Number
stringlengths
5
8
Sanskrit
stringlengths
25
771
Transliteration
stringlengths
29
863
13.3.40
अन्तकाले तु येनैव श्रूयते शुकशास्त्रवाक् ।प्रीत्या तस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति ॥ ४० ॥
antakāle tu yenaiva śrūyate śukaśāstravāk|prītyā tasyaiva vaikuṇṭhaṃ govindo'pi prayacchati|| 40 ||
13.3.41
हेमसिंहयुतं चैतत् वैष्णवाय ददाति च ।कृष्णेन सह सायुज्यं स पुमान् लभते ध्रुवम् ॥ ४१ ॥
hemasiṃhayutaṃ caitat vaiṣṇavāya dadāti ca|kṛṣṇena saha sāyujyaṃ sa pumān labhate dhruvam|| 41 ||
13.3.42
आजन्ममात्रमपि येन शठेन किंचित् ।चित्तं विधाय शुकशास्त्रकथा न पीता ।चाण्डालवत् च खरवत् बत तेन नीतं ।मिथ्या स्वजन्म जननी जनिदुःखभाजा ॥ ४२ ॥
ājanmamātramapi yena śaṭhena kiṃcit|cittaṃ vidhāya śukaśāstrakathā na pītā|cāṇḍālavat ca kharavat bata tena nītaṃ|mithyā svajanma jananī janiduḥkhabhājā|| 42 ||
13.3.43
जीवच्छवो निगदितः स तु पापकर्मा ।येन श्रुतं शुककथावचनं न किंचित् ।धिक् तं नरं पशुसमं भुवि भाररूपम् ।एवं वदन्ति दिवि देवसमाजमुख्याः ॥ ४३ ॥
jīvacchavo nigaditaḥ sa tu pāpakarmā|yena śrutaṃ śukakathāvacanaṃ na kiṃcit|dhik taṃ naraṃ paśusamaṃ bhuvi bhārarūpam|evaṃ vadanti divi devasamājamukhyāḥ|| 43 ||
13.3.44
दुर्लभैव कथा लोके श्रीमद्भागवतोद्भवा ।कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ॥ ४४ ॥
durlabhaiva kathā loke śrīmadbhāgavatodbhavā|koṭijanmasamutthena puṇyenaiva tu labhyate|| 44 ||
13.3.45
तेन योगनिधे धीमन् श्रोतव्या सा प्रयत्‍नतः ।दिनानां नियमो नास्ति सर्वदा श्रवणं मतम् ॥ ४५ ॥
tena yoganidhe dhīman śrotavyā sā prayat‍nataḥ|dinānāṃ niyamo nāsti sarvadā śravaṇaṃ matam|| 45 ||
13.3.46
सत्येन ब्रह्मचर्येण सर्वदा श्रवणं मतम् ।अशक्यत्वात् कलौ बोध्यो विशेषोऽत्र शुकाज्ञया ॥ ४६ ॥
satyena brahmacaryeṇa sarvadā śravaṇaṃ matam|aśakyatvāt kalau bodhyo viśeṣo'tra śukājñayā|| 46 ||
13.3.47
मनोवृत्तिजयश्चैव नियमाचरणं तथा ।दीक्षां कर्तुं अशक्यत्वात् सप्ताहश्रवणं मतम् ॥ ४७ ॥
manovṛttijayaścaiva niyamācaraṇaṃ tathā|dīkṣāṃ kartuṃ aśakyatvāt saptāhaśravaṇaṃ matam|| 47 ||
13.3.48
श्रद्धातः श्रवणे नित्यं माघे तावद्धि यत्फलम् ।तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ॥ ४८ ॥
śraddhātaḥ śravaṇe nityaṃ māghe tāvaddhi yatphalam|tatphalaṃ śukadevena saptāhaśravaṇe kṛtam|| 48 ||
13.3.49
मनसश्च अजयात् रोगात् पुंसां चैवायुषः क्षयात् ।कलेर्दोषबहुत्वाच्च सप्ताहश्रवणं मतम् ॥ ४९ ॥
