Dataset Viewer
Auto-converted to Parquet
Book
int64
1
18
Chapter
int64
1
353
Verse
int64
0
243
Sanskrit
stringlengths
23
2.77k
Transliteration
stringlengths
28
3.07k
DocID
int64
965k
1.04M
1
1
0
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ ० ॥
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam | devīṃ sarasvatīṃ caiva tato jayamudīrayet || 0 ||
965,160
1
1
1
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥ १ ॥
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre || 1 ||
965,161
1
1
2
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् । विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ २ ॥
samāsīnānabhyagacchadbrahmarṣīnsaṃśitavratān | vinayāvanato bhūtvā kadācitsūtanandanaḥ || 2 ||
965,162
1
1
3
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः । चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥ ३ ॥
tamāśramamanuprāptaṃ naimiṣāraṇyavāsinaḥ | citrāḥ śrotuṃ kathāstatra parivavrustapasvinaḥ || 3 ||
965,163
1
1
4
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥ ४ ॥
abhivādya munīṃstāṃstu sarvāneva kṛtāñjaliḥ | apṛcchatsa tapovṛddhiṃ sadbhiścaivābhinanditaḥ || 4 ||
965,164
1
1
5
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥ ५ ॥
atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu | nirdiṣṭamāsanaṃ bheje vinayāllomaharṣaṇiḥ || 5 ||
965,165
1
1
6
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ ६ ॥
sukhāsīnaṃ tatastaṃ tu viśrāntamupalakṣya ca | athāpṛcchadṛṣistatra kaścitprastāvayankathāḥ || 6 ||
965,166
1
1
7
कुत आगम्यते सौते क्व चायं विहृतस्त्वया । कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ ७ ॥
kuta āgamyate saute kva cāyaṃ vihṛtastvayā | kālaḥ kamalapatrākṣa śaṃsaitatpṛcchato mama || 7 ||
965,167
1
1
8
सूत उवाच । जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः । समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥ ८ ॥
sūta uvāca | janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ | samīpe pārthivendrasya samyakpārikṣitasya ca || 8 ||
965,168
1
1
9
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः । कथिताश्चापि विधिवद्या वैशंपायनेन वै ॥ ९ ॥
kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ | kathitāścāpi vidhivadyā vaiśaṃpāyanena vai || 9 ||
965,169
1
1
10
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः । बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥ १० ॥
śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ | bahūni saṃparikramya tīrthānyāyatanāni ca || 10 ||
965,170
1
1
11
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा । पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥ ११ ॥
samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam | gatavānasmi taṃ deśaṃ yuddhaṃ yatrābhavatpurā | pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām || 11 ||
965,171
1
1
12
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह । आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥ १२ ॥
didṛkṣurāgatastasmātsamīpaṃ bhavatāmiha | āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ || 12 ||
965,172
1
1
13
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः । कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः । भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ १३ ॥
asminyajñe mahābhāgāḥ sūryapāvakavarcasaḥ | kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ | bhavanta āsate svasthā bravīmi kimahaṃ dvijāḥ || 13 ||
965,173
1
1
14
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः । इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ १४ ॥
purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ | itivṛttaṃ narendrāṇāmṛṣīṇāṃ ca mahātmanām || 14 ||
965,174
1
1
15
ऋषय ऊचुः । द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा । सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ १५ ॥
ṛṣaya ūcuḥ | dvaipāyanena yatproktaṃ purāṇaṃ paramarṣiṇā | surairbrahmarṣibhiścaiva śrutvā yadabhipūjitam || 15 ||
965,175
1
1
16
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ १६ ॥
tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ | sūkṣmārthanyāyayuktasya vedārthairbhūṣitasya ca || 16 ||
965,176
1
1
17
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ १७ ॥
bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām | saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām || 17 ||
965,177
1
1
18
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् । यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥ १८ ॥
janamejayasya yāṃ rājño vaiśaṃpāyana uktavān | yathāvatsa ṛṣistuṣṭyā satre dvaipāyanājñayā || 18 ||
965,178
1
1
19
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः । संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥ १९ ॥
vedaiścaturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ | saṃhitāṃ śrotumicchāmo dharmyāṃ pāpabhayāpahām || 19 ||
965,179
1
1
20
सूत उवाच । आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ २० ॥
sūta uvāca | ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam | ṛtamekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam || 20 ||
965,180
1
1
21
असच्च सच्चैव च यद्विश्वं सदसतः परम् । परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ २१ ॥
asacca saccaiva ca yadviśvaṃ sadasataḥ param | parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ paramavyayam || 21 ||
965,181
1
1
22
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ २२ ॥
maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyamanaghaṃ śucim | namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim || 22 ||
965,182
1
1
23
महर्षेः पूजितस्येह सर्वलोके महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ २३ ॥
maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ | pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ || 23 ||
965,183
1
1
24
आचख्युः कवयः केचित्संप्रत्याचक्षते परे । आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥ २४ ॥
ācakhyuḥ kavayaḥ kecitsaṃpratyācakṣate pare | ākhyāsyanti tathaivānye itihāsamimaṃ bhuvi || 24 ||
965,184
1
1
25
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ २५ ॥
idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam | vistaraiśca samāsaiśca dhāryate yaddvijātibhiḥ || 25 ||
965,185
1
1
26
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः । छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥ २६ ॥
alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayairdivyamānuṣaiḥ | chandovṛttaiśca vividhairanvitaṃ viduṣāṃ priyam || 26 ||
965,186
1
1
27
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते । बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥ २७ ॥
niṣprabhe'sminnirāloke sarvatastamasāvṛte | bṛhadaṇḍamabhūdekaṃ prajānāṃ bījamakṣayam || 27 ||
965,187
1
1
28
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते । यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥ २८ ॥
yugasyādau nimittaṃ tanmahaddivyaṃ pracakṣate | yasmiṃstacchrūyate satyaṃ jyotirbrahma sanātanam || 28 ||
965,188
1
1
29
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् । अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ २९ ॥
adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam | avyaktaṃ kāraṇaṃ sūkṣmaṃ yattatsadasadātmakam || 29 ||
965,189
1
1
30
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ ३० ॥
yasmātpitāmaho jajñe prabhurekaḥ prajāpatiḥ | brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha || 30 ||
965,190
1
1
31
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये । ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ ३१ ॥
prācetasastathā dakṣo dakṣaputrāśca sapta ye | tataḥ prajānāṃ patayaḥ prābhavannekaviṃśatiḥ || 31 ||
965,191
1
1
32
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः । विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥ ३२ ॥
puruṣaścāprameyātmā yaṃ sarvamṛṣayo viduḥ | viśvedevāstathādityā vasavo'thāśvināvapi || 32 ||
965,192
1
1
33
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा । ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥ ३३ ॥
yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitarastathā | tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo'malāḥ || 33 ||
965,193
1
1
34
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः । आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ ३४ ॥
rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ | āpo dyauḥ pṛthivī vāyurantarikṣaṃ diśastathā || 34 ||
965,194
1
1
35
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥ ३५ ॥
saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt | yaccānyadapi tatsarvaṃ saṃbhūtaṃ lokasākṣikam || 35 ||
965,195
1
1
36
यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् । पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ ३६ ॥
yadidaṃ dṛśyate kiṃcidbhūtaṃ sthāvarajaṅgamam | punaḥ saṃkṣipyate sarvaṃ jagatprāpte yugakṣaye || 36 ||
965,196
1
1
37
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ३७ ॥
yathartāvṛtuliṅgāni nānārūpāṇi paryaye | dṛśyante tāni tānyeva tathā bhāvā yugādiṣu || 37 ||
965,197
1
1
38
एवमेतदनाद्यन्तं भूतसंहारकारकम् । अनादिनिधनं लोके चक्रं संपरिवर्तते ॥ ३८ ॥
evametadanādyantaṃ bhūtasaṃhārakārakam | anādinidhanaṃ loke cakraṃ saṃparivartate || 38 ||
965,198
1
1
39
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥ ३९ ॥
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca | trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā || 39 ||
965,199
1
1
40
