Number
stringlengths
5
8
Sanskrit
stringlengths
25
771
Transliteration
stringlengths
29
863
12.11.41
अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी ।विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥ ४१ ॥
athāṃśuḥ kaśyapastārkṣya ṛtasenastathorvaśī|vidyucchatrurmahāśaṅkhaḥ sahomāsaṃ nayantyamī|| 41 ||
12.11.42
भगः स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चमः ।कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमी ॥ ४२ ॥
bhagaḥ sphūrjo'riṣṭanemirūrṇa āyuśca pañcamaḥ|karkoṭakaḥ pūrvacittiḥ puṣyamāsaṃ nayantyamī|| 42 ||
12.11.43
त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा ।ब्रह्मापेतोऽथ शतजिद्धृतराष्ट्र इषम्भराः ॥ ४३ ॥
tvaṣṭā ṛcīkatanayaḥ kambalaśca tilottamā|brahmāpeto'tha śatajiddhṛtarāṣṭra iṣambharāḥ|| 43 ||
12.11.44
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ ४४ ॥
viṣṇuraśvataro rambhā sūryavarcāśca satyajit|viśvāmitro makhāpeta ūrjamāsaṃ nayantyamī|| 44 ||
12.11.45
एता भगवतो विष्णोरादित्यस्य विभूतयः ।स्मरतां सन्ध्ययोर्नॄणां हरन्त्यंहो दिने दिने ॥ ४५ ॥
etā bhagavato viṣṇorādityasya vibhūtayaḥ|smaratāṃ sandhyayornṝṇāṃ harantyaṃho dine dine|| 45 ||
12.11.46
द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै ।चरन्समन्तात्तनुते परत्रेह च सन्मतिम् ॥ ४६ ॥
dvādaśasvapi māseṣu devo'sau ṣaḍbhirasya vai|caransamantāttanute paratreha ca sanmatim|| 46 ||
12.11.47
सामर्ग्यजुर्भिस्तल्लिङ्गैरृषयः संस्तुवन्त्यमुम् ।गन्धर्वास्तं प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रतः ॥ ४७ ॥
sāmargyajurbhistalliṅgairṛṣayaḥ saṃstuvantyamum|gandharvāstaṃ pragāyanti nṛtyantyapsaraso'grataḥ|| 47 ||
12.11.48
उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः ।चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः ॥ ४८ ॥
unnahyanti rathaṃ nāgā grāmaṇyo rathayojakāḥ|codayanti rathaṃ pṛṣṭhe nairṛtā balaśālinaḥ|| 48 ||
12.11.49
वालखिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोऽमलाः ।पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् ॥ ४९ ॥
vālakhilyāḥ sahasrāṇi ṣaṣṭirbrahmarṣayo'malāḥ|purato'bhimukhaṃ yānti stuvanti stutibhirvibhum|| 49 ||
12.11.50
एवं ह्यनादिनिधनो भगवान्हरिरीश्वरः ।कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यजः ॥ ५० ॥
evaṃ hyanādinidhano bhagavānharirīśvaraḥ|kalpe kalpe svamātmānaṃ vyūhya lokānavatyajaḥ|| 50 ||
12.12.1
सूत उवाच ।नमो धर्माय महते नमः कृष्णाय वेधसे ।ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १ ॥
sūta uvāca|namo dharmāya mahate namaḥ kṛṣṇāya vedhase|brahmaṇebhyo namaskṛtya dharmān vakṣye sanātanān|| 1 ||
12.12.2
एतद् वः कथितं विप्रा विष्णोश्चरितमद्भुतम् ।भवद्भिः यदहं पृष्टो नराणां पुरुषोचितम् ॥ २ ॥
etad vaḥ kathitaṃ viprā viṣṇoścaritamadbhutam|bhavadbhiḥ yadahaṃ pṛṣṭo narāṇāṃ puruṣocitam|| 2 ||
12.12.3
अत्र सङ्कीर्तितः साक्षात् सर्वपापहरो हरिः ।नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥ ३ ॥
atra saṅkīrtitaḥ sākṣāt sarvapāpaharo hariḥ|nārāyaṇo hṛṣīkeśo bhagavān sātvatāṃ patiḥ|| 3 ||
12.12.4
अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४ ॥
atra brahma paraṃ guhyaṃ jagataḥ prabhavāpyayam|jñānaṃ ca tadupākhyānaṃ proktaṃ vijñānasaṃyutam|| 4 ||
12.12.5
भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् ।पारीक्षितं उपाख्यानं नारदाख्यानमेव च ॥ ५ ॥
bhaktiyogaḥ samākhyāto vairāgyaṃ ca tadāśrayam|pārīkṣitaṃ upākhyānaṃ nāradākhyānameva ca|| 5 ||
12.12.6
प्रायोपवेशो राजर्षेः विप्रशापात् परीक्षितः ।शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥ ६ ॥
prāyopaveśo rājarṣeḥ vipraśāpāt parīkṣitaḥ|śukasya brahmarṣabhasya saṃvādaśca parīkṣitaḥ|| 6 ||
12.12.7
योगधारणयोत्क्रान्तिः संवादो नारदाजयोः ।अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥ ७ ॥
yogadhāraṇayotkrāntiḥ saṃvādo nāradājayoḥ|avatārānugītaṃ ca sargaḥ prādhāniko'grataḥ|| 7 ||
12.12.8
विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः ।पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥ ८ ॥
viduroddhavasaṃvādaḥ kṣattṛmaitreyayostataḥ|purāṇasaṃhitāpraśno mahāpuruṣasaṃsthitiḥ|| 8 ||
12.12.9
ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये ।ततो ब्रह्माण्डसम्भूतिः वैराजः पुरुषो यतः ॥ ९ ॥
tataḥ prākṛtikaḥ sargaḥ sapta vaikṛtikāśca ye|tato brahmāṇḍasambhūtiḥ vairājaḥ puruṣo yataḥ|| 9 ||
12.12.10
कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः ।भुव उद्धरणेऽम्भोधेः हिरण्याक्षवधो यथा ॥ १० ॥
kālasya sthūlasūkṣmasya gatiḥ padmasamudbhavaḥ|bhuva uddharaṇe'mbhodheḥ hiraṇyākṣavadho yathā|| 10 ||
12.12.11
ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च ।अर्धनारीश्वरस्याथ यतः स्वायंभुवो मनुः ॥ ११ ॥
ūrdhvatiryagavāksargo rudrasargastathaiva ca|ardhanārīśvarasyātha yataḥ svāyaṃbhuvo manuḥ|| 11 ||
12.12.12
शतरूपा च या स्त्रीणां आद्या प्रकृतिरुत्तमा ।सन्तानो धर्मपत्‍नीनां कर्दमस्य प्रजापतेः ॥ १२ ॥
śatarūpā ca yā strīṇāṃ ādyā prakṛtiruttamā|santāno dharmapat‍nīnāṃ kardamasya prajāpateḥ|| 12 ||
12.12.13
अवतारो भगवतः कपिलस्य महात्मनः ।देवहूत्याश्च संवादः कपिलेन च धीमता ॥ १३ ॥
avatāro bhagavataḥ kapilasya mahātmanaḥ|devahūtyāśca saṃvādaḥ kapilena ca dhīmatā|| 13 ||
12.12.14
नवब्रह्मसमुत्पत्तिः दक्षयज्ञविनाशनम् ।ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥ १४ ॥
navabrahmasamutpattiḥ dakṣayajñavināśanam|dhruvasya caritaṃ paścāt pṛthoḥ prācīnabarhiṣaḥ|| 14 ||
12.12.15
नारदस्य च संवादः ततः प्रैयव्रतं द्विजाः ।नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ॥ १५ ॥
nāradasya ca saṃvādaḥ tataḥ praiyavrataṃ dvijāḥ|nābhestato'nucaritaṃ ṛṣabhasya bharatasya ca|| 15 ||
12.12.16
द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ।ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ॥ १६ ॥
dvīpavarṣasamudrāṇāṃ girinadyupavarṇanam|jyotiścakrasya saṃsthānaṃ pātālanarakasthitiḥ|| 16 ||
12.12.17
दक्षजन्म प्रचेतोभ्यः तत्पुत्रीणां च सन्ततिः ।यतो देवासुरनराः तिर्यङ्नगखगादयः ॥ १७ ॥
dakṣajanma pracetobhyaḥ tatputrīṇāṃ ca santatiḥ|yato devāsuranarāḥ tiryaṅnagakhagādayaḥ|| 17 ||
12.12.18
