Book
int64 1
18
| Chapter
int64 1
353
| Verse
int64 0
243
| Sanskrit
stringlengths 23
2.77k
| Transliteration
stringlengths 28
3.07k
⌀ | DocID
int64 965k
1.04M
|
---|---|---|---|---|---|
1 | 2 | 190 |
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसंख्यया । सौप्तिकैषीकसंबन्धे पर्वण्यमितबुद्धिना ॥ १९० ॥
|
ślokāśca saptatiḥ proktā yathāvadabhisaṃkhyayā | sauptikaiṣīkasaṃbandhe parvaṇyamitabuddhinā || 190 ||
| 965,561 |
1 | 2 | 191 |
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः । क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥ १९१ ॥
|
ata ūrdhvamidaṃ prāhuḥ strīparva karuṇodayam | vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ | krodhāveśaḥ prasādaśca gāndhārīdhṛtarāṣṭrayoḥ || 191 ||
| 965,562 |
1 | 2 | 192 |
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः । पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे ॥ १९२ ॥
|
yatra tānkṣatriyāñśūrāndiṣṭāntānanivartinaḥ | putrānbhrātṝnpitṝṃścaiva dadṛśurnihatānraṇe || 192 ||
| 965,563 |
1 | 2 | 193 |
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥ १९३ ॥
|
yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ | rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ || 193 ||
| 965,564 |
1 | 2 | 194 |
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् । सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥ १९४ ॥
|
etadekādaśaṃ proktaṃ parvātikaruṇaṃ mahat | saptaviṃśatiradhyāyāḥ parvaṇyasminnudāhṛtāḥ || 194 ||
| 965,565 |
1 | 2 | 195 |
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते । संख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना । प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥ १९५ ॥
|
ślokāḥ saptaśataṃ cātra pañcasaptatirucyate | saṃkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā | praṇītaṃ sajjanamanovaiklavyāśrupravartakam || 195 ||
| 965,566 |
1 | 2 | 196 |
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः । घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिबान्धवान् ॥ १९६ ॥
|
ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam | yatra nirvedamāpanno dharmarājo yudhiṣṭhiraḥ | ghātayitvā pitṝnbhrātṝnputrānsaṃbandhibāndhavān || 196 ||
| 965,567 |
1 | 2 | 197 |
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः । राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥ १९७ ॥
|
śāntiparvaṇi dharmāśca vyākhyātāḥ śaratalpikāḥ | rājabhirveditavyā ye samyaṅnayabubhutsubhiḥ || 197 ||
| 965,568 |
1 | 2 | 198 |
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः । यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् । मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥ १९८ ॥
|
āpaddharmāśca tatraiva kālahetupradarśakāḥ | yānbuddhvā puruṣaḥ samyaksarvajñatvamavāpnuyāt | mokṣadharmāśca kathitā vicitrā bahuvistarāḥ || 198 ||
| 965,569 |
1 | 2 | 199 |
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् । त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥ १९९ ॥
|
dvādaśaṃ parva nirdiṣṭametatprājñajanapriyam | parvaṇyatra parijñeyamadhyāyānāṃ śatatrayam | triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ || 199 ||
| 965,570 |
1 | 2 | 200 |
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया ॥ २०० ॥
|
ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa | pañca caiva śatānyāhuḥ pañcaviṃśatisaṃkhyayā || 200 ||
| 965,571 |
1 | 2 | 201 |
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् । भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥ २०१ ॥
|
ata ūrdhvaṃ tu vijñeyamānuśāsanamuttamam | yatra prakṛtimāpannaḥ śrutvā dharmaviniścayam | bhīṣmādbhāgīrathīputrātkururājo yudhiṣṭhiraḥ || 201 ||
