Book
int64
1
18
Chapter
int64
1
353
Verse
int64
0
243
Sanskrit
stringlengths
23
2.77k
Transliteration
stringlengths
28
3.07k
DocID
int64
965k
1.04M
1
1
100
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे । निरुत्साहश्च संप्राप्तुं श्रियमक्षत्रियो यथा । गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ॥ १०० ॥
amarṣitaḥ svayaṃ jetumaśaktaḥ pāṇḍavānraṇe | nirutsāhaśca saṃprāptuṃ śriyamakṣatriyo yathā | gāndhārarājasahitaśchadmadyūtamamantrayat || 100 ||
965,260
1
1
101
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु । श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः । ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥ १०१ ॥
tatra yadyadyathā jñātaṃ mayā saṃjaya tacchṛṇu | śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ | tato jñāsyasi māṃ saute prajñācakṣuṣamityuta || 101 ||
965,261
1
1
102
यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् । कृष्णां हृतां पश्यतां सर्वराज्ञां तदा नाशंसे विजयाय संजय ॥ १०२ ॥
yadāśrauṣaṃ dhanurāyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām | kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya || 102 ||
965,262
1
1
103
यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन । इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय ॥ १०३ ॥
yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ prasahyoḍhāṃ mādhavīmarjunena | indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya || 103 ||
965,263
1
1
104
यदाश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन । अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय ॥ १०४ ॥
yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarairdivyairvāritaṃ cārjunena | agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya || 104 ||
965,264
1
1
105
यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् । अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय ॥ १०५ ॥
yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ parājitaṃ saubalenākṣavatyām | anvāgataṃ bhrātṛbhiraprameyaistadā nāśaṃse vijayāya saṃjaya || 105 ||
965,265
1
1
106
यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् । रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय ॥ १०६ ॥
yadāśrauṣaṃ draupadīmaśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitāmekavastrām | rajasvalāṃ nāthavatīmanāthavattadā nāśaṃse vijayāya saṃjaya || 106 ||
965,266
1
1
107
यदाश्रौषं विविधास्तात चेष्टा धर्मात्मनां प्रस्थितानां वनाय । ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय ॥ १०७ ॥
yadāśrauṣaṃ vividhāstāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya | jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya || 107 ||
965,267
1
1
108
यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम् । भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय ॥ १०८ ॥
yadāśrauṣaṃ snātakānāṃ sahasrairanvāgataṃ dharmarājaṃ vanastham | bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya || 108 ||
965,268
1
1
109
यदाश्रौषमर्जुनो देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे । अवाप तत्पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय ॥ १०९ ॥
yadāśrauṣamarjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe | avāpa tatpāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya || 109 ||
965,269
1
1
110
यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् । अधीयानं शंसितं सत्यसंधं तदा नाशंसे विजयाय संजय ॥ ११० ॥
yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrātsākṣāddivyamastraṃ yathāvat | adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya || 110 ||
965,270
1
1
111
यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् । तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय ॥ १११ ॥
yadāśrauṣaṃ vaiśravaṇena sārdhaṃ samāgataṃ bhīmamanyāṃśca pārthān | tasmindeśe mānuṣāṇāmagamye tadā nāśaṃse vijayāya saṃjaya || 111 ||
965,271
1
1
112
यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन । स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय ॥ ११२ ॥
yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvairmokṣaṇaṃ cārjunena | sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya || 112 ||
965,272
1
1
113
यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत । प्रश्नानुक्तान्विब्रुवन्तं च सम्यक्तदा नाशंसे विजयाय संजय ॥ ११३ ॥
yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ samāgataṃ dharmarājena sūta | praśnānuktānvibruvantaṃ ca samyaktadā nāśaṃse vijayāya saṃjaya || 113 ||
965,273
1
1
114
यदाश्रौषं मामकानां वरिष्ठान्धनंजयेनैकरथेन भग्नान् । विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय ॥ ११४ ॥
