Number
stringlengths
5
8
Sanskrit
stringlengths
25
771
Transliteration
stringlengths
29
863
12.4.33
घनो यदार्कप्रभवो विदीर्यते ।चक्षुः स्वरूपं रविमीक्षते तदा ।यदा ह्यहङ्कार उपाधिरात्मनो ।जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ ३३ ॥
ghano yadārkaprabhavo vidīryate|cakṣuḥ svarūpaṃ ravimīkṣate tadā|yadā hyahaṅkāra upādhirātmano|jijñāsayā naśyati tarhyanusmaret|| 33 ||
12.4.34
यदैवमेतेन विवेकहेतिना ।मायामयाहङ्करणात्मबन्धनम् ।छित्त्वाच्युतात्मानुभवोऽवतिष्ठते ।तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ ३४ ॥
yadaivametena vivekahetinā|māyāmayāhaṅkaraṇātmabandhanam|chittvācyutātmānubhavo'vatiṣṭhate|tamāhurātyantikamaṅga samplavam|| 34 ||
12.4.35
नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप ।उत्पत्तिप्रलयौ एके सूक्ष्मज्ञाः सम्प्रचक्षते ॥ ३५ ॥
nityadā sarvabhūtānāṃ brahmādīnāṃ parantapa|utpattipralayau eke sūkṣmajñāḥ sampracakṣate|| 35 ||
12.4.36
कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा ।परिणामिनामवस्थास्ता जन्मप्रलयहेतवः ॥ ३६ ॥
kālasrotojavenāśu hriyamāṇasya nityadā|pariṇāmināmavasthāstā janmapralayahetavaḥ|| 36 ||
12.4.37
अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना ।अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव ॥ ३७ ॥
anādyantavatānena kāleneśvaramūrtinā|avasthā naiva dṛśyante viyati jyotiṣāmiva|| 37 ||
12.4.38
नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः ।आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी ॥ ३८ ॥
nityo naimittikaścaiva tathā prākṛtiko layaḥ|ātyantikaśca kathitaḥ kālasya gatirīdṛśī|| 38 ||
12.4.39
एताः कुरुश्रेष्ठ जगद्विधातुः ।नारायणस्याखिलसत्त्वधाम्नः ।लीलाकथास्ते कथिताः समासतः ।कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ॥ ३९ ॥
etāḥ kuruśreṣṭha jagadvidhātuḥ|nārāyaṇasyākhilasattvadhāmnaḥ|līlākathāste kathitāḥ samāsataḥ|kārtsnyena nājo'pyabhidhātumīśaḥ|| 39 ||
12.4.40
संसारसिन्धुमतिदुस्तरमुत्तितीर्षोः ।नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।लीलाकथारसनिषेवणमन्तरेण ।पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ ४० ॥
saṃsārasindhumatidustaramuttitīrṣoḥ|nānyaḥ plavo bhagavataḥ puruṣottamasya|līlākathārasaniṣevaṇamantareṇa|puṃso bhavedvividhaduḥkhadavārditasya|| 40 ||
12.4.41
पुराणसंहितामेताम् ऋषिर्नारायणोऽव्ययः ।नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥ ४१ ॥
purāṇasaṃhitāmetām ṛṣirnārāyaṇo'vyayaḥ|nāradāya purā prāha kṛṣṇadvaipāyanāya saḥ|| 41 ||
12.4.42
स वै मह्यं महाराज भगवान् बादरायणः ।इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ॥ ४२ ॥
sa vai mahyaṃ mahārāja bhagavān bādarāyaṇaḥ|imāṃ bhāgavatīṃ prītaḥ saṃhitāṃ vedasammitām|| 42 ||
12.4.43
इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये ।दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ ४३ ॥
imāṃ vakṣyatyasau sūta ṛṣibhyo naimiṣālaye|dīrghasatre kuruśreṣṭha sampṛṣṭaḥ śaunakādibhiḥ|| 43 ||
12.4.4
इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां ।संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ|saṃhitāyāṃ dvādaśaskandhe caturtho'dhyāyaḥ|| 4 ||