| 965,572 |
1 | 2 | 202 |
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः । विविधानां च दानानां फलयोगाः पृथग्विधाः ॥ २०२ ॥
|
vyavahāro'tra kārtsnyena dharmārthīyo nidarśitaḥ | vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ || 202 ||
| 965,573 |
1 | 2 | 203 |
तथा पात्रविशेषाश्च दानानां च परो विधिः । आचारविधियोगश्च सत्यस्य च परा गतिः ॥ २०३ ॥
|
tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ | ācāravidhiyogaśca satyasya ca parā gatiḥ || 203 ||
| 965,574 |
1 | 2 | 204 |
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता ॥ २०४ ॥
|
etatsubahuvṛttāntamuttamaṃ cānuśāsanam | bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā || 204 ||
| 965,575 |
1 | 2 | 205 |
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च । श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥ २०५ ॥
|
etattrayodaśaṃ parva dharmaniścayakārakam | adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśadeva ca | ślokānāṃ tu sahasrāṇi ṣaṭsaptaiva śatāni ca || 205 ||
| 965,576 |
1 | 2 | 206 |
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् । तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥ २०६ ॥
|
tato'śvamedhikaṃ nāma parva proktaṃ caturdaśam | tatsaṃvartamaruttīyaṃ yatrākhyānamanuttamam || 206 ||
| 965,577 |
1 | 2 | 207 |
सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परिक्षितः । दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः ॥ २०७ ॥
|
suvarṇakośasaṃprāptirjanma coktaṃ parikṣitaḥ | dagdhasyāstrāgninā pūrvaṃ kṛṣṇātsaṃjīvanaṃ punaḥ || 207 ||
| 965,578 |
1 | 2 | 208 |
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥ २०८ ॥
|
caryāyāṃ hayamutsṛṣṭaṃ pāṇḍavasyānugacchataḥ | tatra tatra ca yuddhāni rājaputrairamarṣaṇaiḥ || 208 ||
| 965,579 |
1 | 2 | 209 |
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः । संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः । अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥ २०९ ॥
|
citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ | saṃgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ | aśvamedhe mahāyajñe nakulākhyānameva ca || 209 ||
| 965,580 |
1 | 2 | 210 |
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥ २१० ॥
|
ityāśvamedhikaṃ parva proktametanmahādbhutam | atrādhyāyaśataṃ triṃśattrayo'dhyāyāśca śabditāḥ || 210 ||
| 965,581 |
1 | 2 | 211 |
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥ २११ ॥
|
trīṇi ślokasahasrāṇi tāvantyeva śatāni ca | viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā || 211 ||
| 965,582 |
1 | 2 | 212 |
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् । यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः । धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥ २१२ ॥
|
tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam | yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ | dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha || 212 ||
| 965,583 |
1 | 2 | 213 |
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥ २१३ ॥
|
yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā | putrarājyaṃ parityajya guruśuśrūṣaṇe ratā || 213 ||
| 965,584 |
1 | 2 | 214 |
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥ २१४ ॥
|
yatra rājā hatānputrānpautrānanyāṃśca pārthivān | lokāntaragatānvīrānapaśyatpunarāgatān || 214 ||
| 965,585 |
1 | 2 | 215 |
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥ २१५ ॥
|
ṛṣeḥ prasādātkṛṣṇasya dṛṣṭvāścaryamanuttamam | tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ || 215 ||
| 965,586 |