त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः ।दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः ॥ १८ ॥
tvāṣṭrasya janmanidhanaṃ putrayośca diterdvijāḥ|daityeśvarasya caritaṃ prahrādasya mahātmanaḥ|| 18 ||
12.12.19
मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ॥ १९ ॥
manvantarānukathanaṃ gajendrasya vimokṣaṇam|manvantarāvatārāśca viṣṇorhayaśirādayaḥ|| 19 ||
12.12.20
कौर्मं धान्वतरं मात्स्यं वामनं च जगत्पतेः ।क्षीरोदमथनं तद्वद् अमृतार्थे दिवौकसाम् ॥ २० ॥
kaurmaṃ dhānvataraṃ mātsyaṃ vāmanaṃ ca jagatpateḥ|kṣīrodamathanaṃ tadvad amṛtārthe divaukasām|| 20 ||
12.12.21
देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ॥ २१ ॥
devāsuramahāyuddhaṃ rājavaṃśānukīrtanam|ikṣvākujanma tadvaṃśaḥ sudyumnasya mahātmanaḥ|| 21 ||
12.12.22
इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।सूर्यवंशानुकथनं शशादाद्या नृगादयः ॥ २२ ॥
ilopākhyānamatroktaṃ tāropākhyānameva ca|sūryavaṃśānukathanaṃ śaśādādyā nṛgādayaḥ|| 22 ||
12.12.23
सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः ।खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥ २३ ॥
saukanyaṃ cātha śaryāteḥ kakutsthasya ca dhīmataḥ|khaṭvāṅgasya ca māndhātuḥ saubhareḥ sagarasya ca|| 23 ||
12.12.24
रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् ।निमेरङ्गपरित्यागो जनकानां च सम्भवः ॥ २४ ॥
rāmasya kośalendrasya caritaṃ kilbiṣāpaham|nimeraṅgaparityāgo janakānāṃ ca sambhavaḥ|| 24 ||
12.12.25
रामस्य भार्गवेन्द्रस्य निःक्षतृईकरणं भुवः ।ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५ ॥
rāmasya bhārgavendrasya niḥkṣatṛīkaraṇaṃ bhuvaḥ|ailasya somavaṃśasya yayāternahuṣasya ca|| 25 ||
12.12.26
दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च ।ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ॥ २६ ॥
dauṣmanterbharatasyāpi śāntanostatsutasya ca|yayāterjyeṣṭhaputrasya yadorvaṃśo'nukīrtitaḥ|| 26 ||
12.12.27
यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः ।वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७ ॥
yatrāvatīrṇo bhagavān kṛṣṇākhyo jagadīśvaraḥ|vasudevagṛhe janma tato vṛddhiśca gokule|| 27 ||
12.12.28
तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः ।पूतनासुपयःपानं शकटोच्चाटनं शिशोः ॥ २८ ॥
tasya karmāṇyapārāṇi kīrtitānyasuradviṣaḥ|pūtanāsupayaḥpānaṃ śakaṭoccāṭanaṃ śiśoḥ|| 28 ||
12.12.29
तृणावर्तस्य निष्पेषः तथैव बकवत्सयोः ।धेनुकस्य सहभ्रातुः प्रलम्बस्य च संक्षयः ॥ २९ ॥
tṛṇāvartasya niṣpeṣaḥ tathaiva bakavatsayoḥ|dhenukasya sahabhrātuḥ pralambasya ca saṃkṣayaḥ|| 29 ||
12.12.30
गोपानां च परित्राणं दावाग्नेः परिसर्पतः ।दमनं कालियस्याहेः महाहेर्नन्दमोक्षणम् ॥ ३० ॥
gopānāṃ ca paritrāṇaṃ dāvāgneḥ parisarpataḥ|damanaṃ kāliyasyāheḥ mahāhernandamokṣaṇam|| 30 ||
12.12.31
व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः ।प्रसादो यज्ञपत्‍नीभ्यो विप्राणां चानुतापनम् ॥ ३१ ॥
vratacaryā tu kanyānāṃ yatra tuṣṭo'cyuto vrataiḥ|prasādo yajñapat‍nībhyo viprāṇāṃ cānutāpanam|| 31 ||
12.12.32
गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ।यज्ञभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ॥ ३२ ॥
govardhanoddhāraṇaṃ ca śakrasya surabheratha|yajñabhiṣekaṃ kṛṣṇasya strībhiḥ krīḍā ca rātriṣu|| 32 ||
12.12.33
शङ्खचूडस्य दुर्बुद्धेः वधोऽरिष्टस्य केशिनः ।अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः ॥ ३३ ॥
śaṅkhacūḍasya durbuddheḥ vadho'riṣṭasya keśinaḥ|akrūrāgamanaṃ paścāt prasthānaṃ rāmakṛṣṇayoḥ|| 33 ||
12.12.34
व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः ।गजमुष्टिकचाणूर कंसादीनां तथा वधः ॥ ३४ ॥
vrajastrīṇāṃ vilāpaśca mathurālokanaṃ tataḥ|gajamuṣṭikacāṇūra kaṃsādīnāṃ tathā vadhaḥ|| 34 ||
12.12.35
मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः ।मथुरायां निवसता यदुचक्रस्य यत्प्रियम् ।कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः ॥ ३५ ॥
mṛtasyānayanaṃ sūnoḥ punaḥ sāndīpanerguroḥ|mathurāyāṃ nivasatā yaducakrasya yatpriyam|kṛtamuddhavarāmābhyāṃ yutena hariṇā dvijāḥ|| 35 ||
12.12.36
जरासन्धसमानीत सैन्यस्य बहुशो वधः ।घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३६ ॥
jarāsandhasamānīta sainyasya bahuśo vadhaḥ|ghātanaṃ yavanendrasya kuśasthalyā niveśanam|| 36 ||
12.12.37
आदानं पारिजातस्य सुधर्मायाः सुरालयात् ।रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ ३७ ॥
ādānaṃ pārijātasya sudharmāyāḥ surālayāt|rukmiṇyā haraṇaṃ yuddhe pramathya dviṣato hareḥ|| 37 ||
12.12.38
हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥ ३८ ॥
harasya jṛmbhaṇaṃ yuddhe bāṇasya bhujakṛntanam|prāgjyotiṣapatiṃ hatvā kanyānāṃ haraṇaṃ ca yat|| 38 ||
12.12.39
चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मतेः ।शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥ ३९ ॥
caidyapauṇḍrakaśālvānāṃ dantavakrasya durmateḥ|śambaro dvividaḥ pīṭho muraḥ pañcajanādayaḥ|| 39 ||
12.12.40
माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् ।भारावतरणं भूमेः निमित्तीकृत्य पाण्डवान् ॥ ४० ॥
māhātmyaṃ ca vadhasteṣāṃ vārāṇasyāśca dāhanam|bhārāvataraṇaṃ bhūmeḥ nimittīkṛtya pāṇḍavān|| 40 ||
12.12.41
विप्रशापापदेशेन संहारः स्वकुलस्य च ।उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः ॥ ४१ ॥
vipraśāpāpadeśena saṃhāraḥ svakulasya ca|uddhavasya ca saṃvādo vasudevasya cādbhutaḥ|| 41 ||
12.12.42
यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः ।ततो मर्त्यपरित्याग आत्मयोगानुभावतः ॥ ४२ ॥
yatrātmavidyā hyakhilā proktā dharmavinirṇayaḥ|tato martyaparityāga ātmayogānubhāvataḥ|| 42 ||
12.12.43
युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः ।चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥ ४३ ॥
yugalakṣaṇavṛttiśca kalau nṝṇāmupaplavaḥ|caturvidhaśca pralaya utpattistrividhā tathā|| 43 ||
12.12.44
देहत्यागश्च राजर्षेः विष्णुरातस्य धीमतः ।शाखाप्रणयनं ऋषेः मार्कण्डेयस्य सत्कथा ।महापुरुषविन्यासः सूर्यस्य जगदात्मनः ॥ ४४ ॥
dehatyāgaśca rājarṣeḥ viṣṇurātasya dhīmataḥ|śākhāpraṇayanaṃ ṛṣeḥ mārkaṇḍeyasya satkathā|mahāpuruṣavinyāsaḥ sūryasya jagadātmanaḥ|| 44 ||
12.12.45
इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहं इहास्मि वः ।लीलावतारकर्माणि कीर्तितानीह सर्वशः ॥ ४५ ॥
iti coktaṃ dvijaśreṣṭhā yatpṛṣṭo'haṃ ihāsmi vaḥ|līlāvatārakarmāṇi kīrtitānīha sarvaśaḥ|| 45 ||
12.12.46
पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् ।हरये नम इत्युच्चैः मुच्यते सर्वपातकात् ॥ ४६ ॥
patitaḥ skhalitaścārtaḥ kṣuttvā vā vivaśo bruvan|haraye nama ityuccaiḥ mucyate sarvapātakāt|| 46 ||
12.12.47
सङ्कीर्त्यमानो भगवान् अनन्तः ।श्रुतानुभावो व्यसनं हि पुंसाम् ।प्रविश्य चित्तं विधुनोत्यशेषं ।यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ४७ ॥
saṅkīrtyamāno bhagavān anantaḥ|śrutānubhāvo vyasanaṃ hi puṃsām|praviśya cittaṃ vidhunotyaśeṣaṃ|yathā tamo'rko'bhramivātivātaḥ|| 47 ||
12.12.48
मृषा गिरस्ता ह्यसतीरसत्कथा ।न कथ्यते यद्भगवानधोक्षजः ।तदेव सत्यं तदुहैव मङ्गलं ।तदेव पुण्यं भगवद्गुणोदयम् ॥ ४८ ॥
mṛṣā girastā hyasatīrasatkathā|na kathyate yadbhagavānadhokṣajaḥ|tadeva satyaṃ taduhaiva maṅgalaṃ|tadeva puṇyaṃ bhagavadguṇodayam|| 48 ||
12.12.49
तदेव रम्यं रुचिरं नवं नवं ।तदेव शश्वन्मनसो महोत्सवम् ।तदेव शोकार्णवशोषणं नृणां ।यदुत्तमःश्लोकयशोऽनुगीयते ॥ ४९ ॥
tadeva ramyaṃ ruciraṃ navaṃ navaṃ|tadeva śaśvanmanaso mahotsavam|tadeva śokārṇavaśoṣaṇaṃ nṛṇāṃ|yaduttamaḥślokayaśo'nugīyate|| 49 ||
12.12.50
न यद्वचश्चित्रपदं हरेर्यशो ।जगत्पवित्रं प्रगृणीत कर्हिचित् ।तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं ।यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५० ॥
na yadvacaścitrapadaṃ hareryaśo|jagatpavitraṃ pragṛṇīta karhicit|tad dhvāṅkṣatīrthaṃ na tu haṃsasevitaṃ|yatrācyutastatra hi sādhavo'malāḥ|| 50 ||
12.12.51
तद्वाग्विसर्गो जनताघसंप्लवो ।यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।नामान्यनन्तस्य यशोऽङ्कितानि यत् ।श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ५१ ॥
tadvāgvisargo janatāghasaṃplavo|yasmin pratiślokamabaddhavatyapi|nāmānyanantasya yaśo'ṅkitāni yat|śrṛṇvanti gāyanti gṛṇanti sādhavaḥ|| 51 ||
12.12.52
नैष्कर्म्यमप्यच्युत भाववर्जितं ।न शोभते ज्ञानमलं निरञ्जनम् ।कुतः पुनः शश्वदभद्रमीश्वरे ।न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५२ ॥
naiṣkarmyamapyacyuta bhāvavarjitaṃ|na śobhate jñānamalaṃ nirañjanam|kutaḥ punaḥ śaśvadabhadramīśvare|na hyarpitaṃ karma yadapyanuttamam|| 52 ||
12.12.53
यशःश्रियामेव परिश्रमः परो ।वर्णाश्रमाचारतपःश्रुतादिषु ।अविस्मृतिः श्रीधरपादपद्मयोः ।गुणानुवादश्रवणादरादिभिर्हरेः ॥ ५३ ॥
yaśaḥśriyāmeva pariśramaḥ paro|varṇāśramācāratapaḥśrutādiṣu|avismṛtiḥ śrīdharapādapadmayoḥ|guṇānuvādaśravaṇādarādibhirhareḥ|| 53 ||
12.12.54
अविस्मृतिः कृष्णपदारविन्दयोः ।क्षिणोत्यभद्राणि च शं तनोति च ।सत्त्वस्य शुद्धिं परमात्मभक्तिं ।ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५४ ॥
avismṛtiḥ kṛṣṇapadāravindayoḥ|kṣiṇotyabhadrāṇi ca śaṃ tanoti ca|sattvasya śuddhiṃ paramātmabhaktiṃ|jñānaṃ ca vijñānavirāgayuktam|| 54 ||
12.12.55
यूयं द्विजाग्र्या बत भूरिभागा ।यच्छश्वदात्मन्यखिलात्मभूतम् ।नारायणं देवमदेवमीशं ।अजस्रभावा भजताविवेश्य ॥ ५५ ॥