yadāśrauṣaṃ māmakānāṃ variṣṭhāndhanaṃjayenaikarathena bhagnān | virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya || 114 ||
965,274
1
1
115
यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय । तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय ॥ ११५ ॥
yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattāmuttarāmarjunāya | tāṃ cārjunaḥ pratyagṛhṇātsutārthe tadā nāśaṃse vijayāya saṃjaya || 115 ||
965,275
1
1
116
यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य । अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय ॥ ११६ ॥
yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanātpracyutasya | akṣauhiṇīḥ sapta yudhiṣṭhirasya tadā nāśaṃse vijayāya saṃjaya || 116 ||
965,276
1
1
117
यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य । अहं द्रष्टा ब्रह्मलोके सदेति तदा नाशंसे विजयाय संजय ॥ ११७ ॥
yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya | ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya || 117 ||
965,277
1
1
118
यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् । यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय ॥ ११८ ॥
yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam | yasyemāṃ gāṃ vikramamekamāhustadā nāśaṃse vijayāya saṃjaya || 118 ||
965,278
1
1
119
यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य । तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय ॥ ११९ ॥
yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya | taṃ cātmānaṃ bahudhā darśayānaṃ tadā nāśaṃse vijayāya saṃjaya || 119 ||
965,279
1
1
120
यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् । आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय ॥ १२० ॥
yadāśrauṣaṃ vāsudeve prayāte rathasyaikāmagratastiṣṭhamānām | ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya || 120 ||
965,280
1
1
121
यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शांतनवं च तेषाम् । भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय ॥ १२१ ॥
yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām | bhāradvājaṃ cāśiṣo'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya || 121 ||
965,281
1
1
122
यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति । हित्वा सेनामपचक्राम चैव तदा नाशंसे विजयाय संजय ॥ १२२ ॥
yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti | hitvā senāmapacakrāma caiva tadā nāśaṃse vijayāya saṃjaya || 122 ||
965,282
1
1
123
यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् । त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय ॥ १२३ ॥
yadāśrauṣaṃ vāsudevārjunau tau tathā dhanurgāṇḍivamaprameyam | trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya || 123 ||
965,283
1
1
124
यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै । कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय ॥ १२४ ॥
yadāśrauṣaṃ kaśmalenābhipanne rathopasthe sīdamāne'rjune vai | kṛṣṇaṃ lokāndarśayānaṃ śarīre tadā nāśaṃse vijayāya saṃjaya || 124 ||
965,284
1
1
125
यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् । नैषां कश्चिद्वध्यते दृश्यरूपस्तदा नाशंसे विजयाय संजय ॥ १२५ ॥
yadāśrauṣaṃ bhīṣmamamitrakarśanaṃ nighnantamājāvayutaṃ rathānām | naiṣāṃ kaścidvadhyate dṛśyarūpastadā nāśaṃse vijayāya saṃjaya || 125 ||
965,285
1
1
126
यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् । शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय ॥ १२६ ॥
yadāśrauṣaṃ bhīṣmamatyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam | śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya || 126 ||
965,286
1
1
127
यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः । भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय संजय ॥ १२७ ॥
yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ | bhīṣmaṃ kṛtvā somakānalpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya || 127 ||
965,287
1
1
128
यदाश्रौषं शांतनवे शयाने पानीयार्थे चोदितेनार्जुनेन । भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय ॥ १२८ ॥
yadāśrauṣaṃ śāṃtanave śayāne pānīyārthe coditenārjunena | bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ tadā nāśaṃse vijayāya saṃjaya || 128 ||
965,288
1
1
129
यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय । नित्यं चास्माञ्श्वापदा व्याभषन्तस्तदा नाशंसे विजयाय संजय ॥ १२९ ॥
yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānāmanulomau jayāya | nityaṃ cāsmāñśvāpadā vyābhaṣantastadā nāśaṃse vijayāya saṃjaya || 129 ||
965,289
1
1
130
यदा द्रोणो विविधानस्त्रमार्गान्विदर्शयन्समरे चित्रयोधी । न पाण्डवाञ्श्रेष्ठतमान्निहन्ति तदा नाशंसे विजयाय संजय ॥ १३० ॥
yadā droṇo vividhānastramārgānvidarśayansamare citrayodhī | na pāṇḍavāñśreṣṭhatamānnihanti tadā nāśaṃse vijayāya saṃjaya || 130 ||
