Chapter
int64 1
383
| Verse
int64 0
320
| Sanskrit
stringlengths 36
2.31k
| Transliteration
stringlengths 30
2.3k
⌀ |
---|---|---|---|
12 | 46 |
कृष्णणौत्रं द्वारकातो दुहिता बाणमन्त्रिणः । कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्युषया सह ॥ ४६ ॥
|
kṛṣṇaṇautraṃ dvārakāto duhitā bāṇamantriṇaḥ | kumbhāṇḍasyāniruddhogādrarāma hyuṣayā saha || 46 ||
|
12 | 47 |
बाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः । अनिरुद्धस्य बाणेन युद्धमासीत्सुदारुणम् ॥ ४७ ॥
|
bāṇadhvajasya sampātai rakṣibhiḥ sa niveditaḥ | aniruddhasya bāṇena yuddhamāsītsudāruṇam || 47 ||
|
12 | 48 |
श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान् । गरुडस्थोथ जित्वाग्नीञ्ज्वरं माहेश्वरन्तथा ॥ ४८ ॥
|
śrutvā tu nāradāt kṛṣṇaḥ pradyumnabalabhadravān | garuḍasthotha jitvāgnīñjvaraṃ māheśvarantathā || 48 ||
|
12 | 49 |
हरिशङ्करयोर्युद्धं बभूवाथ शराशरि । नन्दिविनायकस्कन्दमुखास्ताक्षर्यादिभिर्जिताः ॥ ४९ ॥
|
hariśaṅkarayoryuddhaṃ babhūvātha śarāśari | nandivināyakaskandamukhāstākṣaryādibhirjitāḥ || 49 ||
|
12 | 50 |
जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना । छिन्नं सहस्त्रं बाहूनां रुद्रेणाभयमर्थितम् ॥ ५० ॥
|
jṛmbhite śaṅkare naṣṭe jṛmbhaṇāstreṇa viṣṇunā | chinnaṃ sahastraṃ bāhūnāṃ rudreṇābhayamarthitam || 50 ||
|
12 | 51 |
विष्णुना जीवितो बाणो द्विबाहुः प्राब्रवीच्छिवम् । त्वया यदभयं दत्तं बाणस्यास्य मया च तत् ॥ ५१ ॥
|
viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam | tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat || 51 ||
|
12 | 52 |
आवयोर्नास्ति भेदो वै भेदी नरकमाप्नुयात् । शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् ॥ ५२ ॥
|
āvayornāsti bhedo vai bhedī narakamāpnuyāt | śivādyaiḥ pūjito viṣṇuḥ soniruddha uṣādiyuk || 52 ||
|
12 | 53 |
द्वारकान्तु गतो रेमे उग्रसेनादियादवैः । अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् ॥ ५३ ॥
|
dvārakāntu gato reme ugrasenādiyādavaiḥ | aniruddhātmajo vajro mārkaṇḍeyāttu sarvavit || 53 ||
|
12 | 54 |
बलभद्रः प्रलम्बघ्नो यमुनाकर्षणोऽभवत् । द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ॥ ५४ ॥
|
balabhadraḥ pralambaghno yamunākarṣaṇo'bhavat | dvividasya kaperbhettā kauravonmādanāśanaḥ || 54 ||
|
12 | 55 |
हरी रेमेनेकमूर्त्ती रुक्मिण्यादिभिरीश्वरः । पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान् । हरिवंशं पठेद् यः स प्राप्तकामो हरिं व्रजेत् ॥ ५५ ॥
|
harī remenekamūrttī rukmiṇyādibhirīśvaraḥ | putrānutpādayāmāsa tvasaṃkhyātān sa yādavān | harivaṃśaṃ paṭhed yaḥ sa prāptakāmo hariṃ vrajet || 55 ||
|
13 | 1 |
अग्निरुवाच । भारतं सम्प्रवक्षयामि कृष्णमाहात्म्यलक्षणम् । भूभारमहरद्विष्णुनिमित्तीकृत्य पाण्डवान् ॥ १ ॥
|
agniruvāca | bhārataṃ sampravakṣayāmi kṛṣṇamāhātmyalakṣaṇam | bhūbhāramaharadviṣṇunimittīkṛtya pāṇḍavān || 1 ||
|
13 | 2 |
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मापुत्रोऽत्रिरत्रितः । सोमः सोमाद् बुधस्तस्मादैल आसीत् पुरूरवाः ॥ २ ॥
|
viṣṇunābhyabjajo brahmā brahmāputro'triratritaḥ | somaḥ somād budhastasmādaila āsīt purūravāḥ || 2 ||
