Number
stringlengths 5
8
| Sanskrit
stringlengths 25
771
| Transliteration
stringlengths 29
863
|
---|---|---|
12.13.22
|
भवे भवे यथा भक्तिः पादयोस्तव जायते ।तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥ २२ ॥
|
bhave bhave yathā bhaktiḥ pādayostava jāyate|tathā kuruṣva deveśa nāthastvaṃ no yataḥ prabho|| 22 ||
|
12.13.23
|
नामसङ्कीर्तनं यस्य सर्वपाप प्रणाशनम् ।प्रणामो दुःखशमनः त नमामि हरिं परम् ॥ २३ ॥
|
nāmasaṅkīrtanaṃ yasya sarvapāpa praṇāśanam|praṇāmo duḥkhaśamanaḥ ta namāmi hariṃ param|| 23 ||
|
12.13.13
|
इति श्रीमद्भागवते महापुराणे पारमहंस्यां ।संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
|
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ|saṃhitāyāṃ dvādaśaskandhe trayodaśo'dhyāyaḥ|| 13 ||
|
13.1.1
|
श्रीमद्भागवतमाहात्म्यम्प्रथमोऽध्यायः ।नारदसनकादिसमागमः नारदकर्तृकं भक्तिज्ञानवैराग्य वृत्तान्तनिवेदनं च ।सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे ।तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ॥ १ ॥
|
śrīmadbhāgavatamāhātmyamprathamo'dhyāyaḥ|nāradasanakādisamāgamaḥ nāradakartṛkaṃ bhaktijñānavairāgya vṛttāntanivedanaṃ ca|saccidānandarūpāya viśvotpattyādihetave|tāpatrayavināśāya śrīkṛṣṇāya vayaṃ numaḥ|| 1 ||
|
13.1.2
|
यं प्रव्रजन्तमनुपेत्यमपेतकृत्यं ।द्वैपायनो विरहकातर आजुहाव ।पुत्रेति तन्मयतया तरवोऽभिनेदुः ।तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
|
yaṃ pravrajantamanupetyamapetakṛtyaṃ|dvaipāyano virahakātara ājuhāva|putreti tanmayatayā taravo'bhineduḥ|taṃ sarvabhūtahṛdayaṃ munimānato'smi|| 2 ||
|
13.1.3
|
नैमिषे सूतं आसीनं अभिवाद्य महामतिम् ।कथामृत रसास्वाद कुशलः शौनकोऽब्रवीत् ॥ ३ ॥
|
naimiṣe sūtaṃ āsīnaṃ abhivādya mahāmatim|kathāmṛta rasāsvāda kuśalaḥ śaunako'bravīt|| 3 ||
|
13.1.4
|
शौनक उवाच ।अज्ञानध्वान्तविध्वंस कोटिसूर्यसमप्रभ ।सूताख्याहि कथासारं मम कर्णरसायनम् ॥ ४ ॥
|
śaunaka uvāca|ajñānadhvāntavidhvaṃsa koṭisūryasamaprabha|sūtākhyāhi kathāsāraṃ mama karṇarasāyanam|| 4 ||
|
13.1.5
|
भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् ।मायामोहनिरासश्च वैष्णवैः क्रियते कथम् ॥ ५ ॥
|
bhaktijñānavirāgāpto viveko vardhate mahān|māyāmohanirāsaśca vaiṣṇavaiḥ kriyate katham|| 5 ||
|
13.1.6
|
इह घोरे कलौ प्रायो जीवश्चासुरतां गतः ।क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम् ॥ ६ ॥
|
iha ghore kalau prāyo jīvaścāsuratāṃ gataḥ|kleśākrāntasya tasyaiva śodhane kiṃ parāyaṇam|| 6 ||
|
13.1.7
|
श्रेयसां यद् भवेत् श्रेयः पावनानां च पावनम् ।कृष्णप्राप्तिकरं शश्वत् साधनं तद्वदाधुना ॥ ७ ॥
|
śreyasāṃ yad bhavet śreyaḥ pāvanānāṃ ca pāvanam|kṛṣṇaprāptikaraṃ śaśvat sādhanaṃ tadvadādhunā|| 7 ||
|
13.1.8
|
चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसंपदम् ।प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम् ॥ ८ ॥
|
cintāmaṇirlokasukhaṃ suradruḥ svargasaṃpadam|prayacchati guruḥ prīto vaikuṇṭhaṃ yogidurlabham|| 8 ||
|
13.1.9
|
