Book
int64
1
18
Chapter
int64
1
353
Verse
int64
0
243
Sanskrit
stringlengths
23
2.77k
Transliteration
stringlengths
28
3.07k
DocID
int64
965k
1.04M
1
2
90
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥ ९० ॥
nāradasyājñayā caiva draupadyāḥ samayakriyā | sundopasundayostatra upākhyānaṃ prakīrtitam || 90 ||
965,461
1
2
91
पार्थस्य वनवासश्च उलूप्या पथि संगमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥ ९१ ॥
pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ | puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca || 91 ||
965,462
1
2
92
द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥ ९२ ॥
dvārakāyāṃ subhadrā ca kāmayānena kāminī | vāsudevasyānumate prāptā caiva kirīṭinā || 92 ||
965,463
1
2
93
हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने । संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥ ९३ ॥
haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane | saṃprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam || 93 ||
965,464
1
2
94
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम् । महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः ॥ ९४ ॥
abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ | mayasya mokṣo jvalanādbhujaṃgasya ca mokṣaṇam | maharṣermandapālasya śārṅgyaṃ tanayasaṃbhavaḥ || 94 ||
965,465
1
2
95
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु संख्याते परमर्षिणा । अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥ ९५ ॥
ityetadādiparvoktaṃ prathamaṃ bahuvistaram | adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā | aṣṭādaśaiva cādhyāyā vyāsenottamatejasā || 95 ||
965,466
1
2
96
सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥ ९६ ॥
sapta ślokasahasrāṇi tathā nava śatāni ca | ślokāśca caturāśītirdṛṣṭo grantho mahātmanā || 96 ||
965,467
1
2
97
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किंकराणां च दर्शनम् ॥ ९७ ॥
dvitīyaṃ tu sabhāparva bahuvṛttāntamucyate | sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam || 97 ||
965,468
1
2
98
लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासंधवधस्तथा ॥ ९८ ॥
lokapālasabhākhyānaṃ nāradāddevadarśanāt | rājasūyasya cārambho jarāsaṃdhavadhastathā || 98 ||
965,469
1
2
99
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥ ९९ ॥
girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam | rājasūye'rghasaṃvāde śiśupālavadhastathā || 99 ||
965,470
1
2
100
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥ १०० ॥
yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca | duryodhanasyāvahāso bhīmena ca sabhātale || 100 ||
965,471
1
2
101
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥ १०१ ॥
yatrāsya manyurudbhūto yena dyūtamakārayat | yatra dharmasutaṃ dyūte śakuniḥ kitavo'jayat || 101 ||
965,472
1
2
102
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः । पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥ १०२ ॥
yatra dyūtārṇave magnāndraupadī naurivārṇavāt | tārayāmāsa tāṃstīrṇāñjñātvā duryodhano nṛpaḥ | punareva tato dyūte samāhvayata pāṇḍavān || 102 ||
965,473
1
2
103
एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया ॥ १०३ ॥
etatsarvaṃ sabhāparva samākhyātaṃ mahātmanā | adhyāyāḥ saptatirjñeyāstathā dvau cātra saṃkhyayā || 103 ||
965,474
1
2
104
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥ १०४ ॥
ślokānāṃ dve sahasre tu pañca ślokaśatāni ca | ślokāścaikādaśa jñeyāḥ parvaṇyasminprakīrtitāḥ || 104 ||
965,475
1
2
105
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥ १०५ ॥
ataḥ paraṃ tṛtīyaṃ tu jñeyamāraṇyakaṃ mahat | paurānugamanaṃ caiva dharmaputrasya dhīmataḥ || 105 ||
965,476
1
2
106
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च । अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥ १०६ ॥
vṛṣṇīnāmāgamo yatra pāñcālānāṃ ca sarvaśaḥ | yatra saubhavadhākhyānaṃ kirmīravadha eva ca | astrahetorvivāsaśca pārthasyāmitatejasaḥ || 106 ||
965,477
1
2
107
महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥ १०७ ॥
mahādevena yuddhaṃ ca kirātavapuṣā saha | darśanaṃ lokapālānāṃ svargārohaṇameva ca || 107 ||
965,478
1
2
108
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥ १०८ ॥
darśanaṃ bṛhadaśvasya maharṣerbhāvitātmanaḥ | yudhiṣṭhirasya cārtasya vyasane paridevanam || 108 ||
965,479
1
2
109
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥ १०९ ॥
nalopākhyānamatraiva dharmiṣṭhaṃ karuṇodayam | damayantyāḥ sthitiryatra nalasya vyasanāgame || 109 ||
965,480
1
2
110
वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥ ११० ॥
vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām | svarge pravṛttirākhyātā lomaśenārjunasya vai || 110 ||
965,481
1
2
111
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥ १११ ॥
tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām | jaṭāsurasya tatraiva vadhaḥ samupavarṇyate || 111 ||
965,482
1
2
112
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥ ११२ ॥
niyukto bhīmasenaśca draupadyā gandhamādane | yatra mandārapuṣpārthaṃ nalinīṃ tāmadharṣayat || 112 ||
965,483
1
2
113
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥ ११३ ॥
yatrāsya sumahadyuddhamabhavatsaha rākṣasaiḥ | yakṣaiścāpi mahāvīryairmaṇimatpramukhaistathā || 113 ||
965,484
1
2
114
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥ ११४ ॥
āgastyamapi cākhyānaṃ yatra vātāpibhakṣaṇam | lopāmudrābhigamanamapatyārthamṛṣerapi || 114 ||
965,485
1
2
115
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥ ११५ ॥
tataḥ śyenakapotīyamupākhyānamanantaram | indro'gniryatra dharmaśca ajijñāsañśibiṃ nṛpam || 115 ||
965,486
1
2
116
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥ ११६ ॥
ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ | jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ || 116 ||
965,487
1
2
117
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥ ११७ ॥
kārtavīryavadho yatra haihayānāṃ ca varṇyate | saukanyamapi cākhyānaṃ cyavano yatra bhārgavaḥ || 117 ||
965,488
1
2
118
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥ ११८ ॥
śaryātiyajñe nāsatyau kṛtavānsomapīthinau | tābhyāṃ ca yatra sa muniryauvanaṃ pratipāditaḥ || 118 ||
965,489
1
2
119
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥ ११९ ॥
jantūpākhyānamatraiva yatra putreṇa somakaḥ | putrārthamayajadrājā lebhe putraśataṃ ca saḥ || 119 ||
965,490
1
2
120
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥ १२० ॥
aṣṭāvakrīyamatraiva vivāde yatra bandinam | vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavānṛṣiḥ || 120 ||
965,491
1
2
121
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥ १२१ ॥
avāpya divyānyastrāṇi gurvarthe savyasācinā | nivātakavacairyuddhaṃ hiraṇyapuravāsibhiḥ || 121 ||
965,492
1
2
122
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥ १२२ ॥
samāgamaśca pārthasya bhrātṛbhirgandhamādane | ghoṣayātrā ca gandharvairyatra yuddhaṃ kirīṭinaḥ || 122 ||
965,493
1
2
123
पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥ १२३ ॥
punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ | jayadrathenāpahāro draupadyāścāśramāntarāt || 123 ||
965,494
1
2
124
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥ १२४ ॥
yatrainamanvayādbhīmo vāyuvegasamo jave | mārkaṇḍeyasamasyāyāmupākhyānāni bhāgaśaḥ || 124 ||
965,495
1
2
125
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥ १२५ ॥
saṃdarśanaṃ ca kṛṣṇasya saṃvādaścaiva satyayā | vrīhidrauṇikamākhyānamaindradyumnaṃ tathaiva ca || 125 ||
965,496
1
2
126
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥ १२६ ॥
sāvitryauddālakīyaṃ ca vainyopākhyānameva ca | rāmāyaṇamupākhyānamatraiva bahuvistaram || 126 ||
965,497
1
2
127
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् । जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥ १२७ ॥
karṇasya parimoṣo'tra kuṇḍalābhyāṃ puraṃdarāt | āraṇeyamupākhyānaṃ yatra dharmo'nvaśātsutam | jagmurlabdhavarā yatra pāṇḍavāḥ paścimāṃ diśam || 127 ||
965,498
1
2
128
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु संख्याते परमर्षिणा । एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥ १२८ ॥
etadāraṇyakaṃ parva tṛtīyaṃ parikīrtitam | atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā | ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ || 128 ||
965,499
1
2
129
एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥ १२९ ॥
ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca | catuḥṣaṣṭistathā ślokāḥ parvaitatparikīrtitam || 129 ||
965,500
1
2
130
अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् । दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥ १३० ॥
ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram | virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm | dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta || 130 ||
965,501
1
2
131
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥ १३१ ॥
yatra praviśya nagaraṃ chadmabhirnyavasanta te | durātmano vadho yatra kīcakasya vṛkodarāt || 131 ||
965,502
1
2
132
