Book
int64
1
18
Chapter
int64
1
353
Verse
int64
0
243
Sanskrit
stringlengths
23
2.77k
Transliteration
stringlengths
28
3.07k
DocID
int64
965k
1.04M
1
3
47
तमुपाध्यायः पीवानमेवापश्यत् । उवाच चैनम् । भैक्षं नाश्नासि न चान्यच्चरसि । पयो न पिबसि । पीवानसि । केन वृत्तिं कल्पयसीति ॥ ४७ ॥
tamupādhyāyaḥ pīvānamevāpaśyat | uvāca cainam | bhaikṣaṃ nāśnāsi na cānyaccarasi | payo na pibasi | pīvānasi | kena vṛttiṃ kalpayasīti || 47 ||
965,662
1
3
48
स एवमुक्त उपाध्यायं प्रत्युवाच । भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्तीति ॥ ४८ ॥
sa evamukta upādhyāyaṃ pratyuvāca | bhoḥ phenaṃ pibāmi yamime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti || 48 ||
965,663
1
3
49
तमुपाध्यायः प्रत्युवाच । एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति । तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः । फेनमपि भवान्न पातुमर्हतीति ॥ ४९ ॥
tamupādhyāyaḥ pratyuvāca | ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenamudgiranti | tadevamapi vatsānāṃ vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ | phenamapi bhavānna pātumarhatīti || 49 ||
965,664
1
3
50
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् । तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति । पयो न पिबति । फेनं नोपयुङ्क्ते ॥ ५० ॥
sa tatheti pratijñāya nirāhārastā gā arakṣat | tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati | payo na pibati | phenaṃ nopayuṅkte || 50 ||
965,665
1
3
51
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् ॥ ५१ ॥
sa kadācidaraṇye kṣudhārto'rkapatrāṇyabhakṣayat || 51 ||
965,666
1
3
52
स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् । सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् ॥ ५२ ॥
sa tairarkapatrairbhakṣitaiḥ kṣārakaṭūṣṇavipākibhiścakṣuṣyupahato'ndho'bhavat | so'ndho'pi caṅkramyamāṇaḥ kūpe'patat || 52 ||
965,667
1
3
53
अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् । मयोपमन्युः सर्वतः प्रतिषिद्धः । स नियतं कुपितः । ततो नागच्छति चिरगतश्चेति ॥ ५३ ॥
atha tasminnanāgacchatyupādhyāyaḥ śiṣyānavocat | mayopamanyuḥ sarvataḥ pratiṣiddhaḥ | sa niyataṃ kupitaḥ | tato nāgacchati ciragataśceti || 53 ||
965,668
1
3
54
स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे । भो उपमन्यो क्वासि । वत्सैहीति ॥ ५४ ॥
sa evamuktvā gatvāraṇyamupamanyorāhvānaṃ cakre | bho upamanyo kvāsi | vatsaihīti || 54 ||
965,669
1
3
55
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः । अयमस्मि भो उपाध्याय कूपे पतित इति ॥ ५५ ॥
sa tadāhvānamupādhyāyācchrutvā pratyuvācoccaiḥ | ayamasmi bho upādhyāya kūpe patita iti || 55 ||
965,670
1
3
56
तमुपाध्यायः प्रत्युवाच । कथमसि कूपे पतित इति ॥ ५६ ॥
tamupādhyāyaḥ pratyuvāca | kathamasi kūpe patita iti || 56 ||
965,671
1
3
57
स तं प्रत्युवाच । अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि । अतः कूपे पतित इति ॥ ५७ ॥
sa taṃ pratyuvāca | arkapatrāṇi bhakṣayitvāndhībhūto'smi | ataḥ kūpe patita iti || 57 ||
965,672
1
3
58
तमुपाध्यायः प्रत्युवाच । अश्विनौ स्तुहि । तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति ॥ ५८ ॥
tamupādhyāyaḥ pratyuvāca | aśvinau stuhi | tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāviti || 58 ||
965,673
1
3
59
स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः ॥ ५९ ॥