सूत उवाच ।प्रीतिः शौनक चित्ते ते ह्यतो वच्मि विचार्य च ।सर्वसिद्धान्त निष्पन्नं संसरभयनाशनम् ॥ ९ ॥
|
sūta uvāca|prītiḥ śaunaka citte te hyato vacmi vicārya ca|sarvasiddhānta niṣpannaṃ saṃsarabhayanāśanam|| 9 ||
|
13.1.10
|
भक्त्योघवर्धनं यच्च कृष्णसंतोषहेतुकम् ।तदहं तेऽभिधास्यामि सावधानतया श्रृणु ॥ १० ॥
|
bhaktyoghavardhanaṃ yacca kṛṣṇasaṃtoṣahetukam|tadahaṃ te'bhidhāsyāmi sāvadhānatayā śrṛṇu|| 10 ||
|
13.1.11
|
कालव्यालमुखाग्रास त्रासनिर्णाशहेतवे ।श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥ ११ ॥
|
kālavyālamukhāgrāsa trāsanirṇāśahetave|śrīmadbhāgavataṃ śāstraṃ kalau kīreṇa bhāṣitam|| 11 ||
|
13.1.12
|
एतस्माद् अपरं किंचिद् मनःशुद्ध्यै न विद्यते ।जन्मान्तरे भवेत् पुण्यं तदा भागवतं लभेत् ॥ १२ ॥
|
etasmād aparaṃ kiṃcid manaḥśuddhyai na vidyate|janmāntare bhavet puṇyaṃ tadā bhāgavataṃ labhet|| 12 ||
|
13.1.13
|
परीक्षिते कथां वक्तुं सभायां संस्थिते शुके ।सुधाकुंभं गृहीत्वैव देवास्तत्र समागमन् ॥ १३ ॥
|
parīkṣite kathāṃ vaktuṃ sabhāyāṃ saṃsthite śuke|sudhākuṃbhaṃ gṛhītvaiva devāstatra samāgaman|| 13 ||
|
13.1.14
|
शुकं नत्वावदन् सर्वे स्वकार्यकुशलाः सुराः ।कथासुधां प्रयच्छस्व गृहीत्वैव सुधां इमाम् ॥ १४ ॥
|
śukaṃ natvāvadan sarve svakāryakuśalāḥ surāḥ|kathāsudhāṃ prayacchasva gṛhītvaiva sudhāṃ imām|| 14 ||
|
13.1.15
|
एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् ।प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम् ॥ १५ ॥
|
evaṃ vinimaye jāte sudhā rājñā prapīyatām|prapāsyāmo vayaṃ sarve śrīmadbhāgavatāmṛtam|| 15 ||
|
13.1.16
|
क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् ।ब्रह्मरातो विचार्यैवं तदा देवाञ्जहास ह ॥ १६ ॥
|
kva sudhā kva kathā loke kva kācaḥ kva maṇirmahān|brahmarāto vicāryaivaṃ tadā devāñjahāsa ha|| 16 ||
|
13.1.17
|
अभक्तान् तांश्च विज्ञाय न ददौ स कथामृतम् ।श्रीमद्भागवती वार्ता सुराणां अपि दुर्लभा ॥ १७ ॥
|
abhaktān tāṃśca vijñāya na dadau sa kathāmṛtam|śrīmadbhāgavatī vārtā surāṇāṃ api durlabhā|| 17 ||
|
13.1.18
|
राज्ञो मोक्षं तथा वीक्ष्य पुरा धातापि विस्मितः ।सत्यलोक तुलां बद्ध्वा तोलयत् साधनान्यजः ॥ १८ ॥
|
rājño mokṣaṃ tathā vīkṣya purā dhātāpi vismitaḥ|satyaloka tulāṃ baddhvā tolayat sādhanānyajaḥ|| 18 ||
|
13.1.19
|
लघून्यन्यानि जातानि गौरवेण इदं महत् ।तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः ॥ १९ ॥
|
laghūnyanyāni jātāni gauraveṇa idaṃ mahat|tadā ṛṣigaṇāḥ sarve vismayaṃ paramaṃ yayuḥ|| 19 ||
|
13.1.20
|
मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ ।पठनात् श्रवणात् सद्यो वैकुण्ठफलदायकम् ॥ २० ॥
|
menire bhagavadrūpaṃ śāstraṃ bhāgavataṃ kalau|paṭhanāt śravaṇāt sadyo vaikuṇṭhaphaladāyakam|| 20 ||
|
13.1.21
|
सप्ताहेन श्रुतं चैतत् सर्वथा मुक्तिदायकम् ।सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ॥ २१ ॥
|
saptāhena śrutaṃ caitat sarvathā muktidāyakam|sanakādyaiḥ purā proktaṃ nāradāya dayāparaiḥ|| 21 ||
|
13.1.22
|