manasaśca ajayāt rogāt puṃsāṃ caivāyuṣaḥ kṣayāt|kalerdoṣabahutvācca saptāhaśravaṇaṃ matam|| 49 ||
13.3.50
यत्फलं नास्ति तपसा न योगेन समाधिना ।अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत् ॥ ५० ॥
yatphalaṃ nāsti tapasā na yogena samādhinā|anāyāsena tatsarvaṃ saptāhaśravaṇe labhet|| 50 ||
13.3.51
यज्ञात् गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् ।तपसो गर्जति प्रोच्चैः तीर्थान्नित्यं हि गर्जति ॥ ५१ ॥
yajñāt garjati saptāhaḥ saptāho garjati vratāt|tapaso garjati proccaiḥ tīrthānnityaṃ hi garjati|| 51 ||
13.3.52
योगात् गर्जति सप्ताहो ध्यानात् ज्ञानाच्च गर्जति ।किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति ॥ ५२ ॥
yogāt garjati saptāho dhyānāt jñānācca garjati|kiṃ brūmo garjanaṃ tasya re re garjati garjati|| 52 ||
13.3.53
शौनक उवाच ।साश्चर्यमेतत्कथितं कथानकं ।ज्ञानादिधर्मान् विगणय्य साम्प्रतम् ।निःश्रेयसे भागवतं पुराणं ।जातं कुतो योगविदादिसूचकम् ॥ ५३ ॥
śaunaka uvāca|sāścaryametatkathitaṃ kathānakaṃ|jñānādidharmān vigaṇayya sāmpratam|niḥśreyase bhāgavataṃ purāṇaṃ|jātaṃ kuto yogavidādisūcakam|| 53 ||
13.3.54
सूत उवाच ।यदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः ।एकादशं परिश्रुत्यापि उद्धवो वाक्यमब्रवीत् ॥ ५४ ॥
sūta uvāca|yadā kṛṣṇo dharāṃ tyaktvā svapadaṃ gantumudyataḥ|ekādaśaṃ pariśrutyāpi uddhavo vākyamabravīt|| 54 ||
13.3.55
उद्धव उवाच ।त्वं तु यास्यसि गोविन्द भक्तकार्यं विधाय च ।मच्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह ॥ ५५ ॥
uddhava uvāca|tvaṃ tu yāsyasi govinda bhaktakāryaṃ vidhāya ca|maccitte mahatī cintā tāṃ śrutvā sukhamāvaha|| 55 ||
13.3.56
आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः ।तत्संगेनैव सन्तोऽपि गमिष्यन्ति उग्रतां यदा ॥ ५६ ॥
āgato'yaṃ kalirghoro bhaviṣyanti punaḥ khalāḥ|tatsaṃgenaiva santo'pi gamiṣyanti ugratāṃ yadā|| 56 ||
13.3.57
तदा भारवती भूमिः गोरूपेयं कमाश्रयेत् ।अन्यो न दृश्यते त्राता त्वत्तः कमललोचन ॥ ५७ ॥
tadā bhāravatī bhūmiḥ gorūpeyaṃ kamāśrayet|anyo na dṛśyate trātā tvattaḥ kamalalocana|| 57 ||
13.3.58
अतः सस्तु दयां कृत्वा भक्तवत्सल मा व्रज ।भक्तार्थं सगुणो जातो निराकारोऽपि चिन्मयः ॥ ५८ ॥
ataḥ sastu dayāṃ kṛtvā bhaktavatsala mā vraja|bhaktārthaṃ saguṇo jāto nirākāro'pi cinmayaḥ|| 58 ||
13.3.59
