Number
stringlengths 5
8
| Sanskrit
stringlengths 25
771
| Transliteration
stringlengths 29
863
|
---|---|---|
12.9.19
|
अयुतायतवर्षाणां सहस्राणि शतानि च ।व्यतीयुर्भ्रमतः तस्मिन् विष्णुमायावृतात्मनः ॥ १९ ॥
|
ayutāyatavarṣāṇāṃ sahasrāṇi śatāni ca|vyatīyurbhramataḥ tasmin viṣṇumāyāvṛtātmanaḥ|| 19 ||
|
12.9.20
|
स कदाचिद् भ्रमन् तस्मिन् पृथिव्याः ककुदि द्विजः ।न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥ २० ॥
|
sa kadācid bhraman tasmin pṛthivyāḥ kakudi dvijaḥ|nyāgrodhapotaṃ dadṛśe phalapallavaśobhitam|| 20 ||
|
12.9.21
|
प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ २१ ॥
|
prāguttarasyāṃ śākhāyāṃ tasyāpi dadṛśe śiśum|śayānaṃ parṇapuṭake grasantaṃ prabhayā tamaḥ|| 21 ||
|
12.9.22
|
महामरकतश्यामं श्रीमद्वदनपङ्कजम् ।कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥ २२ ॥
|
mahāmarakataśyāmaṃ śrīmadvadanapaṅkajam|kambugrīvaṃ mahoraskaṃ sunāsaṃ sundarabhruvam|| 22 ||
|
12.9.23
|
श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।विद्रुमाधरभासेषत् शोणायित सुधास्मितम् ॥ २३ ॥
|
śvāsaijadalakābhātaṃ kambuśrīkarṇadāḍimam|vidrumādharabhāseṣat śoṇāyita sudhāsmitam|| 23 ||
|
12.9.24
|
पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् ।श्वासैजद्बलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥
|
padmagarbhāruṇāpāṅgaṃ hṛdyahāsāvalokanam|śvāsaijadbalisaṃvignanimnanābhidalodaram|| 24 ||
|
12.9.25
|
चार्वङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् ।मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ २५ ॥
|
cārvaṅgulibhyāṃ pāṇibhyām unnīya caraṇāmbujam|mukhe nidhāya viprendro dhayantaṃ vīkṣya vismitaḥ|| 25 ||
|
12.9.26
|
तद्दर्शनाद् वीतपरिश्रमो मुदा ।प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः ।प्रहृष्टरोमाद्भुतभावशङ्कितः ।प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥
|
taddarśanād vītapariśramo mudā|protphullahṛtpadmavilocanāmbujaḥ|prahṛṣṭaromādbhutabhāvaśaṅkitaḥ|praṣṭuṃ purastaṃ prasasāra bālakam|| 26 ||
|
12.9.27
|
तावच्छिशोर्वै श्वसितेन भार्गवः ।सोऽन्तः शरीरं मशको यथाविशत् ।तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो ।यथा पुरामुह्यदतीव विस्मितः ॥ २७ ॥
|
tāvacchiśorvai śvasitena bhārgavaḥ|so'ntaḥ śarīraṃ maśako yathāviśat|tatrāpyado nyastamacaṣṭa kṛtsnaśo|yathā purāmuhyadatīva vismitaḥ|| 27 ||
|
12.9.28
|
खं रोदसी भागणानद्रिसागरान् ।द्वीपान् सवर्षान् ककुभः सुरासुरान् ।वनानि देशान् सरितः पुराकरान् ।खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८ ॥
|
khaṃ rodasī bhāgaṇānadrisāgarān|dvīpān savarṣān kakubhaḥ surāsurān|vanāni deśān saritaḥ purākarān|kheṭān vrajānāśramavarṇavṛttayaḥ|| 28 ||
|
12.9.29
|
महान्ति भूतान्यथ भौतिकान्यसौ ।कालं च नानायुग कल्पकल्पनम् ।यत्किञ्चिदन्यद् व्यवहारकारणं ।ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥
|
mahānti bhūtānyatha bhautikānyasau|kālaṃ ca nānāyuga kalpakalpanam|yatkiñcidanyad vyavahārakāraṇaṃ|dadarśa viśvaṃ sadivāvabhāsitam|| 29 ||
|
12.9.30
|