यद्यपि ब्रह्मसंबंधात् श्रुतमेतत् सुरर्षिणा ।सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः ॥ २२ ॥
|
yadyapi brahmasaṃbaṃdhāt śrutametat surarṣiṇā|saptāhaśravaṇavidhiḥ kumāraistasya bhāṣitaḥ|| 22 ||
|
13.1.23
|
शौनक उवाच ।लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च ।विधिश्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह ॥ २३ ॥
|
śaunaka uvāca|lokavigrahamuktasya nāradasyāsthirasya ca|vidhiśrave kutaḥ prītiḥ saṃyogaḥ kutra taiḥ saha|| 23 ||
|
13.1.24
|
सूत उवाच ।अत्र ते कीर्तयिष्यामि भक्तियुक्तं कथानकम् ।शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च ॥ २४ ॥
|
sūta uvāca|atra te kīrtayiṣyāmi bhaktiyuktaṃ kathānakam|śukena mama yatproktaṃ rahaḥ śiṣyaṃ vicārya ca|| 24 ||
|
13.1.25
|
एकदा हि विशालायां चत्वार ऋषयोऽमलाः ।सत्सङ्गार्थं समायाता ददृशुस्तत्र नारदम् ॥ २५ ॥
|
ekadā hi viśālāyāṃ catvāra ṛṣayo'malāḥ|satsaṅgārthaṃ samāyātā dadṛśustatra nāradam|| 25 ||
|
13.1.26
|
कुमाराः ऊचुः ।कथं ब्रह्मन् दीनमुखं कुतश्चिन्तातुरो भवान् ।त्वरितं गम्यते कुत्र कुतश्चागमनं तव ॥ २६ ॥
|
kumārāḥ ūcuḥ|kathaṃ brahman dīnamukhaṃ kutaścintāturo bhavān|tvaritaṃ gamyate kutra kutaścāgamanaṃ tava|| 26 ||
|
13.1.27
|
इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः ।तवेदं मुक्तसङ्गस्य नोचितं वद कारणम् ॥ २७ ॥
|
idānīṃ śūnyacitto'si gatavitto yathā janaḥ|tavedaṃ muktasaṅgasya nocitaṃ vada kāraṇam|| 27 ||
|
13.1.28
|
नारद उवाच ।अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तममिति ।पुष्करं च प्रयागं च काशीं गोदावरीं तथा ॥ २८ ॥
|
nārada uvāca|ahaṃ tu pṛthivīṃ yāto jñātvā sarvottamamiti|puṣkaraṃ ca prayāgaṃ ca kāśīṃ godāvarīṃ tathā|| 28 ||
|
13.1.29
|
हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धनम् ।एवमादिषु तीर्थेषु भ्रममाण इतस्ततः ॥ २९ ॥
|
harikṣetraṃ kurukṣetraṃ śrīraṅgaṃ setubandhanam|evamādiṣu tīrtheṣu bhramamāṇa itastataḥ|| 29 ||
|
13.1.30
|
नापश्यं कुत्रचित् शर्म मनस्संतोषकारकम् ।कलिनाधर्ममित्रेण धरेयं बाधिताधुना ॥ ३० ॥
|
nāpaśyaṃ kutracit śarma manassaṃtoṣakārakam|kalinādharmamitreṇa dhareyaṃ bādhitādhunā|| 30 ||
|
13.1.31
|
सत्यं नास्ति तपः शौचं दया दानं न विद्यते ।उदरंभरिणो जीवा वराकाः कूटभाषिणः ॥ ३१ ॥
|
satyaṃ nāsti tapaḥ śaucaṃ dayā dānaṃ na vidyate|udaraṃbhariṇo jīvā varākāḥ kūṭabhāṣiṇaḥ|| 31 ||
|
13.1.32
|
मन्दाः सुमन्दमतयो मन्दभाग्या हि उपद्रुताः ।पाखण्डनिरताः संतो विरक्ताः सपरिग्रहाः ॥ ३२ ॥
|
mandāḥ sumandamatayo mandabhāgyā hi upadrutāḥ|pākhaṇḍaniratāḥ saṃto viraktāḥ saparigrahāḥ|| 32 ||
|
13.1.33
|
तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः ।कन्याविक्रयिणो लोभाद् दंपतीनां च कल्कनम् ॥ ३३ ॥
|
taruṇīprabhutā gehe śyālako buddhidāyakaḥ|kanyāvikrayiṇo lobhād daṃpatīnāṃ ca kalkanam|| 33 ||
|
13.1.34
|
आश्रमा यवनै रुद्धाः तीर्थानि सरितस्तथा ।देवतायतनान्यत्र दुष्टैः नष्टानि भूरिशः ॥ ३४ ॥
|
āśramā yavanai ruddhāḥ tīrthāni saritastathā|devatāyatanānyatra duṣṭaiḥ naṣṭāni bhūriśaḥ|| 34 ||
|