sa evamukta upādhyāyena stotuṃ pracakrame devāvaśvinau vāgbhirṛgbhiḥ || 59 ||
965,674
1
3
60
प्र पूर्वगौ पूर्वजौ चित्रभानू गिरा वा शंसामि तपनावनन्तौ । दिव्यौ सुपर्णौ विरजौ विमानावधिक्षियन्तौ भुवनानि विश्वा ॥ ६० ॥
pra pūrvagau pūrvajau citrabhānū girā vā śaṃsāmi tapanāvanantau | divyau suparṇau virajau vimānāvadhikṣiyantau bhuvanāni viśvā || 60 ||
965,675
1
3
61
हिरण्मयौ शकुनी सांपरायौ नासत्यदस्रौ सुनसौ वैजयन्तौ । शुक्रं वयन्तौ तरसा सुवेमावभि व्ययन्तावसितं विवस्वत् ॥ ६१ ॥
hiraṇmayau śakunī sāṃparāyau nāsatyadasrau sunasau vaijayantau | śukraṃ vayantau tarasā suvemāvabhi vyayantāvasitaṃ vivasvat || 61 ||
965,676
1
3
62
ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतामश्विनौ सौभगाय । तावत्सुवृत्तावनमन्त मायया सत्तमा गा अरुणा उदावहन् ॥ ६२ ॥
grastāṃ suparṇasya balena vartikāmamuñcatāmaśvinau saubhagāya | tāvatsuvṛttāvanamanta māyayā sattamā gā aruṇā udāvahan || 62 ||
965,677
1
3
63
षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति । नानागोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥ ६३ ॥
ṣaṣṭiśca gāvastriśatāśca dhenava ekaṃ vatsaṃ suvate taṃ duhanti | nānāgoṣṭhā vihitā ekadohanāstāvaśvinau duhato gharmamukthyam || 63 ||
965,678
1
3
64
एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः । अनेमि चक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी ॥ ६४ ॥
ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ pradhiṣvanyā viṃśatirarpitā arāḥ | anemi cakraṃ parivartate'jaraṃ māyāśvinau samanakti carṣaṇī || 64 ||
965,679
1
3
65
एकं चक्रं वर्तते द्वादशारं प्रधिषण्णाभिमेकाक्षममृतस्य धारणम् । यस्मिन्देवा अधि विश्वे विषक्तास्तावश्विनौ मुञ्चतो मा विषीदतम् ॥ ६५ ॥
ekaṃ cakraṃ vartate dvādaśāraṃ pradhiṣaṇṇābhimekākṣamamṛtasya dhāraṇam | yasmindevā adhi viśve viṣaktāstāvaśvinau muñcato mā viṣīdatam || 65 ||
965,680
1
3
66
अश्विनाविन्द्रममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी । भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टमह्ना प्रथिता वलस्य ॥ ६६ ॥
aśvināvindramamṛtaṃ vṛttabhūyau tirodhattāmaśvinau dāsapatnī | bhittvā girimaśvinau gāmudācarantau tadvṛṣṭamahnā prathitā valasya || 66 ||
965,681
1
3
67
युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथया वियन्ति । तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ६७ ॥
yuvāṃ diśo janayatho daśāgre samānaṃ mūrdhni rathayā viyanti | tāsāṃ yātamṛṣayo'nuprayānti devā manuṣyāḥ kṣitimācaranti || 67 ||
965,682
1
3
68
युवां वर्णान्विकुरुथो विश्वरूपांस्तेऽधिक्षियन्ति भुवनानि विश्वा । ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ६८ ॥
yuvāṃ varṇānvikurutho viśvarūpāṃste'dhikṣiyanti bhuvanāni viśvā | te bhānavo'pyanusṛtāścaranti devā manuṣyāḥ kṣitimācaranti || 68 ||
965,683
1
3
69
तौ नासत्यावश्विनावामहे वां स्रजं च यां बिभृथः पुष्करस्य । तौ नासत्यावमृतावृतावृधावृते देवास्तत्प्रपदेन सूते ॥ ६९ ॥
tau nāsatyāvaśvināvāmahe vāṃ srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya | tau nāsatyāvamṛtāvṛtāvṛdhāvṛte devāstatprapadena sūte || 69 ||
965,684
1
3
70
मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते । सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाः ॥ ७० ॥
mukhena garbhaṃ labhatāṃ yuvānau gatāsuretatprapadena sūte | sadyo jāto mātaramatti garbhastāvaśvinau muñcatho jīvase gāḥ || 70 ||