|
13 | 3 |
तस्मादायुस्ततो राजा नहुषोऽतो ययातिकः । ततः पुरुस्तस्य वंशे भरतोऽथ नृपः कुरुः ॥ ३ ॥
|
tasmādāyustato rājā nahuṣo'to yayātikaḥ | tataḥ purustasya vaṃśe bharato'tha nṛpaḥ kuruḥ || 3 ||
|
13 | 4 |
तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतोऽनुजौ । चित्राङ्गदौ विचित्रश्च सत्यवत्याञ्च शान्तनोः ॥ ४ ॥
|
tadvaṃśe śāntanustasmādbhīṣmo gaṅgāsuto'nujau | citrāṅgadau vicitraśca satyavatyāñca śāntanoḥ || 4 ||
|
13 | 5 |
स्वर्गं गते शान्तनौ च भीष्मो भार्य्याविवर्ज्जितः । अपालयत् भ्रातृराज्यं बालश्चि त्राङ्गदो हतः ॥ ५ ॥
|
svargaṃ gate śāntanau ca bhīṣmo bhāryyāvivarjjitaḥ | apālayat bhrātṛrājyaṃ bālaści trāṅgado hataḥ || 5 ||
|
13 | 6 |
चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका । अम्बालिका च भीष्मेण आनीते विजितारिणा ॥ ६ ॥
|
citrāṅgadena dve kanye kāśirājasya cāmbikā | ambālikā ca bhīṣmeṇa ānīte vijitāriṇā || 6 ||
|
13 | 7 |
भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः । सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत् ॥ ७ ॥
|
bhārye vicitravīryasya yakṣmaṇā sa divaṅgataḥ | satyavatyā hyanumatādambikāyāṃ nṛpobhavat || 7 ||
|
13 | 8 |
धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च व्यासतः सुतः । गान्धार्य्यां धृतराष्ट्राच्च दुर्योंधनमुखं शतम् ॥ ८ ॥
|
dhṛtarāṣṭro'mbālikāyāṃ pāṇḍuśca vyāsataḥ sutaḥ | gāndhāryyāṃ dhṛtarāṣṭrācca duryoṃdhanamukhaṃ śatam || 8 ||
|
13 | 9 |
शतश्रृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः । ऋषिशापात्ततो धर्म्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः ॥ ९ ॥
|
śataśrṛṅgāśramapade bhāryāyogād yato mṛtiḥ | ṛṣiśāpāttato dharmmāt kuntyāṃ pāṇḍoryudhiṣṭhiraḥ || 9 ||
|
13 | 10 |
वाताद्भीमोऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः । नकुलः सहदेवश्च पाण्डुर्म्माद्रीयुतो मृतः ॥ १० ॥
|
vātādbhīmo'rjunaḥ śakrānmādryāmaśvikumārataḥ | nakulaḥ sahadevaśca pāṇḍurmmādrīyuto mṛtaḥ || 10 ||
|
13 | 11 |
कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधनाश्रितः । कुरुपाण्डवयोर्वैरन्दैवयोगाद् बभूव ह ॥ ११ ॥
|
karṇaḥ kuntyāṃ hi kanyāyāṃ jāto duryodhanāśritaḥ | kurupāṇḍavayorvairandaivayogād babhūva ha || 11 ||
|
13 | 12 |
दुर्योधनौ जतुगृहे पाण्डवानदहत् कुधीः । दग्धागाराद्विनिष्क्रान्ता मातृषष्ठास्तु पाण्डवाः ॥ १२ ॥
|
duryodhanau jatugṛhe pāṇḍavānadahat kudhīḥ | dagdhāgārādviniṣkrāntā mātṛṣaṣṭhāstu pāṇḍavāḥ || 12 ||
|
13 | 13 |
ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने । मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम् ॥ १३ ॥
|
tatastu ekacakrāyāṃ brāhmaṇasya niveśane | muniveṣāḥ sthitāḥ sarve nihatya vakarākṣasam || 13 ||
|
13 | 14 |
ययुः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे । सम्प्राप्ता बाहुवेधेन द्रौपदी पञ्चपाण्डवैः ॥ १४ ॥
|
yayuḥ pāñcālaviṣayaṃ draupadyāste svayamvare | samprāptā bāhuvedhena draupadī pañcapāṇḍavaiḥ || 14 ||
|
13 | 15 |
अर्द्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः । गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम् ॥ १५ ॥
|
