Chapter
int64 1
383
| Verse
int64 0
320
| Sanskrit
stringlengths 36
2.31k
| Transliteration
stringlengths 30
2.3k
⌀ |
---|---|---|---|
20 | 20 |
मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे । ब्रह्मणश्च रुदन् जातो रोदनाद्रुद्रनामकः ॥ २० ॥
|
mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire | brahmaṇaśca rudan jāto rodanādrudranāmakaḥ || 20 ||
|
20 | 21 |
भवं शर्वमथेशानं तथा पशुपतिं द्विज । भीममुग्रं महादेवमुवाच स पितामहः ॥ २१ ॥
|
bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija | bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ || 21 ||
|
20 | 22 |
दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती । हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः ॥ २२ ॥
|
dakṣakopācca tadbhāryā dehantatyāja sā satī | himavadduhitā bhūtvā patnī śambhorabhūt punaḥ || 22 ||
|
20 | 23 |
ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः । स्वायम्भुवाद्यास्ताः कृत्वा विष्णवादेर्भुक्तिमुक्तिदाः ॥ २३ ॥
|
ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ | svāyambhuvādyāstāḥ kṛtvā viṣṇavāderbhuktimuktidāḥ || 23 ||
|
21 | 1 |
नारद उवाच । सामान्यपूजां विष्णवादेर्वक्ष्ये मन्त्रांश्च सर्वदान् । समस्तपरिवाराय अच्युताय नमो यजेत ॥ १ ॥
|
nārada uvāca | sāmānyapūjāṃ viṣṇavādervakṣye mantrāṃśca sarvadān | samastaparivārāya acyutāya namo yajeta || 1 ||
|
21 | 2 |
धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा । द्वारश्रियं वास्तुनवं शक्तिं कूर्म्मनन्तकम् ॥ २ ॥
|
dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā | dvāraśriyaṃ vāstunavaṃ śaktiṃ kūrmmanantakam || 2 ||
|
21 | 3 |
पृथिवीं धर्म्मकं ज्ञानं वैराग्यैश्वर्यमेव च । अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः ॥ ३ ॥
|
pṛthivīṃ dharmmakaṃ jñānaṃ vairāgyaiśvaryameva ca | adharmādīn kandanālapadmakeśarakarṇikāḥ || 3 ||
|
21 | 4 |
ऋग्वेदाद्यं कृताद्यञ्च सत्त्वाद्यर्क्कादिमण्डलम् । विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत् ॥ ४ ॥
|
ṛgvedādyaṃ kṛtādyañca sattvādyarkkādimaṇḍalam | vimalotkarṣiṇī jñānā kriyā yogā ca tā yajet || 4 ||
|
21 | 5 |
प्रह्वीं सत्यां तथेशानानुग्रहसनमूर्त्तिकाम् । दुर्गां गिरङ्गणं क्षेत्रं वासुदेवादिकं यजेत् ॥ ५ ॥
|
prahvīṃ satyāṃ tatheśānānugrahasanamūrttikām | durgāṃ giraṅgaṇaṃ kṣetraṃ vāsudevādikaṃ yajet || 5 ||
|
21 | 6 |
हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम् । शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत् ॥ ६ ॥
|
hṛdayañca śiraḥ śūlaṃ varmanetramathāstrakam | śaṅkhaṃ cakraṃ gadāṃ padmaṃ śrīvatsaṃ kaustubhaṃ yajet || 6 ||
|
21 | 7 |
वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत् । इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम् ॥ ७ ॥
|
vanamālāṃ śriyaṃ puṣṭiṃ garuḍaṃ gurumarcayet | indramagniṃ yamaṃ rakṣo jalaṃ vāyuṃ dhaneśvaram || 7 ||
|
21 | 8 |
ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम् । विष्वकसेनं मण्डलादौ सिद्धिः पूजादिना भवेत् ॥ ८ ॥
|