12.5.1
श्रीशुक उवाच – ।अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः ।यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ १ ॥
śrīśuka uvāca –|atrānuvarṇyate'bhīkṣṇaṃ viśvātmā bhagavān hariḥ|yasya prasādajo brahmā rudraḥ krodhasamudbhavaḥ|| 1 ||
12.5.2
त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि ।न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि ॥ २ ॥
tvaṃ tu rājan mariṣyeti paśubuddhimimāṃ jahi|na jātaḥ prāgabhūto'dya dehavattvaṃ na naṅkṣyasi|| 2 ||
12.5.3
न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् ।बीजाङ्कुरवद् देहादेः व्यतिरिक्तो यथानलः ॥ ३ ॥
na bhaviṣyasi bhūtvā tvaṃ putrapautrādirūpavān|bījāṅkuravad dehādeḥ vyatirikto yathānalaḥ|| 3 ||
12.5.4
स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् ।यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ॥ ४ ॥
svapne yathā śiraśchedaṃ pañcatvādyātmanaḥ svayam|yasmātpaśyati dehasya tata ātmā hyajo'maraḥ|| 4 ||
12.5.5
घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५ ॥
ghaṭe bhinne ghaṭākāśa ākāśaḥ syād yathā purā|evaṃ dehe mṛte jīvo brahma sampadyate punaḥ|| 5 ||
12.5.6
मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः ।तन्मनः सृजते माया ततो जीवस्य संसृतिः ॥ ६ ॥
manaḥ sṛjati vai dehān guṇān karmāṇi cātmanaḥ|tanmanaḥ sṛjate māyā tato jīvasya saṃsṛtiḥ|| 6 ||
12.5.7
स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते ।ततो दीपस्य दीपत्वं एवं देहकृतो भवः ।रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥ ७ ॥
snehādhiṣṭhānavartyagni saṃyogo yāvadīyate|tato dīpasya dīpatvaṃ evaṃ dehakṛto bhavaḥ|rajaḥsattvatamovṛttyā jāyate'tha vinaśyati|| 7 ||
12.5.8
न तत्रात्मा स्वयंज्योतिः यो व्यक्ताव्यक्तयोः परः ।आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ॥ ८ ॥
na tatrātmā svayaṃjyotiḥ yo vyaktāvyaktayoḥ paraḥ|ākāśa iva cādhāro dhruvo'nantopamastataḥ|| 8 ||
12.5.9
एवमात्मानमात्मस्थम् आत्मनैवामृश प्रभो ।बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ ९ ॥
evamātmānamātmastham ātmanaivāmṛśa prabho|buddhyānumānagarbhiṇyā vāsudevānucintayā|| 9 ||
12.5.10
चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः ।मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥ १० ॥
codito vipravākyena na tvāṃ dhakṣyati takṣakaḥ|mṛtyavo nopadhakṣyanti mṛtyūnāṃ mṛtyumīśvaram|| 10 ||
12.5.11
अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।एवं समीक्ष्य चात्मानम् आत्मन्याधाय निष्कले ॥ ११ ॥
ahaṃ brahma paraṃ dhāma brahmāhaṃ paramaṃ padam|evaṃ samīkṣya cātmānam ātmanyādhāya niṣkale|| 11 ||
12.5.12
दशन्तं तक्षकं पादे लेलिहानं विषाननैः ।न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः ॥ १२ ॥
daśantaṃ takṣakaṃ pāde lelihānaṃ viṣānanaiḥ|na drakṣyasi śarīraṃ ca viśvaṃ ca pṛthagātmanaḥ|| 12 ||
12.5.13
एतत्ते कथितं तात यदात्मा पृष्टवान् नृप ।हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि ॥ १३ ॥
etatte kathitaṃ tāta yadātmā pṛṣṭavān nṛpa|harerviśvātmanaśceṣṭāṃ kiṃ bhūyaḥ śrotumicchasi|| 13 ||