965,290
1
1
131
यदाश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय । संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय ॥ १३१ ॥
yadāśrauṣaṃ cāsmadīyānmahārathānvyavasthitānarjunasyāntakāya | saṃśaptakānnihatānarjunena tadā nāśaṃse vijayāya saṃjaya || 131 ||
965,291
1
1
132
यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् । भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय ॥ १३२ ॥
yadāśrauṣaṃ vyūhamabhedyamanyairbhāradvājenāttaśastreṇa guptam | bhittvā saubhadraṃ vīramekaṃ praviṣṭaṃ tadā nāśaṃse vijayāya saṃjaya || 132 ||
965,292
1
1
133
यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः । महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय संजय ॥ १३३ ॥
yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ | mahārathāḥ pārthamaśaknuvantastadā nāśaṃse vijayāya saṃjaya || 133 ||
965,293
1
1
134
यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् । क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय ॥ १३४ ॥
yadāśrauṣamabhimanyuṃ nihatya harṣānmūḍhānkrośato dhārtarāṣṭrān | krodhaṃ muktaṃ saindhave cārjunena tadā nāśaṃse vijayāya saṃjaya || 134 ||
965,294
1
1
135
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन । सत्यां निस्तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय ॥ १३५ ॥
yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena | satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya || 135 ||
965,295
1
1
136
यदाश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान् । पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय ॥ १३६ ॥
yadāśrauṣaṃ śrāntahaye dhanaṃjaye muktvā hayānpāyayitvopavṛttān | punaryuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya || 136 ||
965,296
1
1
137
यदाश्रौषं वाहनेष्वाश्वसत्सु रथोपस्थे तिष्ठता गाण्डिवेन । सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय ॥ १३७ ॥
yadāśrauṣaṃ vāhaneṣvāśvasatsu rathopasthe tiṣṭhatā gāṇḍivena | sarvānyodhānvāritānarjunena tadā nāśaṃse vijayāya saṃjaya || 137 ||
965,297
1
1
138
यदाश्रौषं नागबलैर्दुरुत्सहं द्रोणानीकं युयुधानं प्रमथ्य । यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय ॥ १३८ ॥
yadāśrauṣaṃ nāgabalairdurutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya | yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya || 138 ||
965,298
1
1
139
यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः । धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय ॥ १३९ ॥
yadāśrauṣaṃ karṇamāsādya muktaṃ vadhādbhīmaṃ kutsayitvā vacobhiḥ | dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya saṃjaya || 139 ||
965,299
1
1
140
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः । अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय ॥ १४० ॥
yadā droṇaḥ kṛtavarmā kṛpaśca karṇo drauṇirmadrarājaśca śūraḥ | amarṣayansaindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya || 140 ||
965,300
1
1
141
यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन । घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय ॥ १४१ ॥
yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena | ghaṭotkace rākṣase ghorarūpe tadā nāśaṃse vijayāya saṃjaya || 141 ||
965,301
1
1
142
यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् । यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय ॥ १४२ ॥
yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ yuddhe muktāṃ sūtaputreṇa śaktim | yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya || 142 ||
965,302
1
1
143
यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् । रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय ॥ १४३ ॥
yadāśrauṣaṃ droṇamācāryamekaṃ dhṛṣṭadyumnenābhyatikramya dharmam | rathopasthe prāyagataṃ viśastaṃ tadā nāśaṃse vijayāya saṃjaya || 143 ||
965,303
1
1
144
यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीपुत्रं नकुलं लोकमध्ये । समं युद्धे पाण्डवं युध्यमानं तदा नाशंसे विजयाय संजय ॥ १४४ ॥
yadāśrauṣaṃ drauṇinā dvairathasthaṃ mādrīputraṃ nakulaṃ lokamadhye | samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya || 144 ||
965,304
1
1
145
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् । नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय ॥ १४५ ॥
yadā droṇe nihate droṇaputro nārāyaṇaṃ divyamastraṃ vikurvan | naiṣāmantaṃ gatavānpāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya || 145 ||
965,305
1
1
146
यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् । तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय ॥ १४६ ॥
yadāśrauṣaṃ karṇamatyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam | tasminbhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya || 146 ||