13.1.35
|
न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः ।कलिदावानलेनाद्य साधनं भस्मतां गतम् ॥ ३५ ॥
|
na yogī naiva siddho vā na jñānī satkriyo naraḥ|kalidāvānalenādya sādhanaṃ bhasmatāṃ gatam|| 35 ||
|
13.1.36
|
अट्टशूला जनपदाः शिवशूला द्विजातयः ।कामिन्यः केशशूलिन्यः संभवन्ति कलौ इह ॥ ३६ ॥
|
aṭṭaśūlā janapadāḥ śivaśūlā dvijātayaḥ|kāminyaḥ keśaśūlinyaḥ saṃbhavanti kalau iha|| 36 ||
|
13.1.37
|
एवं पश्यन् कलेर्दोषान् पर्यटन् अवनीं अहम् ।यामुनं तटमापन्नो यत्र लीला हरेरभूत् ॥ ३७ ॥
|
evaṃ paśyan kalerdoṣān paryaṭan avanīṃ aham|yāmunaṃ taṭamāpanno yatra līlā harerabhūt|| 37 ||
|
13.1.38
|
तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः ।एका तु तरुणी तत्र निषण्णा खिन्नमानसा ॥ ३८ ॥
|
tatrāścaryaṃ mayā dṛṣṭaṃ śrūyatāṃ tanmunīśvarāḥ|ekā tu taruṇī tatra niṣaṇṇā khinnamānasā|| 38 ||
|
13.1.39
|
वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्तौ अचेतनौ ।शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः ॥ ३९ ॥
|
vṛddhau dvau patitau pārśve niḥśvasantau acetanau|śuśrūṣantī prabodhantī rudatī ca tayoḥ puraḥ|| 39 ||
|
13.1.40
|
दशदिक्षु निरीक्षन्ती रक्षितारं निजं वपुः ।वीज्यमाना शतस्त्रीभिः बोध्यमाना मुहुर्मुहुः ॥ ४० ॥
|
daśadikṣu nirīkṣantī rakṣitāraṃ nijaṃ vapuḥ|vījyamānā śatastrībhiḥ bodhyamānā muhurmuhuḥ|| 40 ||
|
13.1.41
|
दृष्ट्वा दुराद् गतः सोऽहं कौतुकेन तदन्तिकम् ।मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद् वचः ॥ ४१ ॥
|
dṛṣṭvā durād gataḥ so'haṃ kautukena tadantikam|māṃ dṛṣṭvā cotthitā bālā vihvalā cābravīd vacaḥ|| 41 ||
|
13.1.42
|
बालोवाच ।भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय ।दर्शनं तव लोकस्य सर्वथाघहरं परम् ॥ ४२ ॥
|
bālovāca|bho bhoḥ sādho kṣaṇaṃ tiṣṭha maccintāmapi nāśaya|darśanaṃ tava lokasya sarvathāghaharaṃ param|| 42 ||
|
13.1.43
|
बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति ।यदा भाग्यं भवेद् भूरि भवतो दर्शनं तदा ॥ ४३ ॥
|
bahudhā tava vākyena duḥkhaśāntirbhaviṣyati|yadā bhāgyaṃ bhaved bhūri bhavato darśanaṃ tadā|| 43 ||
|
13.1.44
|
नारद उवाच ।कासि त्वं कौ इमौ चेमा नार्यः काः पद्मलोचनाः ।वद देवि सविस्तारं स्वस्य दुःखस्य कारणम् ॥ ४४ ॥
|
nārada uvāca|kāsi tvaṃ kau imau cemā nāryaḥ kāḥ padmalocanāḥ|vada devi savistāraṃ svasya duḥkhasya kāraṇam|| 44 ||
|
13.1.45
|
बालोवाच ।अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ।ज्ञानवैराग्य नामानौ कालयोगेन जर्जरौ ॥ ४५ ॥
|
bālovāca|ahaṃ bhaktiriti khyātā imau me tanayau matau|jñānavairāgya nāmānau kālayogena jarjarau|| 45 ||
|
13.1.46
|
गङ्गाद्या स्मरितश्चेमा मत्सेवार्थं समागताः ।तथापि न च मे श्रेयः सेवितायाः सुरैरपि ॥ ४६ ॥
|
gaṅgādyā smaritaścemā matsevārthaṃ samāgatāḥ|tathāpi na ca me śreyaḥ sevitāyāḥ surairapi|| 46 ||
|
13.1.47
|
इदानीं श्रुणु मद्वार्तां सचित्तस्त्वं तपोधन ।वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह ॥ ४७ ॥
|
idānīṃ śruṇu madvārtāṃ sacittastvaṃ tapodhana|vārtā me vitatāpyasti tāṃ śrutvā sukhamāvaha|| 47 ||