12.5.5
इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां ।संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पंचमोऽध्यायः ॥ ५ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ|saṃhitāyāṃ dvādaśaskandhe brahmopadeśo nāma paṃcamo'dhyāyaḥ|| 5 ||
12.6.1
अथ षष्ठोऽध्यायः ।सूत उवाच ।एतन्निशम्य मुनिनाभिहितं परीक्षिद् ।व्यासात्मजेन निखिलात्मदृशा समेन ।तत्पादमूलमुपसृत्य नतेन मूर्ध्ना ।बद्धाञ्जलिस्तमिदमाह स विष्णुरातः ॥ १ ॥
atha ṣaṣṭho'dhyāyaḥ|sūta uvāca|etanniśamya muninābhihitaṃ parīkṣid|vyāsātmajena nikhilātmadṛśā samena|tatpādamūlamupasṛtya natena mūrdhnā|baddhāñjalistamidamāha sa viṣṇurātaḥ|| 1 ||
12.6.2
राजोवाच ।सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना ।श्रावितो यच्च मे साक्षादनादिनिधनो हरिः ॥ २ ॥
rājovāca|siddho'smyanugṛhīto'smi bhavatā karuṇātmanā|śrāvito yacca me sākṣādanādinidhano hariḥ|| 2 ||
12.6.3
नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् ।अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ॥ ३ ॥
nātyadbhutamahaṃ manye mahatāmacyutātmanām|ajñeṣu tāpatapteṣu bhūteṣu yadanugrahaḥ|| 3 ||
12.6.4
पुराणसंहितामेतामश्रौष्म भवतो वयम् ।यस्यां खलूत्तमःश्लोको भगवाननवर्ण्यते ॥ ४ ॥
purāṇasaṃhitāmetāmaśrauṣma bhavato vayam|yasyāṃ khalūttamaḥśloko bhagavānanavarṇyate|| 4 ||
12.6.5
भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम् ।प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया ॥ ५ ॥
bhagavaṃstakṣakādibhyo mṛtyubhyo na bibhemyaham|praviṣṭo brahma nirvāṇamabhayaṃ darśitaṃ tvayā|| 5 ||
12.6.6
अनुजानीहि मां ब्रह्मन्वाचं यच्छाम्यधोक्षजे ।मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून् ॥ ६ ॥
anujānīhi māṃ brahmanvācaṃ yacchāmyadhokṣaje|muktakāmāśayaṃ cetaḥ praveśya visṛjāmyasūn|| 6 ||
12.6.7
अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया ।भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ ७ ॥
ajñānaṃ ca nirastaṃ me jñānavijñānaniṣṭhayā|bhavatā darśitaṃ kṣemaṃ paraṃ bhagavataḥ padam|| 7 ||
12.6.8
सूत उवाच ।इत्युक्तस्तमनुज्ञाप्य भगवान्बादरायणिः ।जगाम भिक्षुभिः साकं नरदेवेन पूजितः ॥ ८ ॥
sūta uvāca|ityuktastamanujñāpya bhagavānbādarāyaṇiḥ|jagāma bhikṣubhiḥ sākaṃ naradevena pūjitaḥ|| 8 ||
12.6.9
परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना ।समाधाय परं दध्यावस्पन्दासुर्यथा तरुः ॥ ९ ॥
parīkṣidapi rājarṣirātmanyātmānamātmanā|samādhāya paraṃ dadhyāvaspandāsuryathā taruḥ|| 9 ||
12.6.10
प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः ।ब्रह्मभूतो महायोगी निःसङ्गश्छिन्नसंशयः ॥ १० ॥
prākkūle barhiṣyāsīno gaṅgākūla udaṅmukhaḥ|brahmabhūto mahāyogī niḥsaṅgaśchinnasaṃśayaḥ|| 10 ||
12.6.11
तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना ।हन्तुकामो नृपं गच्छन्ददर्श पथि कश्यपम् ॥ ११ ॥
takṣakaḥ prahito viprāḥ kruddhena dvijasūnunā|hantukāmo nṛpaṃ gacchandadarśa pathi kaśyapam|| 11 ||
12.6.12
तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् ।द्विजरूपप्रतिच्छन्नः कामरूपोऽदशन्नृपम् ॥ १२ ॥