arddharājyaṃ tataḥ prāptā jñātā duryodhanādibhiḥ | gāṇḍīvañca dhanurdivyaṃ pāvakādrathamuttamam || 15 ||
|
13 | 16 |
सारथिञ्चार्जुनः सङ्खये कृष्णमक्षय्यशायकान् । ब्रह्मास्त्रार्दिस्तथा द्रोणात्सर्वे शस्त्रविशारदाः ॥ १६ ॥
|
sārathiñcārjunaḥ saṅkhaye kṛṣṇamakṣayyaśāyakān | brahmāstrārdistathā droṇātsarve śastraviśāradāḥ || 16 ||
|
13 | 17 |
कृष्णेन सोऽर्जुनो वह्निं खाण्डवे समतर्पयत् । इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः ॥ १७ ॥
|
kṛṣṇena so'rjuno vahniṃ khāṇḍave samatarpayat | indravṛṣṭiṃ vārayaṃśca śaravarṣeṇa pāṇḍavaḥ || 17 ||
|
13 | 18 |
जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः । बहुस्वर्णं राजसूयं च सेहै तं सुयोधनः ॥ १८ ॥
|
jitā diśaḥ pāṇḍavaiśca rājyañcakre yudhiṣṭhiraḥ | bahusvarṇaṃ rājasūyaṃ ca sehai taṃ suyodhanaḥ || 18 ||
|
13 | 19 |
भ्रात्रा दुः शासनेनोक्तः कर्णेन प्राप्तभूतिना । द्युतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् ॥ १९ ॥
|
bhrātrā duḥ śāsanenoktaḥ karṇena prāptabhūtinā | dyutakārye śakuninā dyūtena sa yudhiṣṭhiram || 19 ||
|
13 | 20 |
अजयत्तस्य राज्यञ्च सभास्थो माययाहसत् । अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान् ॥ २० ॥
|
ajayattasya rājyañca sabhāstho māyayāhasat | aṣṭāśītisahastrāṇi bhojayan pūrvavad dvijān || 20 ||
|
13 | 21 |
वने द्वादशवर्षाणि प्रतिज्ञातानि सोऽनयत् । अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान् ॥ २१ ॥
|
vane dvādaśavarṣāṇi pratijñātāni so'nayat | aṣṭāśītisahastrāṇi bhojayan pūrvavad dvijān || 21 ||
|
13 | 22 |
सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम् । कङ्को द्विजो ह्यविज्ञातो राजा भीमोथ सूपकृत् ॥ २२ ॥
|
sadhaumyo draupadīṣaṣṭhastataḥ prāyādvirāṭakam | kaṅko dvijo hyavijñāto rājā bhīmotha sūpakṛt || 22 ||
|
13 | 23 |
बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा । अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि ॥ २३ ॥
|
bṛhannalārjuno bhāryā sairindhrī yamajau tathā | anyanāmnā bhīmasenaḥ kīcakañcābadhīnniśi || 23 ||
|
13 | 24 |
द्रौपदीं हर्त्तुकामं तमर्जुनश्चाजयत् कुरून् । कुर्वतो गोग्रहादींश्च तैर्ज्ञाताः पाण्डवा अथ ॥ २४ ॥
|
draupadīṃ harttukāmaṃ tamarjunaścājayat kurūn | kurvato gograhādīṃśca tairjñātāḥ pāṇḍavā atha || 24 ||
|
13 | 25 |
सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत् । अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् ॥ २५ ॥
|
subhadrā kṛṣṇabhaginī arjunātsamajījanat | abhimanyundadau tasmai virāṭaścottarāṃ sutām || 25 ||
|
13 | 26 |
सप्ताक्षौहिणीश आसीद्धर्म्मराजो रणाय सः । कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम् ॥ २६ ॥
|
saptākṣauhiṇīśa āsīddharmmarājo raṇāya saḥ | kṛṣṇo dūtobravīd gatvā duryodhanamamarṣaṇam || 26 ||
|
13 | 27 |
एकादशक्षौहिणीशं नृपं दुर्योधनं तदा । युधिष्ठिरायार्द्धराज्यं देहि ग्रामांश्च पञ्च वा ॥ २७ ॥
|
ekādaśakṣauhiṇīśaṃ nṛpaṃ duryodhanaṃ tadā | yudhiṣṭhirāyārddharājyaṃ dehi grāmāṃśca pañca vā || 27 ||
|
13 | 28 |
युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः । भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः ॥ २८ ॥