|
13.1.48
|
उत्पन्ना द्रविडे साहं वृद्धिं कर्नाटके गता ।क्वचित् क्वचित् महाराष्ट्रे गुर्जरे जीर्णतां गता ॥ ४८ ॥
|
utpannā draviḍe sāhaṃ vṛddhiṃ karnāṭake gatā|kvacit kvacit mahārāṣṭre gurjare jīrṇatāṃ gatā|| 48 ||
|
13.1.49
|
तत्र घोर कलेर्योगात् पाखण्डैः खण्डिताङ्गका ।दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम् ॥ ४९ ॥
|
tatra ghora kaleryogāt pākhaṇḍaiḥ khaṇḍitāṅgakā|durbalāhaṃ ciraṃ yātā putrābhyāṃ saha mandatām|| 49 ||
|
13.1.50
|
वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी ।जाताहं उवती सम्यक् श्रेष्ठरूपा तु सांप्रतम् ॥ ५० ॥
|
vṛndāvanaṃ punaḥ prāpya navīneva surūpiṇī|jātāhaṃ uvatī samyak śreṣṭharūpā tu sāṃpratam|| 50 ||
|
13.1.51
|
इमौ तु शयितौ अत्र सुतौ मे क्लिश्यतः श्रमात् ।इदं स्थानं परित्यज्य विदेशं गम्यते मया ॥ ५१ ॥
|
imau tu śayitau atra sutau me kliśyataḥ śramāt|idaṃ sthānaṃ parityajya videśaṃ gamyate mayā|| 51 ||
|
13.1.52
|
जरठत्वं समायातौ तेन दुःखेन दुःखिता ।साहं तु तरुणी कस्मात् सुतौ वृद्धौ इमौ कुतः ॥ ५२ ॥
|
jaraṭhatvaṃ samāyātau tena duḥkhena duḥkhitā|sāhaṃ tu taruṇī kasmāt sutau vṛddhau imau kutaḥ|| 52 ||
|
13.1.53
|
त्रयाणां सहचारित्वात् वैपरीत्यं कुतः स्थितम् ।घटते जरठा माता तरुणौ तनयौ इति ॥ ५३ ॥
|
trayāṇāṃ sahacāritvāt vaiparītyaṃ kutaḥ sthitam|ghaṭate jaraṭhā mātā taruṇau tanayau iti|| 53 ||
|
13.1.54
|
अतः शोचामि चात्मानं विस्मयाविष्टमानसा ।वद योगनिधे धीमन् कारणं चात्र किं भवेत् ॥ ५४ ॥
|
ataḥ śocāmi cātmānaṃ vismayāviṣṭamānasā|vada yoganidhe dhīman kāraṇaṃ cātra kiṃ bhavet|| 54 ||
|
13.1.55
|
नारद उवाच ।ज्ञानेनात्मनि पश्यामि सर्वं एतत् तवानघे ।न विषादः त्वया कार्यो हरिः शं ते करिष्यति ॥ ५५ ॥
|
nārada uvāca|jñānenātmani paśyāmi sarvaṃ etat tavānaghe|na viṣādaḥ tvayā kāryo hariḥ śaṃ te kariṣyati|| 55 ||
|
13.1.56
|
सूत उवाच ।क्षणमात्रेण तज्ज्ञात्वा वाक्यं ऊचे मुनीश्वरः ॥ ५६ ॥
|
sūta uvāca|kṣaṇamātreṇa tajjñātvā vākyaṃ ūce munīśvaraḥ|| 56 ||
|
13.1.57
|
नारद उवाच ।श्रुणुष्ववहिता बाले योगोऽयं दारुणा कलिः ।तेन लुप्तः सदाचारो योगमार्गः तपांसि च ॥ ५७ ॥
|
nārada uvāca|śruṇuṣvavahitā bāle yogo'yaṃ dāruṇā kaliḥ|tena luptaḥ sadācāro yogamārgaḥ tapāṃsi ca|| 57 ||
|
13.1.58
|
जना अघासुरायन्ते शाठ्यदुष्कर्मकारिणः ।इह सन्तो विषीदन्ति प्रहृष्यन्ति हि असाधवः ।धत्ते धैर्यं तु यो धीमान् स धीरः पण्डितोऽथवा ॥ ५८ ॥
|
janā aghāsurāyante śāṭhyaduṣkarmakāriṇaḥ|iha santo viṣīdanti prahṛṣyanti hi asādhavaḥ|dhatte dhairyaṃ tu yo dhīmān sa dhīraḥ paṇḍito'thavā|| 58 ||
|
13.1.59
|
अस्पृश्यान् अवलोक्येयं शेषभारकरी धरा ।वर्षे वर्षे क्रमात् जाता मंगलं नापि दृश्यते ॥ ५९ ॥
|
aspṛśyān avalokyeyaṃ śeṣabhārakarī dharā|varṣe varṣe kramāt jātā maṃgalaṃ nāpi dṛśyate|| 59 ||
|
13.1.60
|
न त्वामपि सुतैः साकं कोऽपि पश्यति सांप्रतम् ।उपेक्षितानुरागान्धैः जर्जरत्वेन संस्थिता ॥ ६० ॥
|
na tvāmapi sutaiḥ sākaṃ ko'pi paśyati sāṃpratam|upekṣitānurāgāndhaiḥ jarjaratvena saṃsthitā|| 60 ||