हिमालयं पुष्पवहां च तां नदीं ।निजाश्रमं तत्र ऋषीन् अपश्यत ।विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै ।बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३० ॥
|
himālayaṃ puṣpavahāṃ ca tāṃ nadīṃ|nijāśramaṃ tatra ṛṣīn apaśyata|viśvaṃ vipaśyañchvasitācchiśorvai|bahirnirasto nyapatallayābdhau|| 30 ||
|
12.9.31
|
तस्मिन् पृथिव्याः ककुदि प्ररूढं ।वटं च तत्पर्णपुटे शयानम् ।तोकं च तत्प्रेमसुधास्मितेन ।निरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१ ॥
|
tasmin pṛthivyāḥ kakudi prarūḍhaṃ|vaṭaṃ ca tatparṇapuṭe śayānam|tokaṃ ca tatpremasudhāsmitena|nirīkṣito'pāṅganirīkṣaṇena|| 31 ||
|
12.9.32
|
अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुं अधोक्षजम् ॥ ३२ ॥
|
atha taṃ bālakaṃ vīkṣya netrābhyāṃ dhiṣṭhitaṃ hṛdi|abhyayādatisaṅkliṣṭaḥ pariṣvaktuṃ adhokṣajam|| 32 ||
|
12.9.33
|
तावत्स भगवान् साक्षात् योगाधीशो गुहाशयः ।अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥
|
tāvatsa bhagavān sākṣāt yogādhīśo guhāśayaḥ|antardadhe ṛṣeḥ sadyo yathehānīśanirmitā|| 33 ||
|
12.9.34
|
तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः ।तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववन् स्थितः ॥ ३४ ॥
|
tamanvatha vaṭo brahman salilaṃ lokasamplavaḥ|tirodhāyi kṣaṇādasya svāśrame pūrvavan sthitaḥ|| 34 ||
|
12.9.9
|
इति श्रीमद्भागवते महापुराणे पारमहंस्यां ।संहितायां द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः ॥ ९ ॥
|
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ|saṃhitāyāṃ dvādaśaskandhe māyādarśanaṃ nāma navamo'dhyāyaḥ|| 9 ||
|
12.10.1
|
सूत उवाच ।स एवं अनुभूयेदं नारायणविनिर्मितम् ।वैभवं योगमायायाः तमेव शरणं ययौ ॥ १ ॥
|
sūta uvāca|sa evaṃ anubhūyedaṃ nārāyaṇavinirmitam|vaibhavaṃ yogamāyāyāḥ tameva śaraṇaṃ yayau|| 1 ||
|
12.10.2
|
श्रीमार्कण्डेय उवाच ।प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे ।यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥ २ ॥
|
śrīmārkaṇḍeya uvāca|prapanno'smyaṅghrimūlaṃ te prapannābhayadaṃ hare|yanmāyayāpi vibudhā muhyanti jñānakāśayā|| 2 ||
|
12.10.3
|
सूत उवाच ।तमेवं निभृतात्मानं वृषेण दिवि पर्यटन् ।रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः ॥ ३ ॥
|
sūta uvāca|tamevaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan|rudrāṇyā bhagavān rudro dadarśa svagaṇairvṛtaḥ|| 3 ||
|
12.10.4
|
अथोमा तं ऋषिं वीक्ष्य गिरिशं समभाषत ।पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४ ॥
|
athomā taṃ ṛṣiṃ vīkṣya giriśaṃ samabhāṣata|paśyemaṃ bhagavan vipraṃ nibhṛtātmendriyāśayam|| 4 ||
|
12.10.5
|
निभृतोदझषव्रातं वातापाये यथार्णवः ।कुर्वस्य तपसः साक्षात् संसिद्धिं सिद्धिदो भवान् ॥ ५ ॥
|
nibhṛtodajhaṣavrātaṃ vātāpāye yathārṇavaḥ|kurvasya tapasaḥ sākṣāt saṃsiddhiṃ siddhido bhavān|| 5 ||
|
12.10.6
|
श्रीभगवानुवाच ।नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत ।भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ६ ॥
|
śrībhagavānuvāca|naivecchatyāśiṣaḥ kvāpi brahmarṣirmokṣamapyuta|bhaktiṃ parāṃ bhagavati labdhavān puruṣe'vyaye|| 6 ||
|
12.10.7
|