|
yudhyasva vā vacaḥ śrutvā kṛṣṇamāha suyodhanaḥ | bhūsūcyagraṃ na dāsyāmi yotsye saṅgrahaṇodyataḥ || 28 ||
|
13 | 29 |
विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्च्चितः । प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम् ॥ २९ ॥
|
viśvarūpandarśayitvā adhṛṣyaṃ vidurārccitaḥ | prāgādyudhiṣṭhiraṃ prāha yodhayainaṃ suyodhanam || 29 ||
|
14 | 1 |
अग्निरुवाच । यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः । भीष्मद्रोणादिकान् हृष्ट्वा नायुध्यत गुरुनिति ॥ १ ॥
|
agniruvāca | yaudhiṣṭhirī dauryodhanī kurukṣetraṃ yayau camūḥ | bhīṣmadroṇādikān hṛṣṭvā nāyudhyata guruniti || 1 ||
|
14 | 2 |
पार्थं ह्युवाच भगवान्नशोच्या भीष्ममुख्यकाः । शरीराणि विनाशीनि न शरीरी विनश्यति ॥ २ ॥
|
pārthaṃ hyuvāca bhagavānnaśocyā bhīṣmamukhyakāḥ | śarīrāṇi vināśīni na śarīrī vinaśyati || 2 ||
|
14 | 3 |
अयमात्मा परं ब्रह्म अहं ब्रह्मास्मि विद्धि तम् । सिद्ध्यसिद्ध्योः समो योगी राजधर्म्मं प्रपालय ॥ ३ ॥
|
ayamātmā paraṃ brahma ahaṃ brahmāsmi viddhi tam | siddhyasiddhyoḥ samo yogī rājadharmmaṃ prapālaya || 3 ||
|
14 | 4 |
कृष्णोक्तोथार्जुनोऽयुध्यद्रथस्थो वाद्यशब्दवान् । भीष्मः सेनापतिरभूदादौ दौर्योधने बले ॥ ४ ॥
|
kṛṣṇoktothārjuno'yudhyadrathastho vādyaśabdavān | bhīṣmaḥ senāpatirabhūdādau dauryodhane bale || 4 ||
|
14 | 5 |
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह । धार्त्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः ॥ ५ ॥
|
pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha | dhārttarāṣṭrāḥ pāṇḍavāṃśca jaghnuryuddhe sabhīṣmakāḥ || 5 ||
|
14 | 6 |
धार्त्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहेवे । देवासुरसमं युद्धं कुरुपाण्डवसेनयोः ॥ ६ ॥
|
dhārttarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāheve | devāsurasamaṃ yuddhaṃ kurupāṇḍavasenayoḥ || 6 ||
|
14 | 7 |
बभूव स्वः स्थदेवानां पश्यतां प्रीतिबर्द्धनम् । भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत् ॥ ७ ॥
|
babhūva svaḥ sthadevānāṃ paśyatāṃ prītibarddhanam | bhīṣmostraiḥ pāṇḍavaṃ sainyaṃ daśāhobhirnyapātayat || 7 ||
|
14 | 8 |
दशमे ह्यर्जुनौ बाणैर्भिष्मं वीरं ववर्ष ह । शिखण्डी द्रुपदोत्तोऽस्त्रैर्ववर्ष जलदो यथा ॥ ८ ॥
|
daśame hyarjunau bāṇairbhiṣmaṃ vīraṃ vavarṣa ha | śikhaṇḍī drupadotto'strairvavarṣa jalado yathā || 8 ||
|
14 | 9 |
हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम् । भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च ॥ ९ ॥
|
hastyaśvarathapādātamanyonyāstranipātitam | bhīṣmaḥ svacchandamṛtyuśca yuddhamārgaṃ pradarśya ca || 9 ||
|
14 | 10 |
वसूक्तो वसुलोकाय शरशय्यागतः स्थितः । उत्तरायणमीक्षंश्च ध्यायन् विष्णुंस्तुवन् स्थितः ॥ १० ॥
|
vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ | uttarāyaṇamīkṣaṃśca dhyāyan viṣṇuṃstuvan sthitaḥ || 10 ||
|
14 | 11 |
दुर्योधने तु शोकार्त्ते द्रोणः सेनापतिस्त्वभूत् । पाण्डवे हर्षिते सैन्ये धृष्टद्युम्नश्चमूपतिः ॥ ११ ॥
|
duryodhane tu śokārtte droṇaḥ senāpatistvabhūt | pāṇḍave harṣite sainye dhṛṣṭadyumnaścamūpatiḥ || 11 ||
|
14 | 12 |
तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम् । विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे ॥ १२ ॥
|
tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam | virāṭadrupadādyāśca nimagnā droṇasāgare || 12 ||
|
14 | 13 |
दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी । धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ ॥ १३ ॥
|
dauryodhanī mahāsenā hastyaśvarathapattinī | dhṛṣṭadyumnādhipatitā droṇaḥ kāla ivābabhau || 13 ||
|
14 | 14 |
हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत् । धृष्टद्युम्नशराक्रान्तः पतितः स महीतले ॥ १४ ॥
|
hatośvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat | dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale || 14 ||
|
14 | 15 |
पञ्चमेहनि दुर्द्धर्षः सर्वक्षत्रं प्रमथ्य च । दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत् ॥ १५ ॥
|
pañcamehani durddharṣaḥ sarvakṣatraṃ pramathya ca | duryodhane tu śokārte karṇaḥ senāpatistvabhūt || 15 ||
|
14 | 16 |
अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह । शस्त्रशस्त्रि महारौद्रं देवासुररणोपमम् ॥ १६ ॥
|
arjunaḥ pāṇḍavānāñca tayoryuddhaṃ babhūva ha | śastraśastri mahāraudraṃ devāsuraraṇopamam || 16 ||
|
14 | 17 |
कर्णार्जुनाख्ये सङ्प्रामे कर्णोरीनवधीच्छरैः । द्वितीयेहनि कर्णस्तु अर्जुनेन निपातितः ॥ १७ ॥
|
karṇārjunākhye saṅprāme karṇorīnavadhīccharaiḥ | dvitīyehani karṇastu arjunena nipātitaḥ || 17 ||
|
14 | 18 |
शल्यो दिनार्द्धं युयुधे ह्यबधीत्तं युधिष्ठिरः । युयुधे भीमसेनेन हतसैन्यः सयोधनः ॥ १८ ॥
|
śalyo dinārddhaṃ yuyudhe hyabadhīttaṃ yudhiṣṭhiraḥ | yuyudhe bhīmasenena hatasainyaḥ sayodhanaḥ || 18 ||
|
14 | 19 |
बहून् हत्वा नरादींश्च भीमसेनमथाब्रबीत् । गदया प्रहरन्तं तु भीमस्तन्तु न्यपातयत् ॥ १९ ॥
|
bahūn hatvā narādīṃśca bhīmasenamathābrabīt | gadayā praharantaṃ tu bhīmastantu nyapātayat || 19 ||
|
14 | 20 |
गदयान्यानुजांस्तस्य तस्मिन्नष्टादशेहनि । रात्रौ सषुप्तञ्च बलं पाण्डवानां न्यपातयत् ॥ २० ॥
|
gadayānyānujāṃstasya tasminnaṣṭādaśehani | rātrau saṣuptañca balaṃ pāṇḍavānāṃ nyapātayat || 20 ||
|
14 | 21 |
अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः । द्रौपदेयान् सापञ्चालान् धृष्टद्युन्नञ्च सोऽवधीत् ॥ २१ ॥
|
akṣauhiṇīpramāṇantu aśvatthāmā mahābalaḥ | draupadeyān sāpañcālān dhṛṣṭadyunnañca so'vadhīt || 21 ||
|
14 | 22 |
पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः । शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च ॥ २२ ॥
|
putrahīnāṃ draupadīṃ tāṃ rudantīmarjunastataḥ | śiromaṇiṃ tu jagrāha aiṣikāstreṇa tasya ca || 22 ||
|
14 | 23 |
अश्वत्थामास्त्रनिर्द्दग्धं जीवयामास वै हरिः । उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः ॥ २३ ॥
|
aśvatthāmāstranirddagdhaṃ jīvayāmāsa vai hariḥ | uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ || 23 ||
|
14 | 24 |
कृतवर्म्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् । पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे ॥ २४ ॥
|
kṛtavarmmā kṛpo drauṇistrayo muktāstato raṇāt | pāṇḍavāḥ sātyakiḥ kṛṣṇaḥ sapta muktā na cāpare || 24 ||