taṃ tarpayitvā draviṇairnivartya viṣahāriṇam|dvijarūpapraticchannaḥ kāmarūpo'daśannṛpam|| 12 ||
12.6.13
ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना ।बभूव भस्मसात्सद्यः पश्यतां सर्वदेहिनाम् ॥ १३ ॥
brahmabhūtasya rājarṣerdeho'higaralāgninā|babhūva bhasmasātsadyaḥ paśyatāṃ sarvadehinām|| 13 ||
12.6.14
हाहाकारो महानासीद्भुवि खे दिक्षु सर्वतः ।विस्मिता ह्यभवन्सर्वे देवासुरनरादयः ॥ १४ ॥
hāhākāro mahānāsīdbhuvi khe dikṣu sarvataḥ|vismitā hyabhavansarve devāsuranarādayaḥ|| 14 ||
12.6.15
देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगुः ।ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः ॥ १५ ॥
devadundubhayo nedurgandharvāpsaraso jaguḥ|vavṛṣuḥ puṣpavarṣāṇi vibudhāḥ sādhuvādinaḥ|| 15 ||
12.6.16
जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् ।यथाजुहाव सन्क्रुद्धो नागान्सत्रे सह द्विजैः ॥ १६ ॥
janamejayaḥ svapitaraṃ śrutvā takṣakabhakṣitam|yathājuhāva sankruddho nāgānsatre saha dvijaiḥ|| 16 ||
12.6.17
सर्पसत्रे समिद्धाग्नौ दह्यमानान्महोरगान् ।दृष्ट्वेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ ॥ १७ ॥
sarpasatre samiddhāgnau dahyamānānmahoragān|dṛṣṭvendraṃ bhayasaṃvignastakṣakaḥ śaraṇaṃ yayau|| 17 ||
12.6.18
अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान् ।उवाच तक्षकः कस्मान्न दह्येतोरगाधमः ॥ १८ ॥
apaśyaṃstakṣakaṃ tatra rājā pārīkṣito dvijān|uvāca takṣakaḥ kasmānna dahyetoragādhamaḥ|| 18 ||
12.6.19
तं गोपायति राजेन्द्र शक्रः शरणमागतम् ।तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥ १९ ॥
taṃ gopāyati rājendra śakraḥ śaraṇamāgatam|tena saṃstambhitaḥ sarpastasmānnāgnau patatyasau|| 19 ||
12.6.20
पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः ।सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥ २० ॥
pārīkṣita iti śrutvā prāhartvija udāradhīḥ|sahendrastakṣako viprā nāgnau kimiti pātyate|| 20 ||
12.6.21
तच्छ्रुत्वाजुहुवुर्विप्राः सहेन्द्रं तक्षकं मखे ।तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ २१ ॥
tacchrutvājuhuvurviprāḥ sahendraṃ takṣakaṃ makhe|takṣakāśu patasveha sahendreṇa marutvatā|| 21 ||
12.6.22
इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः ।बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥ २२ ॥
iti brahmoditākṣepaiḥ sthānādindraḥ pracālitaḥ|babhūva sambhrāntamatiḥ savimānaḥ satakṣakaḥ|| 22 ||
12.6.23
तं पतन्तं विमानेन सहतक्षकमम्बरात् ।विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ २३ ॥
taṃ patantaṃ vimānena sahatakṣakamambarāt|vilokyāṅgirasaḥ prāha rājānaṃ taṃ bṛhaspatiḥ|| 23 ||
12.6.24
नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् ।अनेन पीतममृतमथ वा अजरामरः ॥ २४ ॥
naiṣa tvayā manuṣyendra vadhamarhati sarparāṭ|anena pītamamṛtamatha vā ajarāmaraḥ|| 24 ||
12.6.25
जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा ।राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः ॥ २५ ॥
jīvitaṃ maraṇaṃ jantorgatiḥ svenaiva karmaṇā|rājaṃstato'nyo nāstyasya pradātā sukhaduḥkhayoḥ|| 25 ||
12.6.26