1 | 2 | 216 |
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः । संजयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥ २१६ ॥
|
yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ | saṃjayaśca mahāmātro vidvāngāvalgaṇirvaśī || 216 ||
| 965,587 |
1 | 2 | 217 |
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥ २१७ ॥
|
dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ | nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat || 217 ||
| 965,588 |
1 | 2 | 218 |
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया ॥ २१८ ॥
|
etadāśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam | dvicatvāriṃśadadhyāyāḥ parvaitadabhisaṃkhyayā || 218 ||
| 965,589 |
1 | 2 | 219 |
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥ २१९ ॥
|
sahasramekaṃ ślokānāṃ pañca ślokaśatāni ca | ṣaḍeva ca tathā ślokāḥ saṃkhyātāstattvadarśinā || 219 ||
| 965,590 |
1 | 2 | 220 |
अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि । ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥ २२० ॥
|
ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam | yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi | brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ || 220 ||
| 965,591 |
1 | 2 | 221 |
आपाने पानगलिता दैवेनाभिप्रचोदिताः । एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥ २२१ ॥
|
āpāne pānagalitā daivenābhipracoditāḥ | erakārūpibhirvajrairnijaghnuritaretaram || 221 ||
| 965,592 |
1 | 2 | 222 |
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥ २२२ ॥
|
yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau | nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam || 222 ||
| 965,593 |
1 | 2 | 223 |
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥ २२३ ॥
|
yatrārjuno dvāravatīmetya vṛṣṇivinākṛtām | dṛṣṭvā viṣādamagamatparāṃ cārtiṃ nararṣabhaḥ || 223 ||
| 965,594 |
1 | 2 | 224 |
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामापाने वैशसं महत् ॥ २२४ ॥
|
sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurimātmanaḥ | dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat || 224 ||
| 965,595 |
1 | 2 | 225 |
शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥ २२५ ॥
|
śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ | saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ || 225 ||
| 965,596 |
1 | 2 | 226 |
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥ २२६ ॥
|
sa vṛddhabālamādāya dvāravatyāstato janam | dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam || 226 ||
| 965,597 |
1 | 2 | 227 |
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥ २२७ ॥
|
sarveṣāṃ caiva divyānāmastrāṇāmaprasannatām | nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānāmanityatām || 227 ||
| 965,598 |
1 | 2 | 228 |
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥ २२८ ॥
|
dṛṣṭvā nirvedamāpanno vyāsavākyapracoditaḥ | dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet || 228 ||
| 965,599 |
1 | 2 | 229 |
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥ २२९ ॥
|
ityetanmausalaṃ parva ṣoḍaśaṃ parikīrtitam | adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam || 229 ||
| 965,600 |
1 | 2 | 230 |
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् । यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः । द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥ २३० ॥
|
mahāprasthānikaṃ tasmādūrdhvaṃ saptadaśaṃ smṛtam | yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ | draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ || 230 ||
| 965,601 |