अथापि संवदिष्यामो भवान्येतेन साधुना ।अयं हि परमो लाभो नृणां साधुसमागमः ॥ ७ ॥
|
athāpi saṃvadiṣyāmo bhavānyetena sādhunā|ayaṃ hi paramo lābho nṛṇāṃ sādhusamāgamaḥ|| 7 ||
|
12.10.8
|
सूत उवाच ।इत्युक्त्वा तमुपेयाय भगवान् स सतां गतिः ।ईशानः सर्वविद्यानां ईश्वरः सर्वदेहिनाम् ॥ ८ ॥
|
sūta uvāca|ityuktvā tamupeyāya bhagavān sa satāṃ gatiḥ|īśānaḥ sarvavidyānāṃ īśvaraḥ sarvadehinām|| 8 ||
|
12.10.9
|
तयोरागमनं साक्षाद् ईशयोर्जगदात्मनोः ।न वेद रुद्धधीवृत्तिः आत्मानं विश्वमेव च ॥ ९ ॥
|
tayorāgamanaṃ sākṣād īśayorjagadātmanoḥ|na veda ruddhadhīvṛttiḥ ātmānaṃ viśvameva ca|| 9 ||
|
12.10.10
|
भगवान् तदभिज्ञाय गिरिशो योगमायया ।आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वरः ॥ १० ॥
|
bhagavān tadabhijñāya giriśo yogamāyayā|āviśattadguhākāśaṃ vāyuśchidramiveśvaraḥ|| 10 ||
|
12.10.11
|
आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् ।त्र्यक्षं दशभुजं प्रांशुं उद्यन्तं इव भास्करम् ॥ ११ ॥
|
ātmanyapi śivaṃ prāptaṃ taḍitpiṅgajaṭādharam|tryakṣaṃ daśabhujaṃ prāṃśuṃ udyantaṃ iva bhāskaram|| 11 ||
|
12.10.12
|
व्याघ्रचर्माम्बरं शूल खट्वाङ्गचर्मभिः ।अक्षमालाडमरुक कपालासिधनुः सह ॥ १२ ॥
|
vyāghracarmāmbaraṃ śūla khaṭvāṅgacarmabhiḥ|akṣamālāḍamaruka kapālāsidhanuḥ saha|| 12 ||
|
12.10.13
|
बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः ।किमिदं कुत एवेति समाधेर्विरतो मुनिः ॥ १३ ॥
|
bibhrāṇaṃ sahasā bhātaṃ vicakṣya hṛdi vismitaḥ|kimidaṃ kuta eveti samādhervirato muniḥ|| 13 ||
|
12.10.14
|
नेत्रे उन्मील्य ददृशे सगणं सोमयाऽगतम् ।रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः ॥ १४ ॥
|
netre unmīlya dadṛśe sagaṇaṃ somayā'gatam|rudraṃ trilokaikaguruṃ nanāma śirasā muniḥ|| 14 ||
|
12.10.15
|
तस्मै सपर्यां व्यदधात् सगणाय सहोमया ।स्वागतासनपाद्यार्घ्य गन्धस्रग् धूपदीपकैः ॥ १५ ॥
|
tasmai saparyāṃ vyadadhāt sagaṇāya sahomayā|svāgatāsanapādyārghya gandhasrag dhūpadīpakaiḥ|| 15 ||
|
12.10.16
|
आह चात्मानुभावेन पूर्णकामस्य ते विभो ।करवाम किमीशान येनेदं निर्वृतं जगत् ॥ १६ ॥
|
āha cātmānubhāvena pūrṇakāmasya te vibho|karavāma kimīśāna yenedaṃ nirvṛtaṃ jagat|| 16 ||
|
12.10.17
|
नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च ।रजोजुषेऽप्य घोराय नमस्तुभ्यं तमोजुषे ॥ १७ ॥
|
namaḥ śivāya śāntāya sattvāya pramṛḍāya ca|rajojuṣe'pya ghorāya namastubhyaṃ tamojuṣe|| 17 ||
|
12.10.18
|
सूत उवाच ।एवं स्तुतः स भगवान् आदिदेवः सतां गतिः ।परितुष्टः प्रसन्नात्मा प्रहसन् तं अभाषत ॥ १८ ॥
|
sūta uvāca|evaṃ stutaḥ sa bhagavān ādidevaḥ satāṃ gatiḥ|parituṣṭaḥ prasannātmā prahasan taṃ abhāṣata|| 18 ||
|
12.10.19
|
श्रीभगवानुवाच ।वरं वृणीष्व नः कामं वरदेशा वयं त्रयः ।अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् ॥ १९ ॥
|
śrībhagavānuvāca|varaṃ vṛṇīṣva naḥ kāmaṃ varadeśā vayaṃ trayaḥ|amoghaṃ darśanaṃ yeṣāṃ martyo yad vindate'mṛtam|| 19 ||
|
12.10.20
|
ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः ।एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥ २० ॥
|
brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūtavatsalāḥ|ekāntabhaktā asmāsu nirvairāḥ samadarśinaḥ|| 20 ||