सर्पचौराग्निविद्युद्भ्यः क्षुत्तृड् ।व्याध्यादिभिर्नृप ।पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् ॥ २६ ॥
sarpacaurāgnividyudbhyaḥ kṣuttṛḍ|vyādhyādibhirnṛpa|pañcatvamṛcchate janturbhuṅkta ārabdhakarma tat|| 26 ||
12.6.27
तस्मात्सत्रमिदं राजन्संस्थीयेताभिचारिकम् ।सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते ॥ २७ ॥
tasmātsatramidaṃ rājansaṃsthīyetābhicārikam|sarpā anāgaso dagdhā janairdiṣṭaṃ hi bhujyate|| 27 ||
12.6.28
सूत उवाच ।इत्युक्तः स तथेत्याह महर्षेर्मानयन्वचः ।सर्पसत्रादुपरतः पूजयामास वाक्पतिम् ॥ २८ ॥
sūta uvāca|ityuktaḥ sa tathetyāha maharṣermānayanvacaḥ|sarpasatrāduparataḥ pūjayāmāsa vākpatim|| 28 ||
12.6.29
सैषा विष्णोर्महामाया बाध्ययालक्षणा यया ।मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभिः ॥ २९ ॥
saiṣā viṣṇormahāmāyā bādhyayālakṣaṇā yayā|muhyantyasyaivātmabhūtā bhūteṣu guṇavṛttibhiḥ|| 29 ||
12.6.30
न यत्र दम्भीत्यभया विराजिता मायात्मवादेऽसकृदात्मवादिभिः ।न यद्विवादो विविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्ति यत् ॥ ३० ॥
na yatra dambhītyabhayā virājitā māyātmavāde'sakṛdātmavādibhiḥ|na yadvivādo vividhastadāśrayo manaśca saṅkalpavikalpavṛtti yat|| 30 ||
12.6.31
न यत्र सृज्यं सृजतोभयोः परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् ।तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन्विरमेत तन्मुनिः ॥ ३१ ॥
na yatra sṛjyaṃ sṛjatobhayoḥ paraṃ śreyaśca jīvastribhiranvitastvaham|tadetadutsāditabādhyabādhakaṃ niṣidhya cormīnvirameta tanmuniḥ|| 31 ||
12.6.32
परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः ।विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितैः ॥ ३२ ॥
paraṃ padaṃ vaiṣṇavamāmananti tadyanneti netītyatadutsisṛkṣavaḥ|visṛjya daurātmyamananyasauhṛdā hṛdopaguhyāvasitaṃ samāhitaiḥ|| 32 ||
12.6.33
त एतदधिगच्छन्ति विष्णोर्यत्परमं पदम् ।अहं ममेति दौर्जन्यं न येषां देहगेहजम् ॥ ३३ ॥
ta etadadhigacchanti viṣṇoryatparamaṃ padam|ahaṃ mameti daurjanyaṃ na yeṣāṃ dehagehajam|| 33 ||
12.6.34
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ३४ ॥
ativādāṃstitikṣeta nāvamanyeta kañcana|na cemaṃ dehamāśritya vairaṃ kurvīta kenacit|| 34 ||
12.6.35
नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे ।यत्पादाम्बुरुहध्यानात्संहितामध्यगामिमाम् ॥ ३५ ॥
namo bhagavate tasmai kṛṣṇāyākuṇṭhamedhase|yatpādāmburuhadhyānātsaṃhitāmadhyagāmimām|| 35 ||
12.6.36
श्रीशौनक उवाच ।पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः ।वेदाश्च कथिता व्यस्ता एतत्सौम्याभिधेहि नः ॥ ३६ ॥
śrīśaunaka uvāca|pailādibhirvyāsaśiṣyairvedācāryairmahātmabhiḥ|vedāśca kathitā vyastā etatsaumyābhidhehi naḥ|| 36 ||
12.6.37
सूत उवाच ।समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः ।हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥ ३७ ॥
sūta uvāca|samāhitātmano brahmanbrahmaṇaḥ parameṣṭhinaḥ|hṛdyākāśādabhūnnādo vṛttirodhādvibhāvyate|| 37 ||
12.6.38
यदुपासनया ब्रह्मन्योगिनो मलमात्मनः ।द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ॥ ३८ ॥