965,685
1
3
71
एवं तेनाभिष्टुतावश्विनावाजग्मतुः । आहतुश्चैनम् । प्रीतौ स्वः । एष तेऽपूपः । अशानैनमिति ॥ ७१ ॥
evaṃ tenābhiṣṭutāvaśvināvājagmatuḥ | āhatuścainam | prītau svaḥ | eṣa te'pūpaḥ | aśānainamiti || 71 ||
965,686
1
3
72
स एवमुक्तः प्रत्युवाच । नानृतमूचतुर्भवन्तौ । न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति ॥ ७२ ॥
sa evamuktaḥ pratyuvāca | nānṛtamūcaturbhavantau | na tvahametamapūpamupayoktumutsahe anivedya gurava iti || 72 ||
965,687
1
3
73
ततस्तमश्विनावूचतुः । आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः । उपयुक्तश्च स तेनानिवेद्य गुरवे । त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ॥ ७३ ॥
tatastamaśvināvūcatuḥ | āvābhyāṃ purastādbhavata upādhyāyenaivamevābhiṣṭutābhyāmapūpaḥ prītābhyāṃ dattaḥ | upayuktaśca sa tenānivedya gurave | tvamapi tathaiva kuruṣva yathā kṛtamupādhyāyeneti || 73 ||
965,688
1
3
74
स एवमुक्तः पुनरेव प्रत्युवाचैतौ । प्रत्यनुनये भवन्तावश्विनौ । नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति ॥ ७४ ॥
sa evamuktaḥ punareva pratyuvācaitau | pratyanunaye bhavantāvaśvinau | notsahe'hamanivedyopādhyāyāyopayoktumiti || 74 ||
965,689
1
3
75
तमश्विनावाहतुः । प्रीतौ स्वस्तवानया गुरुवृत्त्या । उपाध्यायस्य ते कार्ष्णायसा दन्ताः । भवतो हिरण्मया भविष्यन्ति । चक्षुष्मांश्च भविष्यसि । श्रेयश्चावाप्स्यसीति ॥ ७५ ॥
tamaśvināvāhatuḥ | prītau svastavānayā guruvṛttyā | upādhyāyasya te kārṣṇāyasā dantāḥ | bhavato hiraṇmayā bhaviṣyanti | cakṣuṣmāṃśca bhaviṣyasi | śreyaścāvāpsyasīti || 75 ||
965,690
1
3
76
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे । स चास्य प्रीतिमानभूत् ॥ ७६ ॥
sa evamukto'śvibhyāṃ labdhacakṣurupādhyāyasakāśamāgamyopādhyāyamabhivādyācacakṣe | sa cāsya prītimānabhūt || 76 ||
965,691
1
3
77
आह चैनम् । यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्तीति ॥ ७७ ॥
āha cainam | yathāśvināvāhatustathā tvaṃ śreyo'vāpsyasīti | sarve ca te vedāḥ pratibhāsyantīti || 77 ||
965,692
1
3
78
एषा तस्यापि परीक्षोपमन्योः ॥ ७८ ॥
eṣā tasyāpi parīkṣopamanyoḥ || 78 ||
965,693
1
3
79
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम ॥ ७९ ॥
athāparaḥ śiṣyastasyaivāyodasya dhaumyasya vedo nāma || 79 ||
965,694
1
3
80
तमुपाध्यायः संदिदेश । वत्स वेद इहास्यताम् । भवता मद्गृहे कंचित्कालं शुश्रूषमाणेन भवितव्यम् । श्रेयस्ते भविष्यतीति ॥ ८० ॥
tamupādhyāyaḥ saṃdideśa | vatsa veda ihāsyatām | bhavatā madgṛhe kaṃcitkālaṃ śuśrūṣamāṇena bhavitavyam | śreyaste bhaviṣyatīti || 80 ||
965,695
1
3
81
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् । गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः ॥ ८१ ॥
sa tathetyuktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo'vasat | gauriva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ || 81 ||
965,696
1
3
82
तस्य महता कालेन गुरुः परितोषं जगाम । तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप । एषा तस्यापि परीक्षा वेदस्य ॥ ८२ ॥
tasya mahatā kālena guruḥ paritoṣaṃ jagāma | tatparitoṣācca śreyaḥ sarvajñatāṃ cāvāpa | eṣā tasyāpi parīkṣā vedasya || 82 ||
965,697
1
3
83
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत । तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः ॥ ८३ ॥