yūyaṃ dvijāgryā bata bhūribhāgā|yacchaśvadātmanyakhilātmabhūtam|nārāyaṇaṃ devamadevamīśaṃ|ajasrabhāvā bhajatāviveśya|| 55 ||
12.12.56
अहं च संस्मारित आत्मतत्त्वं ।श्रुतं पुरा मे परमर्षिवक्त्रात् ।प्रायोपवेशे नृपतेः परीक्षितः ।सदस्यृषीणां महतां च श्रृण्वताम् ॥ ५६ ॥
ahaṃ ca saṃsmārita ātmatattvaṃ|śrutaṃ purā me paramarṣivaktrāt|prāyopaveśe nṛpateḥ parīkṣitaḥ|sadasyṛṣīṇāṃ mahatāṃ ca śrṛṇvatām|| 56 ||
12.12.57
एतद्वः कथितं विप्राः कथनीयोरुकर्मणः ।माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५७ ॥
etadvaḥ kathitaṃ viprāḥ kathanīyorukarmaṇaḥ|māhātmyaṃ vāsudevasya sarvāśubhavināśanam|| 57 ||
12.12.58
य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः ।श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः ॥ ५८ ॥
ya etatśrāvayennityaṃ yāmakṣaṇamananyadhīḥ|śraddhāvān yo'nuśrṛṇuyāt punātyātmānameva saḥ|| 58 ||
12.12.59
द्वादश्यामेकादश्यां वा श्रृण्वन्नायुष्यवान् भवेत् ।पठत्यनश्नन् प्रयतः ततो भवत्यपातकी ॥ ५९ ॥
dvādaśyāmekādaśyāṃ vā śrṛṇvannāyuṣyavān bhavet|paṭhatyanaśnan prayataḥ tato bhavatyapātakī|| 59 ||
12.12.60
पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् ।उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६० ॥
puṣkare mathurāyāṃ ca dvāravatyāṃ yatātmavān|upoṣya saṃhitāmetāṃ paṭhitvā mucyate bhayāt|| 60 ||
12.12.61
देवता मुनयः सिद्धाः पितरो मनवो नृपाः ।यच्छन्ति कामान् गृणतः श्रृण्वतो यस्य कीर्तनात् ॥ ६१ ॥
devatā munayaḥ siddhāḥ pitaro manavo nṛpāḥ|yacchanti kāmān gṛṇataḥ śrṛṇvato yasya kīrtanāt|| 61 ||
12.12.62
ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ॥ ६२ ॥
ṛco yajūṃṣi sāmāni dvijo'dhītyānuvindate|madhukulyā ghṛtakulyāḥ payaḥkulyāśca tatphalam|| 62 ||
12.12.63
पुराणसंहितां एतां अधीत्य प्रयतो द्विजः ।प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६३ ॥
purāṇasaṃhitāṃ etāṃ adhītya prayato dvijaḥ|proktaṃ bhagavatā yattu tatpadaṃ paramaṃ vrajet|| 63 ||
12.12.64
विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् ।वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात् ॥ ६४ ॥
vipro'dhītyāpnuyāt prajñāṃ rājanyodadhimekhalām|vaiśyo nidhipatitvaṃ ca śūdraḥ śudhyeta pātakāt|| 64 ||
12.12.65
कलिमलसंहतिकालनोऽखिलेशो ।हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।इह तु पुनर्भगवानशेषमूर्तिः ।परिपठितोऽनुपदं कथाप्रसङ्गैः ॥ ६५ ॥
kalimalasaṃhatikālano'khileśo|hariritaratra na gīyate hyabhīkṣṇam|iha tu punarbhagavānaśeṣamūrtiḥ|paripaṭhito'nupadaṃ kathāprasaṅgaiḥ|| 65 ||
12.12.66
तमहमजमनन्तमात्मतत्त्वं ।जगदुदयस्थितिसंयमात्मशक्तिम् ।द्युपतिभिरजशक्रशङ्कराद्यैः ।दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६६ ॥
tamahamajamanantamātmatattvaṃ|jagadudayasthitisaṃyamātmaśaktim|dyupatibhirajaśakraśaṅkarādyaiḥ|duravasitastavamacyutaṃ nato'smi|| 66 ||
12.12.67
उपचितनवशक्तिभिः स्व आत्मनि ।उपरचितस्थिरजङ्गमालयाय ।भगवत उपलब्धिमात्रधाम्ने ।सुरऋषभाय नमः सनातनाय ॥ ६७ ॥
upacitanavaśaktibhiḥ sva ātmani|uparacitasthirajaṅgamālayāya|bhagavata upalabdhimātradhāmne|suraṛṣabhāya namaḥ sanātanāya|| 67 ||
12.12.68