yadupāsanayā brahmanyogino malamātmanaḥ|dravyakriyākārakākhyaṃ dhūtvā yāntyapunarbhavam|| 38 ||
12.6.39
ततोऽभूत्त्रिवृदॐकारो योऽव्यक्तप्रभवः स्वराट् ।यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥ ३९ ॥
tato'bhūttrivṛdaoṃkāro yo'vyaktaprabhavaḥ svarāṭ|yattalliṅgaṃ bhagavato brahmaṇaḥ paramātmanaḥ|| 39 ||
12.6.40
शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् ।येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥ ४० ॥
śṛṇoti ya imaṃ sphoṭaṃ suptaśrotre ca śūnyadṛk|yena vāgvyajyate yasya vyaktirākāśa ātmanaḥ|| 40 ||
12.6.41
स्वधाम्नो ब्राह्मणः साक्षाद्वाचकः परमात्मनः ।स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ॥ ४१ ॥
svadhāmno brāhmaṇaḥ sākṣādvācakaḥ paramātmanaḥ|sa sarvamantropaniṣadvedabījaṃ sanātanam|| 41 ||
12.6.42
तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह ।धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः ॥ ४२ ॥
tasya hyāsaṃstrayo varṇā akārādyā bhṛgūdvaha|dhāryante yaistrayo bhāvā guṇanāmārthavṛttayaḥ|| 42 ||
12.6.43
ततोऽक्षरसमाम्नायमसृजद्भगवानजः ।अन्तस्थोष्मस्वरस्पर्श ह्रस्वदीर्घादिलक्षणम् ॥ ४३ ॥
tato'kṣarasamāmnāyamasṛjadbhagavānajaḥ|antasthoṣmasvarasparśa hrasvadīrghādilakṣaṇam|| 43 ||
12.6.44
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः ।सव्याहृतिकान्सॐकारांश्चातुर्होत्रविवक्षया ॥ ४४ ॥
tenāsau caturo vedāṃścaturbhirvadanairvibhuḥ|savyāhṛtikānsaoṃkārāṃścāturhotravivakṣayā|| 44 ||
12.6.45
पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् ।ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ॥ ४५ ॥
putrānadhyāpayattāṃstu brahmarṣīnbrahmakovidān|te tu dharmopadeṣṭāraḥ svaputrebhyaḥ samādiśan|| 45 ||
12.6.46
ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः ।चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥ ४६ ॥
te paramparayā prāptāstattacchiṣyairdhṛtavrataiḥ|caturyugeṣvatha vyastā dvāparādau maharṣibhiḥ|| 46 ||
12.6.47
क्षीणायुषः क्षीणसत्त्वान्दुर्मेधान्वीक्ष्य कालतः ।वेदान्ब्रह्मर्षयो व्यस्यन्हृदिस्थाच्युतचोदिताः ॥ ४७ ॥
kṣīṇāyuṣaḥ kṣīṇasattvāndurmedhānvīkṣya kālataḥ|vedānbrahmarṣayo vyasyanhṛdisthācyutacoditāḥ|| 47 ||
12.6.48
अस्मिन्नप्यन्तरे ब्रह्मन्भगवान्लोकभावनः ।ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥ ४८ ॥
asminnapyantare brahmanbhagavānlokabhāvanaḥ|brahmeśādyairlokapālairyācito dharmaguptaye|| 48 ||
12.6.49
पराशरात्सत्यवत्यामंशांशकलया विभुः ।अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥ ४९ ॥
parāśarātsatyavatyāmaṃśāṃśakalayā vibhuḥ|avatīrṇo mahābhāga vedaṃ cakre caturvidham|| 49 ||
12.6.50
ऋगथर्वयजुःसाम्नां राशीरुद्धृत्य वर्गशः ।चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥ ५० ॥
ṛgatharvayajuḥsāmnāṃ rāśīruddhṛtya vargaśaḥ|catasraḥ saṃhitāścakre mantrairmaṇigaṇā iva|| 50 ||
12.6.51
तासां स चतुरः शिष्यानुपाहूय महामतिः ।एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभुः ॥ ५१ ॥
tāsāṃ sa caturaḥ śiṣyānupāhūya mahāmatiḥ|ekaikāṃ saṃhitāṃ brahmannekaikasmai dadau vibhuḥ|| 51 ||
12.6.52