sa upādhyāyenānujñātaḥ samāvṛttastasmādgurukulavāsādgṛhāśramaṃ pratyapadyata | tasyāpi svagṛhe vasatastrayaḥ śiṣyā babhūvuḥ || 83 ||
965,698
1
3
84
स शिष्यान्न किंचिदुवाच । कर्म वा क्रियतां गुरुशुश्रूषा वेति । दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥ ८४ ॥
sa śiṣyānna kiṃciduvāca | karma vā kriyatāṃ guruśuśrūṣā veti | duḥkhābhijño hi gurukulavāsasya śiṣyānparikleśena yojayituṃ neyeṣa || 84 ||
965,699
1
3
85
अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः ॥ ८५ ॥
atha kasyacitkālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃ cakratuḥ || 85 ||
965,700
1
3
86
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास । भो उत्तङ्क यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति ॥ ८६ ॥
sa kadācidyājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa | bho uttaṅka yatkiṃcidasmadgṛhe parihīyate tadicchāmyahamaparihīṇaṃ bhavatā kriyamāṇamiti || 86 ||
965,701
1
3
87
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम ॥ ८७ ॥
sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma || 87 ||
965,702
1
3
88
अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म ॥ ८८ ॥
athottaṅko guruśuśrūṣurguruniyogamanutiṣṭhamānastatra gurukule vasati sma || 88 ||
965,703
1
3
89
स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः । उपाध्यायिनी ते ऋतुमती । उपाध्यायश्च प्रोषितः । अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् । एतद्विषीदतीति ॥ ८९ ॥
sa vasaṃstatropādhyāyastrībhiḥ sahitābhirāhūyoktaḥ | upādhyāyinī te ṛtumatī | upādhyāyaśca proṣitaḥ | asyā yathāyamṛturvandhyo na bhavati tathā kriyatām | etadviṣīdatīti || 89 ||
965,704
1
3
90
स एवमुक्तस्ताः स्त्रियः प्रत्युवाच । न मया स्त्रीणां वचनादिदमकार्यं कार्यम् । न ह्यहमुपाध्यायेन संदिष्टः । अकार्यमपि त्वया कार्यमिति ॥ ९० ॥
sa evamuktastāḥ striyaḥ pratyuvāca | na mayā strīṇāṃ vacanādidamakāryaṃ kāryam | na hyahamupādhyāyena saṃdiṣṭaḥ | akāryamapi tvayā kāryamiti || 90 ||
965,705
1
3
91
तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् । स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् ॥ ९१ ॥
tasya punarupādhyāyaḥ kālāntareṇa gṛhānupajagāma tasmātpravāsāt | sa tadvṛttaṃ tasyāśeṣamupalabhya prītimānabhūt || 91 ||
965,706
1
3
92
उवाच चैनम् । वत्सोत्तङ्क किं ते प्रियं करवाणीति । धर्मतो हि शुश्रूषितोऽस्मि भवता । तेन प्रीतिः परस्परेण नौ संवृद्धा । तदनुजाने भवन्तम् । सर्वामेव सिद्धिं प्राप्स्यसि । गम्यतामिति ॥ ९२ ॥
uvāca cainam | vatsottaṅka kiṃ te priyaṃ karavāṇīti | dharmato hi śuśrūṣito'smi bhavatā | tena prītiḥ paraspareṇa nau saṃvṛddhā | tadanujāne bhavantam | sarvāmeva siddhiṃ prāpsyasi | gamyatāmiti || 92 ||
965,707
1
3
93
स एवमुक्तः प्रत्युवाच । किं ते प्रियं करवाणीति । एवं ह्याहुः ॥ ९३ ॥
sa evamuktaḥ pratyuvāca | kiṃ te priyaṃ karavāṇīti | evaṃ hyāhuḥ || 93 ||
965,708
1
3
94
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥ ९४ ॥
yaścādharmeṇa vibrūyādyaścādharmeṇa pṛcchati | tayoranyataraḥ praiti vidveṣaṃ cādhigacchati || 94 ||
965,709
1
3
95
सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति ॥ ९५ ॥
so'hamanujñāto bhavatā icchāmīṣṭaṃ te gurvarthamupahartumiti || 95 ||
965,710
1
3
96
तेनैवमुक्त उपाध्यायः प्रत्युवाच । वत्सोत्तङ्क उष्यतां तावदिति ॥ ९६ ॥
tenaivamukta upādhyāyaḥ pratyuvāca | vatsottaṅka uṣyatāṃ tāvaditi || 96 ||
965,711
1
3