1 | 2 | 231 |
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा । विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥ २३१ ॥
|
atrādhyāyāstrayaḥ proktāḥ ślokānāṃ ca śataṃ tathā | viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā || 231 ||
| 965,602 |
1 | 2 | 232 |
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । अध्यायाः पञ्च संख्याताः पर्वैतदभिसंख्यया । श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः ॥ २३२ ॥
|
svargaparva tato jñeyaṃ divyaṃ yattadamānuṣam | adhyāyāḥ pañca saṃkhyātāḥ parvaitadabhisaṃkhyayā | ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ || 232 ||
| 965,603 |
1 | 2 | 233 |
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥ २३३ ॥
|
aṣṭādaśaivametāni parvāṇyuktānyaśeṣataḥ | khileṣu harivaṃśaśca bhaviṣyacca prakīrtitam || 233 ||
| 965,604 |
1 | 2 | 234 |
एतदखिलमाख्यातं भारतं पर्वसंग्रहात् । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया । तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥ २३४ ॥
|
etadakhilamākhyātaṃ bhārataṃ parvasaṃgrahāt | aṣṭādaśa samājagmurakṣauhiṇyo yuyutsayā | tanmahaddāruṇaṃ yuddhamahānyaṣṭādaśābhavat || 234 ||
| 965,605 |
1 | 2 | 235 |
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥ २३५ ॥
|
yo vidyāccaturo vedānsāṅgopaniṣadāndvijaḥ | na cākhyānamidaṃ vidyānnaiva sa syādvicakṣaṇaḥ || 235 ||
| 965,606 |
1 | 2 | 236 |
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥ २३६ ॥
|
śrutvā tvidamupākhyānaṃ śrāvyamanyanna rocate | puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāgiva || 236 ||
| 965,607 |
1 | 2 | 237 |
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥ २३७ ॥
|
itihāsottamādasmājjāyante kavibuddhayaḥ | pañcabhya iva bhūtebhyo lokasaṃvidhayastrayaḥ || 237 ||
| 965,608 |
1 | 2 | 238 |
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥ २३८ ॥
|
asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ | antarikṣasya viṣaye prajā iva caturvidhāḥ || 238 ||
| 965,609 |
1 | 2 | 239 |
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥ २३९ ॥
|
kriyāguṇānāṃ sarveṣāmidamākhyānamāśrayaḥ | indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ || 239 ||
| 965,610 |
1 | 2 | 240 |
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥ २४० ॥
|
anāśrityaitadākhyānaṃ kathā bhuvi na vidyate | āhāramanapāśritya śarīrasyeva dhāraṇam || 240 ||
| 965,611 |
1 | 2 | 241 |
इदं सर्वैः कविवरैराख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥ २४१ ॥
|
idaṃ sarvaiḥ kavivarairākhyānamupajīvyate | udayaprepsubhirbhṛtyairabhijāta iveśvaraḥ || 241 ||
| 965,612 |
1 | 2 | 242 |
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥ २४२ ॥
|
dvaipāyanauṣṭhapuṭaniḥsṛtamaprameyaṃ puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca | yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalairabhiṣecanena || 242 ||
| 965,613 |
1 | 2 | 243 |
आख्यानं तदिदमनुत्तमं महार्थं विन्यस्तं महदिह पर्वसंग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन ॥ २४३ ॥
|
ākhyānaṃ tadidamanuttamaṃ mahārthaṃ vinyastaṃ mahadiha parvasaṃgraheṇa | śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ vistīrṇaṃ lavaṇajalaṃ yathā plavena || 243 ||
| 965,614 |
1 | 3 | 1 |
सूत उवाच । जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति ॥ १ ॥
|
sūta uvāca | janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatramupāste | tasya bhrātarastrayaḥ śrutasena ugraseno bhīmasena iti || 1 ||
| 965,616 |
1 | 3 | 2 |
तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः । स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥ २ ॥
|