965,306
1
1
147
यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणमुग्रम् । युधिष्ठिरं शून्यमधर्षयन्तं तदा नाशंसे विजयाय संजय ॥ १४७ ॥
yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca duḥśāsanaṃ kṛtavarmāṇamugram | yudhiṣṭhiraṃ śūnyamadharṣayantaṃ tadā nāśaṃse vijayāya saṃjaya || 147 ||
965,307
1
1
148
यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत । सदा संग्रामे स्पर्धते यः स कृष्णं तदा नाशंसे विजयाय संजय ॥ १४८ ॥
yadāśrauṣaṃ nihataṃ madrarājaṃ raṇe śūraṃ dharmarājena sūta | sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ tadā nāśaṃse vijayāya saṃjaya || 148 ||
965,308
1
1
149
यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन । हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय ॥ १४९ ॥
yadāśrauṣaṃ kalahadyūtamūlaṃ māyābalaṃ saubalaṃ pāṇḍavena | hataṃ saṃgrāme sahadevena pāpaṃ tadā nāśaṃse vijayāya saṃjaya || 149 ||
965,309
1
1
150
यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः । दुर्योधनं विरथं भग्नदर्पं तदा नाशंसे विजयाय संजय ॥ १५० ॥
yadāśrauṣaṃ śrāntamekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tadambhaḥ | duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya || 150 ||
965,310
1
1
151
यदाश्रौषं पाण्डवांस्तिष्ठमानान्गङ्गाह्रदे वासुदेवेन सार्धम् । अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय ॥ १५१ ॥
yadāśrauṣaṃ pāṇḍavāṃstiṣṭhamānāngaṅgāhrade vāsudevena sārdham | amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya || 151 ||
965,311
1
1
152
यदाश्रौषं विविधांस्तात मार्गान्गदायुद्धे मण्डलं संचरन्तम् । मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय ॥ १५२ ॥
yadāśrauṣaṃ vividhāṃstāta mārgāngadāyuddhe maṇḍalaṃ saṃcarantam | mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya || 152 ||
965,312
1
1
153
यदाश्रौषं द्रोणपुत्रादिभिस्तैर्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् । कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय ॥ १५३ ॥
yadāśrauṣaṃ droṇaputrādibhistairhatānpāñcālāndraupadeyāṃśca suptān | kṛtaṃ bībhatsamayaśasyaṃ ca karma tadā nāśaṃse vijayāya saṃjaya || 153 ||
965,313
1
1
154
यदाश्रौषं भीमसेनानुयातेन अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् । क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय ॥ १५४ ॥
yadāśrauṣaṃ bhīmasenānuyātena aśvatthāmnā paramāstraṃ prayuktam | kruddhenaiṣīkamavadhīdyena garbhaṃ tadā nāśaṃse vijayāya saṃjaya || 154 ||
965,314
1
1
155
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् । अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय ॥ १५५ ॥
yadāśrauṣaṃ brahmaśiro'rjunena muktaṃ svastītyastramastreṇa śāntam | aśvatthāmnā maṇiratnaṃ ca dattaṃ tadā nāśaṃse vijayāya saṃjaya || 155 ||
965,315
1
1
156
यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे । द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप ॥ १५६ ॥
yadāśrauṣaṃ droṇaputreṇa garbhe vairāṭyā vai pātyamāne mahāstre | dvaipāyanaḥ keśavo droṇaputraṃ paraspareṇābhiśāpaiḥ śaśāpa || 156 ||
965,316
1
1
157
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वः पितृभिर्भ्रातृभिश्च । कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ॥ १५७ ॥
śocyā gāndhārī putrapautrairvihīnā tathā vadhvaḥ pitṛbhirbhrātṛbhiśca | kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ prāptaṃ rājyamasapatnaṃ punastaiḥ || 157 ||
965,317
1
1
158
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त । द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्संग्रामे विग्रहे क्षत्रियाणाम् ॥ १५८ ॥
kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo'smākaṃ pāṇḍavānāṃ ca sapta | dvyūnā viṃśatirāhatākṣauhiṇīnāṃ tasminsaṃgrāme vigrahe kṣatriyāṇām || 158 ||
965,318
1
1
159
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् । संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥ १५९ ॥
tamasā tvabhyavastīrṇo moha āviśatīva mām | saṃjñāṃ nopalabhe sūta mano vihvalatīva me || 159 ||
965,319
1
1
160
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः । मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् ॥ १६० ॥
ityuktvā dhṛtarāṣṭro'tha vilapya bahuduḥkhitaḥ | mūrcchitaḥ punarāśvastaḥ saṃjayaṃ vākyamabravīt || 160 ||
965,320
1
1
161
संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरम् । स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥ १६१ ॥
saṃjayaivaṃgate prāṇāṃstyaktumicchāmi māciram | stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe || 161 ||
965,321
1
1
162
तं तथावादिनं दीनं विलपन्तं महीपतिम् । गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ॥ १६२ ॥
taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim | gāvalgaṇiridaṃ dhīmānmahārthaṃ vākyamabravīt || 162 ||
