Dataset Viewer
chapter
int64 1
18
| chapter_title
stringclasses 18
values | verse
stringlengths 3
13
| shlok
stringlengths 78
446
⌀ | transliteration
stringlengths 89
484
⌀ | translation
stringlengths 89
793
| index
int64 1
640
|
---|---|---|---|---|---|---|
1 | Arjun Viṣhād Yog | 1.1 | धृतराष्ट्र उवाच |\nधर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |\nमामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||१-१|| | dhṛtarāṣṭra uvāca .\ndharmakṣetre kurukṣetre samavetā yuyutsavaḥ .\nmāmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||1-1|| | Dhritarashtra said: O Sanjay, after gathering on the holy field of Kurukshetra, and desiring to fight, what did my sons and the sons of Pandu do? | 1 |
1 | Arjun Viṣhād Yog | 1.2 | सञ्जय उवाच |\nदृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |\nआचार्यमुपसंगम्य राजा वचनमब्रवीत् ||१-२|| | sañjaya uvāca .\ndṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā .\nācāryamupasaṃgamya rājā vacanamabravīt ||1-2|| | Sanjay said: On observing the Pandava army standing in military formation, King Duryodhan approached his teacher Dronacharya, and said the following words. | 2 |
1 | Arjun Viṣhād Yog | 1.3 | पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |\nव्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||१-३|| | paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm .\nvyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||1-3|| | Duryodhan said: Respected teacher! Behold the mighty army of the sons of Pandu, so expertly arrayed for battle by your own gifted disciple, the son of Drupad. | 3 |
1 | Arjun Viṣhād Yog | 1.4 – 1.6 | अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |\nयुयुधानो विराटश्च द्रुपदश्च महारथः ||१-४||\nधृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |\nपुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ||१-५||\nयुधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |\nसौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||१-६|| | atra śūrā maheṣvāsā bhīmārjunasamā yudhi .\nyuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||\ndhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān .\npurujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5||\nyudhāmanyuśca vikrānta uttamaujāśca vīryavān .\nsaubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6|| | Behold in their ranks are many powerful warriors, like Yuyudhan, Virat, and Drupad, wielding mighty bows and equal in military prowess to Bheem and Arjun. There are also accomplished heroes like Dhrishtaketu, Chekitan, the gallant King of Kashi, Purujit, Kuntibhoj, and Shaibya—all the best of men. In their ranks, they also have the courageous Yudhamanyu, the gallant Uttamauja, the son of Subhadra, and the sons of Draupadi, who are all great warrior chiefs. | 4 |
1 | Arjun Viṣhād Yog | 1.7 | अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |\nनायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ||१-७|| | asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama .\nnāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7|| | O best of Brahmins, hear too about the principal generals on our side, who are especially qualified to lead. These I now recount unto you. | 5 |
1 | Arjun Viṣhād Yog | 1.8 | भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |\nअश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||१-८|| | bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ .\naśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8|| | There are personalities like yourself, Bheeshma, Karna, Kripa, Ashwatthama, Vikarn, and Bhurishrava, who are ever victorious in battle. | 6 |
1 | Arjun Viṣhād Yog | 1.9 | अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |\nनानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||१-९|| | anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ .\nnānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9|| | Also, there are many other heroic warriors, who are prepared to lay down their lives for my sake. They are all skilled in the art of warfare, and equipped with various kinds of weapons. | 7 |
1 | Arjun Viṣhād Yog | 1.10 | अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |\nपर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१-१०|| | aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam .\nparyāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10|| | The strength of our army is unlimited and we are safely marshalled by Grandsire Bheeshma, while the strength of the Pandava army, carefully marshalled by Bheem, is limited. | 8 |
1 | Arjun Viṣhād Yog | 1.11 | अयनेषु च सर्वेषु यथाभागमवस्थिताः |\nभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||१-११|| | ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ .\nbhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11|| | Therefore, I call upon all the generals of the Kaurava army now to give full support to Grandsire Bheeshma, even as you defend your respective strategic points. | 9 |
1 | Arjun Viṣhād Yog | 1.12 | तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |\nसिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१-१२|| | tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ .\nsiṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12|| | Then, the grand old man of the Kuru dynasty, the glorious patriarch Bheeshma, roared like a lion, and blew his conch shell very loudly, giving joy to Duryodhan. | 10 |
1 | Arjun Viṣhād Yog | 1.13 | ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |\nसहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१-१३|| | tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ .\nsahasaivābhyahanyanta sa śabdastumulo.abhavat ||1-13|| | Thereafter, conches, kettledrums, bugles, trumpets, and horns suddenly blared forth, and their combined sound was overwhelming. | 11 |
1 | Arjun Viṣhād Yog | 1.14 | ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |\nमाधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१-१४|| | tataḥ śvetairhayairyukte mahati syandane sthitau .\nmādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14|| | Then, from amidst the Pandava army, seated in a glorious chariot drawn by white horses, Madhav and Arjun blew their Divine conch shells. | 12 |