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥ १३२ ॥
gograhe yatra pārthena nirjitāḥ kuravo yudhi | godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ || 132 ||
965,503
1
2
133
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥ १३३ ॥
virāṭenottarā dattā snuṣā yatra kirīṭinaḥ | abhimanyuṃ samuddiśya saubhadramarighātinam || 133 ||
965,504
1
2
134
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसंख्यातमध्यायानां महात्मना ॥ १३४ ॥
caturthametadvipulaṃ vairāṭaṃ parva varṇitam | atrāpi parisaṃkhyātamadhyāyānāṃ mahātmanā || 134 ||
965,505
1
2
135
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु । पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा ॥ १३५ ॥
saptaṣaṣṭiratho pūrṇā ślokāgramapi me śṛṇu | ślokānāṃ dve sahasre tu ślokāḥ pañcāśadeva tu | parvaṇyasminsamākhyātāḥ saṃkhyayā paramarṣiṇā || 135 ||
965,506
1
2
136
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया । दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥ १३६ ॥
udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param | upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā | duryodhano'rjunaścaiva vāsudevamupasthitau || 136 ||
965,507
1
2
137
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥ १३७ ॥
sāhāyyamasminsamare bhavānnau kartumarhati | ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ || 137 ||
965,508
1
2
138
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥ १३८ ॥
ayudhyamānamātmānaṃ mantriṇaṃ puruṣarṣabhau | akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham || 138 ||
965,509
1
2
139
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः ॥ १३९ ॥
vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ | ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ || 139 ||
965,510
1
2
140
संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥ १४० ॥
saṃjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavānprati | yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān || 140 ||
965,511
1
2
141
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥ १४१ ॥
śrutvā ca pāṇḍavānyatra vāsudevapurogamān | prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā || 141 ||
965,512
1
2
142
विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥ १४२ ॥
viduro yatra vākyāni vicitrāṇi hitāni ca | śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam || 142 ||
965,513
1
2
143
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥ १४३ ॥
tathā sanatsujātena yatrādhyātmamanuttamam | manastāpānvito rājā śrāvitaḥ śokalālasaḥ || 143 ||
965,514
1
2
144
प्रभाते राजसमितौ संजयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥ १४४ ॥
prabhāte rājasamitau saṃjayo yatra cābhibhoḥ | aikātmyaṃ vāsudevasya proktavānarjunasya ca || 144 ||
965,515
1
2
145
यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥ १४५ ॥
yatra kṛṣṇo dayāpannaḥ saṃdhimicchanmahāyaśāḥ | svayamāgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam || 145 ||
965,516
1
2
146
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥ १४६ ॥
pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai | śamārthaṃ yācamānasya pakṣayorubhayorhitam || 146 ||
965,517
1
2
147
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥ १४७ ॥
karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam | yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam || 147 ||
965,518
1
2
148
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥ १४८ ॥
rathamāropya kṛṣṇena yatra karṇo'numantritaḥ | upāyapūrvaṃ śauṇḍīryātpratyākhyātaśca tena saḥ || 148 ||
965,519
1
2
149
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसंख्यानमेव च ॥ १४९ ॥
tataścāpyabhiniryātrā rathāśvanaradantinām | nagarāddhāstinapurādbalasaṃkhyānameva ca || 149 ||
965,520
1
2
150
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति । श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना । रथातिरथसंख्यानमम्बोपाख्यानमेव च ॥ १५० ॥
yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavānprati | śvobhāvini mahāyuddhe dūtyena krūravādinā | rathātirathasaṃkhyānamambopākhyānameva ca || 150 ||
965,521
1
2
151
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम् ॥ १५१ ॥
etatsubahuvṛttāntaṃ pañcamaṃ parva bhārate | udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam || 151 ||
965,522
1
2
152
अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम् । श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥ १५२ ॥
adhyāyāḥ saṃkhyayā tvatra ṣaḍaśītiśataṃ smṛtam | ślokānāṃ ṣaṭsahasrāṇi tāvantyeva śatāni ca || 152 ||