īśānantamajaṃ cāstraṃ vāhanaṃ kumudādikam | viṣvakasenaṃ maṇḍalādau siddhiḥ pūjādinā bhavet || 8 ||
|
21 | 9 |
शिवपूजाथ सामान्या पूर्वं नन्दिनमर्च्चयेत् । महाकालं यजेद्गङ्गां यमुनाञ्च गणादिकम् ॥ ९ ॥
|
śivapūjātha sāmānyā pūrvaṃ nandinamarccayet | mahākālaṃ yajedgaṅgāṃ yamunāñca gaṇādikam || 9 ||
|
21 | 10 |
गिरं श्रियं गुरुं वास्तुं शक्त्यादीन् धर्मकादिकम् । वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी ॥ १० ॥
|
giraṃ śriyaṃ guruṃ vāstuṃ śaktyādīn dharmakādikam | vāmā jyeṣṭhā tathā raudrī kālī kalavikāriṇī || 10 ||
|
21 | 11 |
बलविकरिणी चापि बलप्रमथिनी क्रमात् । सर्वभूतदमनी च मदनोन्मादिनी शिवासनम् ॥ ११ ॥
|
balavikariṇī cāpi balapramathinī kramāt | sarvabhūtadamanī ca madanonmādinī śivāsanam || 11 ||
|
21 | 12 |
हां हुं हां शिवमूर्त्तये साङ्गवक्त्रं शिवं यजेत् । हौं शिवाय हामित्यादि हामीशानादिवक्त्रकम् ॥ १२ ॥
|
hāṃ huṃ hāṃ śivamūrttaye sāṅgavaktraṃ śivaṃ yajet | hauṃ śivāya hāmityādi hāmīśānādivaktrakam || 12 ||
|
21 | 13 |
ह्रीं गौरीं गं गणः शक्रमुखाश्चण्डीहृदादिकाः । क्रमात्सूर्य्यार्च्यने मन्त्रा दण्डी पूज्यश्च पिङ्गलः ॥ १३ ॥
|
hrīṃ gaurīṃ gaṃ gaṇaḥ śakramukhāścaṇḍīhṛdādikāḥ | kramātsūryyārcyane mantrā daṇḍī pūjyaśca piṅgalaḥ || 13 ||
|
21 | 14 |
उच्चैः श्रवाश्चारुणश्च प्रभूतं विमलं यजेत् । साराध्योपरमसुखं स्कन्दाद्यंमध्यतो यजेत् ॥ १४ ॥
|
uccaiḥ śravāścāruṇaśca prabhūtaṃ vimalaṃ yajet | sārādhyoparamasukhaṃ skandādyaṃmadhyato yajet || 14 ||
|
21 | 15 |
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी ॥ १५ ॥
|
dīptā sūkṣmā jayā bhadrā vibhūtirvimalā tathā | amoghā vidyutā caiva pūjyātha sarvatomukhī || 15 ||
|
21 | 16 |
अर्क्कासनं हि हं खं ख सोल्कायेति च मूर्तिकाम् । ह्रां ह्रीं स सूर्य्याय नम आं नमो ह्रदयाय च ॥ १६ ॥
|
arkkāsanaṃ hi haṃ khaṃ kha solkāyeti ca mūrtikām | hrāṃ hrīṃ sa sūryyāya nama āṃ namo hradayāya ca || 16 ||
|
21 | 17 |
अर्क्काय शिकसे तद्वदग्नीशासुरवायुगान् । भूर्भवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतम् ॥ १७ ॥
|
arkkāya śikase tadvadagnīśāsuravāyugān | bhūrbhavaḥ svare jvālini śikhā huṃ kavacaṃ smṛtam || 17 ||
|
21 | 18 |
मां नेत्रं वस्तथार्क्कास्त्रं राज्ञी शक्तिश्च निष्कुभा । सोमोऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात् ॥ १८ ॥
|
māṃ netraṃ vastathārkkāstraṃ rājñī śaktiśca niṣkubhā | somo'ṅgārakotha budho jīvaḥ śukraḥ śaniḥ kramāt || 18 ||
|
21 | 19 |
राहुः केतुस्तेजश्चण्डः सङ्क्षेपादथ पूजनम् । आसनं मूर्त्तये मूलं हृदाद्यं परिचारकः ॥ १९ ॥
|
rāhuḥ ketustejaścaṇḍaḥ saṅkṣepādatha pūjanam | āsanaṃ mūrttaye mūlaṃ hṛdādyaṃ paricārakaḥ || 19 ||
|
21 | 20 |
विष्णवासनं विष्णुमूर्त्ते रों श्रीं श्रीं श्रीधरो हरिः । ह्रीं सर्वमूर्त्तिमन्त्रीयमिति त्रैलोक्यमोहनः ॥ २० ॥
|
viṣṇavāsanaṃ viṣṇumūrtte roṃ śrīṃ śrīṃ śrīdharo hariḥ | hrīṃ sarvamūrttimantrīyamiti trailokyamohanaḥ || 20 ||
|
21 | 21 |
ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैर्द्दीर्घैर्हृदादिकम् । समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा ॥ २१ ॥