97
स कदाचित्तमुपाध्यायमाहोत्तङ्कः । आज्ञापयतु भवान् । किं ते प्रियमुपहरामि गुर्वर्थमिति ॥ ९७ ॥
sa kadācittamupādhyāyamāhottaṅkaḥ | ājñāpayatu bhavān | kiṃ te priyamupaharāmi gurvarthamiti || 97 ||
965,712
1
3
98
तमुपाध्यायः प्रत्युवाच । वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति । तद्गच्छ । एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति । एषा यद्ब्रवीति तदुपहरस्वेति ॥ ९८ ॥
tamupādhyāyaḥ pratyuvāca | vatsottaṅka bahuśo māṃ codayasi gurvarthamupahareyamiti | tadgaccha | enāṃ praviśyopādhyāyinīṃ pṛccha kimupaharāmīti | eṣā yadbravīti tadupaharasveti || 98 ||
965,713
1
3
99
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् । भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् । तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् । तदाज्ञापयतु भवती । किमुपहरामि गुर्वर्थमिति ॥ ९९ ॥
sa evamukta upādhyāyenopādhyāyinīmapṛcchat | bhavatyupādhyāyenāsmyanujñāto gṛhaṃ gantum | tadicchāmīṣṭaṃ te gurvarthamupahṛtyānṛṇo gantum | tadājñāpayatu bhavatī | kimupaharāmi gurvarthamiti || 99 ||
965,714
1
3
100
सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच । गच्छ पौष्यं राजानम् । भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले । ते आनयस्व । इतश्चतुर्थेऽहनि पुण्यकं भविता । ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि । शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि संपादयस्व । श्रेयो हि ते स्यात्क्षणं कुर्वत इति ॥ १०० ॥
saivamuktopādhyāyinyuttaṅkaṃ pratyuvāca | gaccha pauṣyaṃ rājānam | bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale | te ānayasva | itaścaturthe'hani puṇyakaṃ bhavitā | tābhyāmābaddhābhyāṃ brāhmaṇānpariveṣṭumicchāmi | śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminnahani saṃpādayasva | śreyo hi te syātkṣaṇaṃ kurvata iti || 100 ||
965,715
1
3
101
स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः । स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव ॥ १०१ ॥
sa evamukta upādhyāyinyā prātiṣṭhatottaṅkaḥ | sa pathi gacchannapaśyadṛṣabhamatipramāṇaṃ tamadhirūḍhaṃ ca puruṣamatipramāṇameva || 101 ||
965,716
1
3
102
स पुरुष उत्तङ्कमभ्यभाषत । उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति ॥ १०२ ॥
sa puruṣa uttaṅkamabhyabhāṣata | uttaṅkaitatpurīṣamasya ṛṣabhasya bhakṣayasveti || 102 ||
965,717
1
3
103
स एवमुक्तो नैच्छत् ॥ १०३ ॥
sa evamukto naicchat || 103 ||
965,718
1
3
104
तमाह पुरुषो भूयः । भक्षयस्वोत्तङ्क । मा विचारय । उपाध्यायेनापि ते भक्षितं पूर्वमिति ॥ १०४ ॥
tamāha puruṣo bhūyaḥ | bhakṣayasvottaṅka | mā vicāraya | upādhyāyenāpi te bhakṣitaṃ pūrvamiti || 104 ||
965,719
1
3
105
स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः ॥ १०५ ॥
sa evamukto bāḍhamityuktvā tadā tadṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ || 105 ||
965,720
1
3
106
तमुपेत्यापश्यदुत्तङ्क आसीनम् । स तमुपेत्याशीर्भिरभिनन्द्योवाच । अर्थी भवन्तमुपगतोऽस्मीति ॥ १०६ ॥
tamupetyāpaśyaduttaṅka āsīnam | sa tamupetyāśīrbhirabhinandyovāca | arthī bhavantamupagato'smīti || 106 ||
965,721
1
3
107
स एनमभिवाद्योवाच । भगवन्पौष्यः खल्वहम् । किं करवाणीति ॥ १०७ ॥
sa enamabhivādyovāca | bhagavanpauṣyaḥ khalvaham | kiṃ karavāṇīti || 107 ||
965,722
1
3
108
तमुवाचोत्तङ्कः । गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति ॥ १०८ ॥
