Sanskrit
Collection
collection of all Sanskrit text, currently at 115K samples
•
8 items
•
Updated
•
11
Book
int64 1
18
| Chapter
int64 1
353
| Verse
int64 0
243
| Sanskrit
stringlengths 23
2.77k
| Transliteration
stringlengths 28
3.07k
⌀ | DocID
int64 965k
1.04M
|
---|---|---|---|---|---|
1 | 1 | 0 |
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ ० ॥
|
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam | devīṃ sarasvatīṃ caiva tato jayamudīrayet || 0 ||
| 965,160 |
1 | 1 | 1 |
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥ १ ॥
|
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre || 1 ||
| 965,161 |
1 | 1 | 2 |
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् । विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ २ ॥
|
samāsīnānabhyagacchadbrahmarṣīnsaṃśitavratān | vinayāvanato bhūtvā kadācitsūtanandanaḥ || 2 ||
| 965,162 |
1 | 1 | 3 |
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः । चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥ ३ ॥
|
tamāśramamanuprāptaṃ naimiṣāraṇyavāsinaḥ | citrāḥ śrotuṃ kathāstatra parivavrustapasvinaḥ || 3 ||
| 965,163 |
1 | 1 | 4 |
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥ ४ ॥
|
abhivādya munīṃstāṃstu sarvāneva kṛtāñjaliḥ | apṛcchatsa tapovṛddhiṃ sadbhiścaivābhinanditaḥ || 4 ||
| 965,164 |
1 | 1 | 5 |
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥ ५ ॥
|
atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu | nirdiṣṭamāsanaṃ bheje vinayāllomaharṣaṇiḥ || 5 ||
| 965,165 |
1 | 1 | 6 |
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ ६ ॥
|
sukhāsīnaṃ tatastaṃ tu viśrāntamupalakṣya ca | athāpṛcchadṛṣistatra kaścitprastāvayankathāḥ || 6 ||
| 965,166 |
1 | 1 | 7 |
कुत आगम्यते सौते क्व चायं विहृतस्त्वया । कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ ७ ॥
|
kuta āgamyate saute kva cāyaṃ vihṛtastvayā | kālaḥ kamalapatrākṣa śaṃsaitatpṛcchato mama || 7 ||
| 965,167 |
1 | 1 | 8 |
सूत उवाच । जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः । समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥ ८ ॥
|
sūta uvāca | janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ | samīpe pārthivendrasya samyakpārikṣitasya ca || 8 ||
| 965,168 |
1 | 1 | 9 |
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः । कथिताश्चापि विधिवद्या वैशंपायनेन वै ॥ ९ ॥
|
kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ | kathitāścāpi vidhivadyā vaiśaṃpāyanena vai || 9 ||
| 965,169 |
1 | 1 | 10 |
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः । बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ॥ १० ॥
|
śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ | bahūni saṃparikramya tīrthānyāyatanāni ca || 10 ||
| 965,170 |
1 | 1 | 11 |
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा । पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥ ११ ॥
|
samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam | gatavānasmi taṃ deśaṃ yuddhaṃ yatrābhavatpurā | pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām || 11 ||
| 965,171 |
1 | 1 | 12 |
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह । आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥ १२ ॥
|
didṛkṣurāgatastasmātsamīpaṃ bhavatāmiha | āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ || 12 ||
| 965,172 |
1 | 1 | 13 |
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः । कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः । भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ १३ ॥
|
asminyajñe mahābhāgāḥ sūryapāvakavarcasaḥ | kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ | bhavanta āsate svasthā bravīmi kimahaṃ dvijāḥ || 13 ||
| 965,173 |
1 | 1 | 14 |
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः । इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ १४ ॥
|
purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ | itivṛttaṃ narendrāṇāmṛṣīṇāṃ ca mahātmanām || 14 ||
| 965,174 |
1 | 1 | 15 |
ऋषय ऊचुः । द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा । सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ १५ ॥
|
ṛṣaya ūcuḥ | dvaipāyanena yatproktaṃ purāṇaṃ paramarṣiṇā | surairbrahmarṣibhiścaiva śrutvā yadabhipūjitam || 15 ||
| 965,175 |
1 | 1 | 16 |
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ १६ ॥
|
tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ | sūkṣmārthanyāyayuktasya vedārthairbhūṣitasya ca || 16 ||
| 965,176 |
1 | 1 | 17 |
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ १७ ॥
|
bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām | saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām || 17 ||
| 965,177 |
1 | 1 | 18 |
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् । यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥ १८ ॥
|
janamejayasya yāṃ rājño vaiśaṃpāyana uktavān | yathāvatsa ṛṣistuṣṭyā satre dvaipāyanājñayā || 18 ||
| 965,178 |
1 | 1 | 19 |