|
hrīṃ hṛṣīkeśaḥ klīṃ viṣṇuḥ svarairddīrghairhṛdādikam | samastaiḥ pañcamī pūjā saṅgrāmādau jayādidā || 21 ||
|
21 | 22 |
चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम् । पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया ॥ २२ ॥
|
cakraṃ gadāṃ kramācchaṅkhaṃ muṣalaṃ khaḍgaśārṅgakam | pāśāṅkuśau ca śrīvatsaṃ kaustubhaṃ vanamālayā || 22 ||
|
21 | 23 |
श्रीं श्रीर्महालक्ष्मीतातार्क्ष्यो गुरुरिन्द्रादयोऽर्च्चनम् । सरस्वत्यासनं मूर्त्तिरौं ह्रीं देवी सरस्वती ॥ २३ ॥
|
śrīṃ śrīrmahālakṣmītātārkṣyo gururindrādayo'rccanam | sarasvatyāsanaṃ mūrttirauṃ hrīṃ devī sarasvatī || 23 ||
|
21 | 24 |
हृदाद्यालक्ष्मीर्म्मेधा च कलातुष्टिश्च पुष्टिका । गौरी प्रभामती दुर्गा गणो गुरुश्च क्षेत्रपः ॥ २४ ॥
|
hṛdādyālakṣmīrmmedhā ca kalātuṣṭiśca puṣṭikā | gaurī prabhāmatī durgā gaṇo guruśca kṣetrapaḥ || 24 ||
|
21 | 25 |
तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै । ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा चतुर्थ्यन्तनमोन्तकाः ॥ २५ ॥
|
tathā gaṃ gaṇapataye ca hrīṃ gauryai ca śrīṃ śriyai | hrīṃ tvaritāyai hrīṃ sau tripurā caturthyantanamontakāḥ || 25 ||
|
21 | 26 |
प्रणवाद्याञ्च नामाद्यमक्षरं बिन्दुसंयुतम् । ओं युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः ॥ २६ ॥
|
praṇavādyāñca nāmādyamakṣaraṃ bindusaṃyutam | oṃ yutaṃ vā sarvamantrapūjanājjapataḥ smṛtāḥ || 26 ||
|
21 | 27 |
होमात्तिलघृताद्यैञ्च धर्म्मकामार्थमोक्षदाः । पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत् ॥ २७ ॥
|
homāttilaghṛtādyaiñca dharmmakāmārthamokṣadāḥ | pūjāmantrān paṭhedyastu bhuktabhogo divaṃ vrajet || 27 ||
|
22 | 1 |
नारद उवाच । वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकाम् । गृहीत्वा तां द्विधा कृत्वा मनः स्त्रानमथैकया ॥ १ ॥
|
nārada uvāca | vakṣye snānaṃ kriyādyarthaṃ nṛsiṃhena tu mṛttikām | gṛhītvā tāṃ dvidhā kṛtvā manaḥ strānamathaikayā || 1 ||
|
22 | 2 |
निमज्जयाचम्य विन्यस्य सिंहेन कृतारक्षकः । विधिस्नां ततः कुर्य्यात् प्राणायामपुरः सरम् ॥ २ ॥
|
nimajjayācamya vinyasya siṃhena kṛtārakṣakaḥ | vidhisnāṃ tataḥ kuryyāt prāṇāyāmapuraḥ saram || 2 ||
|
22 | 3 |
हृदि ध्यायन् हरिज्ञानं मन्त्रेणाष्टाक्षरेण हि । त्रिधा पाणितले मृत्सनां दिग्बन्धं सिंहजप्ततः ॥ ३ ॥
|
hṛdi dhyāyan harijñānaṃ mantreṇāṣṭākṣareṇa hi | tridhā pāṇitale mṛtsanāṃ digbandhaṃ siṃhajaptataḥ || 3 ||
|
22 | 4 |
वासुदेवप्रजप्तेन तीर्थंसङ्कल्प्य चालभेत् । गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्त्तिना ॥ ४ ॥
|
vāsudevaprajaptena tīrthaṃsaṅkalpya cālabhet | gātraṃ vedādinā mantraiḥ sammārjyārādhya mūrttinā || 4 ||
|
22 | 5 |
कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत् । विन्यस्य मन्त्रैर्द्विर्म्मार्ज्य पाणिस्थं जलमेव च ॥ ५ ॥
|
kṛtvāghamarṣaṇaṃ vastraṃ paridhāya samācaret | vinyasya mantrairdvirmmārjya pāṇisthaṃ jalameva ca || 5 ||
|
22 | 6 |
नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत् । जलं ध्यायन् हरिं पश्चद्दत्त्वार्घ्यं द्वादशाक्षरम् ॥ ६ ॥