त्वद् वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले ।निर्गुणोपासने कष्टं अतः किंचिद् विचारय ॥ ५९ ॥
tvad viyogena te bhaktāḥ kathaṃ sthāsyanti bhūtale|nirguṇopāsane kaṣṭaṃ ataḥ kiṃcid vicāraya|| 59 ||
13.3.60
इति उद्धववचः श्रुत्वा प्रभासेऽचिन्तयत् हरिः ।भक्तावलम्बनार्थाय किं विधेयं मयेति च ॥ ६० ॥
iti uddhavavacaḥ śrutvā prabhāse'cintayat hariḥ|bhaktāvalambanārthāya kiṃ vidheyaṃ mayeti ca|| 60 ||
13.3.61
स्वकीयं यद् भवेत् तेजः तच्च भागवतेऽदधात् ।तिरोधाय प्रविष्टोऽयं श्रीमद् भागवतार्णवम् ॥ ६१ ॥
svakīyaṃ yad bhavet tejaḥ tacca bhāgavate'dadhāt|tirodhāya praviṣṭo'yaṃ śrīmad bhāgavatārṇavam|| 61 ||
13.3.62
तेनेयं वाङ्मयी मूर्तिः प्रत्यक्षा वर्तते हरेः ।सेवनात् श्रवणात् पाठात् दर्शनात् पापनाशिनी ॥ ६२ ॥
teneyaṃ vāṅmayī mūrtiḥ pratyakṣā vartate hareḥ|sevanāt śravaṇāt pāṭhāt darśanāt pāpanāśinī|| 62 ||
13.3.63
सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् ।साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः ॥ ६३ ॥
saptāhaśravaṇaṃ tena sarvebhyo'pyadhikaṃ kṛtam|sādhanāni tiraskṛtya kalau dharmo'yamīritaḥ|| 63 ||
13.3.64
दुःखदारिद्र्य दौर्भाग्य पापप्रक्षालनाय च ।कामक्रोध जयार्थं हि कलौ धर्मोऽयमीरितः ॥ ६४ ॥
duḥkhadāridrya daurbhāgya pāpaprakṣālanāya ca|kāmakrodha jayārthaṃ hi kalau dharmo'yamīritaḥ|| 64 ||
13.3.65
अन्यथा वैष्णवी माया देवैरपि सुदुस्त्यजा ।कथं त्याज्या भवेत् पुम्भिः सप्ताहोऽतः प्रकीर्तितः ॥ ६५ ॥
anyathā vaiṣṇavī māyā devairapi sudustyajā|kathaṃ tyājyā bhavet pumbhiḥ saptāho'taḥ prakīrtitaḥ|| 65 ||
13.3.66
सूत उवाच ।एवं नगाहश्रवणोरुधर्मे ।प्रकाश्यमाने ऋषिभिः सभायाम् ।आश्चर्यमेकं समभूत् तदानीं ।तदुच्यते संश्रृणु शौनको त्वम् ॥ ६६ ॥
sūta uvāca|evaṃ nagāhaśravaṇorudharme|prakāśyamāne ṛṣibhiḥ sabhāyām|āścaryamekaṃ samabhūt tadānīṃ|taducyate saṃśrṛṇu śaunako tvam|| 66 ||
13.3.67
भक्तिः सुतौ तौ तरुणौ गृहीत्वा ।प्रेमैकरूपा सहसाऽविरासीत् ।श्रीकृष्ण गोविन्द हरे मुरारे ।नाथेति नामानि मुहुर्वदन्ती ॥ ६७ ॥
bhaktiḥ sutau tau taruṇau gṛhītvā|premaikarūpā sahasā'virāsīt|śrīkṛṣṇa govinda hare murāre|nātheti nāmāni muhurvadantī|| 67 ||
13.3.68
तां चागतां भागवतार्थभूषां ।सुचारुवेषां ददृशुः सदस्याः ।कथं प्रविष्टा कथमागतेयं ।मध्ये मुनीनामिति तर्कयन्तः ॥ ६८ ॥
tāṃ cāgatāṃ bhāgavatārthabhūṣāṃ|sucāruveṣāṃ dadṛśuḥ sadasyāḥ|kathaṃ praviṣṭā kathamāgateyaṃ|madhye munīnāmiti tarkayantaḥ|| 68 ||