tamuvācottaṅkaḥ | gurvarthe kuṇḍalābhyāmarthyāgato'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavāndātumarhatīti || 108 ||
965,723
1
3
109
तं पौष्यः प्रत्युवाच । प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति ॥ १०९ ॥
taṃ pauṣyaḥ pratyuvāca | praviśyāntaḥpuraṃ kṣatriyā yācyatāmiti || 109 ||
965,724
1
3
110
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् ॥ ११० ॥
sa tenaivamuktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat || 110 ||
965,725
1
3
111
स पौष्यं पुनरुवाच । न युक्तं भवता वयमनृतेनोपचरितुम् । न हि ते क्षत्रियान्तःपुरे संनिहिता । नैनां पश्यामीति ॥ १११ ॥
sa pauṣyaṃ punaruvāca | na yuktaṃ bhavatā vayamanṛtenopacaritum | na hi te kṣatriyāntaḥpure saṃnihitā | naināṃ paśyāmīti || 111 ||
965,726
1
3
112
स एवमुक्तः पौष्यस्तं प्रत्युवाच । संप्रति भवानुच्छिष्टः । स्मर तावत् । न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् । पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति ॥ ११२ ॥
sa evamuktaḥ pauṣyastaṃ pratyuvāca | saṃprati bhavānucchiṣṭaḥ | smara tāvat | na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum | pativratātvādeṣā nāśucerdarśanamupaitīti || 112 ||
965,727
1
3
113
अथैवमुक्त उत्तङ्कः स्मृत्वोवाच । अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति ॥ ११३ ॥
athaivamukta uttaṅkaḥ smṛtvovāca | asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti || 113 ||
965,728
1
3
114
तं पौष्यः प्रत्युवाच । एतत्तदेवं हि । न गच्छतोपस्पृष्टं भवति न स्थितेनेति ॥ ११४ ॥
taṃ pauṣyaḥ pratyuvāca | etattadevaṃ hi | na gacchatopaspṛṣṭaṃ bhavati na sthiteneti || 114 ||
965,729
1
3
115
अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर्हृदयंगमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् ॥ ११५ ॥
athottaṅkastathetyuktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano'śabdābhirhṛdayaṃgamābhiradbhirupaspṛśya triḥ pītvā dviḥ parimṛjya khānyadbhirupaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyāmapaśyat || 115 ||
965,730
1
3
116
सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच । स्वागतं ते भगवन् । आज्ञापय किं करवाणीति ॥ ११६ ॥
sā ca dṛṣṭvaivottaṅkamabhyutthāyābhivādyovāca | svāgataṃ te bhagavan | ājñāpaya kiṃ karavāṇīti || 116 ||
965,731
1
3
117
स तामुवाच । एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति ॥ ११७ ॥
sa tāmuvāca | ete kuṇḍale gurvarthaṃ me bhikṣite dātumarhasīti || 117 ||
965,732
1
3
118
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् ॥ ११८ ॥
sā prītā tena tasya sadbhāvena pātramayamanatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat || 118 ||
965,733
1
3
119
आह चैनम् । एते कुण्डले तक्षको नागराजः प्रार्थयति । अप्रमत्तो नेतुमर्हसीति ॥ ११९ ॥
āha cainam | ete kuṇḍale takṣako nāgarājaḥ prārthayati | apramatto netumarhasīti || 119 ||
965,734
1
3
120
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच । भवति सुनिर्वृता भव । न मां शक्तस्तक्षको नागराजो धर्षयितुमिति ॥ १२० ॥
sa evamuktastāṃ kṣatriyāṃ pratyuvāca | bhavati sunirvṛtā bhava | na māṃ śaktastakṣako nāgarājo dharṣayitumiti || 120 ||
965,735
1
3
121
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् ॥ १२१ ॥
sa evamuktvā tāṃ kṣatriyāmāmantrya pauṣyasakāśamāgacchat || 121 ||
965,736
1
3
122
