॥
|
pūtanā stanapānena sā hatā hantumudyatā | vṛndāvanagataḥ kṛṣṇaḥ kāliyaṃ yamunāhradāt || 18 ||
|
12 | 19 |
जित्वा निः सार्य चाब्धिस्थञ्चकार बलसंस्तुतः । क्षेमं तालवनं चक्रे हत्वा धेनुकगर्द्दभम् ॥ १९ ॥
|
jitvā niḥ sārya cābdhisthañcakāra balasaṃstutaḥ | kṣemaṃ tālavanaṃ cakre hatvā dhenukagarddabham || 19 ||
|
12 | 20 |
अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् । शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ॥ २० ॥
|
ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam | śakrotsavaṃ parityajya kārito gotrayajñakaḥ || 20 ||
|
12 | 21 |
पर्वतं घारयित्वा च शक्राद् वृप्टिर्निवारिता । नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः ॥ २१ ॥
|
parvataṃ ghārayitvā ca śakrād vṛpṭirnivāritā | namaskṛto mahendreṇa govindo'thārjunorpitaḥ || 21 ||
|
12 | 22 |
इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः । रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः ॥ २२ ॥
|
indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ | rathastho mathurāñcāgāt kaṃsoktākrūrasaṃstutaḥ || 22 ||
|
12 | 23 |
गोपीभिरनुरक्ताबिः क्रीडिताभिर्निरीक्षितः । रजकं चाप्रयच्छन्तं इत्वा वस्त्राणि चाग्रहीत् ॥ २३ ॥
|
gopībhiranuraktābiḥ krīḍitābhirnirīkṣitaḥ | rajakaṃ cāprayacchantaṃ itvā vastrāṇi cāgrahīt || 23 ||
|
12 | 24 |
सह रामेण मालाभृन्मालाकारे वरन्ददौ । दत्तानुलेपनां कुब्जामृजुं चक्रेऽहनद् गजम् ॥ २४ ॥
|
saha rāmeṇa mālābhṛnmālākāre varandadau | dattānulepanāṃ kubjāmṛjuṃ cakre'hanad gajam || 24 ||
|
12 | 25 |
मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च । कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकम् ॥ २५ ॥
|
mattaṃ kuvalayāpīḍaṃ dvāri raṅgaṃ praviśya ca | kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakam || 25 ||
|
12 | 26 |
चक्रे चारणूरमल्लेन मुष्टिकेन बलोऽकरोत् । चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ॥ २६ ॥
|
cakre cāraṇūramallena muṣṭikena balo'karot | cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare || 26 ||
|
12 | 27 |
जरासन्धस्य ते पुत्रयौ जरासन्धस्तदीरितः । चक्रेस मथुरारोधं यादवैर्युयुधे च कंसगे ॥ २७ ॥
|
jarāsandhasya te putrayau jarāsandhastadīritaḥ | cakresa mathurārodhaṃ yādavairyuyudhe ca kaṃsage || 27 ||
|
12 | 29 |
रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ । जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकम् ॥ २९ ॥
|
rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau | jarāsandhaṃ vijityājau pauṇḍrakaṃ vāsudevakam || 29 ||
|
12 | 30 |
पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर्वृतः । भौमं तु नाकं हत्वा तेनानीताश्च कन्यकाः ॥ ३० ॥
|
purīṃ ca dvārakāṃ kṛtvā nyavasad yādavairvṛtaḥ | bhaumaṃ tu nākaṃ hatvā tenānītāśca kanyakāḥ || 30 ||
|
12 | 31 |
देवगन्धर्वयक्षाणां ता उवाह जनार्द्दनः । षोडशस्त्रीसहस्त्राणि रुक्मिण्याद्यास्तथाष्ट च ॥ ३१ ॥
|
devagandharvayakṣāṇāṃ tā uvāha janārddanaḥ | ṣoḍaśastrīsahastrāṇi rukmiṇyādyāstathāṣṭa ca || 31 ||
|
12 | 32 |
सत्यभामासमायुक्तो गरुडे नरकार्दनः । मणिशैलं सन्त्यश्च इन्द्रं जित्वा हरिर्दिवि ॥ ३२ ॥
|
satyabhāmāsamāyukto garuḍe narakārdanaḥ | maṇiśailaṃ santyaśca indraṃ jitvā harirdivi || 32 ||