|
12.10.21
|
सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते ।अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः ॥ २१ ॥
|
salokā lokapālāstān vandantyarcantyupāsate|ahaṃ ca bhagavān brahmā svayaṃ ca harirīśvaraḥ|| 21 ||
|
12.10.22
|
न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते ।नात्मनश्च जनस्यापि तद् युष्मान् वयमीमहि ॥ २२ ॥
|
na te mayyacyute'je ca bhidāmaṇvapi cakṣate|nātmanaśca janasyāpi tad yuṣmān vayamīmahi|| 22 ||
|
12.10.23
|
न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः ।ते पुनन्ति उरुकालेन यूयं दर्शनमात्रतः ॥ २३ ॥
|
na hyammayāni tīrthāni na devāścetanojjhitāḥ|te punanti urukālena yūyaṃ darśanamātrataḥ|| 23 ||
|
12.10.24
|
ब्राह्मणेभ्यो नमस्यामो येऽस्मद् रूपं त्रयीमयम् ।बिभ्रत्यात्मसमाधान तपःस्वाध्यायसंयमैः ॥ २४ ॥
|
brāhmaṇebhyo namasyāmo ye'smad rūpaṃ trayīmayam|bibhratyātmasamādhāna tapaḥsvādhyāyasaṃyamaiḥ|| 24 ||
|
12.10.25
|
श्रवणाद् दर्शनाद् वापि महापातकिनोऽपि वः ।शुध्येरन् अन्त्यजाश्चापि किमु संभाषणादिभिः ॥ २५ ॥
|
śravaṇād darśanād vāpi mahāpātakino'pi vaḥ|śudhyeran antyajāścāpi kimu saṃbhāṣaṇādibhiḥ|| 25 ||
|
12.10.26
|
सूत उवाच ।इति चन्द्रललामस्य धर्मगुह्योपबृंहितम् ।वचोऽमृतायनं ऋषिः नातृप्यत् कर्णयोः पिबन् ॥ २६ ॥
|
sūta uvāca|iti candralalāmasya dharmaguhyopabṛṃhitam|vaco'mṛtāyanaṃ ṛṣiḥ nātṛpyat karṇayoḥ piban|| 26 ||
|
12.10.27
|
स चिरं मायया विष्णोः भ्रामितः कर्शितो भृशम् ।शिववागमृतध्वस्त क्लेशपुञ्जस्तमब्रवीत् ॥ २७ ॥
|
sa ciraṃ māyayā viṣṇoḥ bhrāmitaḥ karśito bhṛśam|śivavāgamṛtadhvasta kleśapuñjastamabravīt|| 27 ||
|
12.10.28
|
श्रीमार्कण्डेय उवाच ।अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् ।यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः ॥ २८ ॥
|
śrīmārkaṇḍeya uvāca|aho īśvaralīleyaṃ durvibhāvyā śarīriṇām|yannamantīśitavyāni stuvanti jagadīśvarāḥ|| 28 ||
|
12.10.29
|
धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम् ।आचरन्ति अनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ २९ ॥
|
dharmaṃ grāhayituṃ prāyaḥ pravaktāraśca dehinām|ācaranti anumodante kriyamāṇaṃ stuvanti ca|| 29 ||
|
12.10.30
|
नैतावता भगवतः स्वमायामयवृत्तिभिः ।न दुष्येतानुभावस्तैः मायिनः कुहकं यथा ॥ ३० ॥
|
naitāvatā bhagavataḥ svamāyāmayavṛttibhiḥ|na duṣyetānubhāvastaiḥ māyinaḥ kuhakaṃ yathā|| 30 ||
|
12.10.31
|
सृष्ट्वेदं मनसा विश्वं आत्मनानुप्रविश्य यः ।गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग् यथा ॥ ३१ ॥
|
sṛṣṭvedaṃ manasā viśvaṃ ātmanānupraviśya yaḥ|guṇaiḥ kurvadbhirābhāti karteva svapnadṛg yathā|| 31 ||
|
12.10.32
|
तस्मै नमो भगवते त्रिगुणाय गुणात्मने ।केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥ ३२ ॥
|
tasmai namo bhagavate triguṇāya guṇātmane|kevalāyādvitīyāya gurave brahmamūrtaye|| 32 ||
|
12.10.33
|
कं वृणे नु परं भूमन् वरं त्वद् वरदर्शनात् ।यद्दर्शनात्पूर्णकामः सत्यकामः पुमान् भवेत् ॥ ३३ ॥
|
kaṃ vṛṇe nu paraṃ bhūman varaṃ tvad varadarśanāt|yaddarśanātpūrṇakāmaḥ satyakāmaḥ pumān bhavet|| 33 ||
|
12.10.34
|
वरमेकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् ।भगवति अच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ ३४ ॥
|
varamekaṃ vṛṇe'thāpi pūrṇāt kāmābhivarṣaṇāt|bhagavati acyutāṃ bhaktiṃ tatpareṣu tathā tvayi|| 34 ||
|
12.10.35
|
सूत उवाच ।इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा ।तं आह भगवान् शर्वः शर्वया चाभिनन्दितः ॥ ३५ ॥
|
sūta uvāca|ityarcito'bhiṣṭutaśca muninā sūktayā girā|taṃ āha bhagavān śarvaḥ śarvayā cābhinanditaḥ|| 35 ||
|
12.10.36
|
कामो महर्षे सर्वोऽयं भक्तिमान् त्वं अमधोक्षजे ।आकल्पान्ताद् यशः पुण्यं अमजरामरता तथा ॥ ३६ ॥
|
kāmo maharṣe sarvo'yaṃ bhaktimān tvaṃ amadhokṣaje|ākalpāntād yaśaḥ puṇyaṃ amajarāmaratā tathā|| 36 ||
|
12.10.37
|
ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ।ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥ ३७ ॥
|
jñānaṃ traikālikaṃ brahman vijñānaṃ ca viraktimat|brahmavarcasvino bhūyāt purāṇācāryatāstu te|| 37 ||
|
12.10.38
|
सूत उवाच ।एवं वरान् स मुनये दत्त्वागात् त्र्यक्ष ईश्वरः ।देव्यै तत्कर्म कथयन् अनुभूतं पुरामुना ॥ ३८ ॥
|
sūta uvāca|evaṃ varān sa munaye dattvāgāt tryakṣa īśvaraḥ|devyai tatkarma kathayan anubhūtaṃ purāmunā|| 38 ||
|
12.10.39
|
सोऽप्यवाप्तमहायोग महिमा भार्गवोत्तमः ।विचरति अधुनाप्यद्धा हरावेकान्ततां गतः ॥ ३९ ॥
|
so'pyavāptamahāyoga mahimā bhārgavottamaḥ|vicarati adhunāpyaddhā harāvekāntatāṃ gataḥ|| 39 ||
|
12.10.40
|
अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः ।अनुभूतं भगवतो मायावैभवमद्भुतम् ॥ ४० ॥
|
anuvarṇitametatte mārkaṇḍeyasya dhīmataḥ|anubhūtaṃ bhagavato māyāvaibhavamadbhutam|| 40 ||
|
12.10.41
|
एतत् केचिद् अविद्वांसो मायासंसृतिरात्मनः ।अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ ४१ ॥
|
etat kecid avidvāṃso māyāsaṃsṛtirātmanaḥ|anādyāvartitaṃ nṝṇāṃ kādācitkaṃ pracakṣate|| 41 ||
|
12.10.42
|
य एवमेतद्भृगुवर्य वर्णितं ।रथाङ्गपाणेः अनुभावभावितम् ।संश्रावयेत् संश्रृणुयादु तावुभौ ।तयोर्न कर्माशयसंसृतिर्भवेत् ॥ ४२ ॥
|
ya evametadbhṛguvarya varṇitaṃ|rathāṅgapāṇeḥ anubhāvabhāvitam|saṃśrāvayet saṃśrṛṇuyādu tāvubhau|tayorna karmāśayasaṃsṛtirbhavet|| 42 ||
|
12.10.10
|
इति श्रीमद्भागवते महापुराणे पारमहंस्यां ।संहितायां द्वादशस्कन्धे दशमोऽध्यायः ॥ १० ॥
|
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ|saṃhitāyāṃ dvādaśaskandhe daśamo'dhyāyaḥ|| 10 ||
|
12.11.1
|
आदित्यव्यूहविवरणम् ।अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम् ।समस्ततन्त्रराद्धान्ते भवान् भागवततत्त्ववित् ॥ १ ॥
|
ādityavyūhavivaraṇam|athemamarthaṃ pṛcchāmo bhavantaṃ bahuvittamam|samastatantrarāddhānte bhavān bhāgavatatattvavit|| 1 ||
|
12.11.2
|
तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः ।अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः ॥ २ ॥
|
tāntrikāḥ paricaryāyāṃ kevalasya śriyaḥ pateḥ|aṅgopāṅgāyudhākalpaṃ kalpayanti yathā ca yaiḥ|| 2 ||
|
12.11.3
|
तन्नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम् ।येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् ॥ ३ ॥
|