स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽपि ।अजितरुचिरलीलाकृष्टसारस्तदीयम् ।व्यतनुत कृपया यः तत्त्वदीपं पुराणं ।तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६८ ॥
svasukhanibhṛtacetāstadvyudastānyabhāvo'pi|ajitaruciralīlākṛṣṭasārastadīyam|vyatanuta kṛpayā yaḥ tattvadīpaṃ purāṇaṃ|tamakhilavṛjinaghnaṃ vyāsasūnuṃ nato'smi|| 68 ||
12.12.12
इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां ।संहितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम द्वादशोऽध्यायः ॥ १२ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ|saṃhitāyāṃ dvādaśaskandhe dvādaśaskandhārthanirūpaṇaṃ nāma dvādaśo'dhyāyaḥ|| 12 ||
12.13.1
सूत उवाच ।यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः ।वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो ।यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १ ॥
sūta uvāca|yaṃ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavaiḥ|vedaiḥ sāṅgapadakramopaniṣadaiḥ gāyanti yaṃ sāmagāḥ|dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino|yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ|| 1 ||
12.13.2
पृष्ठे भ्राम्यदमन्दमन्दरगिरि ग्रावाग्रकण्डूयनान् ।निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां ।यातायातमतन्द्रितं जलनिधेः नाद्यापि विश्राम्यति ॥ २ ॥
pṛṣṭhe bhrāmyadamandamandaragiri grāvāgrakaṇḍūyanān|nidrāloḥ kamaṭhākṛterbhagavataḥ śvāsānilāḥ pāntu vaḥ|yatsaṃskārakalānuvartanavaśād velānibhenāmbhasāṃ|yātāyātamatandritaṃ jalanidheḥ nādyāpi viśrāmyati|| 2 ||
12.13.3
पुराणसङ्ख्यासंभूतिं अस्य वाच्यप्रयोजने ।दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३ ॥
purāṇasaṅkhyāsaṃbhūtiṃ asya vācyaprayojane|dānaṃ dānasya māhātmyaṃ pāṭhādeśca nibodhata|| 3 ||
12.13.4
ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च ।श्रीवैष्णवं त्रयोविंशत् चतुर्विंशति शैवकम् ॥ ४ ॥
brāhmaṃ daśa sahasrāṇi pādmaṃ pañconaṣaṣṭi ca|śrīvaiṣṇavaṃ trayoviṃśat caturviṃśati śaivakam|| 4 ||
12.13.5
दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति ।मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ॥ ५ ॥
daśāṣṭau śrībhāgavataṃ nāradaṃ pañcaviṃśati|mārkaṇḍaṃ nava vāhnaṃ ca daśapañca catuḥśatam|| 5 ||
12.13.6
चतुर्दश भविष्यं स्यात् तथा पञ्चशतानि च ।दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ ६ ॥
caturdaśa bhaviṣyaṃ syāt tathā pañcaśatāni ca|daśāṣṭau brahmavaivartaṃ laiṅgamekādaśaiva tu|| 6 ||
12.13.7
चतुर्विंशति वाराहं एकाशीतिसहस्रकम् ।स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥
caturviṃśati vārāhaṃ ekāśītisahasrakam|skāndaṃ śataṃ tathā caikaṃ vāmanaṃ daśa kīrtitam|| 7 ||
12.13.8
कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।एकोनविंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥
kaurmaṃ saptadaśākhyātaṃ mātsyaṃ tattu caturdaśa|ekonaviṃśat sauparṇaṃ brahmāṇḍaṃ dvādaśaiva tu|| 8 ||
12.13.9
एवं पुराणसन्दोहः चतुर्लक्ष उदाहृतः ।तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते ॥ ९ ॥