|
nārāyaṇena saṃyamya vāyumāghrāya cotsṛjet | jalaṃ dhyāyan hariṃ paścaddattvārghyaṃ dvādaśākṣaram || 6 ||
|
22 | 7 |
जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात् । मन्त्रान् दिक्पालपर्यन्तानृषीन् पितृगणानपि ॥ ७ ॥
|
japtvānyāñchataśastasya yogapīṭhāditaḥ kramāt | mantrān dikpālaparyantānṛṣīn pitṛgaṇānapi || 7 ||
|
22 | 8 |
मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत् । न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत् ॥ ८ ॥
|
manuṣyān sarvabhūtāni sthāvarāntānyathāvaset | nyasya cāṅgāni saṃhṛtya mantrānyāgagṛhaṃ vrajet || 8 ||
|
22 | 9 |
एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत् ॥ ९ ॥
|
evamanyāsu pūjāsu mūlādyaiḥ snānamācaret || 9 ||
|
23 | 1 |
नारद उवाच । चक्ष्ये पूजाविधिं विप्रा यत कृत्वा सर्वमाप्नुयात् । प्रक्षालिताङ्घ्निराचम्य वाग्यतः कृतसक्षकः ॥ १ ॥
|
nārada uvāca | cakṣye pūjāvidhiṃ viprā yata kṛtvā sarvamāpnuyāt | prakṣālitāṅghnirācamya vāgyataḥ kṛtasakṣakaḥ || 1 ||
|
23 | 2 |
प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च । यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ॥ २ ॥
|
prāṅmukhaḥ svastikaṃ baddhvā padmādyaparameva ca | yaṃ vījaṃ nābhimadhyasthaṃ dhūmraṃ caṇḍānilātmakam || 2 ||
|
23 | 3 |
विशेषयेदशेषन्तु ध्यायेत् कायात्तु कल्मषम् । क्षौं हृत्पङ्कजमध्यस्थं वीजं ते जोनिधिं स्मरन् ॥ ३ ॥
|
viśeṣayedaśeṣantu dhyāyet kāyāttu kalmaṣam | kṣauṃ hṛtpaṅkajamadhyasthaṃ vījaṃ te jonidhiṃ smaran || 3 ||
|
23 | 4 |
अधोद्धर्वतिर्यग्गाभिस्तु ज्वालाभिः कल्प्रषं दहेत् । शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः ॥ ४ ॥
|
adhoddharvatiryaggābhistu jvālābhiḥ kalpraṣaṃ dahet | śaśāṅkākṛtivaddhyāyedambarasthaṃ sudhāmbubhiḥ || 4 ||
|
23 | 5 |
हत्पद्माव्यापिभिर्द्देहं स्वकमाप्लावयेत्सुधीः । सुसुम्नायोनिमार्गेण सर्वनाडीविसर्प्पिभिः ॥ ५ ॥
|
hatpadmāvyāpibhirddehaṃ svakamāplāvayetsudhīḥ | susumnāyonimārgeṇa sarvanāḍīvisarppibhiḥ || 5 ||
|
23 | 6 |
शोधयित्वा न्यसेत्तत्त्वं करसुद्धिरथास्त्रकम् । व्यापकं हस्तयोरदौ दक्षिणाङ्गुष्ठतोङ्गकम् ॥ ६ ॥
|
śodhayitvā nyasettattvaṃ karasuddhirathāstrakam | vyāpakaṃ hastayoradau dakṣiṇāṅguṣṭhatoṅgakam || 6 ||
|
23 | 7 |
मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्ककैः । हृदयं च शिरश्चैव शिखा वर्म्मास्त्रलोचने ॥ ७ ॥
|
mūlaṃ dehe dvādaśāṅgaṃ nyasenmantrairdviṣaṭkakaiḥ | hṛdayaṃ ca śiraścaiva śikhā varmmāstralocane || 7 ||
|
23 | 8 |
उदरं च तथा पृष्ठं बाहुरुजानुपादकं । मुद्रां दत्त्वा स्मरेद् विष्णुं जप्त्वाष्टशतमर्च्चयेत् ॥ ८ ॥
|
udaraṃ ca tathā pṛṣṭhaṃ bāhurujānupādakaṃ | mudrāṃ dattvā smared viṣṇuṃ japtvāṣṭaśatamarccayet || 8 ||
|
23 | 9 |
वामे तु वर्द्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे । प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् ॥ ९ ॥
|
vāme tu varddhanīṃ nyasya pūjādravyaṃ tu dakṣiṇe | prakṣālyāstreṇa cārghyeṇa gandhapuṣpānvite nyaset || 9 ||
|
23 | 10 |