teṣu tatsatramupāsīneṣu tatra śvābhyāgacchatsārameyaḥ | sa janamejayasya bhrātṛbhirabhihato rorūyamāṇo mātuḥ samīpamupāgacchat || 2 ||
| 965,617 |
1 | 3 | 3 |
तं माता रोरूयमाणमुवाच । किं रोदिषि । केनास्यभिहत इति ॥ ३ ॥
|
taṃ mātā rorūyamāṇamuvāca | kiṃ rodiṣi | kenāsyabhihata iti || 3 ||
| 965,618 |
1 | 3 | 4 |
स एवमुक्तो मातरं प्रत्युवाच । जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति ॥ ४ ॥
|
sa evamukto mātaraṃ pratyuvāca | janamejayasya bhrātṛbhirabhihato'smīti || 4 ||
| 965,619 |
1 | 3 | 5 |
तं माता प्रत्युवाच । व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति ॥ ५ ॥
|
taṃ mātā pratyuvāca | vyaktaṃ tvayā tatrāparāddhaṃ yenāsyabhihata iti || 5 ||
| 965,620 |
1 | 3 | 6 |
स तां पुनरुवाच । नापराध्यामि किंचित् । नावेक्षे हवींषि नावलिह इति ॥ ६ ॥
|
sa tāṃ punaruvāca | nāparādhyāmi kiṃcit | nāvekṣe havīṃṣi nāvaliha iti || 6 ||
| 965,621 |
1 | 3 | 7 |
तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥ ७ ॥
|
tacchrutvā tasya mātā saramā putraśokārtā tatsatramupāgacchadyatra sa janamejayaḥ saha bhrātṛbhirdīrghasatramupāste || 7 ||
| 965,622 |
1 | 3 | 8 |
स तया क्रुद्धया तत्रोक्तः । अयं मे पुत्रो न किंचिदपराध्यति । किमर्थमभिहत इति । यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥ ८ ॥
|
sa tayā kruddhayā tatroktaḥ | ayaṃ me putro na kiṃcidaparādhyati | kimarthamabhihata iti | yasmāccāyamabhihato'napakārī tasmādadṛṣṭaṃ tvāṃ bhayamāgamiṣyatīti || 8 ||
| 965,623 |
1 | 3 | 9 |
स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं संभ्रान्तो विषण्णश्चासीत् ॥ ९ ॥
|
sa janamejaya evamukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaścāsīt || 9 ||
| 965,624 |
1 | 3 | 10 |
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥ १० ॥
|
sa tasminsatre samāpte hāstinapuraṃ pratyetya purohitamanurūpamanvicchamānaḥ paraṃ yatnamakarodyo me pāpakṛtyāṃ śamayediti || 10 ||
| 965,625 |
1 | 3 | 11 |
स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् ॥ ११ ॥
|
sa kadācinmṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścitsvaviṣayoddeśe āśramamapaśyat || 11 ||
| 965,626 |
1 | 3 | 12 |
तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम । तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम ॥ १२ ॥
|
tatra kaścidṛṣirāsāṃ cakre śrutaśravā nāma | tasyābhimataḥ putra āste somaśravā nāma || 12 ||
| 965,627 |
1 | 3 | 13 |
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे ॥ १३ ॥
|
tasya taṃ putramabhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre || 13 ||
| 965,628 |
1 | 3 | 14 |
स नमस्कृत्य तमृषिमुवाच । भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥ १४ ॥
|
sa namaskṛtya tamṛṣimuvāca | bhagavannayaṃ tava putro mama purohito'stviti || 14 ||
| 965,629 |
1 | 3 | 15 |
स एवमुक्तः प्रत्युवाच । भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः । महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः । समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् । अस्य त्वेकमुपांशुव्रतम् । यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयम् । यद्येतदुत्सहसे ततो नयस्वैनमिति ॥ १५ ॥
|
sa evamuktaḥ pratyuvāca | bho janamejaya putro'yaṃ mama sarpyāṃ jātaḥ | mahātapasvī svādhyāyasaṃpanno mattapovīryasaṃbhṛto macchukraṃ pītavatyāstasyāḥ kukṣau saṃvṛddhaḥ | samartho'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitumantareṇa mahādevakṛtyām | asya tvekamupāṃśuvratam | yadenaṃ kaścidbrāhmaṇaḥ kaṃcidarthamabhiyācettaṃ tasmai dadyādayam | yadyetadutsahase tato nayasvainamiti || 15 ||
| 965,630 |
1 | 3 | 16 |
तेनैवमुत्को जनमेजयस्तं प्रत्युवाच । भगवंस्तथा भविष्यतीति ॥ १६ ॥
|