1 | Arjun Viṣhād Yog | 1.15 | पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |\nपौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१-१५|| | pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ .\npauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15|| | Hrishikesh blew his conch shell, called Panchajanya, and Arjun blew the Devadutta. Bheem, the voracious eater and performer of herculean tasks, blew his mighty conch, called Paundra. | 13 |
1 | Arjun Viṣhād Yog | 1.16 – 1.18 | अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |\nनकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१-१६||\nकाश्यश्च परमेष्वासः शिखण्डी च महारथः |\nधृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१-१७||\nद्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |\nसौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१-१८|| | anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ .\nnakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||\nkāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ .\ndhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||\ndrupado draupadeyāśca sarvaśaḥ pṛthivīpate .\nsaubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ||1-18|| | King Yudhishthir, blew the Anantavijay, while Nakul and Sahadev blew the Sughosh and Manipushpak. The excellent archer and king of Kashi, the great warrior Shikhandi, Dhrishtadyumna, Virat, and the invincible Satyaki, Drupad, the five sons of Draupadi, and the mighty-armed Abhimanyu, son of Subhadra, all blew their respective conch shells, O Ruler of the earth. | 14 |
1 | Arjun Viṣhād Yog | 1.19 | स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |\nनभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् (or लोव्यनु) ||१-१९|| | sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat .\nnabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan (lo vyanu)||1-19|| | The terrific sound thundered across the sky and the earth, and shattered the hearts of your sons, O Dhritarasthra. | 15 |
1 | Arjun Viṣhād Yog | 1.20 | अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः |\nप्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः |\nहृषीकेशं तदा वाक्यमिदमाह महीपते ||१-२०|| | atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ .\npravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20|| | At that time, the son of Pandu, Arjun, who had the insignia of Hanuman on the flag of his chariot, took up his bow. Seeing your sons arrayed against him, O King, Arjun then spoke the following words to Shree Krishna. | 16 |
1 | Arjun Viṣhād Yog | 1.21 – 1.22 | अर्जुन उवाच |\nसेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||१-२१||\nयावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |\nकैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ||१-२२|| | hṛṣīkeśaṃ tadā vākyamidamāha mahīpate .\narjuna uvāca .\nsenayorubhayormadhye rathaṃ sthāpaya me.acyuta ||1-21||\nyāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān .\nkairmayā saha yoddhavyamasmin raṇasamudyame ||1-22|| | Arjun said: O Infallible One, please take my chariot to the middle of both armies, so that I may look at the warriors arrayed for battle, whom I must fight in this great combat. | 17 |
1 | Arjun Viṣhād Yog | 1.23 | योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |\nधार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ||१-२३|| | yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ .\ndhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1-23|| | I desire to see those who have come here to fight on the side of the evil-minded son of Dhritarasthra, wishing to please him. | 18 |
1 | Arjun Viṣhād Yog | 1.24 | सञ्जय उवाच |\nएवमुक्तो हृषीकेशो गुडाकेशेन भारत |\nसेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||१-२४|| | sañjaya uvāca .\nevamukto hṛṣīkeśo guḍākeśena bhārata .\nsenayorubhayormadhye sthāpayitvā rathottamam ||1-24|| | Sanjay said: O Dhritarasthra, having thus been addressed by Arjun, the conqueror of sleep, Shree Krishna then drew the magnificent chariot between the two armies. | 19 |
1 | Arjun Viṣhād Yog | 1.25 | भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |\nउवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||१-२५|| | bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām .\nuvāca pārtha paśyaitānsamavetānkurūniti ||1-25|| | In the presence of Bheeshma, Dronacharya, and all the other kings, Shree Krishna said: O Parth, behold these Kurus gathered here. | 20 |
1 | Arjun Viṣhād Yog | 1.26 | तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |\nआचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||१-२६|| | tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān .\nācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26|| | There, Arjun could see stationed in both armies, his fathers, grandfathers, teachers, maternal uncles, brothers, cousins, sons, nephews, grand-nephews, friends, fathers-in-law, and well-wishers. | 21 |
1 | Arjun Viṣhād Yog | 1.27 | श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |\nतान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||१-२७|| | śvaśurānsuhṛdaścaiva senayorubhayorapi .\ntānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ||1-27|| | Seeing all his relatives present there, Arjun, the son of Kunti, was overwhelmed with compassion, and with deep sorrow, spoke the following words. | 22 |
1 | Arjun Viṣhād Yog | 1.28 | कृपया परयाविष्टो विषीदन्निदमब्रवीत् |\nअर्जुन उवाच |\nदृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||१-२८|| | kṛpayā parayāviṣṭo viṣīdannidamabravīt .\narjuna uvāca .\ndṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||1-28|| | Arjun said: O Krishna, seeing my own kinsmen arrayed for battle here and intent on killing each other, my limbs are giving way and my mouth is drying up. | 23 |