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः । संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥ १९ ॥
|
vedaiścaturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ | saṃhitāṃ śrotumicchāmo dharmyāṃ pāpabhayāpahām || 19 ||
| 965,179 |
1 | 1 | 20 |
सूत उवाच । आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ २० ॥
|
sūta uvāca | ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam | ṛtamekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam || 20 ||
| 965,180 |
1 | 1 | 21 |
असच्च सच्चैव च यद्विश्वं सदसतः परम् । परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ २१ ॥
|
asacca saccaiva ca yadviśvaṃ sadasataḥ param | parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ paramavyayam || 21 ||
| 965,181 |
1 | 1 | 22 |
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ २२ ॥
|
maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyamanaghaṃ śucim | namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim || 22 ||
| 965,182 |
1 | 1 | 23 |
महर्षेः पूजितस्येह सर्वलोके महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ २३ ॥
|
maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ | pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ || 23 ||
| 965,183 |
1 | 1 | 24 |
आचख्युः कवयः केचित्संप्रत्याचक्षते परे । आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥ २४ ॥
|
ācakhyuḥ kavayaḥ kecitsaṃpratyācakṣate pare | ākhyāsyanti tathaivānye itihāsamimaṃ bhuvi || 24 ||
| 965,184 |
1 | 1 | 25 |
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ २५ ॥
|
idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam | vistaraiśca samāsaiśca dhāryate yaddvijātibhiḥ || 25 ||
| 965,185 |
1 | 1 | 26 |
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः । छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥ २६ ॥
|
alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayairdivyamānuṣaiḥ | chandovṛttaiśca vividhairanvitaṃ viduṣāṃ priyam || 26 ||
| 965,186 |
1 | 1 | 27 |
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते । बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥ २७ ॥
|
niṣprabhe'sminnirāloke sarvatastamasāvṛte | bṛhadaṇḍamabhūdekaṃ prajānāṃ bījamakṣayam || 27 ||
| 965,187 |
1 | 1 | 28 |
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते । यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥ २८ ॥
|
yugasyādau nimittaṃ tanmahaddivyaṃ pracakṣate | yasmiṃstacchrūyate satyaṃ jyotirbrahma sanātanam || 28 ||
| 965,188 |
1 | 1 | 29 |
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् । अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ २९ ॥
|
adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam | avyaktaṃ kāraṇaṃ sūkṣmaṃ yattatsadasadātmakam || 29 ||
| 965,189 |
1 | 1 | 30 |
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ ३० ॥
|
yasmātpitāmaho jajñe prabhurekaḥ prajāpatiḥ | brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha || 30 ||
| 965,190 |
1 | 1 | 31 |
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये । ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ ३१ ॥
|
prācetasastathā dakṣo dakṣaputrāśca sapta ye | tataḥ prajānāṃ patayaḥ prābhavannekaviṃśatiḥ || 31 ||
| 965,191 |
1 | 1 | 32 |
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः । विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥ ३२ ॥
|
puruṣaścāprameyātmā yaṃ sarvamṛṣayo viduḥ | viśvedevāstathādityā vasavo'thāśvināvapi || 32 ||
| 965,192 |
1 | 1 | 33 |
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा । ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥ ३३ ॥
|
yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitarastathā | tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo'malāḥ || 33 ||
| 965,193 |
1 | 1 | 34 |
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः । आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ ३४ ॥
|
rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ | āpo dyauḥ pṛthivī vāyurantarikṣaṃ diśastathā || 34 ||
| 965,194 |
1 | 1 | 35 |
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥ ३५ ॥
|
saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt | yaccānyadapi tatsarvaṃ saṃbhūtaṃ lokasākṣikam || 35 ||
| 965,195 |
1 | 1 | 36 |
यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् । पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ ३६ ॥
|
yadidaṃ dṛśyate kiṃcidbhūtaṃ sthāvarajaṅgamam | punaḥ saṃkṣipyate sarvaṃ jagatprāpte yugakṣaye || 36 ||
| 965,196 |
1 | 1 | 37 |
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ३७ ॥
|
yathartāvṛtuliṅgāni nānārūpāṇi paryaye | dṛśyante tāni tānyeva tathā bhāvā yugādiṣu || 37 ||
| 965,197 |
1 | 1 | 38 |
एवमेतदनाद्यन्तं भूतसंहारकारकम् । अनादिनिधनं लोके चक्रं संपरिवर्तते ॥ ३८ ॥
|
evametadanādyantaṃ bhūtasaṃhārakārakam | anādinidhanaṃ loke cakraṃ saṃparivartate || 38 ||
| 965,198 |
1 | 1 | 39 |
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥ ३९ ॥
|
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca | trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā || 39 ||