चैतन्यं सर्व्वगं ज्योतिरष्टजप्तेन वारिणा । फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे ॥ १० ॥
|
caitanyaṃ sarvvagaṃ jyotiraṣṭajaptena vāriṇā | phaḍantena tu saṃsicya haste dhyātvā hariṃ pare || 10 ||
|
23 | 11 |
धर्मं ज्ञानं च वैराग्यमैश्वर्य्यं वह्निदिङमुखाः । अधर्मादीनि गात्राणि पूर्वादौ योगपीठके ॥ ११ ॥
|
dharmaṃ jñānaṃ ca vairāgyamaiśvaryyaṃ vahnidiṅamukhāḥ | adharmādīni gātrāṇi pūrvādau yogapīṭhake || 11 ||
|
23 | 12 |
कूर्मं पीठे ह्यनन्तञ्च यमं सूर्य्यादिमण्डलम् । विमलाद्याः केशरस्थानुग्रहा कर्णिकास्थिता ॥ १२ ॥
|
kūrmaṃ pīṭhe hyanantañca yamaṃ sūryyādimaṇḍalam | vimalādyāḥ keśarasthānugrahā karṇikāsthitā || 12 ||
|
23 | 13 |
पूर्वं स्वहृदये ध्यात्वा आवाह्यार्च्चैच्च मण्डले । अर्घ्यं पाद्यं तथा चामं मधुपर्क्कं पुनश्च तत् ॥ १३ ॥
|
pūrvaṃ svahṛdaye dhyātvā āvāhyārccaicca maṇḍale | arghyaṃ pādyaṃ tathā cāmaṃ madhuparkkaṃ punaśca tat || 13 ||
|
23 | 14 |
स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम् । धूपदीपनैवेद्यानि पुण्डरीकाक्षविद्यया ॥ १४ ॥
|
snānaṃ vastropavītañca bhūṣaṇaṃ gandhapuṣpakam | dhūpadīpanaivedyāni puṇḍarīkākṣavidyayā || 14 ||
|
23 | 15 |
यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजम् । दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् ॥ १५ ॥
|
yajedaṅgāni pūrvādau dvāri pūrve pareṇḍajam | dakṣe cakraṃ gadāṃ saumye koṇe śaṅkhaṃ dhanurnyaset || 15 ||
|
23 | 16 |
देवस्य वामतो दक्षे चेषुधी खड्गमेव च । वामे चर्म्म श्रियं पुष्टिं वामेग्रतो न्यसेत् ॥ १६ ॥
|
devasya vāmato dakṣe ceṣudhī khaḍgameva ca | vāme carmma śriyaṃ puṣṭiṃ vāmegrato nyaset || 16 ||
|
23 | 17 |
वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन्वहिः । स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः ॥ १७ ॥
|
vanamālāñca śrīvatsakaustubhau dikpatīnvahiḥ | svamantraiḥ pūjayet sarvān viṣṇurarghovasānataḥ || 17 ||
|
23 | 18 |
व्यस्तेन च समस्तेन अङ्गैर्वीजेन वै यजेत् । जप्त्वा प्रदक्षिणीकृत्य स्तुत्वार्घ्यञ्च समर्प्य च ॥ १८ ॥
|
vyastena ca samastena aṅgairvījena vai yajet | japtvā pradakṣiṇīkṛtya stutvārghyañca samarpya ca || 18 ||
|
23 | 19 |
हृदये विन्यसेद्ध्यात्वा अहं ब्रह्मा हरिस्त्विति । आगच्छावाहने योज्यं क्षमस्वेति विसर्ज्जने ॥ १९ ॥
|
hṛdaye vinyaseddhyātvā ahaṃ brahmā haristviti | āgacchāvāhane yojyaṃ kṣamasveti visarjjane || 19 ||
|
23 | 20 |
एवमष्टाक्षाराद्यैश्च पूजां कृत्वा विमुक्तिभाक् । एकमूर्त्त्यर्च्चनं प्रोक्तं नवव्यूहार्च्चनं श्रृणु ॥ २० ॥
|
evamaṣṭākṣārādyaiśca pūjāṃ kṛtvā vimuktibhāk | ekamūrttyarccanaṃ proktaṃ navavyūhārccanaṃ śrṛṇu || 20 ||
|
23 | 21 |
अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान् । तर्ज्जन्यादौ शरीरेथ शिरोललाटवक्त्रके ॥ २१ ॥
|
aṅguṣṭhakadvaye nyasya vāsudevaṃ balādikān | tarjjanyādau śarīretha śirolalāṭavaktrake || 21 ||
|
23 | 22 |
हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत् । एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् ॥ २२ ॥
|