पैलाय संहितामाद्यां बह्वृचाख्यां उवाच ह ।वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥ ५२ ॥
pailāya saṃhitāmādyāṃ bahvṛcākhyāṃ uvāca ha|vaiśampāyanasaṃjñāya nigadākhyaṃ yajurgaṇam|| 52 ||
12.6.53
साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ।अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥ ५३ ॥
sāmnāṃ jaiminaye prāha tathā chandogasaṃhitām|atharvāṅgirasīṃ nāma svaśiṣyāya sumantave|| 53 ||
12.6.54
पैलः स्वसंहितामूचे इन्द्र प्रमितये मुनिः ।बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम् ॥ ५४ ॥
pailaḥ svasaṃhitāmūce indra pramitaye muniḥ|bāṣkalāya ca so'pyāha śiṣyebhyaḥ saṃhitāṃ svakām|| 54 ||
12.6.55
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव ।पराशरायाग्निमित्र इन्द्र प्रमितिरात्मवान् ॥ ५५ ॥
caturdhā vyasya bodhyāya yājñavalkyāya bhārgava|parāśarāyāgnimitra indra pramitirātmavān|| 55 ||
12.6.56
अध्यापयत्संहितां स्वां माण्डूकेयमृषिं कविम् ।तस्य शिष्यो देवमित्रः सौभर्यादिभ्य ऊचिवान् ॥ ५६ ॥
adhyāpayatsaṃhitāṃ svāṃ māṇḍūkeyamṛṣiṃ kavim|tasya śiṣyo devamitraḥ saubharyādibhya ūcivān|| 56 ||
12.6.57
शाकल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम् ।वात्स्यमुद्गलशालीय गोखल्यशिशिरेष्वधात् ॥ ५७ ॥
śākalyastatsutaḥ svāṃ tu pañcadhā vyasya saṃhitām|vātsyamudgalaśālīya gokhalyaśiśireṣvadhāt|| 57 ||
12.6.58
जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् ।बलाकपैलजाबाल विरजेभ्यो ददौ मुनिः ॥ ५८ ॥
jātūkarṇyaśca tacchiṣyaḥ saniruktāṃ svasaṃhitām|balākapailajābāla virajebhyo dadau muniḥ|| 58 ||
12.6.59
बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् ।चक्रे बालायनिर्भज्यः कासारश्चैव तां दधुः ॥ ५९ ॥
bāṣkaliḥ pratiśākhābhyo vālakhilyākhyasaṃhitām|cakre bālāyanirbhajyaḥ kāsāraścaiva tāṃ dadhuḥ|| 59 ||
12.6.60
बह्वृचाः संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृताः ।श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते ॥ ६० ॥
bahvṛcāḥ saṃhitā hyetā ebhirbrahmarṣibhirdhṛtāḥ|śrutvaitacchandasāṃ vyāsaṃ sarvapāpaiḥ pramucyate|| 60 ||
12.6.61
वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् ।यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ॥ ६१ ॥
vaiśampāyanaśiṣyā vai carakādhvaryavo'bhavan|yaccerurbrahmahatyāṃhaḥ kṣapaṇaṃ svagurorvratam|| 61 ||
12.6.62
याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् ।चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥ ६२ ॥
yājñavalkyaśca tacchiṣya āhāho bhagavankiyat|caritenālpasārāṇāṃ cariṣye'haṃ suduścaram|| 62 ||
12.6.63
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया ।विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ ६३ ॥
ityukto gururapyāha kupito yāhyalaṃ tvayā|viprāvamantrā śiṣyeṇa madadhītaṃ tyajāśviti|| 63 ||
12.6.64
देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् ।ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ॥ ६४ ॥
devarātasutaḥ so'pi charditvā yajuṣāṃ gaṇam|tato gato'tha munayo dadṛśustānyajurgaṇān|| 64 ||
12.6.65
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽददुः ।तैत्तिरीया इति यजुः शाखा आसन्सुपेशलाः ॥ ६५ ॥