|
14 | 25 |
स्त्रियश्चार्त्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः । संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः ॥ २५ ॥
|
striyaścārttāḥ samāśvāsya bhīmādyaiḥ sa yudhiṣṭhiraḥ | saṃskṛtya prahatān vīrān dattodakadhanādikaḥ || 25 ||
|
14 | 26 |
भीष्माच्छान्तनवाच्छ्रुत्वा धर्म्मान् सर्वांश्च शान्तिदान् । राजधर्म्मान्मोक्षधर्न्मान्दानधर्म्मान् नृपोऽभवत् ॥ २६ ॥
|
bhīṣmācchāntanavācchrutvā dharmmān sarvāṃśca śāntidān | rājadharmmānmokṣadharnmāndānadharmmān nṛpo'bhavat || 26 ||
|
14 | 27 |
अश्वमेधे ददौ दानं ब्राह्मणेभ्योरिमर्द्दनः । श्रुत्वार्जुनान्मौषलेयं यादवानाञ्च सङ्क्षयम् । राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् ॥ २७ ॥
|
aśvamedhe dadau dānaṃ brāhmaṇebhyorimarddanaḥ | śrutvārjunānmauṣaleyaṃ yādavānāñca saṅkṣayam | rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān || 27 ||
|
15 | 1 |
अग्निरुवाच । युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम् । धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विच ॥ १ ॥
|
agniruvāca | yudhiṣṭhire tu rājyasthe āśramādāśramāntaram | dhṛtarāṣṭro vanamagād gāndhārī ca pṛthā dvica || 1 ||
|
15 | 2 |
विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः । एवं विष्णुर्भुवो भारमहरद्दानवादिकम् ॥ २ ॥
|
vidurastvagninā dagdho vanajena divaṅgataḥ | evaṃ viṣṇurbhuvo bhāramaharaddānavādikam || 2 ||
|
15 | 3 |
धर्म्मायाधर्म्मनाशाय निमित्तीकृत्य पाण्डवान् । स विप्रशापव्याजेन मुषलेनाहरत् कुलम् ॥ ३ ॥
|
dharmmāyādharmmanāśāya nimittīkṛtya pāṇḍavān | sa vipraśāpavyājena muṣalenāharat kulam || 3 ||
|
15 | 4 |
यादवानां भारकरं वज्रं राज्येभ्यषेचयत् । देवादेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः ॥ ४ ॥
|
yādavānāṃ bhārakaraṃ vajraṃ rājyebhyaṣecayat | devādeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ || 4 ||
|
15 | 5 |
इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः । बलभद्रोनन्तमूर्त्तिः पातालस्वर्गमीयिवान् ॥ ५ ॥
|
indraloke brahmaloke pūjyate svargavāsibhiḥ | balabhadronantamūrttiḥ pātālasvargamīyivān || 5 ||
|
15 | 6 |
अविनाशी हरिर्देवो ध्यानिभिद्धर्येय एव सः । विना तं द्वारकास्थानं प्लावयामास सागरः ॥ ६ ॥
|
avināśī harirdevo dhyānibhiddharyeya eva saḥ | vinā taṃ dvārakāsthānaṃ plāvayāmāsa sāgaraḥ || 6 ||
|
15 | 7 |
संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः । स्त्रियोष्टावक्रशापेन भार्य्या विष्णोश्च याः स्थिताः ॥ ७ ॥
|
saṃskṛtya yādavān pārtho dattodakadhanādikaḥ | striyoṣṭāvakraśāpena bhāryyā viṣṇośca yāḥ sthitāḥ || 7 ||
|
15 | 8 |
पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः । अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह ॥ ८ ॥
|
punastacchāpato nītā gopālairlaguḍāyudhaiḥ | arjunaṃ hi tiraskṛtya pārthaḥ śokañcakāra ha || 8 ||
|
15 | 9 |
व्यासेनाश्वासितो मेने बलं मे कृष्णासन्निधौ । हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् ॥ ९ ॥
|
vyāsenāśvāsito mene balaṃ me kṛṣṇāsannidhau | hastināpuramāgatya pārthaḥ sarvaṃ nyavedayat || 9 ||