1 | Arjun Viṣhād Yog | 1.29 – 1.31 | सीदन्ति मम गात्राणि मुखं च परिशुष्यति |\nवेपथुश्च शरीरे मे रोमहर्षश्च जायते ||१-२९||\nगाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |\nन च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||१-३०||\nनिमित्तानि च पश्यामि विपरीतानि केशव |\nन च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||१-३१|| | sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati .\nvepathuśca śarīre me romaharṣaśca jāyate ||1-29||\ngāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate .\nna ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||1-30||\nnimittāni ca paśyāmi viparītāni keśava .\nna ca śreyo.anupaśyāmi hatvā svajanamāhave ||1-31|| | My whole body shudders; my hair is standing on end. My bow, the Gāṇḍīv, is slipping from my hand, and my skin is burning all over. My mind is in quandary and whirling in confusion; I am unable to hold myself steady any longer. O Krishna, killer of the Keshi demon, I only see omens of misfortune. I do not foresee how any good can come from killing my own kinsmen in this battle. | 24 |
1 | Arjun Viṣhād Yog | 1.32 – 1.33 | न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |\nकिं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||१-३२||\nयेषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |\nत इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||१-३३|| | na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca .\nkiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||1-32||\nyeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca .\nta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||1-33|| | O Krishna, I do not desire victory, kingdom, or the happiness accruing to it. Of what avail will be a kingdom, pleasures, or even life itself, when the very persons for whom we covet them, are standing before us for battle? | 25 |
1 | Arjun Viṣhād Yog | 1.34 – 1.35 | आचार्याः पितरः पुत्रास्तथैव च पितामहाः |\nमातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ||१-३४||\nएतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |\nअपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||१-३५|| | ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ .\nmātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ||1-34||\netānna hantumicchāmi ghnato.api madhusūdana .\napi trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||1-35|| | Teachers, fathers, sons, grandfathers, maternal uncles, grandsons, fathers-in-law, grand-nephews, brothers-in-law, and other kinsmen are present here, staking their lives and riches. O Madhusudan, I do not wish to slay them, even if they attack me. If we kill the sons of Dhritarashtra, what satisfaction will we derive from the dominion over the three worlds, what to speak of this Earth? | 26 |
1 | Arjun Viṣhād Yog | 1.36 – 1.37 | निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |\nपापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||१-३६||\nतस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् |\nस्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||१-३७|| | nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana .\npāpamevāśrayedasmānhatvaitānātatāyinaḥ ||1-36||\ntasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān .\nsvajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||1-37|| | O Maintainer of all living entities, what pleasure will we derive from killing the sons of Dhritarasthra? Even though they may be aggressors, sin will certainly come upon us if we slay them. Hence, it does not behoove us to kill our own cousins, the sons of Dhritarashtra, and friends. O Madhav (Krishna), how can we hope to be happy by killing our own kinsmen? | 27 |
1 | Arjun Viṣhād Yog | 1.38 – 1.39 | यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |\nकुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||१-३८||\nकथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् |\nकुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||१-३९|| | yadyapyete na paśyanti lobhopahatacetasaḥ .\nkulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||1-38||\nkathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum .\nkulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39|| | Their thoughts are overpowered by greed and they see no wrong in annihilating their relatives or wreaking treachery upon friends. Yet, O Janardan (Krishna), why should we, who can clearly see the crime in killing our kindred, not turn away from this sin? | 28 |
1 | Arjun Viṣhād Yog | 1.40 | कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः |\nधर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||१-४०|| | kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ .\ndharme naṣṭe kulaṃ kṛtsnamadharmo.abhibhavatyuta ||1-40|| | When a dynasty is destroyed, its traditions get vanquished, and the rest of the family becomes involved in irreligion. | 29 |
1 | Arjun Viṣhād Yog | 1.41 | अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |\nस्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||१-४१|| | adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ .\nstrīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||1-41|| | With the preponderance of vice, O Krishna, the women of the family become immoral; and from the immorality of women, O descendent of Vrishni, unwanted progeny are born. | 30 |
1 | Arjun Viṣhād Yog | 1.42 | सङ्करो नरकायैव कुलघ्नानां कुलस्य च |\nपतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||१-४२|| | saṅkaro narakāyaiva kulaghnānāṃ kulasya ca .\npatanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1-42|| | An increase in unwanted children results in hellish life both for the family and for those who destroy the family. Deprived of sacrificial offerings, the ancestors of such corrupt families also fall. | 31 |
1 | Arjun Viṣhād Yog | 1.43 | दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |\nउत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||१-४३|| | doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ .\nutsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||1-43|| | Through the evil deeds of those who destroy the family tradition and thus give rise to unwanted progeny, a variety of social and family welfare activities are ruined. | 32 |
1 | Arjun Viṣhād Yog | 1.44 | उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |\nनरके नियतं वासो भवतीत्यनुशुश्रुम (or नरकेऽनियतं) ||१-४४|| | utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana .\nnarake niyataṃ vāso bhavatītyanuśuśruma ||1-44|| | O Janardan (Krishna), I have heard from the learned that those who destroy family traditions dwell in hell for an indefinite period of time. | 33 |