|
13.1.61
|
वृन्दावनस्य संयोगात् पुनस्त्वं तरुणी नवा ।धन्यं वृन्दावनं तेन भक्तिः नृत्यति यत्र च ॥ ६१ ॥
|
vṛndāvanasya saṃyogāt punastvaṃ taruṇī navā|dhanyaṃ vṛndāvanaṃ tena bhaktiḥ nṛtyati yatra ca|| 61 ||
|
13.1.62
|
अत्रेमौ ग्राहकाभावात् न जरामपि मुञ्चतः ।किञ्चित् आत्मसुखेनेह प्रसुप्तिः मन्यतेऽनयोः ॥ ६२ ॥
|
atremau grāhakābhāvāt na jarāmapi muñcataḥ|kiñcit ātmasukheneha prasuptiḥ manyate'nayoḥ|| 62 ||
|
13.1.63
|
भक्तिरुवाच ।कथं परीक्षिता राज्ञा स्थापितो ह्यशुचिः कलिः ।प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान् ॥ ६३ ॥
|
bhaktiruvāca|kathaṃ parīkṣitā rājñā sthāpito hyaśuciḥ kaliḥ|pravṛtte tu kalau sarvasāraḥ kutra gato mahān|| 63 ||
|
13.1.64
|
करुणापरेण हरिणापि अधर्म कथमीक्ष्यते ।इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम् ॥ ६४ ॥
|
karuṇāpareṇa hariṇāpi adharma kathamīkṣyate|imaṃ me saṃśayaṃ chindhi tvadvācā sukhitāsmyaham|| 64 ||
|
13.1.65
|
नारद उवाच ।यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति ॥ ६५ ॥
|
nārada uvāca|yadi pṛṣṭastvayā bāle premataḥ śravaṇaṃ kuru|sarvaṃ vakṣyāmi te bhadre kaśmalaṃ te gamiṣyati|| 65 ||
|
13.1.66
|
यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः ।तद्दिनात् कलिरायातः सर्वसाधनबाधकः ॥ ६६ ॥
|
yadā mukundo bhagavān kṣmāṃ tyaktvā svapadaṃ gataḥ|taddināt kalirāyātaḥ sarvasādhanabādhakaḥ|| 66 ||
|
13.1.67
|
दृष्टो दिग्विजये राज्ञा दीनवत् शरणं गतः ।न मया मारणीयोऽयं सारंग इव सरभुक् ॥ ६७ ॥
|
dṛṣṭo digvijaye rājñā dīnavat śaraṇaṃ gataḥ|na mayā māraṇīyo'yaṃ sāraṃga iva sarabhuk|| 67 ||
|
13.1.68
|
यत्फलं नास्ति तपसा न योगेन समाधिना ।तत्फलं लभते सम्यक् कलौ केशवकीर्तनात् ॥ ६८ ॥
|
yatphalaṃ nāsti tapasā na yogena samādhinā|tatphalaṃ labhate samyak kalau keśavakīrtanāt|| 68 ||
|
13.1.69
|
एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् ।विष्णुरातः स्थापितवान् कलिजानां सुखाय च ॥ ६९ ॥
|
ekākāraṃ kaliṃ dṛṣṭvā sāravatsāranīrasam|viṣṇurātaḥ sthāpitavān kalijānāṃ sukhāya ca|| 69 ||
|
13.1.70
|
कुकर्माचरनात्सारः सर्वतो निर्गतोऽधुना ।पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा ॥ ७० ॥
|
kukarmācaranātsāraḥ sarvato nirgato'dhunā|padārthāḥ saṃsthitā bhūmau bījahīnāstuṣā yathā|| 70 ||
|
13.1.71
|
विप्रैर्भागवती वार्ता गेहे गेहे जने जने ।कारिता कणलोभेन कथासारस्ततो गतः ॥ ७१ ॥
|
viprairbhāgavatī vārtā gehe gehe jane jane|kāritā kaṇalobhena kathāsārastato gataḥ|| 71 ||
|
13.1.72
|
अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः ।तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः ॥ ७२ ॥
|
atyugrabhūrikarmāṇo nāstikā rauravā janāḥ|te'pi tiṣṭhanti tīrtheṣu tīrthasārastato gataḥ|| 72 ||
|
13.1.73
|
कामक्रोध महालोभ तृष्णाव्याकुलचेतसः ।तेऽपि तिष्ठन्ति तपसि तपःसारस्ततो गतः ॥ ७३ ॥
|
kāmakrodha mahālobha tṛṣṇāvyākulacetasaḥ|te'pi tiṣṭhanti tapasi tapaḥsārastato gataḥ|| 73 ||
|
13.1.74
|