hṛnnābhiguhyajānvaṅghrau madhye pūrvādikaṃ yajet | ekapīṭhaṃ navavyūhaṃ navapīṭhañca pūrvavat || 22 ||
|
23 | 23 |
नवाव्जे नवमूर्त्त्या च नवव्यूहञ्च पूर्ववत् । इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् ॥ २३ ॥
|
navāvje navamūrttyā ca navavyūhañca pūrvavat | iṣṭaṃ madhye tataḥ sthāne vāsudevañca pūjayet || 23 ||
|
24 | 1 |
नारद उवाच । अग्निकार्यं प्रवक्ष्यामि येन स्यात्सर्वकामभाक् । चतुरभ्यधिकं विंशमङ्गुलं चतुरस्रकं ॥ १ ॥
|
nārada uvāca | agnikāryaṃ pravakṣyāmi yena syātsarvakāmabhāk | caturabhyadhikaṃ viṃśamaṅgulaṃ caturasrakaṃ || 1 ||
|
24 | 2 |
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत्खनेत्समं । खातस्य मेखला कार्या त्यक्त्वा चैवाङ्गुलद्वयं ॥ २ ॥
|
sūtreṇa sūtrayitvā tu kṣetraṃ tāvatkhanetsamaṃ | khātasya mekhalā kāryā tyaktvā caivāṅguladvayaṃ || 2 ||
|
24 | 3 |
सत्त्वादिसञ्ज्ञा पूर्वाशा द्वादशाङ्गुलमुच्छ्रिता । अष्टाङ्गुला द्व्यङुलाथ चतुरङ्गुलविस्तृता ॥ ३ ॥
|
sattvādisañjñā pūrvāśā dvādaśāṅgulamucchritā | aṣṭāṅgulā dvyaṅulātha caturaṅgulavistṛtā || 3 ||
|
24 | 4 |
योनिर्दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा । क्रमान्निम्ना तु कर्तव्या पश्चिमाशाव्यवस्थिता ॥ ४ ॥
|
yonirdaśāṅgulā ramyā ṣaṭcaturdvyaṅgulāgragā | kramānnimnā tu kartavyā paścimāśāvyavasthitā || 4 ||
|
24 | 5 |
अश्वत्थपत्रसदृशी किञ्चित्कुण्डे निवेशिता । तुर्याङ्गुलायता नालं पञ्चदशाङ्गुलायतं ॥ ५ ॥
|
aśvatthapatrasadṛśī kiñcitkuṇḍe niveśitā | turyāṅgulāyatā nālaṃ pañcadaśāṅgulāyataṃ || 5 ||
|
24 | 6 |
मूलन्तु त्र्यङ्गुलं योन्या अग्रं तस्याः षडङ्गुलं । लक्षणञ्चैकहस्तस्य द्विगुणं द्विकरादिषु ॥ ६ ॥
|
mūlantu tryaṅgulaṃ yonyā agraṃ tasyāḥ ṣaḍaṅgulaṃ | lakṣaṇañcaikahastasya dviguṇaṃ dvikarādiṣu || 6 ||
|
24 | 7 |
एकत्रिमेखलं कुण्डं वर्तुलादि वदाम्यहं । कुण्डार्धे तु स्थितं सूत्रं कोणे यदतिरिच्यते ॥ ७ ॥
|
ekatrimekhalaṃ kuṇḍaṃ vartulādi vadāmyahaṃ | kuṇḍārdhe tu sthitaṃ sūtraṃ koṇe yadatiricyate || 7 ||
|
24 | 8 |
तदर्धं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् । कुण्डार्धं कोणभागार्धं दिशिश्चोत्तरतो वहिः ॥ ८ ॥
|
tadardhaṃ diśi saṃsthāpya bhrāmitaṃ vartulaṃ bhavet | kuṇḍārdhaṃ koṇabhāgārdhaṃ diśiścottarato vahiḥ || 8 ||
|
24 | 9 |
पूर्वपश्चिमतो यत्नाल्लाञ्छयित्वा तु मध्यतः । संस्थाप्य भ्रामितं कुण्डमर्धचन्द्रं भवेत्शुभं ॥ ९ ॥
|
pūrvapaścimato yatnāllāñchayitvā tu madhyataḥ | saṃsthāpya bhrāmitaṃ kuṇḍamardhacandraṃ bhavetśubhaṃ || 9 ||
|
24 | 10 |
पद्माकारे दलानि स्युर्मेखलानान्तु वर्तुले । बाहुदण्डप्रमाणन्तु होमार्थं कारयेत्स्रुचं ॥ १० ॥
|
padmākāre dalāni syurmekhalānāntu vartule | bāhudaṇḍapramāṇantu homārthaṃ kārayetsrucaṃ || 10 ||
|
24 | 11 |
सप्तपञ्चाङ्गुलं वापि चतुरस्रन्तु कारयेत् । त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम् ॥ ११ ॥
|
saptapañcāṅgulaṃ vāpi caturasrantu kārayet | tribhāgena bhavedgartaṃ madhye vṛttaṃ suśobhanam || 11 ||
|
24 | 12 |
तिर्यगूर्ध्वं समं खाताद्वहिरर्धन्तु शोधयेत् । अङ्गुलस्य चतुर्थांशं शेषार्धार्धं तथान्ततः ॥ १२ ॥
|