|
15 | 10 |
युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा । तद्धनुस्तानि चास्त्राणिस रथस्ते च वाजिनः ॥ १० ॥
|
yudhiṣṭhirāya sa bhrātre pālakāya nṛṇāntadā | taddhanustāni cāstrāṇisa rathaste ca vājinaḥ || 10 ||
|
15 | 11 |
विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा । तच्छ्रुत्वा धर्म्मराजस्तु राज्ये स्थाप्य परीक्षितम् ॥ ११ ॥
|
vinā kṛṣṇena tannaṣṭaṃ dānañcāśrotriye yathā | tacchrutvā dharmmarājastu rājye sthāpya parīkṣitam || 11 ||
|
15 | 12 |
प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह । संसारनित्यतां ज्ञात्वा जपन्नष्टशतं हरेः ॥ १२ ॥
|
prasthānaṃ prasthito dhīmān draupadyā bhrātṛbhiḥ saha | saṃsāranityatāṃ jñātvā japannaṣṭaśataṃ hareḥ || 12 ||
|
15 | 13 |
महापथे तु पतिता द्रौपदी सहदेवकः । नकुलः फाल्गुनो भीमो राजा शोकपरायणः ॥ १३ ॥
|
mahāpathe tu patitā draupadī sahadevakaḥ | nakulaḥ phālguno bhīmo rājā śokaparāyaṇaḥ || 13 ||
|
15 | 14 |
इन्द्रानीतरयारूढः सानुजः स्वर्गमाप्तवान् । दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः । एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥ १४ ॥
|
indrānītarayārūḍhaḥ sānujaḥ svargamāptavān | dṛṣṭvā duryodhanādīṃśca vāsudevaṃ ca harṣitaḥ | etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet || 14 ||
|
16 | 1 |
अग्निरुवाच । वक्ष्ये बुद्धावतारञ्च पठतः श्रृण्वतोर्थदम् । पुरा देवासुरे युद्धे देत्यैर्द्देवाः पपाजिताः ॥ १ ॥
|
agniruvāca | vakṣye buddhāvatārañca paṭhataḥ śrṛṇvatorthadam | purā devāsure yuddhe detyairddevāḥ papājitāḥ || 1 ||
|
16 | 2 |
रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम् । मायामोहस्वरूपोसौ शुद्धोदनसुतोऽभवत् ॥ २ ॥
|
rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram | māyāmohasvarūposau śuddhodanasuto'bhavat || 2 ||
|
16 | 3 |
मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम् । ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ॥ ३ ॥
|
mohayāmāsa daityāṃstāṃstyājitā vedadharmakam | te ca bauddhā babhūvurhi tebhyonye vedavarjitāḥ || 3 ||
|
16 | 4 |
आर्हतः सोऽभवत् पश्चादार्हतानकरोत् परान् । एवं पाषण्डिनो जाता वेदधर्म्मादिवर्जिताः ॥ ४ ॥
|
ārhataḥ so'bhavat paścādārhatānakarot parān | evaṃ pāṣaṇḍino jātā vedadharmmādivarjitāḥ || 4 ||
|
16 | 5 |
नारकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि । सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ॥ ५ ॥
|
nārakārhaṃ karma cakrurgrahīṣyantyadhamādapi | sarve kaliyugānte tu bhaviṣyanti ca saṅkarāḥ || 5 ||
|
16 | 6 |
दस्यवः शीलहीनाश्च वेदो वाजसनेयकः । दश पञ्च च शाखा वै प्रमाणेन भविष्यति ॥ ६ ॥
|
dasyavaḥ śīlahīnāśca vedo vājasaneyakaḥ | daśa pañca ca śākhā vai pramāṇena bhaviṣyati || 6 ||
|
16 | 7 |
धर्म्मकञ्चुकसंवीता अधर्मरुचयस्तथा । मानुपान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ॥ ७ ॥
|
dharmmakañcukasaṃvītā adharmarucayastathā | mānupān bhakṣayiṣyanti mlecchāḥ pārthivarūpiṇaḥ || 7 ||
|
16 | 8 |
कल्की विष्णुयशः पुत्रो याज्ञवल्क्यपुरोहितः । उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ॥ ८ ॥
|