| 965,199 |
1 | 1 | 40 |
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः । सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥ ४० ॥
|
divasputro bṛhadbhānuścakṣurātmā vibhāvasuḥ | savitā ca ṛcīko'rko bhānurāśāvaho raviḥ || 40 ||
| 965,200 |
1 | 1 | 41 |
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः । देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥ ४१ ॥
|
putrā vivasvataḥ sarve mahyasteṣāṃ tathāvaraḥ | devabhrāṭtanayastasya tasmātsubhrāḍiti smṛtaḥ || 41 ||
| 965,201 |
1 | 1 | 42 |
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥ ४२ ॥
|
subhrājastu trayaḥ putrāḥ prajāvanto bahuśrutāḥ | daśajyotiḥ śatajyotiḥ sahasrajyotirātmavān || 42 ||
| 965,202 |
1 | 1 | 43 |
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः । ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ ४३ ॥
|
daśa putrasahasrāṇi daśajyotermahātmanaḥ | tato daśaguṇāścānye śatajyoterihātmajāḥ || 43 ||
| 965,203 |
1 | 1 | 44 |
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः । तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ ४४ ॥
|
bhūyastato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ | tebhyo'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca || 44 ||
| 965,204 |
1 | 1 | 45 |
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः । संभूता बहवो वंशा भूतसर्गाः सविस्तराः ॥ ४५ ॥
|
yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ | saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ || 45 ||
| 965,205 |
1 | 1 | 46 |
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥ ४६ ॥
|
bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat | vedayogaṃ savijñānaṃ dharmo'rthaḥ kāma eva ca || 46 ||
| 965,206 |
1 | 1 | 47 |
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च । लोकयात्राविधानं च संभूतं दृष्टवानृषिः ॥ ४७ ॥
|
dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca | lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavānṛṣiḥ || 47 ||
| 965,207 |
1 | 1 | 48 |
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च । इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥ ४८ ॥
|
itihāsāḥ savaiyākhyā vividhāḥ śrutayo'pi ca | iha sarvamanukrāntamuktaṃ granthasya lakṣaṇam || 48 ||
| 965,208 |
1 | 1 | 49 |
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ ४९ ॥
|
vistīryaitanmahajjñānamṛṣiḥ saṃkṣepamabravīt | iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam || 49 ||
| 965,209 |
1 | 1 | 50 |
मन्वादि भारतं केचिदास्तीकादि तथापरे । तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥ ५० ॥
|
manvādi bhārataṃ kecidāstīkādi tathāpare | tathoparicarādyanye viprāḥ samyagadhīyate || 50 ||
| 965,210 |
1 | 1 | 51 |
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥ ५१ ॥
|
vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ | vyākhyātuṃ kuśalāḥ kecidgranthaṃ dhārayituṃ pare || 51 ||
| 965,211 |
1 | 1 | 52 |
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ ५२ ॥
|
tapasā brahmacaryeṇa vyasya vedaṃ sanātanam | itihāsamimaṃ cakre puṇyaṃ satyavatīsutaḥ || 52 ||
| 965,212 |
1 | 1 | 53 |
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः । मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ ५३ ॥
|
parāśarātmajo vidvānbrahmarṣiḥ saṃśitavrataḥ | māturniyogāddharmātmā gāṅgeyasya ca dhīmataḥ || 53 ||
| 965,213 |
1 | 1 | 54 |
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ ५४ ॥
|
kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā | trīnagnīniva kauravyāñjanayāmāsa vīryavān || 54 ||
| 965,214 |
1 | 1 | 55 |
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ ५५ ॥
|
utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ vidurameva ca | jagāma tapase dhīmānpunarevāśramaṃ prati || 55 ||
| 965,215 |
1 | 1 | 56 |
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ ५६ ॥
|
teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim | abravīdbhārataṃ loke mānuṣe'sminmahānṛṣiḥ || 56 ||
| 965,216 |
1 | 1 | 57 |
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशंपायनमन्तिके ॥ ५७ ॥
|
janamejayena pṛṣṭaḥ sanbrāhmaṇaiśca sahasraśaḥ | śaśāsa śiṣyamāsīnaṃ vaiśaṃpāyanamantike || 57 ||
| 965,217 |
1 | 1 | 58 |
स सदस्यैः सहासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ ५८ ॥
|
sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam | karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ || 58 ||
| 965,218 |
1 | 1 | 59 |
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् । क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥ ५९ ॥
|
vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām | kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyagdvaipāyano'bravīt || 59 ||
| 965,219 |
1 | 1 | 60 |
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ ६० ॥
|
vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām | durvṛttaṃ dhārtarāṣṭrāṇāmuktavānbhagavānṛṣiḥ || 60 ||
| 965,220 |
1 | 1 | 61 |
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ ६१ ॥