tenaivamutko janamejayastaṃ pratyuvāca | bhagavaṃstathā bhaviṣyatīti || 16 ||
| 965,631 |
1 | 3 | 17 |
स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच । मयायं वृत उपाध्यायः । यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति ॥ १७ ॥
|
sa taṃ purohitamupādāyopāvṛtto bhrātṝnuvāca | mayāyaṃ vṛta upādhyāyaḥ | yadayaṃ brūyāttatkāryamavicārayadbhiriti || 17 ||
| 965,632 |
1 | 3 | 18 |
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः । स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे । तं च देशं वशे स्थापयामास ॥ १८ ॥
|
tenaivamuktā bhrātarastasya tathā cakruḥ | sa tathā bhrātṝnsaṃdiśya takṣaśilāṃ pratyabhipratasthe | taṃ ca deśaṃ vaśe sthāpayāmāsa || 18 ||
| 965,633 |
1 | 3 | 19 |
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः । तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति ॥ १९ ॥
|
etasminnantare kaścidṛṣirdhaumyo nāmāyodaḥ | tasya śiṣyāstrayo babhūvurupamanyurāruṇirvedaśceti || 19 ||
| 965,634 |
1 | 3 | 20 |
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास । गच्छ केदारखण्डं बधानेति ॥ २० ॥
|
sa ekaṃ śiṣyamāruṇiṃ pāñcālyaṃ preṣayāmāsa | gaccha kedārakhaṇḍaṃ badhāneti || 20 ||
| 965,635 |
1 | 3 | 21 |
स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् ॥ २१ ॥
|
sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyastatra gatvā tatkedārakhaṇḍaṃ baddhuṃ nāśaknot || 21 ||
| 965,636 |
1 | 3 | 22 |
स क्लिश्यमानोऽपश्यदुपायम् । भवत्वेवं करिष्यामीति ॥ २२ ॥
|
sa kliśyamāno'paśyadupāyam | bhavatvevaṃ kariṣyāmīti || 22 ||
| 965,637 |
1 | 3 | 23 |
स तत्र संविवेश केदारखण्डे । शयाने तस्मिंस्तदुदकं तस्थौ ॥ २३ ॥
|
sa tatra saṃviveśa kedārakhaṇḍe | śayāne tasmiṃstadudakaṃ tasthau || 23 ||
| 965,638 |
1 | 3 | 24 |
ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् । क्व आरुणिः पाञ्चाल्यो गत इति ॥ २४ ॥
|
tataḥ kadācidupādhyāya āyodo dhaumyaḥ śiṣyānapṛcchat | kva āruṇiḥ pāñcālyo gata iti || 24 ||
| 965,639 |
1 | 3 | 25 |
ते प्रत्यूचुः । भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति ॥ २५ ॥
|
te pratyūcuḥ | bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti || 25 ||
| 965,640 |
1 | 3 | 26 |
स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच । तस्मात्सर्वे तत्र गच्छामो यत्र स इति ॥ २६ ॥
|
sa evamuktastāñśiṣyānpratyuvāca | tasmātsarve tatra gacchāmo yatra sa iti || 26 ||
| 965,641 |
1 | 3 | 27 |
स तत्र गत्वा तस्याह्वानाय शब्दं चकार । भो आरुणे पाञ्चाल्य क्वासि । वत्सैहीति ॥ २७ ॥
|
sa tatra gatvā tasyāhvānāya śabdaṃ cakāra | bho āruṇe pāñcālya kvāsi | vatsaihīti || 27 ||
| 965,642 |
1 | 3 | 28 |
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे । प्रोवाच चैनम् । अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः । तदभिवादये भगवन्तम् । आज्ञापयतु भवान् । किं करवाणीति ॥ २८ ॥
|
sa tacchrutvā āruṇirupādhyāyavākyaṃ tasmātkedārakhaṇḍātsahasotthāya tamupādhyāyamupatasthe | provāca cainam | ayamasmyatra kedārakhaṇḍe niḥsaramāṇamudakamavāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantamupasthitaḥ | tadabhivādaye bhagavantam | ājñāpayatu bhavān | kiṃ karavāṇīti || 28 ||
| 965,643 |
1 | 3 | 29 |
तमुपाध्यायोऽब्रवीत् । यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति ॥ २९ ॥
|
tamupādhyāyo'bravīt | yasmādbhavānkedārakhaṇḍamavadāryotthitastasmādbhavānuddālaka eva nāmnā bhaviṣyatīti || 29 ||
| 965,644 |
1 | 3 | 30 |
स उपाध्यायेनानुगृहीतः । यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ॥ ३० ॥
|
sa upādhyāyenānugṛhītaḥ | yasmāttvayā madvaco'nuṣṭhitaṃ tasmācchreyo'vāpsyasīti | sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti || 30 ||
| 965,645 |
1 | 3 | 31 |