tiryagūrdhvaṃ samaṃ khātādvahirardhantu śodhayet | aṅgulasya caturthāṃśaṃ śeṣārdhārdhaṃ tathāntataḥ || 12 ||
|
24 | 13 |
खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत् । कण्ठं त्रिभागविस्तारं अङ्गुष्ठकसमायतं ॥ १३ ॥
|
khātasya mekhalāṃ ramyāṃ śeṣārdhena tu kārayet | kaṇṭhaṃ tribhāgavistāraṃ aṅguṣṭhakasamāyataṃ || 13 ||
|
24 | 14 |
सार्धमङ्गुष्ठकं वा स्यात्तदग्रे तु मुखं भवेत् । चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ॥ १४ ॥
|
sārdhamaṅguṣṭhakaṃ vā syāttadagre tu mukhaṃ bhavet | caturaṅgulavistāraṃ pañcāṅgulamathāpi vā || 14 ||
|
24 | 15 |
त्रिकं द्व्यङ्गुलकं तत्स्यान्मध्यन्तस्य सुशोभनम् । आयामस्तत्समस्तस्य मध्यनिम्नः सुशोभनः ॥ १५ ॥
|
trikaṃ dvyaṅgulakaṃ tatsyānmadhyantasya suśobhanam | āyāmastatsamastasya madhyanimnaḥ suśobhanaḥ || 15 ||
|
24 | 16 |
शुषिरं कण्ठदेशे स्याद्विशेद्यावत्कनीयसी । शेषकुण्डन्तु कर्तव्यं यथारुचि विचित्रितं ॥ १६ ॥
|
śuṣiraṃ kaṇṭhadeśe syādviśedyāvatkanīyasī | śeṣakuṇḍantu kartavyaṃ yathāruci vicitritaṃ || 16 ||
|
24 | 17 |
स्रुवन्तु हस्तमात्रं स्याद्दण्डकेन समन्वितं । वटुकं द्व्यङ्गुलं वृत्तं कर्तव्यन्तु सुशोभनं ॥ १७ ॥
|
sruvantu hastamātraṃ syāddaṇḍakena samanvitaṃ | vaṭukaṃ dvyaṅgulaṃ vṛttaṃ kartavyantu suśobhanaṃ || 17 ||
|
24 | 18 |
गोपदन्तु यथा मग्नमल्पपङ्के तथा भवेत् । उपलिप्य लिखेद्रेखामङ्गुलां वज्रनासिकां ॥ १८ ॥
|
gopadantu yathā magnamalpapaṅke tathā bhavet | upalipya likhedrekhāmaṅgulāṃ vajranāsikāṃ || 18 ||
|
24 | 19 |
सौम्याग्रा प्रथमा तस्यां रेखे पूर्वमुखे तयोः । मध्ये तिस्रस्तथा कुर्याद्दक्षिणादिक्रमेण तु ॥ १९ ॥
|
saumyāgrā prathamā tasyāṃ rekhe pūrvamukhe tayoḥ | madhye tisrastathā kuryāddakṣiṇādikrameṇa tu || 19 ||
|
24 | 20 |
एवमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् । विष्टरं कल्पयेत्तेन तस्मिन् शक्तिन्तु वैष्णवीं ॥ २० ॥
|
evamullikhya cābhyukṣya praṇavena tu mantravit | viṣṭaraṃ kalpayettena tasmin śaktintu vaiṣṇavīṃ || 20 ||
|
24 | 21 |
अलं कृत्वा मूर्तिमतीं क्षिपेदग्निं हरिं स्मरन् । प्रादेशमात्राः समिधो दत्वा परिसमुह्य तं ॥ २१ ॥
|
alaṃ kṛtvā mūrtimatīṃ kṣipedagniṃ hariṃ smaran | prādeśamātrāḥ samidho datvā parisamuhya taṃ || 21 ||
|
24 | 22 |
दर्भैस्त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकं । आसादयेदिध्मवह्नी भूमौ च श्रुक्श्रुवद्वयं ॥ २२ ॥
|
darbhaistridhā paristīrya pūrvādau tatra pātrakaṃ | āsādayedidhmavahnī bhūmau ca śrukśruvadvayaṃ || 22 ||
|
24 | 23 |
आज्यस्थाली चरुस्थाली कुशाज्यञ्च प्रणीतया । प्रोक्षयित्वा प्रोक्षणीञ्च गृहीत्वापूर्य वारिणा ॥ २३ ॥
|
ājyasthālī carusthālī kuśājyañca praṇītayā | prokṣayitvā prokṣaṇīñca gṛhītvāpūrya vāriṇā || 23 ||
|
24 | 24 |
पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलं । प्राङ्नीत्वा प्रोक्षणीपात्रण्ज्योतिरग्रे निधाय च ॥ २४ ॥
|
pavitrāntarhite haste pariśrāvya ca tajjalaṃ | prāṅnītvā prokṣaṇīpātraṇjyotiragre nidhāya ca || 24 ||
|
24 | 25 |
तदद्भिस्त्रिश्च सम्प्रोक्ष्य इद्ध्मं विन्यस्य चाग्रतः । प्रणीतायां सुपुष्पायां विष्णुं ध्यात्वोत्तरेण च ॥ २५ ॥