yajūṃṣi tittirā bhūtvā tallolupatayā'daduḥ|taittirīyā iti yajuḥ śākhā āsansupeśalāḥ|| 65 ||
12.6.66
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन् ।गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६ ॥
yājñavalkyastato brahmaṃśchandāṃsyadhi gaveṣayan|guroravidyamānāni sūpatasthe'rkamīśvaram|| 66 ||
12.6.67
श्रीयाज्ञवल्क्य उवाच ।ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण काल ।स्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु ।बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक ।एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादान ।विसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७ ॥
śrīyājñavalkya uvāca|oṃ namo bhagavate ādityāyākhilajagatāmātmasvarūpeṇa kāla|svarūpeṇa caturvidhabhūtanikāyānāṃ brahmādistambaparyantānāmantarhṛdayeṣu|bahirapi cākāśa ivopādhināvyavadhīyamāno bhavāneka|eva kṣaṇalavanimeṣāvayavopacitasaṃvatsaragaṇenāpāmādāna|visargābhyāmimāṃ lokayātrāmanuvahati|| 67 ||
12.6.68
यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहर् ।अहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिन ।बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् ॥ ६८ ॥
yadu ha vāva vibudharṣabha savitaradastapatyanusavanamahar|aharāmnāyavidhinopatiṣṭhamānānāmakhiladuritavṛjina|bījāvabharjana bhagavataḥ samabhidhīmahi tapana maṇḍalam|| 68 ||
12.6.69
य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनैन्द्रियासु ।गणाननात्मनः स्वयमात्मान्तर्यामी प्रचोदयति ॥ ६९ ॥
ya iha vāva sthiracaranikarāṇāṃ nijaniketanānāṃ manaindriyāsu|gaṇānanātmanaḥ svayamātmāntaryāmī pracodayati|| 69 ||
12.6.70
य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रह ।गिलितं मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ।ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्माव ।स्थने प्रवर्तयति ॥ ७० ॥
ya evemaṃ lokamatikarālavadanāndhakārasaṃjñājagaragraha|gilitaṃ mṛtakamiva vicetanamavalokyānukampayā paramakāruṇika|īkṣayaivotthāpyāharaharanusavanaṃ śreyasi svadharmākhyātmāva|sthane pravartayati|| 70 ||
12.6.71
अवनिपतिरिवासाधूनां भयमुदीरयन्नटति परित आशापालैस् ।तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हणः ॥ ७१ ॥
avanipatirivāsādhūnāṃ bhayamudīrayannaṭati parita āśāpālais|tatra tatra kamalakośāñjalibhirupahṛtārhaṇaḥ|| 71 ||
12.6.72
अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितम् ।अहमयातयामयजुष्काम उपसरामीति ॥ ७२ ॥
atha ha bhagavaṃstava caraṇanalinayugalaṃ tribhuvanagurubhirabhivanditam|ahamayātayāmayajuṣkāma upasarāmīti|| 72 ||
12.6.73
सूत उवाच ।एवं स्तुतः स भगवान्वाजिरूपधरो रविः ।यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ॥ ७३ ॥
sūta uvāca|evaṃ stutaḥ sa bhagavānvājirūpadharo raviḥ|yajūṃṣyayātayāmāni munaye'dātprasāditaḥ|| 73 ||
12.6.74
यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः ।जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ॥ ७४ ॥
yajurbhirakarocchākhā daśa pañca śatairvibhuḥ|jagṛhurvājasanyastāḥ kāṇvamādhyandinādayaḥ|| 74 ||