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम ॥ ३१ ॥
|
sa evamukta upādhyāyeneṣṭaṃ deśaṃ jagāma || 31 ||
| 965,646 |
1 | 3 | 32 |
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम ॥ ३२ ॥
|
athāparaḥ śiṣyastasyaivāyodasya dhaumyasyopamanyurnāma || 32 ||
| 965,647 |
1 | 3 | 33 |
तमुपाध्यायः प्रेषयामास । वत्सोपमन्यो गा रक्षस्वेति ॥ ३३ ॥
|
tamupādhyāyaḥ preṣayāmāsa | vatsopamanyo gā rakṣasveti || 33 ||
| 965,648 |
1 | 3 | 34 |
स उपाध्यायवचनादरक्षद्गाः । स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥ ३४ ॥
|
sa upādhyāyavacanādarakṣadgāḥ | sa cāhani gā rakṣitvā divasakṣaye'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre || 34 ||
| 965,649 |
1 | 3 | 35 |
तमुपाध्यायः पीवानमपश्यत् । उवाच चैनम् । वत्सोपमन्यो केन वृत्तिं कल्पयसि । पीवानसि दृढमिति ॥ ३५ ॥
|
tamupādhyāyaḥ pīvānamapaśyat | uvāca cainam | vatsopamanyo kena vṛttiṃ kalpayasi | pīvānasi dṛḍhamiti || 35 ||
| 965,650 |
1 | 3 | 36 |
स उपाध्यायं प्रत्युवाच । भैक्षेण वृत्तिं कल्पयामीति ॥ ३६ ॥
|
sa upādhyāyaṃ pratyuvāca | bhaikṣeṇa vṛttiṃ kalpayāmīti || 36 ||
| 965,651 |
1 | 3 | 37 |
तमुपाध्यायः प्रत्युवाच । ममानिवेद्य भैक्षं नोपयोक्तव्यमिति ॥ ३७ ॥
|
tamupādhyāyaḥ pratyuvāca | mamānivedya bhaikṣaṃ nopayoktavyamiti || 37 ||
| 965,652 |
1 | 3 | 38 |
स तथेत्युक्त्वा पुनररक्षद्गाः । रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥ ३८ ॥
|
sa tathetyuktvā punararakṣadgāḥ | rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre || 38 ||
| 965,653 |
1 | 3 | 39 |
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच । वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि । केनेदानीं वृत्तिं कल्पयसीति ॥ ३९ ॥
|
tamupādhyāyastathāpi pīvānameva dṛṣṭvovāca | vatsopamanyo sarvamaśeṣataste bhaikṣaṃ gṛhṇāmi | kenedānīṃ vṛttiṃ kalpayasīti || 39 ||
| 965,654 |
1 | 3 | 40 |
स एवमुक्त उपाध्यायेन प्रत्युवाच । भगवते निवेद्य पूर्वमपरं चरामि । तेन वृत्तिं कल्पयामीति ॥ ४० ॥
|
sa evamukta upādhyāyena pratyuvāca | bhagavate nivedya pūrvamaparaṃ carāmi | tena vṛttiṃ kalpayāmīti || 40 ||
| 965,655 |
1 | 3 | 41 |
तमुपाध्यायः प्रत्युवाच । नैषा न्याय्या गुरुवृत्तिः । अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः । लुब्धोऽसीति ॥ ४१ ॥
|
tamupādhyāyaḥ pratyuvāca | naiṣā nyāyyā guruvṛttiḥ | anyeṣāmapi vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ | lubdho'sīti || 41 ||
| 965,656 |
1 | 3 | 42 |
स तथेत्युक्त्वा गा अरक्षत् । रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥ ४२ ॥
|
sa tathetyuktvā gā arakṣat | rakṣitvā ca punarupādhyāyagṛhamāgamyopādhyāyasyāgrataḥ sthitvā namaścakre || 42 ||
| 965,657 |
1 | 3 | 43 |
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच । अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि । पीवानसि । केन वृत्तिं कल्पयसीति ॥ ४३ ॥
|
tamupādhyāyastathāpi pīvānameva dṛṣṭvā punaruvāca | ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyaccarasi | pīvānasi | kena vṛttiṃ kalpayasīti || 43 ||
| 965,658 |
1 | 3 | 44 |
स उपाध्यायं प्रत्युवाच । भो एतासां गवां पयसा वृत्तिं कल्पयामीति ॥ ४४ ॥
|
sa upādhyāyaṃ pratyuvāca | bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti || 44 ||
| 965,659 |
1 | 3 | 45 |
तमुपाध्यायः प्रत्युवाच । नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति ॥ ४५ ॥
|
tamupādhyāyaḥ pratyuvāca | naitannyāyyaṃ paya upayoktuṃ bhavato mayānanujñātamiti || 45 ||
| 965,660 |
1 | 3 | 46 |
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥ ४६ ॥
|
sa tatheti pratijñāya gā rakṣitvā punarupādhyāyagṛhānetya guroragrataḥ sthitvā namaścakre || 46 ||
| 965,661 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.