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः । सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥ ४० ॥
divasputro bṛhadbhānuścakṣurātmā vibhāvasuḥ | savitā ca ṛcīko'rko bhānurāśāvaho raviḥ || 40 ||
965,200
1
1
41
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः । देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥ ४१ ॥
putrā vivasvataḥ sarve mahyasteṣāṃ tathāvaraḥ | devabhrāṭtanayastasya tasmātsubhrāḍiti smṛtaḥ || 41 ||
965,201
1
1
42
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥ ४२ ॥
subhrājastu trayaḥ putrāḥ prajāvanto bahuśrutāḥ | daśajyotiḥ śatajyotiḥ sahasrajyotirātmavān || 42 ||
965,202
1
1
43
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः । ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ ४३ ॥
daśa putrasahasrāṇi daśajyotermahātmanaḥ | tato daśaguṇāścānye śatajyoterihātmajāḥ || 43 ||
965,203
1
1
44
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः । तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ ४४ ॥
bhūyastato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ | tebhyo'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca || 44 ||
965,204
1
1
45
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः । संभूता बहवो वंशा भूतसर्गाः सविस्तराः ॥ ४५ ॥
yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ | saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ || 45 ||
965,205
1
1
46
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥ ४६ ॥
bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat | vedayogaṃ savijñānaṃ dharmo'rthaḥ kāma eva ca || 46 ||
965,206
1
1
47
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च । लोकयात्राविधानं च संभूतं दृष्टवानृषिः ॥ ४७ ॥
dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca | lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavānṛṣiḥ || 47 ||
965,207
1
1
48
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च । इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥ ४८ ॥
itihāsāḥ savaiyākhyā vividhāḥ śrutayo'pi ca | iha sarvamanukrāntamuktaṃ granthasya lakṣaṇam || 48 ||
965,208
1
1
49
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ ४९ ॥
vistīryaitanmahajjñānamṛṣiḥ saṃkṣepamabravīt | iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam || 49 ||
965,209
1
1
50
मन्वादि भारतं केचिदास्तीकादि तथापरे । तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥ ५० ॥
manvādi bhārataṃ kecidāstīkādi tathāpare | tathoparicarādyanye viprāḥ samyagadhīyate || 50 ||
965,210
1
1
51
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥ ५१ ॥
vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ | vyākhyātuṃ kuśalāḥ kecidgranthaṃ dhārayituṃ pare || 51 ||
965,211
1
1
52
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ ५२ ॥
tapasā brahmacaryeṇa vyasya vedaṃ sanātanam | itihāsamimaṃ cakre puṇyaṃ satyavatīsutaḥ || 52 ||
965,212
1
1
53
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः । मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ ५३ ॥
parāśarātmajo vidvānbrahmarṣiḥ saṃśitavrataḥ | māturniyogāddharmātmā gāṅgeyasya ca dhīmataḥ || 53 ||
965,213
1
1
54
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ ५४ ॥
kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā | trīnagnīniva kauravyāñjanayāmāsa vīryavān || 54 ||
965,214
1
1
55
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ ५५ ॥
utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ vidurameva ca | jagāma tapase dhīmānpunarevāśramaṃ prati || 55 ||
965,215
1
1
56
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ ५६ ॥
teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim | abravīdbhārataṃ loke mānuṣe'sminmahānṛṣiḥ || 56 ||
965,216
1
1
57
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशंपायनमन्तिके ॥ ५७ ॥
janamejayena pṛṣṭaḥ sanbrāhmaṇaiśca sahasraśaḥ | śaśāsa śiṣyamāsīnaṃ vaiśaṃpāyanamantike || 57 ||
965,217
1
1
58
स सदस्यैः सहासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ ५८ ॥
sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam | karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ || 58 ||
965,218
1
1
59
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् । क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥ ५९ ॥
vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām | kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyagdvaipāyano'bravīt || 59 ||
965,219
1
1
60
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ ६० ॥
vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām | durvṛttaṃ dhārtarāṣṭrāṇāmuktavānbhagavānṛṣiḥ || 60 ||
965,220
1
1
61
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ ६१ ॥
caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām | upākhyānairvinā tāvadbhārataṃ procyate budhaiḥ || 61 ||