tanno varṇaya bhadraṃ te kriyāyogaṃ bubhutsatām|yena kriyānaipuṇena martyo yāyādamartyatām|| 3 ||
|
12.11.4
|
सूत उवाच ।नमस्कृत्य गुरून्वक्ष्ये विभूतीर्वैष्णवीरपि ।याः प्रोक्ता वेदतन्त्राभ्यामाचार्यैः पद्मजादिभिः ॥ ४ ॥
|
sūta uvāca|namaskṛtya gurūnvakṣye vibhūtīrvaiṣṇavīrapi|yāḥ proktā vedatantrābhyāmācāryaiḥ padmajādibhiḥ|| 4 ||
|
12.11.5
|
मायाद्यैर्नवभिस्तत्त्वैः स विकारमयो विराट् ।निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् ॥ ५ ॥
|
māyādyairnavabhistattvaiḥ sa vikāramayo virāṭ|nirmito dṛśyate yatra sacitke bhuvanatrayam|| 5 ||
|
12.11.6
|
एतद्वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः ।नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ॥ ६ ॥
|
etadvai pauruṣaṃ rūpaṃ bhūḥ pādau dyauḥ śiro nabhaḥ|nābhiḥ sūryo'kṣiṇī nāse vāyuḥ karṇau diśaḥ prabhoḥ|| 6 ||
|
12.11.7
|
प्रजापतिः प्रजननमपानो मृत्युरीशितुः ।तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यमः ॥ ७ ॥
|
prajāpatiḥ prajananamapāno mṛtyurīśituḥ|tadbāhavo lokapālā manaścandro bhruvau yamaḥ|| 7 ||
|
12.11.8
|
लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः ।रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः ॥ ८ ॥
|
lajjottaro'dharo lobho dantā jyotsnā smayo bhramaḥ|romāṇi bhūruhā bhūmno meghāḥ puruṣamūrdhajāḥ|| 8 ||
|
12.11.9
|
यावानयं वै पुरुषो यावत्या संस्थया मितः ।तावानसावपि महापुरुषो लोकसंस्थया ॥ ९ ॥
|
yāvānayaṃ vai puruṣo yāvatyā saṃsthayā mitaḥ|tāvānasāvapi mahāpuruṣo lokasaṃsthayā|| 9 ||
|
12.11.10
|
कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः ।तत्प्रभा व्यापिनी साक्षात्श्रीवत्समुरसा विभुः ॥ १० ॥
|
kaustubhavyapadeśena svātmajyotirbibhartyajaḥ|tatprabhā vyāpinī sākṣātśrīvatsamurasā vibhuḥ|| 10 ||
|
12.11.11
|
स्वमायां वनमालाख्यां नानागुणमयीं दधत् ।वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम् ॥ ११ ॥
|
svamāyāṃ vanamālākhyāṃ nānāguṇamayīṃ dadhat|vāsaśchandomayaṃ pītaṃ brahmasūtraṃ trivṛtsvaram|| 11 ||
|
12.11.12
|
बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले ।मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् ॥ १२ ॥
|
bibharti sāṅkhyaṃ yogaṃ ca devo makarakuṇḍale|mauliṃ padaṃ pārameṣṭhyaṃ sarvalokābhayaṅkaram|| 12 ||
|
12.11.13
|
अव्याकृतमनन्ताख्यमासनं यदधिष्ठितः ।धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते ॥ १३ ॥
|
avyākṛtamanantākhyamāsanaṃ yadadhiṣṭhitaḥ|dharmajñānādibhiryuktaṃ sattvaṃ padmamihocyate|| 13 ||
|
12.11.14
|
ओजःसहोबलयुतं मुख्यतत्त्वं गदां दधत् ।अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् ॥ १४ ॥
|
ojaḥsahobalayutaṃ mukhyatattvaṃ gadāṃ dadhat|apāṃ tattvaṃ daravaraṃ tejastattvaṃ sudarśanam|| 14 ||
|
12.11.15
|
नभोनिभं नभस्तत्त्वमसिं चर्म तमोमयम् ।कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधिम् ॥ १५ ॥
|
nabhonibhaṃ nabhastattvamasiṃ carma tamomayam|kālarūpaṃ dhanuḥ śārṅgaṃ tathā karmamayeṣudhim|| 15 ||
|
12.11.16
|
इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम् ।तन्मात्राण्यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम् ॥ १६ ॥
|