965,322
1
1
163
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् । द्वैपायनस्य वदतो नारदस्य च धीमतः ॥ १६३ ॥
śrutavānasi vai rājño mahotsāhānmahābalān | dvaipāyanasya vadato nāradasya ca dhīmataḥ || 163 ||
965,323
1
1
164
महत्सु राजवंशेषु गुणैः समुदितेषु च । जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥ १६४ ॥
mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca | jātāndivyāstraviduṣaḥ śakrapratimatejasaḥ || 164 ||
965,324
1
1
165
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः । अस्मिंल्लोके यशः प्राप्य ततः कालवशं गताः ॥ १६५ ॥
dharmeṇa pṛthivīṃ jitvā yajñairiṣṭvāptadakṣiṇaiḥ | asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ || 165 ||
965,325
1
1
166
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् । सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ॥ १६६ ॥
vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam | suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam || 166 ||
965,326
1
1
167
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् । विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ॥ १६७ ॥
bāhlīkaṃ damanaṃ śaibyaṃ śaryātimajitaṃ jitam | viśvāmitramamitraghnamambarīṣaṃ mahābalam || 167 ||
965,327
1
1
168
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च । रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥ १६८ ॥
maruttaṃ manumikṣvākuṃ gayaṃ bharatameva ca | rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham || 168 ||
965,328
1
1
169
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् । चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥ १६९ ॥
yayātiṃ śubhakarmāṇaṃ devairyo yājitaḥ svayam | caityayūpāṅkitā bhūmiryasyeyaṃ savanākarā || 169 ||
965,329
1
1
170
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा । पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥ १७० ॥
iti rājñāṃ caturviṃśannāradena surarṣiṇā | putraśokābhitaptāya purā śaibyāya kīrtitāḥ || 170 ||
965,330
1
1
171
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः । महारथा महात्मानः सर्वैः समुदिता गुणैः ॥ १७१ ॥
tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ | mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ || 171 ||
965,331
1
1
172
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः । अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥ १७२ ॥
pūruḥ kururyaduḥ śūro viṣvagaśvo mahādhṛtiḥ | anenā yuvanāśvaśca kakutstho vikramī raghuḥ || 172 ||
965,332
1
1
173
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः । उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥ १७३ ॥
vijitī vītihotraśca bhavaḥ śveto bṛhadguruḥ | uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ || 173 ||
965,333
1
1
174
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः । अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥ १७४ ॥
dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtirnimiḥ | ajeyaḥ paraśuḥ puṇḍraḥ śaṃbhurdevāvṛdho'naghaḥ || 174 ||
965,334
1
1
175
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः । महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥ १७५ ॥
devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ | mahotsāho vinītātmā sukraturnaiṣadho nalaḥ || 175 ||
965,335
1
1
176
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः । जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ॥ १७६ ॥
satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ | jānujaṅgho'naraṇyo'rkaḥ priyabhṛtyaḥ śubhavrataḥ || 176 ||
965,336
1
1
177
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः । धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥ १७७ ॥
balabandhurnirāmardaḥ ketuśṛṅgo bṛhadbalaḥ | dhṛṣṭaketurbṛhatketurdīptaketurnirāmayaḥ || 177 ||
965,337
1
1
178
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः । महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥ १७८ ॥
avikṣitprabalo dhūrtaḥ kṛtabandhurdṛḍheṣudhiḥ | mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ || 178 ||
965,338
1
1
179
एते चान्ये च बहवः शतशोऽथ सहस्रशः । श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः ॥ १७९ ॥
ete cānye ca bahavaḥ śataśo'tha sahasraśaḥ | śrūyante'yutaśaścānye saṃkhyātāścāpi padmaśaḥ || 179 ||
965,339
1
1
180
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः । राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ॥ १८० ॥
hitvā suvipulānbhogānbuddhimanto mahābalāḥ | rājāno nidhanaṃ prāptāstava putrairmahattamāḥ || 180 ||
965,340
1
1
181
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च । माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ॥ १८१ ॥