965,221
1
1
62
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः । अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥ ६२ ॥
tato'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavānṛṣiḥ | anukramaṇimadhyāyaṃ vṛttāntānāṃ saparvaṇām || 62 ||
965,222
1
1
63
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् । ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥ ६३ ॥
idaṃ dvaipāyanaḥ pūrvaṃ putramadhyāpayacchukam | tato'nyebhyo'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ || 63 ||
965,223
1
1
64
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ ६४ ॥
nārado'śrāvayaddevānasito devalaḥ pitṝn | gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ || 64 ||
965,224
1
1
65
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ ६५ ॥
duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunistasya śākhāḥ | duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro'manīṣī || 65 ||
965,225
1
1
66
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ६६ ॥
yudhiṣṭhiro dharmamayo mahādrumaḥ skandho'rjuno bhīmaseno'sya śākhāḥ | mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca || 66 ||
965,226
1
1
67
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥ ६७ ॥
pāṇḍurjitvā bahūndeśānyudhā vikramaṇena ca | araṇye mṛgayāśīlo nyavasatsajanastadā || 67 ||
965,227
1
1
68
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् । जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ ६८ ॥
mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam | janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ || 68 ||
965,228
1
1
69
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति । धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥ ६९ ॥
mātrorabhyupapattiśca dharmopaniṣadaṃ prati | dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ || 69 ||
965,229
1
1
70
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः । मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥ ७० ॥
tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ | medhyāraṇyeṣu puṇyeṣu mahatāmāśrameṣu ca || 70 ||
965,230
1
1
71
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् । शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ ७१ ॥
ṛṣibhiśca tadānītā dhārtarāṣṭrānprati svayam | śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ || 71 ||
965,231
1
1
72
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ ७२ ॥
putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ | pāṇḍavā eta ityuktvā munayo'ntarhitāstataḥ || 72 ||
965,232
1
1
73
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा । शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ ७३ ॥
tāṃstairniveditāndṛṣṭvā pāṇḍavānkauravāstadā | śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśurbhṛśam || 73 ||
965,233
1
1
74
आहुः केचिन्न तस्यैते तस्यैत इति चापरे । यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ ७४ ॥
āhuḥ kecinna tasyaite tasyaita iti cāpare | yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare || 74 ||
965,234
1
1
75
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् । उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ ७५ ॥
svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim | ucyatāṃ svāgatamiti vāco'śrūyanta sarvaśaḥ || 75 ||
965,235
1
1
76
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् । अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥ ७६ ॥
tasminnuparate śabde diśaḥ sarvā vinādayan | antarhitānāṃ bhūtānāṃ nisvanastumulo'bhavat || 76 ||
965,236
1
1
77
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः । आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ ७७ ॥
puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ | āsanpraveśe pārthānāṃ tadadbhutamivābhavat || 77 ||
965,237
1
1
78
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः । शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ ७८ ॥
tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ | śabda āsīnmahāṃstatra divaspṛkkīrtivardhanaḥ || 78 ||
965,238
1
1
79
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च । न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ ७९ ॥
te'pyadhītyākhilānvedāñśāstrāṇi vividhāni ca | nyavasanpāṇḍavāstatra pūjitā akutobhayāḥ || 79 ||
965,239
1
1
80
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् । धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ ८० ॥
yudhiṣṭhirasya śaucena prītāḥ prakṛtayo'bhavan | dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca || 80 ||
965,240
1
1
81
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च । तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ ८१ ॥
guruśuśrūṣayā kuntyā yamayorvinayena ca | tutoṣa lokaḥ sakalasteṣāṃ śauryaguṇena ca || 81 ||