indriyāṇi śarānāhurākūtīrasya syandanam|tanmātrāṇyasyābhivyaktiṃ mudrayārthakriyātmatām|| 16 ||
|
12.11.17
|
मण्डलं देवयजनं दीक्षा संस्कार आत्मनः ।परिचर्या भगवत आत्मनो दुरितक्षयः ॥ १७ ॥
|
maṇḍalaṃ devayajanaṃ dīkṣā saṃskāra ātmanaḥ|paricaryā bhagavata ātmano duritakṣayaḥ|| 17 ||
|
12.11.18
|
भगवान्भगशब्दार्थं लीलाकमलमुद्वहन् ।धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत् ॥ १८ ॥
|
bhagavānbhagaśabdārthaṃ līlākamalamudvahan|dharmaṃ yaśaśca bhagavāṃścāmaravyajane'bhajat|| 18 ||
|
12.11.19
|
आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् ।त्रिवृद्वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥ १९ ॥
|
ātapatraṃ tu vaikuṇṭhaṃ dvijā dhāmākutobhayam|trivṛdvedaḥ suparṇākhyo yajñaṃ vahati pūruṣam|| 19 ||
|
12.11.20
|
अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः ।विष्वक्सेनस्तन्त्रमूर्तिर्विदितः पार्षदाधिपः ।नन्दादयोऽष्टौ द्वाःस्थाश्च तेऽणिमाद्या हरेर्गुणाः ॥ २० ॥
|
anapāyinī bhagavatī śrīḥ sākṣādātmano hareḥ|viṣvaksenastantramūrtirviditaḥ pārṣadādhipaḥ|nandādayo'ṣṭau dvāḥsthāśca te'ṇimādyā harerguṇāḥ|| 20 ||
|
12.11.21
|
वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् ।अनिरुद्ध इति ब्रह्मन्मूर्तिव्यूहोऽभिधीयते ॥ २१ ॥
|
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaḥ puruṣaḥ svayam|aniruddha iti brahmanmūrtivyūho'bhidhīyate|| 21 ||
|
12.11.22
|
स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः ।अर्थेन्द्रियाशयज्ञानैर्भगवान्परिभाव्यते ॥ २२ ॥
|
sa viśvastaijasaḥ prājñasturīya iti vṛttibhiḥ|arthendriyāśayajñānairbhagavānparibhāvyate|| 22 ||
|
12.11.23
|
अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम् ।बिभर्ति स्म चतुर्मूर्तिर्भगवान्हरिरीश्वरः ॥ २३ ॥
|
aṅgopāṅgāyudhākalpairbhagavāṃstaccatuṣṭayam|bibharti sma caturmūrtirbhagavānharirīśvaraḥ|| 23 ||
|
12.11.24
|
द्विजभ स एष ब्रह्मयोनिः स्वयंदृक् ।स्वमहिमपरिपूर्णो मायया च स्वयैतत् ।सृजति हरति पातीत्याख्ययानावृताक्षो ।विवृत इव निरुक्तस्तत्परैरात्मलभ्यः ॥ २४ ॥
|
dvijabha sa eṣa brahmayoniḥ svayaṃdṛk|svamahimaparipūrṇo māyayā ca svayaitat|sṛjati harati pātītyākhyayānāvṛtākṣo|vivṛta iva niruktastatparairātmalabhyaḥ|| 24 ||
|
12.11.25
|
श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् ।राजन्यवंशदहनानपवर्गवीर्य ।गोविन्द गोपवनिताव्रजभृत्यगीत ।तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥ २५ ॥
|
śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug|rājanyavaṃśadahanānapavargavīrya|govinda gopavanitāvrajabhṛtyagīta|tīrthaśravaḥ śravaṇamaṅgala pāhi bhṛtyān|| 25 ||
|
12.11.26
|
य इदं कल्य उत्थाय महापुरुषलक्षणम् ।तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् ॥ २६ ॥
|
ya idaṃ kalya utthāya mahāpuruṣalakṣaṇam|taccittaḥ prayato japtvā brahma veda guhāśayam|| 26 ||
|
12.11.27
|
श्रीशौनक उवाच ।शुको यदाह भगवान्विष्णुराताय शृण्वते ।सौरो गणो मासि मासि नाना वसति सप्तकः ॥ २७ ॥
|
śrīśaunaka uvāca|śuko yadāha bhagavānviṣṇurātāya śṛṇvate|sauro gaṇo māsi māsi nānā vasati saptakaḥ|| 27 ||
|
12.11.28
|