kalkī viṣṇuyaśaḥ putro yājñavalkyapurohitaḥ | utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ || 8 ||
|
16 | 9 |
स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम् । आश्रमेषु च सर्वेषु प्रजाः सद्धर्म्मवर्त्मनि ॥ ९ ॥
|
sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām | āśrameṣu ca sarveṣu prajāḥ saddharmmavartmani || 9 ||
|
16 | 10 |
कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति । ततः कृतयुगन्नाम पुरावत् सम्भविष्यति ॥ १० ॥
|
kalkirūpaṃ parityajya hariḥ svargaṃ gamiṣyati | tataḥ kṛtayugannāma purāvat sambhaviṣyati || 10 ||
|
16 | 11 |
वर्णाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम । एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ॥ ११ ॥
|
varṇāśramāśca dharmeṣu sveṣu sthāsyanti sattama | evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca || 11 ||
|
16 | 12 |
अवतारा असङ्ख्याता अतीतानागतादयः । विष्णोर्द्दशावताराख्यान्यः पठेत् श्रृणुयान्नरः ॥ १२ ॥
|
avatārā asaṅkhyātā atītānāgatādayaḥ | viṣṇorddaśāvatārākhyānyaḥ paṭhet śrṛṇuyānnaraḥ || 12 ||
|
16 | 13 |
सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात् । धर्म्माधर्म्मव्यवस्थानमेवं वै कुरुते हरीः । अवतीर्णश्च स गतः सर्गादेः कारणं हरिः ॥ १३ ॥
|
sovāptakāmo vimalaḥ sakulaḥ svargamāpnuyāt | dharmmādharmmavyavasthānamevaṃ vai kurute harīḥ | avatīrṇaśca sa gataḥ sargādeḥ kāraṇaṃ hariḥ || 13 ||
|
17 | 1 |
अग्निरुवाच । जगत्सर्गादिकां क्रीडां विष्णोर्वक्ष्येधुना श्रृणु । स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः ॥ १ ॥
|
agniruvāca | jagatsargādikāṃ krīḍāṃ viṣṇorvakṣyedhunā śrṛṇu | svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇoguṇaḥ || 1 ||
|
17 | 2 |
ब्रह्माव्यक्तं सदाग्रेऽभूत् न खं रात्रिदिनादिकम् । प्रकृतिं पुरुषं विष्णुः प्रविश्याक्षोभयत्ततः ॥ २ ॥
|
brahmāvyaktaṃ sadāgre'bhūt na khaṃ rātridinādikam | prakṛtiṃ puruṣaṃ viṣṇuḥ praviśyākṣobhayattataḥ || 2 ||
|
17 | 3 |
सर्गकाले महत्तत्त्वमहङ्कारस्ततोऽभवत् । वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥ ३ ॥
|
sargakāle mahattattvamahaṅkārastato'bhavat | vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ || 3 ||
|
17 | 4 |
अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः । स्पर्शमात्रोऽनिलस्तस्माद्रूपमात्रोऽनलस्ततः ॥ ४ ॥
|
ahaṅkārācchabdamātramākāśamabhavattataḥ | sparśamātro'nilastasmādrūpamātro'nalastataḥ || 4 ||
|
17 | 5 |
रसमात्रा आप इतो गन्धमात्रा मही स्मृता । अहङ्कारात्तामसात्तु तैजसानी न्द्रियाणि च ॥ ५ ॥
|
rasamātrā āpa ito gandhamātrā mahī smṛtā | ahaṅkārāttāmasāttu taijasānī ndriyāṇi ca || 5 ||
|
17 | 6 |
वैकारिका दशदेवा मन एकादशेन्द्रियम् । ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥ ६ ॥
|
vaikārikā daśadevā mana ekādaśendriyam | tataḥ svayambhūrbhagavān sisṛkṣurvividhāḥ prajāḥ || 6 ||
|
17 | 7 |
अप एव ससर्जादौ तासु वीर्यमवासृजत् । आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥ ७ ॥
|
apa eva sasarjādau tāsu vīryamavāsṛjat | āpo nārā iti proktā āpo vai narasūnavaḥ || 7 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.