965,523
1
2
153
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥ १५३ ॥
ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā | vyāsenodāramatinā parvaṇyasmiṃstapodhanāḥ || 153 ||
965,524
1
2
154
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह ॥ १५४ ॥
ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate | jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha || 154 ||
965,525
1
2
155
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् । यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥ १५५ ॥
yatra yuddhamabhūdghoraṃ daśāhānyatidāruṇam | yatra yaudhiṣṭhiraṃ sainyaṃ viṣādamagamatparam || 155 ||
965,526
1
2
156
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥ १५६ ॥
kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ | mohajaṃ nāśayāmāsa hetubhirmokṣadarśanaiḥ || 156 ||
965,527
1
2
157
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥ १५७ ॥
śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ | vinighnanniśitairbāṇai rathādbhīṣmamapātayat || 157 ||
965,528
1
2
158
षष्ठमेतन्महापर्व भारते परिकीर्तितम् । अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥ १५८ ॥
ṣaṣṭhametanmahāparva bhārate parikīrtitam | adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare || 158 ||
965,529
1
2
159
पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः । व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि ॥ १५९ ॥
pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca | ślokāśca caturāśītiḥ parvaṇyasminprakīrtitāḥ | vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi || 159 ||
965,530
1
2
160
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥ १६० ॥
droṇaparva tataścitraṃ bahuvṛttāntamucyate | yatra saṃśaptakāḥ pārthamapaninyū raṇājirāt || 160 ||
965,531
1
2
161
भगदत्तो महाराजो यत्र शक्रसमो युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥ १६१ ॥
bhagadatto mahārājo yatra śakrasamo yudhi | supratīkena nāgena saha śastaḥ kirīṭinā || 161 ||
965,532
1
2
162
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः । जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥ १६२ ॥
yatrābhimanyuṃ bahavo jaghnurlokamahārathāḥ | jayadrathamukhā bālaṃ śūramaprāptayauvanam || 162 ||
965,533
1
2
163
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः । संशप्तकावशेषं च कृतं निःशेषमाहवे ॥ १६३ ॥
hate'bhimanyau kruddhena yatra pārthena saṃyuge | akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ | saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣamāhave || 163 ||
965,534
1
2
164
अलम्बुसः श्रुतायुश्च जलसंधश्च वीर्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः । घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥ १६४ ॥
alambusaḥ śrutāyuśca jalasaṃdhaśca vīryavān | saumadattirvirāṭaśca drupadaśca mahārathaḥ | ghaṭotkacādayaścānye nihatā droṇaparvaṇi || 164 ||
965,535
1
2
165
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥ १६५ ॥
aśvatthāmāpi cātraiva droṇe yudhi nipātite | astraṃ prāduścakārograṃ nārāyaṇamamarṣitaḥ || 165 ||
965,536
1
2
166
सप्तमं भारते पर्व महदेतदुदाहृतम् । अत्र ते पृथिवीपालाः प्रायशो निधनं गताः । द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥ १६६ ॥
saptamaṃ bhārate parva mahadetadudāhṛtam | atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ | droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ || 166 ||
965,537
1
2
167
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा । अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥ १६७ ॥
adhyāyānāṃ śataṃ proktamadhyāyāḥ saptatistathā | aṣṭau ślokasahasrāṇi tathā nava śatāni ca || 167 ||
965,538
1
2
168
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना । पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि ॥ १६८ ॥
ślokā nava tathaivātra saṃkhyātāstattvadarśinā | pārāśaryeṇa muninā saṃcintya droṇaparvaṇi || 168 ||
965,539
1
2
169
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये विनियोगश्च मद्रराजस्य धीमतः । आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥ १६९ ॥
ataḥ paraṃ karṇaparva procyate paramādbhutam | sārathye viniyogaśca madrarājasya dhīmataḥ | ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam || 169 ||
965,540
1
2
170
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥ १७० ॥
prayāṇe paruṣaścātra saṃvādaḥ karṇaśalyayoḥ | haṃsakākīyamākhyānamatraivākṣepasaṃhitam || 170 ||
965,541
1
2
171
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥ १७१ ॥
anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ | dvairathe yatra pārthena hataḥ karṇo mahārathaḥ || 171 ||
965,542
1
2
172
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि । चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥ १७२ ॥
aṣṭamaṃ parva nirdiṣṭametadbhāratacintakaiḥ | ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi | catvāryeva sahasrāṇi nava ślokaśatāni ca || 172 ||
965,543
1
2
173
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् । हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥ १७३ ॥
ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam | hatapravīre sainye tu netā madreśvaro'bhavat || 173 ||
965,544
1
2
174
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥ १७४ ॥
vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ | vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate || 174 ||
965,545
1
2
175
शल्यस्य निधनं चात्र धर्मराजान्महारथात् । गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् । सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥ १७५ ॥
śalyasya nidhanaṃ cātra dharmarājānmahārathāt | gadāyuddhaṃ tu tumulamatraiva parikīrtitam | sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā || 175 ||
965,546
1
2
176
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् । एकोनषष्टिरध्यायास्तत्र संख्याविशारदैः ॥ १७६ ॥
navamaṃ parva nirdiṣṭametadadbhutamarthavat | ekonaṣaṣṭiradhyāyāstatra saṃkhyāviśāradaiḥ || 176 ||
965,547
1
2
177
संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते । त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा । मुनिना संप्रणीतानि कौरवाणां यशोभृताम् ॥ १७७ ॥
saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate | trīṇi ślokasahasrāṇi dve śate viṃśatistathā | muninā saṃpraṇītāni kauravāṇāṃ yaśobhṛtām || 177 ||
965,548
1
2
178
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥ १७८ ॥
ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam | bhagnoruṃ yatra rājānaṃ duryodhanamamarṣaṇam || 178 ||
965,549
1
2
179
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥ १७९ ॥
vyapayāteṣu pārtheṣu trayaste'bhyāyayū rathāḥ | kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ || 179 ||
965,550
1
2
180
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् । पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥ १८० ॥
pratijajñe dṛḍhakrodho drauṇiryatra mahārathaḥ | ahatvā sarvapāñcālāndhṛṣṭadyumnapurogamān | pāṇḍavāṃśca sahāmātyānna vimokṣyāmi daṃśanam || 180 ||
965,551
1
2
181
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः । पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥ १८१ ॥
prasuptānniśi viśvastānyatra te puruṣarṣabhāḥ | pāñcālānsaparīvārāñjaghnurdrauṇipurogamāḥ || 181 ||
965,552
1
2
182
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥ १८२ ॥
yatrāmucyanta pārthāste pañca kṛṣṇabalāśrayāt | sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ || 182 ||
965,553
1
2
183
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता । कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत् ॥ १८३ ॥
draupadī putraśokārtā pitṛbhrātṛvadhārditā | kṛtānaśanasaṃkalpā yatra bhartṝnupāviśat || 183 ||
965,554
1
2
184
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः । अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम् ॥ १८४ ॥
draupadīvacanādyatra bhīmo bhīmaparākramaḥ | anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam || 184 ||
965,555
1
2
185
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥ १८५ ॥
bhīmasenabhayādyatra daivenābhipracoditaḥ | apāṇḍavāyeti ruṣā drauṇirastramavāsṛjat || 185 ||
965,556
1
2
186
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥ १८६ ॥
maivamityabravītkṛṣṇaḥ śamayaṃstasya tadvacaḥ | yatrāstramastreṇa ca tacchamayāmāsa phālgunaḥ || 186 ||
965,557
1
2
187
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः । तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥ १८७ ॥
drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ | toyakarmaṇi sarveṣāṃ rājñāmudakadānike || 187 ||
965,558
1
2
188
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः । सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥ १८८ ॥
gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ | sutasyaitadiha proktaṃ daśamaṃ parva sauptikam || 188 ||
965,559
1
2
189
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना । श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥ १८९ ॥
aṣṭādaśāsminnadhyāyāḥ parvaṇyuktā mahātmanā | ślokāgramatra kathitaṃ śatānyaṣṭau tathaiva ca || 189 ||
965,560