|
12 | 33 |
पारिजातं समानीय सत्यभामागृहेऽकरोत् । सान्दीपनेश्च शश्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ ॥ ३३ ॥
|
pārijātaṃ samānīya satyabhāmāgṛhe'karot | sāndīpaneśca śaśtrāstraṃ jñātvā tadbālakaṃ dadau || 33 ||
|
12 | 34 |
जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः । अवधीत् कालयवनं मुचुकुन्देन पूजितः ॥ ३४ ॥
|
jitvā pañcajanaṃ daityaṃ yamena ca supūjitaḥ | avadhīt kālayavanaṃ mucukundena pūjitaḥ || 34 ||
|
12 | 35 |
वसुदेवं देवकीञ्च भक्तविप्रांश्च सोर्च्चयत् । रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ ॥ ३५ ॥
|
vasudevaṃ devakīñca bhaktaviprāṃśca sorccayat | revatyāṃ balabhadrācca yajñāte niśaṭhonmukau || 35 ||
|
12 | 36 |
कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्येऽभवन् सुताः । प्रद्युम्नोऽभूच्च रुक्मिण्यां षष्ठेऽह्नि स हृतो बलात् ॥ ३६ ॥
|
kṛṣṇāt śāmbo jāmbavatyāmanyāsvanye'bhavan sutāḥ | pradyumno'bhūcca rukmiṇyāṃ ṣaṣṭhe'hni sa hṛto balāt || 36 ||
|
12 | 37 |
शम्बरेणाम्बुधौ क्षिप्तोमत्स्योजग्राह धीवरः । तं मत्स्यं शम्बरायादान्मायावत्यैच शम्बरः ॥ ३७ ॥
|
śambareṇāmbudhau kṣiptomatsyojagrāha dhīvaraḥ | taṃ matsyaṃ śambarāyādānmāyāvatyaica śambaraḥ || 37 ||
|
12 | 38 |
मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् । पपोष सा तं चोवाच रतिस्तेऽहं पतिर्मम ॥ ३८ ॥
|
māyāvatī matsyamadhye dṛṣṭvā svaṃ patimādarāt | papoṣa sā taṃ covāca ratiste'haṃ patirmama || 38 ||
|
12 | 39 |
कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च । हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि ॥ ३९ ॥
|
kāmastvaṃ śambhunānaṅgaḥ kṛtohaṃ śambareṇa ca | hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi || 39 ||
|
12 | 40 |
तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया । मा यावत्या ययौ कृष्णं कृष्णो हृष्टोऽथ रुक्मिणी ॥ ४० ॥
|
tacchrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā | mā yāvatyā yayau kṛṣṇaṃ kṛṣṇo hṛṣṭo'tha rukmiṇī || 40 ||
|
12 | 41 |
प्रद्युम्नादनिरुद्वोभूदुषापतिरुदारधीः । बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरम् ॥ ४१ ॥
|
pradyumnādanirudvobhūduṣāpatirudāradhīḥ | bāṇo balisutastasya sutoṣā śoṇitaṃ puram || 41 ||
|
12 | 42 |
तपसा शिवपुत्रोऽभूद् मायूरध्वजपातितः । युद्धं प्राप्स्यसि बाण त्वं बाणं तुष्टः शिवोभ्यधात् ॥ ४२ ॥
|
tapasā śivaputro'bhūd māyūradhvajapātitaḥ | yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivobhyadhāt || 42 ||
|
12 | 43 |
शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ । तामाह गौरी भर्त्ता ते निशि सुप्तेति दर्शनात् ॥ ४३ ॥
|
śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau | tāmāha gaurī bharttā te niśi supteti darśanāt || 43 ||
|
12 | 44 |
वैशाखमासद्वादश्यां पुंसो भर्त्ता भविष्यति । गौर्य्युक्त हर्षिता चोषा गृहे सुप्ता ददर्श तम् ॥ ४४ ॥
|
vaiśākhamāsadvādaśyāṃ puṃso bharttā bhaviṣyati | gauryyukta harṣitā coṣā gṛhe suptā dadarśa tam || 44 ||
|
12 | 45 |
आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया । लिखिताद्वै चित्रपटादनिस्द्धं समानयत् ॥ ४५ ॥
|
ātmanā saṅgataṃ jñātvā tatsakhyā citralekhayā | likhitādvai citrapaṭādanisddhaṃ samānayat || 45 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.