|
caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām | upākhyānairvinā tāvadbhārataṃ procyate budhaiḥ || 61 ||
| 965,221 |
1 | 1 | 62 |
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः । अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥ ६२ ॥
|
tato'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavānṛṣiḥ | anukramaṇimadhyāyaṃ vṛttāntānāṃ saparvaṇām || 62 ||
| 965,222 |
1 | 1 | 63 |
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् । ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥ ६३ ॥
|
idaṃ dvaipāyanaḥ pūrvaṃ putramadhyāpayacchukam | tato'nyebhyo'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ || 63 ||
| 965,223 |
1 | 1 | 64 |
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ ६४ ॥
|
nārado'śrāvayaddevānasito devalaḥ pitṝn | gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ || 64 ||
| 965,224 |
1 | 1 | 65 |
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ ६५ ॥
|
duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunistasya śākhāḥ | duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro'manīṣī || 65 ||
| 965,225 |
1 | 1 | 66 |
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ६६ ॥
|
yudhiṣṭhiro dharmamayo mahādrumaḥ skandho'rjuno bhīmaseno'sya śākhāḥ | mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca || 66 ||
| 965,226 |
1 | 1 | 67 |
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥ ६७ ॥
|
pāṇḍurjitvā bahūndeśānyudhā vikramaṇena ca | araṇye mṛgayāśīlo nyavasatsajanastadā || 67 ||
| 965,227 |
1 | 1 | 68 |
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् । जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ ६८ ॥
|
mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam | janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ || 68 ||
| 965,228 |
1 | 1 | 69 |
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति । धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥ ६९ ॥
|
mātrorabhyupapattiśca dharmopaniṣadaṃ prati | dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ || 69 ||
| 965,229 |
1 | 1 | 70 |
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः । मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥ ७० ॥
|
tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ | medhyāraṇyeṣu puṇyeṣu mahatāmāśrameṣu ca || 70 ||
| 965,230 |
1 | 1 | 71 |
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् । शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ ७१ ॥
|
ṛṣibhiśca tadānītā dhārtarāṣṭrānprati svayam | śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ || 71 ||
| 965,231 |
1 | 1 | 72 |
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ ७२ ॥
|
putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ | pāṇḍavā eta ityuktvā munayo'ntarhitāstataḥ || 72 ||
| 965,232 |
1 | 1 | 73 |
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा । शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ ७३ ॥
|
tāṃstairniveditāndṛṣṭvā pāṇḍavānkauravāstadā | śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśurbhṛśam || 73 ||
| 965,233 |
1 | 1 | 74 |
आहुः केचिन्न तस्यैते तस्यैत इति चापरे । यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ ७४ ॥
|
āhuḥ kecinna tasyaite tasyaita iti cāpare | yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare || 74 ||
| 965,234 |
1 | 1 | 75 |
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् । उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ ७५ ॥
|
svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim | ucyatāṃ svāgatamiti vāco'śrūyanta sarvaśaḥ || 75 ||
| 965,235 |
1 | 1 | 76 |
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् । अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥ ७६ ॥
|
tasminnuparate śabde diśaḥ sarvā vinādayan | antarhitānāṃ bhūtānāṃ nisvanastumulo'bhavat || 76 ||
| 965,236 |
1 | 1 | 77 |
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः । आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ ७७ ॥
|
puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ | āsanpraveśe pārthānāṃ tadadbhutamivābhavat || 77 ||
| 965,237 |
1 | 1 | 78 |
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः । शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ ७८ ॥
|
tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ | śabda āsīnmahāṃstatra divaspṛkkīrtivardhanaḥ || 78 ||
| 965,238 |
1 | 1 | 79 |
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च । न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ ७९ ॥
|
te'pyadhītyākhilānvedāñśāstrāṇi vividhāni ca | nyavasanpāṇḍavāstatra pūjitā akutobhayāḥ || 79 ||
| 965,239 |
1 | 1 | 80 |
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् । धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ ८० ॥
|
yudhiṣṭhirasya śaucena prītāḥ prakṛtayo'bhavan | dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca || 80 ||
| 965,240 |
1 | 1 | 81 |