yeṣāṃ divyāni karmāṇi vikramastyāga eva ca | māhātmyamapi cāstikyaṃ satyatā śaucamārjavam || 181 ||
965,341
1
1
182
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः । सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥ १८२ ॥
vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ | sarvarddhiguṇasaṃpannāste cāpi nidhanaṃ gatāḥ || 182 ||
965,342
1
1
183
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना । लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ॥ १८३ ॥
tava putrā durātmānaḥ prataptāścaiva manyunā | lubdhā durvṛttabhūyiṣṭhā na tāñśocitumarhasi || 183 ||
965,343
1
1
184
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः । येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥ १८४ ॥
śrutavānasi medhāvī buddhimānprājñasaṃmataḥ | yeṣāṃ śāstrānugā buddhirna te muhyanti bhārata || 184 ||
965,344
1
1
185
निग्रहानुग्रहौ चापि विदितौ ते नराधिप । नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥ १८५ ॥
nigrahānugrahau cāpi viditau te narādhipa | nātyantamevānuvṛttiḥ śrūyate putrarakṣaṇe || 185 ||
965,345
1
1
186
भवितव्यं तथा तच्च नातः शोचितुमर्हसि । दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ॥ १८६ ॥
bhavitavyaṃ tathā tacca nātaḥ śocitumarhasi | daivaṃ prajñāviśeṣeṇa ko nivartitumarhati || 186 ||
965,346
1
1
187
विधातृविहितं मार्गं न कश्चिदतिवर्तते । कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥ १८७ ॥
vidhātṛvihitaṃ mārgaṃ na kaścidativartate | kālamūlamidaṃ sarvaṃ bhāvābhāvau sukhāsukhe || 187 ||
965,347
1
1
188
कालः पचति भूतानि कालः संहरति प्रजाः । निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥ १८८ ॥
kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ | nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ || 188 ||
965,348
1
1
189
कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान् । कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः । कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥ १८९ ॥
kālo vikurute bhāvānsarvāṃlloke śubhāśubhān | kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ | kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ || 189 ||
965,349
1
1
190
अतीतानागता भावा ये च वर्तन्ति सांप्रतम् । तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥ १९० ॥
atītānāgatā bhāvā ye ca vartanti sāṃpratam | tānkālanirmitānbuddhvā na saṃjñāṃ hātumarhasi || 190 ||
965,350
1
1
191
सूत उवाच । अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् । भारताध्ययनात्पुण्यादपि पादमधीयतः । श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ १९१ ॥
sūta uvāca | atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano'bravīt | bhāratādhyayanātpuṇyādapi pādamadhīyataḥ | śraddadhānasya pūyante sarvapāpānyaśeṣataḥ || 191 ||
965,351
1
1
192
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा । कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ॥ १९२ ॥
devarṣayo hyatra puṇyā brahmarājarṣayastathā | kīrtyante śubhakarmāṇastathā yakṣamahoragāḥ || 192 ||
965,352
1
1
193
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः । स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥ १९३ ॥
bhagavānvāsudevaśca kīrtyate'tra sanātanaḥ | sa hi satyamṛtaṃ caiva pavitraṃ puṇyameva ca || 193 ||
965,353
1
1
194
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् । यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥ १९४ ॥
śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam | yasya divyāni karmāṇi kathayanti manīṣiṇaḥ || 194 ||
965,354
1
1
195
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते । संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥ १९५ ॥
asatsatsadasaccaiva yasmāddevātpravartate | saṃtatiśca pravṛttiśca janma mṛtyuḥ punarbhavaḥ || 195 ||
965,355
1
1
196
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् । अव्यक्तादि परं यच्च स एव परिगीयते ॥ १९६ ॥
adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam | avyaktādi paraṃ yacca sa eva parigīyate || 196 ||
965,356
1
1
197
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः । प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥ १९७ ॥
yattadyativarā yuktā dhyānayogabalānvitāḥ | pratibimbamivādarśe paśyantyātmanyavasthitam || 197 ||
965,357
1
1
198
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः । आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥ १९८ ॥
śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ | āsevannimamadhyāyaṃ naraḥ pāpātpramucyate || 198 ||
965,358
1
1
199
अनुक्रमणिमध्यायं भारतस्येममादितः । आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥ १९९ ॥
anukramaṇimadhyāyaṃ bhāratasyemamāditaḥ | āstikaḥ satataṃ śṛṇvanna kṛcchreṣvavasīdati || 199 ||
965,359