1 | Arjun Viṣhād Yog | 1.45 – 1.46 | अहो बत महत्पापं कर्तुं व्यवसिता वयम् |\nयद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||१-४५||\nयदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |\nधार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||१-४६|| | aho bata mahatpāpaṃ kartuṃ vyavasitā vayam .\nyadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||1-45||\nyadi māmapratīkāramaśastraṃ śastrapāṇayaḥ .\ndhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||1-46|| | Alas! How strange it is that we have set our mind to perform this great sin with horrifying consequences. Driven by the desire for kingly pleasures, we are intent on killing our own kinsmen. It would be better if, with weapons in hand, the sons of Dhritarashtra kill me unarmed and unresisting on the battlefield. | 34 |
1 | Arjun Viṣhād Yog | 1.47 | सञ्जय उवाच |\nएवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् |\nविसृज्य सशरं चापं शोकसंविग्नमानसः ||१-४७|| | sañjaya uvāca .\nevamuktvārjunaḥ saṅkhye rathopastha upāviśat .\nvisṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47|| | Sanjay said: Speaking thus, Arjun cast aside his bow and arrows, and sank into the seat of his chariot, his mind in distress and overwhelmed with grief. | 35 |
2 | Sānkhya Yog | 2.1 | सञ्जय उवाच |\nतं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |\nविषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||२-१|| | sañjaya uvāca .\ntaṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam .\nviṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||2-1|| | Sanjay said: Seeing Arjun overwhelmed with pity, his mind grief-stricken, and his eyes full of tears, Shree Krishna spoke the following words. | 36 |
2 | Sānkhya Yog | 2.2 | श्रीभगवानुवाच |\nकुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |\nअनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२-२|| | śrībhagavānuvāca .\nkutastvā kaśmalamidaṃ viṣame samupasthitam .\nanāryajuṣṭamasvargyamakīrtikaramarjuna ||2-2|| | The Supreme Lord said: My dear Arjun, how has this delusion overcome you in this hour of peril? It is not befitting an honorable person. It leads not to the higher abodes, but to disgrace. | 37 |
2 | Sānkhya Yog | 2.3 | क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |\nक्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||२-३|| | klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate .\nkṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ||2-3|| | O Parth, it does not befit you to yield to this unmanliness. Give up such petty weakness of heart and arise, O vanquisher of enemies. | 38 |
2 | Sānkhya Yog | 2.4 | अर्जुन उवाच |\nकथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |\nइषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||२-४|| | arjuna uvāca .\nkathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana .\niṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||2-4|| | Arjun said: O Madhusudan, how can I shoot arrows in battle on men like Bheeshma and Dronacharya, who are worthy of my worship, O destroyer of enemies? | 39 |
2 | Sānkhya Yog | 2.5 | गुरूनहत्वा हि महानुभावान्\nश्रेयो भोक्तुं भैक्ष्यमपीह लोके |\nहत्वार्थकामांस्तु गुरूनिहैव\nभुञ्जीय भोगान् रुधिरप्रदिग्धान् ||२-५|| | gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke .\nhatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān ||2-5|| | It would be better to live in this world by begging, than to enjoy life by killing these noble elders, who are my teachers. If we kill them, the wealth and pleasures we enjoy will be tainted with blood. | 40 |
2 | Sānkhya Yog | 2.6 | न चैतद्विद्मः कतरन्नो गरीयो\nयद्वा जयेम यदि वा नो जयेयुः |\nयानेव हत्वा न जिजीविषामस्-\nतेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||२-६|| | na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ .\nyāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ ||2-6|| | We do not even know which result of this war is preferable for us—conquering them or being conquered by them. Even after killing them we will not desire to live. Yet they have taken the side of the sons of Dhritarasthra, and now stand before us on the battlefield. | 41 |
2 | Sānkhya Yog | 2.7 | कार्पण्यदोषोपहतस्वभावः\nपृच्छामि त्वां धर्मसम्मूढचेताः |\nयच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे\nशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||२-७|| | kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ .\nyacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam ||2-7|| | I am confused about my duty, and am besieged with anxiety and faintheartedness. I am Your disciple, and am surrendered to You. Please instruct me for certain what is best for me. | 42 |
2 | Sānkhya Yog | 2.8 | न हि प्रपश्यामि ममापनुद्याद्\nयच्छोकमुच्छोषणमिन्द्रियाणाम् |\nअवाप्य भूमावसपत्नमृद्धं\nराज्यं सुराणामपि चाधिपत्यम् ||२-८|| | na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām .\navāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ||2-8|| | I can find no means of driving away this anguish that is drying up my senses. Even if I win a prosperous and unrivalled kingdom on the earth, or gain sovereignty like the celestial gods, I will be unable to dispel this grief. | 43 |
2 | Sānkhya Yog | 2.9 | सञ्जय उवाच |\nएवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |\nन योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||२-९|| | sañjaya uvāca .\nevamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ .\nna yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||2-9|| | Sanjay said: Having thus spoken, Gudakesh, that chastiser of enemies, addressed Hrishikesh: “Govind, I shall not fight,” and became silent. | 44 |
2 | Sānkhya Yog | 2.10 | तमुवाच हृषीकेशः प्रहसन्निव भारत |\nसेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||२-१०|| | tamuvāca hṛṣīkeśaḥ prahasanniva bhārata .\nsenayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2-10|| | O Dhritarashtra, thereafter, in the midst of both the armies, Shree Krishna smilingly spoke the following words to the grief-stricken Arjun. | 45 |