मनसश्चाजयात् लोभाद् दंभात् पाखण्डसंश्रयात् ।शास्त्रान् अभ्यसनाच्चैव ध्यानयोगफलं गतम् ॥ ७४ ॥
|
manasaścājayāt lobhād daṃbhāt pākhaṇḍasaṃśrayāt|śāstrān abhyasanāccaiva dhyānayogaphalaṃ gatam|| 74 ||
|
13.1.75
|
पण्डितास्तु कलत्रेण रमन्ते महिषा इव ।पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने ॥ ७५ ॥
|
paṇḍitāstu kalatreṇa ramante mahiṣā iva|putrasyotpādane dakṣā adakṣā muktisādhane|| 75 ||
|
13.1.76
|
न हि वैष्णवता कुत्र संप्रदायपुरःसरा ।एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले ॥ ७६ ॥
|
na hi vaiṣṇavatā kutra saṃpradāyapuraḥsarā|evaṃ pralayatāṃ prāpto vastusāraḥ sthale sthale|| 76 ||
|
13.1.77
|
अयं तु युगधर्मो हि वर्तते कस्य दूषणम् ।अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः ॥ ७७ ॥
|
ayaṃ tu yugadharmo hi vartate kasya dūṣaṇam|atastu puṇḍarīkākṣaḥ sahate nikaṭe sthitaḥ|| 77 ||
|
13.1.78
|
सूत उवाच ।इति तद्वचनं श्रुत्वा विस्मयं परमं गता ।भक्तिरूचे वचो भूयः श्रूयतां तच्च शौनक ॥ ७८ ॥
|
sūta uvāca|iti tadvacanaṃ śrutvā vismayaṃ paramaṃ gatā|bhaktirūce vaco bhūyaḥ śrūyatāṃ tacca śaunaka|| 78 ||
|
13.1.79
|
भक्तिरुवाच ।सुरर्षे त्वं हि धन्योऽसि मद्भाग्येन समागतः ।साधूनां दर्शनं लोके सर्वसिद्धिकरं परम् ॥ ७९ ॥
|
bhaktiruvāca|surarṣe tvaṃ hi dhanyo'si madbhāgyena samāgataḥ|sādhūnāṃ darśanaṃ loke sarvasiddhikaraṃ param|| 79 ||
|
13.1.80
|
जयति जयति मायां यस्य कायाधवस्ते ।वचनरचनमेकं केवलं चाकलय्य ।ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं ।सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि ॥ ८० ॥
|
jayati jayati māyāṃ yasya kāyādhavaste|vacanaracanamekaṃ kevalaṃ cākalayya|dhruvapadamapi yāto yatkṛpāto dhruvo'yaṃ|sakalakuśalapātraṃ brahmaputraṃ natāsmi|| 80 ||
|
13.1.1
|
इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये ।भक्तिनारदसमागमो नाम प्रथमोऽध्यायः ॥ १ ॥
|
iti śrīpadmapurāṇe uttarakhaṇḍe śrīmadbhāgavatamāhātmye|bhaktināradasamāgamo nāma prathamo'dhyāyaḥ|| 1 ||
|
13.2.1
|
श्रीमद्भागवतमाहात्म्यम्द्वितीयोऽध्यायः ।भक्तेः क्लेशनिवृत्तये नारदस्य उद्योगः ।नारद उवाच ।वृथा खेदयसे बाले अहो चिन्तातुरा कथम् ।श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ॥ १ ॥
|
śrīmadbhāgavatamāhātmyamdvitīyo'dhyāyaḥ|bhakteḥ kleśanivṛttaye nāradasya udyogaḥ|nārada uvāca|vṛthā khedayase bāle aho cintāturā katham|śrīkṛṣṇacaraṇāmbhojaṃ smara duḥkhaṃ gamiṣyati|| 1 ||
|
13.2.2
|
द्रौपदी च परित्राता येन कौरवकश्मलात् ।पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ॥ २ ॥
|
draupadī ca paritrātā yena kauravakaśmalāt|pālitā gopasundaryaḥ sa kṛṣṇaḥ kvāpi no gataḥ|| 2 ||
|
13.2.3
|
त्वंतु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।त्वयाऽहूतस्तु भगवान् याति नीचगृहेष्वपि ॥ ३ ॥
|
tvaṃtu bhaktiḥ priyā tasya satataṃ prāṇato'dhikā|tvayā'hūtastu bhagavān yāti nīcagṛheṣvapi|| 3 ||
|
13.2.4
|
सत्यादित्रियुगे बोध वैराग्यौ मुक्तिसाधकौ ।कलौ तु केवला भक्तिः ब्रह्मसायुज्यकारिणी ॥ ४ ॥
|