|
tadadbhistriśca samprokṣya iddhmaṃ vinyasya cāgrataḥ | praṇītāyāṃ supuṣpāyāṃ viṣṇuṃ dhyātvottareṇa ca || 25 ||
|
24 | 26 |
आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च । सम्प्लवोत्पवनाभ्यान्तु कुर्यादाज्यस्य संस्कृतिं ॥ २६ ॥
|
ājyasthālīmathājyena sampūryāgre nidhāya ca | samplavotpavanābhyāntu kuryādājyasya saṃskṛtiṃ || 26 ||
|
24 | 27 |
अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ । ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु ॥ २७ ॥
|
akhaṇḍitāgrau nirgarbhau kuśau prādeśamātrakau | tābhyāmuttānapāṇibhyāmaṅguṣṭhānāmikena tu || 27 ||
|
24 | 28 |
आज्यं तयोस्तु सङ्गृह्य द्विर्नीत्वा त्रिरवाङ्क्षिपेत् । स्रुक्स्रुवौ चापि सङ्गृह्य ताभ्यां प्रक्षिप्य वारिण ॥ २८ ॥
|
ājyaṃ tayostu saṅgṛhya dvirnītvā triravāṅkṣipet | sruksruvau cāpi saṅgṛhya tābhyāṃ prakṣipya vāriṇa || 28 ||
|
24 | 29 |
प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य चैव हि । निष्टप्य स्थापयित्वा तु प्रणवेनैव साधकः ॥ २९ ॥
|
pratapya darbhaiḥ sammṛjya punaḥ prakṣyālya caiva hi | niṣṭapya sthāpayitvā tu praṇavenaiva sādhakaḥ || 29 ||
|
24 | 30 |
प्रणवादिनमोन्तेन पश्चाद्धोमं समाचरेत् । गर्भाधानादिकर्माणि यावदंशव्यवस्थया ॥ ३० ॥
|
praṇavādinamontena paścāddhomaṃ samācaret | garbhādhānādikarmāṇi yāvadaṃśavyavasthayā || 30 ||
|
24 | 31 |
नामान्तं व्रतबन्धान्तं समावर्तावसानकम् । अधिकारावसानं वा कर्यादङ्गानुसारतः ॥ ३१ ॥
|
nāmāntaṃ vratabandhāntaṃ samāvartāvasānakam | adhikārāvasānaṃ vā karyādaṅgānusārataḥ || 31 ||
|
24 | 32 |
प्रणवेनोपचारन्तु कुर्यात्सर्वत्र साधकः । अङ्गैर्होमस्तु कर्तव्यो यथावित्तानुसारतः ॥ ३२ ॥
|
praṇavenopacārantu kuryātsarvatra sādhakaḥ | aṅgairhomastu kartavyo yathāvittānusārataḥ || 32 ||
|
24 | 33 |
गर्भादानन्तु प्रथमं ततः पुंसवनं स्मृतम् । सीमन्तोन्नयनं जातकर्म नामान्नप्राशनम् ॥ ३३ ॥
|
garbhādānantu prathamaṃ tataḥ puṃsavanaṃ smṛtam | sīmantonnayanaṃ jātakarma nāmānnaprāśanam || 33 ||
|
24 | 34 |
चूडकृतिं व्रतबन्धं वेदव्रतान्यशेषतः । समावर्तनं पत्न्या च योगश्चाथाधिकारकः ॥ ३४ ॥
|
cūḍakṛtiṃ vratabandhaṃ vedavratānyaśeṣataḥ | samāvartanaṃ patnyā ca yogaścāthādhikārakaḥ || 34 ||
|
24 | 35 |
हृदादिक्रमतो ध्यात्वा एकैकं कर्म पूज्य च । अष्टावष्टौ तु जुहुयात्प्रतिकर्माहुतीः पुनः ॥ ३५ ॥
|
hṛdādikramato dhyātvā ekaikaṃ karma pūjya ca | aṣṭāvaṣṭau tu juhuyātpratikarmāhutīḥ punaḥ || 35 ||
|
24 | 36 |
पूर्णाहुतिं ततो दद्यात्श्रुचा मूलेन साधकः । वौषडन्तेन मन्त्रेण प्लुतं सुस्वरमुच्चरन् ॥ ३६ ॥
|
pūrṇāhutiṃ tato dadyātśrucā mūlena sādhakaḥ | vauṣaḍantena mantreṇa plutaṃ susvaramuccaran || 36 ||
|
24 | 37 |
विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम् । आराध्य स्थिण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत् ॥ ३७ ॥
|
viṣṇorvahnintu saṃskṛtya śrapayedvaiṣṇavañcarum | ārādhya sthiṇḍile viṣṇuṃ mantrān saṃsmṛtya saṃśrapet || 37 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.