तेषां नामानि कर्माणि नियुक्तानामधीश्वरैः ।ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः ॥ २८ ॥
|
teṣāṃ nāmāni karmāṇi niyuktānāmadhīśvaraiḥ|brūhi naḥ śraddadhānānāṃ vyūhaṃ sūryātmano hareḥ|| 28 ||
|
12.11.29
|
सूत उवाच ।अनाद्यविद्यया विष्णोरात्मनः सर्वदेहिनाम् ।निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते ॥ २९ ॥
|
sūta uvāca|anādyavidyayā viṣṇorātmanaḥ sarvadehinām|nirmito lokatantro'yaṃ lokeṣu parivartate|| 29 ||
|
12.11.30
|
एक एव हि लोकानां सूर्य आत्मादिकृद्धरिः ।सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः ॥ ३० ॥
|
eka eva hi lokānāṃ sūrya ātmādikṛddhariḥ|sarvavedakriyāmūlamṛṣibhirbahudhoditaḥ|| 30 ||
|
12.11.31
|
कालो देशः क्रिया कर्ता करणं कार्यमागमः ।द्रव्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरिः ॥ ३१ ॥
|
kālo deśaḥ kriyā kartā karaṇaṃ kāryamāgamaḥ|dravyaṃ phalamiti brahmannavadhokto'jayā hariḥ|| 31 ||
|
12.11.32
|
मध्वादिषु द्वादशसु भगवान्कालरूपधृक् ।लोकतन्त्राय चरति पृथग्द्वादशभिर्गणैः ॥ ३२ ॥
|
madhvādiṣu dvādaśasu bhagavānkālarūpadhṛk|lokatantrāya carati pṛthagdvādaśabhirgaṇaiḥ|| 32 ||
|
12.11.33
|
धाता१ कृतस्थली हेतिर्वासुकी रथकृन्मुने ।पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥ ३३ ॥
|
dhātā1 kṛtasthalī hetirvāsukī rathakṛnmune|pulastyastumbururiti madhumāsaṃ nayantyamī|| 33 ||
|
12.11.34
|
अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली ।नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ ३४ ॥
|
aryamā pulaho'thaujāḥ prahetiḥ puñjikasthalī|nāradaḥ kacchanīraśca nayantyete sma mādhavam|| 34 ||
|
12.11.35
|
मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः ।रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ ३५ ॥
|
mitro'triḥ pauruṣeyo'tha takṣako menakā hahāḥ|rathasvana iti hyete śukramāsaṃ nayantyamī|| 35 ||
|
12.11.36
|
वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहूः ।शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥ ३६ ॥
|
vasiṣṭho varuṇo rambhā sahajanyastathā huhūḥ|śukraścitrasvanaścaiva śucimāsaṃ nayantyamī|| 36 ||
|
12.11.37
|
इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाङ्गिराः ।प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ॥ ३७ ॥
|
indro viśvāvasuḥ śrotā elāpatrastathāṅgirāḥ|pramlocā rākṣaso varyo nabhomāsaṃ nayantyamī|| 37 ||
|
12.11.38
|
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः ।अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ ३८ ॥
|
vivasvānugrasenaśca vyāghra āsāraṇo bhṛguḥ|anumlocā śaṅkhapālo nabhasyākhyaṃ nayantyamī|| 38 ||
|
12.11.39
|
पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा ।घृताची गौतमश्चेति तपोमासं नयन्त्यमी ॥ ३९ ॥
|
pūṣā dhanañjayo vātaḥ suṣeṇaḥ surucistathā|ghṛtācī gautamaśceti tapomāsaṃ nayantyamī|| 39 ||
|
12.11.40
|
ऋतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा ।विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ ४० ॥
|
ṛturvarcā bharadvājaḥ parjanyaḥ senajittathā|viśva airāvataścaiva tapasyākhyaṃ nayantyamī|| 40 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.