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च । तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ ८१ ॥
|
guruśuśrūṣayā kuntyā yamayorvinayena ca | tutoṣa lokaḥ sakalasteṣāṃ śauryaguṇena ca || 81 ||
| 965,241 |
1 | 1 | 82 |
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ ८२ ॥
|
samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām | prāptavānarjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram || 82 ||
| 965,242 |
1 | 1 | 83 |
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् । आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ ८३ ॥
|
tataḥ prabhṛti loke'sminpūjyaḥ sarvadhanuṣmatām | āditya iva duṣprekṣyaḥ samareṣvapi cābhavat || 83 ||
| 965,243 |
1 | 1 | 84 |
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् । आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥ ८४ ॥
|
sa sarvānpārthivāñjitvā sarvāṃśca mahato gaṇān | ājahārārjuno rājñe rājasūyaṃ mahākratum || 84 ||
| 965,244 |
1 | 1 | 85 |
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः । युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥ ८५ ॥
|
annavāndakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ | yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ || 85 ||
| 965,245 |
1 | 1 | 86 |
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च । घातयित्वा जरासंधं चैद्यं च बलगर्वितम् ॥ ८६ ॥
|
sunayādvāsudevasya bhīmārjunabalena ca | ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam || 86 ||
| 965,246 |
1 | 1 | 87 |
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः । मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ ८७ ॥
|
duryodhanamupāgacchannarhaṇāni tatastataḥ | maṇikāñcanaratnāni gohastyaśvadhanāni ca || 87 ||
| 965,247 |
1 | 1 | 88 |
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् । ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ ८८ ॥
|
samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam | īrṣyāsamutthaḥ sumahāṃstasya manyurajāyata || 88 ||
| 965,248 |
1 | 1 | 89 |
विमानप्रतिमां चापि मयेन सुकृतां सभाम् । पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥ ८९ ॥
|
vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām | pāṇḍavānāmupahṛtāṃ sa dṛṣṭvā paryatapyata || 89 ||
| 965,249 |
1 | 1 | 90 |
यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् । प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ ९० ॥
|
yatrāvahasitaścāsītpraskandanniva saṃbhramāt | pratyakṣaṃ vāsudevasya bhīmenānabhijātavat || 90 ||
| 965,250 |
1 | 1 | 91 |
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ ९१ ॥
|
sa bhogānvividhānbhuñjanratnāni vividhāni ca | kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ || 91 ||
| 965,251 |
1 | 1 | 92 |
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः । तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ ९२ ॥
|
anvajānāttato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ | tacchrutvā vāsudevasya kopaḥ samabhavanmahān || 92 ||
| 965,252 |
1 | 1 | 93 |
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत । द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥ ९३ ॥
|
nātiprītamanāścāsīdvivādāṃścānvamodata | dyūtādīnanayānghorānpravṛddhāṃścāpyupaikṣata || 93 ||
| 965,253 |
1 | 1 | 94 |
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् । विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥ ९४ ॥
|
nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam | vigrahe tumule tasminnahankṣatraṃ parasparam || 94 ||
| 965,254 |
1 | 1 | 95 |
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् । दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा । धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ॥ ९५ ॥
|
jayatsu pāṇḍuputreṣu śrutvā sumahadapriyam | duryodhanamataṃ jñātvā karṇasya śakunestathā | dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyamabravīt || 95 ||
| 965,255 |
1 | 1 | 96 |
शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि । श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥ ९६ ॥
|
śṛṇu saṃjaya me sarvaṃ na me'sūyitumarhasi | śrutavānasi medhāvī buddhimānprājñasaṃmataḥ || 96 ||
| 965,256 |
1 | 1 | 97 |
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये । न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥ ९७ ॥
|
na vigrahe mama matirna ca prīye kurukṣaye | na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca || 97 ||
| 965,257 |
1 | 1 | 98 |
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः । अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् । मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥ ९८ ॥
|
vṛddhaṃ māmabhyasūyanti putrā manyuparāyaṇāḥ | ahaṃ tvacakṣuḥ kārpaṇyātputraprītyā sahāmi tat | muhyantaṃ cānumuhyāmi duryodhanamacetanam || 98 ||
| 965,258 |
1 | 1 | 99 |
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः । तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ ९९ ॥
|
rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ | taccāvahasanaṃ prāpya sabhārohaṇadarśane || 99 ||
| 965,259 |
No dataset card yet