स तं दृष्ट्वोवाच । भोः पौष्य प्रीतोऽस्मीति ॥ १२२ ॥
sa taṃ dṛṣṭvovāca | bhoḥ pauṣya prīto'smīti || 122 ||
965,737
1
3
123
तं पौष्यः प्रत्युवाच । भगवंश्चिरस्य पात्रमासाद्यते । भवांश्च गुणवानतिथिः । तत्करिष्ये श्राद्धम् । क्षणः क्रियतामिति ॥ १२३ ॥
taṃ pauṣyaḥ pratyuvāca | bhagavaṃścirasya pātramāsādyate | bhavāṃśca guṇavānatithiḥ | tatkariṣye śrāddham | kṣaṇaḥ kriyatāmiti || 123 ||
965,738
1
3
124
तमुत्तङ्कः प्रत्युवाच । कृतक्षण एवास्मि । शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति ॥ १२४ ॥
tamuttaṅkaḥ pratyuvāca | kṛtakṣaṇa evāsmi | śīghramicchāmi yathopapannamannamupahṛtaṃ bhavateti || 124 ||
965,739
1
3
125
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास ॥ १२५ ॥
sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa || 125 ||
965,740
1
3
126
अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच । यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति ॥ १२६ ॥
athottaṅkaḥ śītamannaṃ sakeśaṃ dṛṣṭvā aśucyetaditi matvā pauṣyamuvāca | yasmānme aśucyannaṃ dadāsi tasmadandho bhaviṣyasīti || 126 ||
965,741
1
3
127
तं पौष्यः प्रत्युवाच । यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ॥ १२७ ॥
taṃ pauṣyaḥ pratyuvāca | yasmāttvamapyaduṣṭamannaṃ dūṣayasi tasmādanapatyo bhaviṣyasīti || 127 ||
965,742
1
3
128
सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास ॥ १२८ ॥
so'tha pauṣyastasyāśucibhāvamannasyāgamayāmāsa || 128 ||
965,743
1
3
129
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास । भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च । तत्क्षामये भवन्तम् । न भवेयमन्ध इति ॥ १२९ ॥
atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśamaśuci matvottaṅkaṃ prasādayāmāsa | bhagavannajñānādetadannaṃ sakeśamupahṛtaṃ śītaṃ ca | tatkṣāmaye bhavantam | na bhaveyamandha iti || 129 ||
965,744
1
3
130
तमुत्तङ्कः प्रत्युवाच । न मृषा ब्रवीमि । भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति । ममापि शापो न भवेद्भवता दत्त इति ॥ १३० ॥
tamuttaṅkaḥ pratyuvāca | na mṛṣā bravīmi | bhūtvā tvamandho nacirādanandho bhaviṣyasīti | mamāpi śāpo na bhavedbhavatā datta iti || 130 ||
965,745
1
3
131
तं पौष्यः प्रत्युवाच । नाहं शक्तः शापं प्रत्यादातुम् । न हि मे मन्युरद्याप्युपशमं गच्छति । किं चैतद्भवता न ज्ञायते यथा ॥ १३१ ॥
taṃ pauṣyaḥ pratyuvāca | nāhaṃ śaktaḥ śāpaṃ pratyādātum | na hi me manyuradyāpyupaśamaṃ gacchati | kiṃ caitadbhavatā na jñāyate yathā || 131 ||
965,746
1
3
132
नावनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः । विपरीतमेतदुभयं क्षत्रियस्य वाङ्नावनीती हृदयं तीक्ष्णधारम् ॥ १३२ ॥
nāvanītaṃ hṛdayaṃ brāhmaṇasya vāci kṣuro nihitastīkṣṇadhāraḥ | viparītametadubhayaṃ kṣatriyasya vāṅnāvanītī hṛdayaṃ tīkṣṇadhāram || 132 ||
965,747
1
3
133
इति । तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् । गम्यतामिति ॥ १३३ ॥
iti | tadevaṃ gate na śakto'haṃ tīkṣṇahṛdayatvāttaṃ śāpamanyathā kartum | gamyatāmiti || 133 ||
965,748
1
3
134
तमुत्तङ्कः प्रत्युवाच । भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः । प्राक्च तेऽभिहितम् । यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति । दुष्टे चान्ने नैष मम शापो भविष्यतीति ॥ १३४ ॥
tamuttaṅkaḥ pratyuvāca | bhavatāhamannasyāśucibhāvamāgamayya pratyanunītaḥ | prākca te'bhihitam | yasmādaduṣṭamannaṃ dūṣayasi tasmādanapatyo bhaviṣyasīti | duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti || 134 ||