evaṃ purāṇasandohaḥ caturlakṣa udāhṛtaḥ|tatrāṣṭadaśasāhasraṃ śrībhāgavataṃ iṣyate|| 9 ||
12.13.10
इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।स्थिताय भवभीताय कारुण्यात् संप्रकाशितम् ॥ १० ॥
idaṃ bhagavatā pūrvaṃ brahmaṇe nābhipaṅkaje|sthitāya bhavabhītāya kāruṇyāt saṃprakāśitam|| 10 ||
12.13.11
आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।हरिलीलाकथाव्रात अमृतानन्दितसत्सुरम् ॥ ११ ॥
ādimadhyāvasāneṣu vairāgyākhyānasaṃyutam|harilīlākathāvrāta amṛtānanditasatsuram|| 11 ||
12.13.12
सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥
sarvavedāntasāraṃ yad brahmātmaikatvalakṣaṇam|vastu advitīyaṃ tanniṣṭhaṃ kaivalyaikaprayojanam|| 12 ||
12.13.13
प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।ददाति यो भागवतं स याति परमां गतिम् ॥ १३ ॥
prauṣṭhapadyāṃ paurṇamāsyāṃ hemasiṃhasamanvitam|dadāti yo bhāgavataṃ sa yāti paramāṃ gatim|| 13 ||
12.13.14
राजन्ते तावदन्यानि पुराणानि सतां गणे ।यावद् न दृष्यते साक्षात् श्रीमद् भागवतं परम् ॥ १४ ॥
rājante tāvadanyāni purāṇāni satāṃ gaṇe|yāvad na dṛṣyate sākṣāt śrīmad bhāgavataṃ param|| 14 ||
12.13.15
सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।तद् रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ १५ ॥
sarvavedāntasāraṃ hi śrībhāgavatamiṣyate|tad rasāmṛtatṛptasya nānyatra syād ratiḥ kvacit|| 15 ||
12.13.16
निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।वैष्णवानां यथा शम्भुः पुराणानां इदं तथा ॥ १६ ॥
nimnagānāṃ yathā gaṅgā devānāmacyuto yathā|vaiṣṇavānāṃ yathā śambhuḥ purāṇānāṃ idaṃ tathā|| 16 ||
12.13.17
क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा ।तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः ॥ १७ ॥
kṣetrāṇāṃ caiva sarveṣāṃ yathā kāśī hyanuttamā|tathā purāṇavrātānāṃ śrīmadbhāgavataṃ dvijāḥ|| 17 ||
12.13.18
श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं ।यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं ।तत् श्रृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ १८ ॥
śrīmadbhāgavataṃ purāṇamamalaṃ yadvaiṣṇavānāṃ priyaṃ|yasmin pāramahaṃsyamekamamalaṃ jñānaṃ paraṃ gīyate|tatra jñānavirāgabhaktisahitaṃ naiṣkarmyamāviskṛtaṃ|tat śrṛṇvan vipaṭhan vicāraṇaparo bhaktyā vimucyennaraḥ|| 18 ||
12.13.19
कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा ।तद् रूपेण च नारदाय मुनये कृष्णाय तद् रूपिणा ।योगीन्द्राय तदात्मनाथ भगवत् राताय कारुण्यतः ।तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १९ ॥
kasmai yena vibhāsito'yamatulo jñānapradīpaḥ purā|tad rūpeṇa ca nāradāya munaye kṛṣṇāya tad rūpiṇā|yogīndrāya tadātmanātha bhagavat rātāya kāruṇyataḥ|tacchuddhaṃ vimalaṃ viśokamamṛtaṃ satyaṃ paraṃ dhīmahi|| 19 ||
12.13.20
नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ २० ॥
namastasmai bhagavate vāsudevāya sākṣiṇe|ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣave|| 20 ||
12.13.21
योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥ २१ ॥
yogīndrāya namastasmai śukāya brahmarūpiṇe|saṃsārasarpadaṣṭaṃ yo viṣṇurātamamūmucat|| 21 ||