2 | Sānkhya Yog | 2.11 | श्रीभगवानुवाच |\nअशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |\nगतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||२-११|| | śrībhagavānuvāca .\naśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase .\ngatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2-11|| | The Supreme Lord said: While you speak words of wisdom, you are mourning for that which is not worthy of grief. The wise lament neither for the living nor for the dead. | 46 |
2 | Sānkhya Yog | 2.12 | न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |\nन चैव न भविष्यामः सर्वे वयमतः परम् ||२-१२|| | na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ .\nna caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||2-12|| | Never was there a time when I did not exist, nor you, nor all these kings; nor in the future shall any of us cease to be. | 47 |
2 | Sānkhya Yog | 2.13 | देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |\nतथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||२-१३|| | dehino.asminyathā dehe kaumāraṃ yauvanaṃ jarā .\ntathā dehāntaraprāptirdhīrastatra na muhyati ||2-13|| | Just as the embodied soul continuously passes from childhood to youth to old age, similarly, at the time of death, the soul passes into another body. The wise are not deluded by this. | 48 |
2 | Sānkhya Yog | 2.14 | मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः |\nआगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||२-१४|| | mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ .\nāgamāpāyino.anityāstāṃstitikṣasva bhārata ||2-14|| | O son of Kunti, the contact between the senses and the sense objects gives rise to fleeting perceptions of happiness and distress. These are non-permanent, and come and go like the winter and summer seasons. O descendent of Bharat, one must learn to tolerate them without being disturbed. | 49 |
2 | Sānkhya Yog | 2.15 | यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |\nसमदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||२-१५|| | yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha .\nsamaduḥkhasukhaṃ dhīraṃ so.amṛtatvāya kalpate ||2-15|| | O Arjun, noblest amongst men, that person who is not affected by happiness and distress, and remains steady in both, becomes eligible for liberation. | 50 |
2 | Sānkhya Yog | 2.16 | नासतो विद्यते भावो नाभावो विद्यते सतः |\nउभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||२-१६|| | nāsato vidyate bhāvo nābhāvo vidyate sataḥ .\nubhayorapi dṛṣṭo.antastvanayostattvadarśibhiḥ ||2-16|| | Of the transient there is no endurance, and of the eternal there is no cessation. This has verily been observed and concluded by the seers of the Truth, after studying the nature of both. | 51 |
2 | Sānkhya Yog | 2.17 | अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |\nविनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||२-१७|| | avināśi tu tadviddhi yena sarvamidaṃ tatam .\nvināśamavyayasyāsya na kaścitkartumarhati ||2-17|| | That which pervades the entire body, know it to be indestructible. No one can cause the destruction of the imperishable soul. | 52 |
2 | Sānkhya Yog | 2.18 | अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |\nअनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||२-१८|| | antavanta ime dehā nityasyoktāḥ śarīriṇaḥ .\nanāśino.aprameyasya tasmādyudhyasva bhārata ||2-18|| | Only the material body is perishable; the embodied soul within is indestructible, immeasurable, and eternal. Therefore, fight, O descendent of Bharat. | 53 |
2 | Sānkhya Yog | 2.19 | य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |\nउभौ तौ न विजानीतो नायं हन्ति न हन्यते ||२-१९|| | ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19|| | Neither of them is in knowledge—the one who thinks the soul can slay and the one who thinks the soul can be slain. For truly, the soul neither kills nor can it be killed. | 54 |
2 | Sānkhya Yog | 2.20 | न जायते म्रियते वा कदाचिन्\nनायं भूत्वा भविता वा न भूयः |\nअजो नित्यः शाश्वतोऽयं पुराणो\nन हन्यते हन्यमाने शरीरे ||२-२०|| | na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ .\najo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20|| | The soul is neither born, nor does it ever die; nor having once existed, does it ever cease to be. The soul is without birth, eternal, immortal, and ageless. It is not destroyed when the body is destroyed. | 55 |
2 | Sānkhya Yog | 2.21 | वेदाविनाशिनं नित्यं य एनमजमव्ययम् |\nकथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२-२१|| | vedāvināśinaṃ nityaṃ ya enamajamavyayam .\nkathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2-21|| | O Parth, how can one who knows the soul to be imperishable, eternal, unborn, and immutable kill anyone or cause anyone to kill? | 56 |
2 | Sānkhya Yog | 2.22 | वासांसि जीर्णानि यथा विहाय\nनवानि गृह्णाति नरोऽपराणि |\nतथा शरीराणि विहाय जीर्णा-\nन्यन्यानि संयाति नवानि देही ||२-२२|| | vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro.aparāṇi .\ntathā śarīrāṇi vihāya jīrṇāni anyāni saṃyāti navāni dehī ||2-22|| | As a person sheds worn-out garments and wears new ones, likewise, at the time of death, the soul casts off its worn-out body and enters a new one. | 57 |
2 | Sānkhya Yog | 2.23 | नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |\nन चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२-२३|| | nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ .\nna cainaṃ kledayantyāpo na śoṣayati mārutaḥ ||2-23|| | Weapons cannot shred the soul, nor can fire burn it. Water cannot wet it, nor can the wind dry it. | 58 |
2 | Sānkhya Yog | 2.24 | अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |\nनित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२-२४|| | acchedyo.ayamadāhyo.ayamakledyo.aśoṣya eva ca .\nnityaḥ sarvagataḥ sthāṇuracalo.ayaṃ sanātanaḥ ||2-24|| | The soul is unbreakable and incombustible; it can neither be dampened nor dried. It is everlasting, in all places, unalterable, immutable, and primordial. | 59 |
2 | Sānkhya Yog | 2.25 | अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |\nतस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२-२५|| | avyakto.ayamacintyo.ayamavikāryo.ayamucyate .\ntasmādevaṃ viditvainaṃ nānuśocitumarhasi ||2-25|| | The soul is spoken of as invisible, inconceivable, and unchangeable. Knowing this, you should not grieve for the body. | 60 |