satyāditriyuge bodha vairāgyau muktisādhakau|kalau tu kevalā bhaktiḥ brahmasāyujyakāriṇī|| 4 ||
|
13.2.5
|
इति निश्चित्य चिद्रूपः सद्रूपां त्वां ससर्ज ह ।परमानन्दचिन्मूर्ति सुंदरीं कृष्णवल्लभाम् ॥ ५ ॥
|
iti niścitya cidrūpaḥ sadrūpāṃ tvāṃ sasarja ha|paramānandacinmūrti suṃdarīṃ kṛṣṇavallabhām|| 5 ||
|
13.2.6
|
बद्ध्वांजलिं त्वया पृष्टं किं करोमीति चैकदा ।त्वां तदाऽज्ञापयत् कृष्णो मद्भक्तान् पोषयेति च ॥ ६ ॥
|
baddhvāṃjaliṃ tvayā pṛṣṭaṃ kiṃ karomīti caikadā|tvāṃ tadā'jñāpayat kṛṣṇo madbhaktān poṣayeti ca|| 6 ||
|
13.2.7
|
अंगीकृतं त्वया तद्वै प्रसन्नोऽभूत् हरिस्तदा ।मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकौ इमौ ॥ ७ ॥
|
aṃgīkṛtaṃ tvayā tadvai prasanno'bhūt haristadā|muktiṃ dāsīṃ dadau tubhyaṃ jñānavairāgyakau imau|| 7 ||
|
13.2.8
|
पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च ।भूमौ भक्तविपोषाय छायारूपं त्वया कृतम् ॥ ८ ॥
|
poṣaṇaṃ svena rūpeṇa vaikuṇṭhe tvaṃ karoṣi ca|bhūmau bhaktavipoṣāya chāyārūpaṃ tvayā kṛtam|| 8 ||
|
13.2.9
|
मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि ।कृतादि द्वापरस्यान्तं महानन्देन संस्थिता ॥ ९ ॥
|
muktiṃ jñānaṃ viraktiṃ ca saha kṛtvā gatā bhuvi|kṛtādi dvāparasyāntaṃ mahānandena saṃsthitā|| 9 ||
|
13.2.10
|
कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता ।त्वद् आज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा ॥ १० ॥
|
kalau muktiḥ kṣayaṃ prāptā pākhaṇḍāmayapīḍitā|tvad ājñayā gatā śīghraṃ vaikuṇṭhaṃ punareva sā|| 10 ||
|
13.2.11
|
स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च ।पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ ॥ ११ ॥
|
smṛtā tvayāpi cātraiva muktirāyāti yāti ca|putrīkṛtya tvayemau ca pārśve svasyaiva rakṣitau|| 11 ||
|
13.2.12
|
उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव ।तथापि चिन्तां मुञ्च त्वं उपायं चिन्तयाम्यहम् ॥ १२ ॥
|
upekṣātaḥ kalau mandau vṛddhau jātau sutau tava|tathāpi cintāṃ muñca tvaṃ upāyaṃ cintayāmyaham|| 12 ||
|
13.2.13
|
कलिना सदृशः कोऽपि युगो नास्ति वरानने ।तस्मिन् त्वां स्थापयिष्यामि गेहे गेहे जने जने ॥ १३ ॥
|
kalinā sadṛśaḥ ko'pi yugo nāsti varānane|tasmin tvāṃ sthāpayiṣyāmi gehe gehe jane jane|| 13 ||
|
13.2.14
|
अन्यधर्मान् तिरस्कृत्य पुरस्कृत्य महोत्सवान् ।तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये ॥ १४ ॥
|
anyadharmān tiraskṛtya puraskṛtya mahotsavān|tadā nāhaṃ harerdāso loke tvāṃ na pravartaye|| 14 ||
|
13.2.15
|
त्वद् अन्विताश्च ये जीवा भविष्यन्ति कलौ इह ।पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम् ॥ १५ ॥
|
tvad anvitāśca ye jīvā bhaviṣyanti kalau iha|pāpino'pi gamiṣyanti nirbhayaṃ kṛṣṇamandiram|| 15 ||
|
13.2.16
|
येषां चित्ते वसेद्भक्तिः सर्वदा प्रेमरूपिणी ।नते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥ १६ ॥
|
yeṣāṃ citte vasedbhaktiḥ sarvadā premarūpiṇī|nate paśyanti kīnāśaṃ svapne'pyamalamūrtayaḥ|| 16 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.