965,749
1
3
135
साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा ॥ १३५ ॥
sādhayāmastāvadityuktvā prātiṣṭhatottaṅkaste kuṇḍale gṛhītvā || 135 ||
965,750
1
3
136
सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च । अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे ॥ १३६ ॥
so'paśyatpathi nagnaṃ śramaṇamāgacchantaṃ muhurmuhurdṛśyamānamadṛśyamānaṃ ca | athottaṅkaste kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame || 136 ||
965,751
1
3
137
एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् । तमुत्तङ्कोऽभिसृत्य जग्राह । स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश ॥ १३७ ॥
etasminnantare sa śramaṇastvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat | tamuttaṅko'bhisṛtya jagrāha | sa tadrūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa || 137 ||
965,752
1
3
138
प्रविश्य च नागलोकं स्वभवनमगच्छत् । तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन । प्रविश्य च नागानस्तुवदेभिः श्लोकैः ॥ १३८ ॥
praviśya ca nāgalokaṃ svabhavanamagacchat | tamuttaṅko'nvāviveśa tenaiva bilena | praviśya ca nāgānastuvadebhiḥ ślokaiḥ || 138 ||
965,753
1
3
139
य ऐरावतराजानः सर्पाः समितिशोभनाः । वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ॥ १३९ ॥
ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ | varṣanta iva jīmūtāḥ savidyutpavaneritāḥ || 139 ||
965,754
1
3
140
सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः । आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥ १४० ॥
surūpāśca virūpāśca tathā kalmāṣakuṇḍalāḥ | ādityavannākapṛṣṭhe rejurairāvatodbhavāḥ || 140 ||
965,755
1
3
141
बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे । इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ॥ १४१ ॥
bahūni nāgavartmāni gaṅgāyāstīra uttare | icchetko'rkāṃśusenāyāṃ cartumairāvataṃ vinā || 141 ||
965,756
1
3
142
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः । सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ॥ १४२ ॥
śatānyaśītiraṣṭau ca sahasrāṇi ca viṃśatiḥ | sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yadejati || 142 ||
965,757
1
3
143
ये चैनमुपसर्पन्ति ये च दूरं परं गताः । अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ॥ १४३ ॥
ye cainamupasarpanti ye ca dūraṃ paraṃ gatāḥ | ahamairāvatajyeṣṭhabhrātṛbhyo'karavaṃ namaḥ || 143 ||
965,758
1
3
144
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा । तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ॥ १४४ ॥
yasya vāsaḥ kurukṣetre khāṇḍave cābhavatsadā | taṃ kādraveyamastauṣaṃ kuṇḍalārthāya takṣakam || 144 ||
965,759
1
3
145
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ । कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ॥ १४५ ॥
takṣakaścāśvasenaśca nityaṃ sahacarāvubhau | kurukṣetre nivasatāṃ nadīmikṣumatīmanu || 145 ||
965,760
1
3
146
जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः । अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् । करवाणि सदा चाहं नमस्तस्मै महात्मने ॥ १४६ ॥
jaghanyajastakṣakasya śrutaseneti yaḥ śrutaḥ | avasadyo mahaddyumni prārthayannāgamukhyatām | karavāṇi sadā cāhaṃ namastasmai mahātmane || 146 ||
965,761