2 | Sānkhya Yog | 2.26 | अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |\nतथापि त्वं महाबाहो नैवं शोचितुमर्हसि ||२-२६|| | atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam .\ntathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2-26|| | If, however, you think that the self is subject to constant birth and death, O mighty-armed Arjun, even then you should not grieve like this. | 61 |
2 | Sānkhya Yog | 2.27 | जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |\nतस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२-२७|| | jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca .\ntasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27|| | Death is certain for one who has been born, and rebirth is inevitable for one who has died. Therefore, you should not lament over the inevitable. | 62 |
2 | Sānkhya Yog | 2.28 | अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |\nअव्यक्तनिधनान्येव तत्र का परिदेवना ||२-२८|| | avyaktādīni bhūtāni vyaktamadhyāni bhārata .\navyaktanidhanānyeva tatra kā paridevanā ||2-28|| | O scion of Bharat, all created beings are unmanifest before birth, manifest in life, and again unmanifest on death. So why grieve? | 63 |
2 | Sānkhya Yog | 2.29 | आश्चर्यवत्पश्यति कश्चिदेन-\nमाश्चर्यवद्वदति तथैव चान्यः |\nआश्चर्यवच्चैनमन्यः शृणोति\nश्रुत्वाप्येनं वेद न चैव कश्चित् ||२-२९|| | āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ .\nāścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29|| | Some see the soul as amazing, some describe it as amazing, and some hear of the soul as amazing, while others, even on hearing, cannot understand it at all. | 64 |
2 | Sānkhya Yog | 2.30 | देही नित्यमवध्योऽयं देहे सर्वस्य भारत |\nतस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||२-३०|| | dehī nityamavadhyo.ayaṃ dehe sarvasya bhārata .\ntasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||2-30|| | O Arjun, the soul that dwells within the body is immortal; therefore, you should not mourn for anyone. | 65 |
2 | Sānkhya Yog | 2.31 | स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |\nधर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||२-३१|| | svadharmamapi cāvekṣya na vikampitumarhasi .\ndharmyāddhi yuddhācchreyo.anyatkṣatriyasya na vidyate ||2-31|| | Besides, considering your duty as a warrior, you should not waver. Indeed, for a warrior, there is no better engagement than fighting for upholding of righteousness. | 66 |
2 | Sānkhya Yog | 2.32 | यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |\nसुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||२-३२|| | yadṛcchayā copapannaṃ svargadvāramapāvṛtam .\nsukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2-32|| | O Parth, happy are the warriors to whom such opportunities to defend righteousness come unsought, opening for them the stairway to the celestial abodes. | 67 |
2 | Sānkhya Yog | 2.33 | अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |\nततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||२-३३|| | atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi .\ntataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2-33|| | If, however, you refuse to fight this righteous war, abandoning your social duty and reputation, you will certainly incur sin. | 68 |
2 | Sānkhya Yog | 2.34 | अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् |\nसम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||२-३४|| | akīrtiṃ cāpi bhūtāni kathayiṣyanti te.avyayām .\nsambhāvitasya cākīrtirmaraṇādatiricyate ||2-34|| | People will speak of you as a coward and a deserter. For a respectable person, infamy is worse than death. | 69 |
2 | Sānkhya Yog | 2.35 | भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |\nयेषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||२-३५|| | bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ .\nyeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2-35|| | The great generals who hold you in high esteem will think that you fled from the battlefield out of fear, and thus will lose their respect for you. | 70 |
2 | Sānkhya Yog | 2.36 | अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः |\nनिन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||२-३६|| | avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ .\nnindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2-36|| | Your enemies will defame and humiliate you with unkind words, disparaging your might. Alas, what could be more painful than that? | 71 |
2 | Sānkhya Yog | 2.37 | हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |\nतस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||२-३७|| | hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm .\ntasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2-37|| | If you fight, you will either be slain on the battlefield and go to the celestial abodes, or you will gain victory and enjoy the kingdom on earth. Therefore arise with determination, O son of Kunti, and be prepared to fight. | 72 |
2 | Sānkhya Yog | 2.38 | सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ |\nततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||२-३८|| | sukhaduḥkhe same kṛtvā lābhālābhau jayājayau .\ntato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2-38|| | Fight for the sake of duty, treating alike happiness and distress, loss and gain, victory and defeat. Fulfilling your responsibility in this way, you will never incur sin. | 73 |
2 | Sānkhya Yog | 2.39 | एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु |\nबुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||२-३९|| | eṣā te.abhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu .\nbuddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2-39|| | Hitherto, I have explained to you Sānkhya Yog, or analytic knowledge regarding the nature of the soul. Now listen, O Parth, as I reveal Buddhi Yog, or the Yog of Intellect. When you work with such understanding, you will be freed from the bondage of karma. | 74 |