965,241
1
1
82
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ ८२ ॥
samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām | prāptavānarjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram || 82 ||
965,242
1
1
83
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् । आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ ८३ ॥
tataḥ prabhṛti loke'sminpūjyaḥ sarvadhanuṣmatām | āditya iva duṣprekṣyaḥ samareṣvapi cābhavat || 83 ||
965,243
1
1
84
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् । आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥ ८४ ॥
sa sarvānpārthivāñjitvā sarvāṃśca mahato gaṇān | ājahārārjuno rājñe rājasūyaṃ mahākratum || 84 ||
965,244
1
1
85
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः । युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥ ८५ ॥
annavāndakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ | yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ || 85 ||
965,245
1
1
86
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च । घातयित्वा जरासंधं चैद्यं च बलगर्वितम् ॥ ८६ ॥
sunayādvāsudevasya bhīmārjunabalena ca | ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam || 86 ||
965,246
1
1
87
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः । मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ ८७ ॥
duryodhanamupāgacchannarhaṇāni tatastataḥ | maṇikāñcanaratnāni gohastyaśvadhanāni ca || 87 ||
965,247
1
1
88
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् । ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ ८८ ॥
samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam | īrṣyāsamutthaḥ sumahāṃstasya manyurajāyata || 88 ||
965,248
1
1
89
विमानप्रतिमां चापि मयेन सुकृतां सभाम् । पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥ ८९ ॥
vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām | pāṇḍavānāmupahṛtāṃ sa dṛṣṭvā paryatapyata || 89 ||
965,249
1
1
90
यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् । प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ ९० ॥
yatrāvahasitaścāsītpraskandanniva saṃbhramāt | pratyakṣaṃ vāsudevasya bhīmenānabhijātavat || 90 ||
965,250
1
1
91
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ ९१ ॥
sa bhogānvividhānbhuñjanratnāni vividhāni ca | kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ || 91 ||
965,251
1
1
92
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः । तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ ९२ ॥
anvajānāttato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ | tacchrutvā vāsudevasya kopaḥ samabhavanmahān || 92 ||
965,252
1
1
93
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत । द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥ ९३ ॥
nātiprītamanāścāsīdvivādāṃścānvamodata | dyūtādīnanayānghorānpravṛddhāṃścāpyupaikṣata || 93 ||
965,253
1
1
94
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् । विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥ ९४ ॥
nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam | vigrahe tumule tasminnahankṣatraṃ parasparam || 94 ||
965,254
1
1
95
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् । दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा । धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ॥ ९५ ॥
jayatsu pāṇḍuputreṣu śrutvā sumahadapriyam | duryodhanamataṃ jñātvā karṇasya śakunestathā | dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyamabravīt || 95 ||
965,255
1
1
96
शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि । श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥ ९६ ॥
śṛṇu saṃjaya me sarvaṃ na me'sūyitumarhasi | śrutavānasi medhāvī buddhimānprājñasaṃmataḥ || 96 ||
965,256
1
1
97
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये । न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥ ९७ ॥
na vigrahe mama matirna ca prīye kurukṣaye | na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca || 97 ||
965,257
1
1
98
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः । अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् । मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥ ९८ ॥
vṛddhaṃ māmabhyasūyanti putrā manyuparāyaṇāḥ | ahaṃ tvacakṣuḥ kārpaṇyātputraprītyā sahāmi tat | muhyantaṃ cānumuhyāmi duryodhanamacetanam || 98 ||
965,258
1
1
99
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः । तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ ९९ ॥
rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ | taccāvahasanaṃ prāpya sabhārohaṇadarśane || 99 ||
965,259
End of preview. Expand in Data Studio

No dataset card yet

Downloads last month
1

Collection including snskrt/Mahabharat