2 | Sānkhya Yog | 2.40 | नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |\nस्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||२-४०|| | nehābhikramanāśo.asti pratyavāyo na vidyate .\nsvalpamapyasya dharmasya trāyate mahato bhayāt ||2-40|| | Working in this state of consciousness, there is no loss or adverse result, and even a little effort saves one from great danger. | 75 |
2 | Sānkhya Yog | 2.41 | व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |\nबहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ||२-४१|| | vyavasāyātmikā buddhirekeha kurunandana .\nbahuśākhā hyanantāśca buddhayo.avyavasāyinām ||2-41|| | O descendent of the Kurus, the intellect of those who are on this path is resolute, and their aim is one-pointed. But the intellect of those who are irresolute is many-branched. | 76 |
2 | Sānkhya Yog | 2.42 – 2.43 | यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |\nवेदवादरताः पार्थ नान्यदस्तीति वादिनः ||२-४२||\nकामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |\nक्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||२-४३|| | yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ .\nvedavādaratāḥ pārtha nānyadastīti vādinaḥ ||2-42||\nkāmātmānaḥ svargaparā janmakarmaphalapradām .\nkriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2-43|| | Those with limited understanding, get attracted to the flowery words of the Vedas, which advocate ostentatious rituals for elevation to the celestial abodes, and presume no higher principle is described in them. They glorify only those portions of the Vedas that please their senses, and perform pompous ritualistic ceremonies for attaining high birth, opulence, sensual enjoyment, and elevation to the heavenly planets. | 77 |
2 | Sānkhya Yog | 2.44 | भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |\nव्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||२-४४|| | bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām .\nvyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2-44|| | With their minds deeply attached to worldly pleasures and their intellects bewildered by such things, they are unable to possess the resolute determination for success on the path to God. | 78 |
2 | Sānkhya Yog | 2.45 | त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |\nनिर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||२-४५|| | traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna .\nnirdvandvo nityasattvastho niryogakṣema ātmavān ||2-45|| | The Vedas deal with the three modes of material nature, O Arjun. Rise above the three modes to a state of pure spiritual consciousness. Freeing yourself from dualities, eternally fixed in Truth, and without concern for material gain and safety, be situated in the self. | 79 |
2 | Sānkhya Yog | 2.46 | यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |\nतावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||२-४६|| | yāvānartha udapāne sarvataḥ samplutodake .\ntāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2-46|| | Whatever purpose is served by a small well of water is naturally served in all respects by a large lake. Similarly, one who realizes the Absolute Truth also fulfills the purpose of all the Vedas. | 80 |
2 | Sānkhya Yog | 2.47 | कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |\nमा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||२-४७|| | karmaṇyevādhikāraste mā phaleṣu kadācana .\nmā karmaphalaheturbhūrmā te saṅgo.astvakarmaṇi ||2-47|| | You have a right to perform your prescribed duties, but you are not entitled to the fruits of your actions. Never consider yourself to be the cause of the results of your activities, nor be attached to inaction. | 81 |
2 | Sānkhya Yog | 2.48 | योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |\nसिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||२-४८|| | yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya .\nsiddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48|| | Be steadfast in the performance of your duty, O Arjun, abandoning attachment to success and failure. Such equanimity is called Yog. | 82 |
2 | Sānkhya Yog | 2.49 | दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |\nबुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||२-४९|| | dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya .\nbuddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2-49|| | Seek refuge in divine knowledge and insight, O Arjun, and discard reward-seeking actions that are certainly inferior to works performed with the intellect established in divine knowledge. Miserly are those who seek to enjoy the fruits of their works. | 83 |
2 | Sānkhya Yog | 2.50 | बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |\nतस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||२-५०|| | buddhiyukto jahātīha ubhe sukṛtaduṣkṛte .\ntasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2-50|| | One who prudently practices the science of work without attachment can get rid of both good and bad reactions in this life itself. Therefore, strive for Yog, which is the art of working skillfully (in proper consciousness). | 84 |
2 | Sānkhya Yog | 2.51 | कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः |\nजन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||२-५१|| | karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ .\njanmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2-51|| | The wise endowed with equanimity of intellect, abandon attachment to the fruits of actions, which bind one to the cycle of life and death. By working in such consciousness, they attain the state beyond all suffering. | 85 |
2 | Sānkhya Yog | 2.52 | यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |\nतदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||२-५२|| | yadā te mohakalilaṃ buddhirvyatitariṣyati .\ntadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2-52|| | When your intellect crosses the quagmire of delusion, you will then acquire indifference to what has been heard and what is yet to be heard (about enjoyments in this world and the next). | 86 |
2 | Sānkhya Yog | 2.53 | श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |\nसमाधावचला बुद्धिस्तदा योगमवाप्स्यसि ||२-५३|| | śrutivipratipannā te yadā sthāsyati niścalā .\nsamādhāvacalā buddhistadā yogamavāpsyasi ||2-53|| | When your intellect ceases to be allured by the fruitive sections of the Vedas and remains steadfast in divine consciousness, you will then attain the state of perfect Yog. | 87 |
2 | Sānkhya Yog | 2.54 | अर्जुन उवाच |\nस्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |\nस्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ||२-५४|| | arjuna uvāca .\nsthitaprajñasya kā bhāṣā samādhisthasya keśava .\nsthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||2-54|| | Arjun said : O Keshav, what is the disposition of one who is situated in divine consciousness? How does an enlightened person talk? How does he sit? How does he walk? | 88 |
2 | Sānkhya Yog | 2.55 | श्रीभगवानुवाच |\nप्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |\nआत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||२-५५|| | śrībhagavānuvāca .\nprajahāti yadā kāmānsarvānpārtha manogatān .\nātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2-55|| | The Supreme Lord said: O Parth, when one discards all selfish desires and cravings of the senses that torment the mind, and becomes satisfied in the realization of the self, such a person is said to be transcendentally situated. | 89 |
2 | Sānkhya Yog | 2.56 | दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः |\nवीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ||२-५६|| | duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ .\nvītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||2-56|| | One whose mind remains undisturbed amidst misery, who does not crave for pleasure, and who is free from attachment, fear, and anger, is called a sage of steady wisdom. | 90 |
2 | Sānkhya Yog | 2.57 | यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |\nनाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||२-५७|| | yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham .\nnābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2-57|| | One who remains unattached under all conditions, and is neither delighted by good fortune nor dejected by tribulation, he is a sage with perfect knowledge. | 91 |
2 | Sānkhya Yog | 2.58 | यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः |\nइन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||२-५८|| | yadā saṃharate cāyaṃ kūrmo.aṅgānīva sarvaśaḥ .\nindriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-58|| | One who is able to withdraw the senses from their objects, just as a tortoise withdraws its limbs into its shell, is established in divine wisdom. | 92 |
2 | Sānkhya Yog | 2.59 | विषया विनिवर्तन्ते निराहारस्य देहिनः |\nरसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||२-५९|| | viṣayā vinivartante nirāhārasya dehinaḥ .\nrasavarjaṃ raso.apyasya paraṃ dṛṣṭvā nivartate ||2-59|| | Aspirants may restrain the senses from their objects of enjoyment, but the taste for the sense objects remains. However, even this taste ceases for those who realizes the Supreme. | 93 |
2 | Sānkhya Yog | 2.60 | यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः |\nइन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||२-६०|| | yatato hyapi kaunteya puruṣasya vipaścitaḥ .\nindriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||2-60|| | The senses are so strong and turbulent, O son of Kunti, that they can forcibly carry away the mind even of a person endowed with discrimination who practices self-control. | 94 |
2 | Sānkhya Yog | 2.61 | तानि सर्वाणि संयम्य युक्त आसीत मत्परः |\nवशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||२-६१|| | tāni sarvāṇi saṃyamya yukta āsīta matparaḥ .\nvaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||2-61|| | They are established in perfect knowledge, who subdue their senses and keep their minds ever absorbed in Me. | 95 |
2 | Sānkhya Yog | 2.62 | ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |\nसङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ||२-६२|| | dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate .\nsaṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62|| | While contemplating on the objects of the senses, one develops attachment to them. Attachment leads to desire, and from desire arises anger. | 96 |
2 | Sānkhya Yog | 2.63 | क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः |\nस्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ||२-६३|| | krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ .\nsmṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati ||2-63|| | Anger leads to clouding of judgment, which results in bewilderment of memory. When memory is bewildered, the intellect gets destroyed; and when the intellect is destroyed, one is ruined. | 97 |
2 | Sānkhya Yog | 2.64 | रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् | (or वियुक्तैस्तु)\nआत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||२-६४|| | rāgadveṣavimuktaistu viṣayānindriyaiścaran .\norviyuktaistu ātmavaśyairvidheyātmā prasādamadhigacchati ||2-64|| | But one who controls the mind, and is free from attachment and aversion, even while using the objects of the senses, attains the Grace of God. | 98 |
2 | Sānkhya Yog | 2.65 | प्रसादे सर्वदुःखानां हानिरस्योपजायते |\nप्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||२-६५|| | prasāde sarvaduḥkhānāṃ hānirasyopajāyate .\nprasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||2-65|| | By divine grace comes the peace in which all sorrows end, and the intellect of such a person of tranquil mind soon becomes firmly established in God. | 99 |
2 | Sānkhya Yog | 2.66 | नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |\nन चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||२-६६|| | nāsti buddhirayuktasya na cāyuktasya bhāvanā .\nna cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||2-66|| | But an undisciplined person, who has not controlled the mind and senses, can neither have a resolute intellect nor steady contemplation on God. For one who never unites the mind with God there is no peace; and how can one who lacks peace be happy? | 100 |
End of preview. Expand
in Data Studio
README.md exists but content is empty.
- Downloads last month
- 31