13.3.69
ऊचुः कुमारा वचनं तदानीं ।कथार्थतो निश्पतिताधुनेयम् ।एवं गिरः सा ससुता निशम्य ।सनत्कुमारं निजगाद नम्रा ॥ ६९ ॥
ūcuḥ kumārā vacanaṃ tadānīṃ|kathārthato niśpatitādhuneyam|evaṃ giraḥ sā sasutā niśamya|sanatkumāraṃ nijagāda namrā|| 69 ||
13.3.70
भक्तिरुवाच ।भवद्भिः अद्यैव कृतास्मि पुष्टा ।कलिप्रणष्टापि कथारसेन ।क्वाहं तु तिष्ठाम्यधुना ब्रुवन्तु ।ब्राह्मा इदं तां गिरमूचिरे ते ॥ ७० ॥
bhaktiruvāca|bhavadbhiḥ adyaiva kṛtāsmi puṣṭā|kalipraṇaṣṭāpi kathārasena|kvāhaṃ tu tiṣṭhāmyadhunā bruvantu|brāhmā idaṃ tāṃ giramūcire te|| 70 ||
13.3.71
भक्तेषु गोविन्दसरूपकर्त्री ।प्रेमैकधर्त्री भवरोगहन्त्री ।सा त्वं च तिष्ठस्व सुधैर्यसंश्रया ।निरंतरं वैष्णवमानसानि ॥ ७१ ॥
bhakteṣu govindasarūpakartrī|premaikadhartrī bhavarogahantrī|sā tvaṃ ca tiṣṭhasva sudhairyasaṃśrayā|niraṃtaraṃ vaiṣṇavamānasāni|| 71 ||
13.3.72
ततोऽपि दोषाः कलिजा इमे त्वां ।द्रष्टुं न शक्ताः प्रभवोऽपि लोके ।एवं तदाज्ञावसरेऽपि भक्तिः ।तदा निषण्णा हरिदासचित्ते ॥ ७२ ॥
tato'pi doṣāḥ kalijā ime tvāṃ|draṣṭuṃ na śaktāḥ prabhavo'pi loke|evaṃ tadājñāvasare'pi bhaktiḥ|tadā niṣaṇṇā haridāsacitte|| 72 ||
13.3.73
सकलभुवनमध्ये निर्धनास्तेऽपि धन्या ।निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।हरिरपि निजलोकं सर्वथातो विहाय ।प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥ ७३ ॥
sakalabhuvanamadhye nirdhanāste'pi dhanyā|nivasati hṛdi yeṣāṃ śrīharerbhaktirekā|harirapi nijalokaṃ sarvathāto vihāya|praviśati hṛdi teṣāṃ bhaktisūtropanaddhaḥ|| 73 ||
13.3.74
ब्रूमोऽद्य ते किमधिकं महमानमेवं ।ब्रह्मात्मकस्य भुवि भागवताभिधस्य ।यत्संश्रयात् निगदिते लभते सुवक्ता ।श्रोतापि कृष्णसमतामलमन्यधर्मैः ॥ ७४ ॥
brūmo'dya te kimadhikaṃ mahamānamevaṃ|brahmātmakasya bhuvi bhāgavatābhidhasya|yatsaṃśrayāt nigadite labhate suvaktā|śrotāpi kṛṣṇasamatāmalamanyadharmaiḥ|| 74 ||
13.3.3
इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये ।भक्तिकष्टनिवर्तनं नाम तृतीयोऽध्यायः ॥ ३ ॥
iti śrīpadmapurāṇe uttarakhaṇḍe śrīmadbhāgavatamāhātmye|bhaktikaṣṭanivartanaṃ nāma tṛtīyo'dhyāyaḥ|| 3 ||
13.4.1
श्रीमद्भागवतमाहात्म्यम्चतुर्थोऽध्यायः ।सप्ताहकथायां भगवतः प्रादुर्भावः गोकर्णोपाख्यानारम्भश्च ।सूत उवाच ।अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिं अलौकिकीम् ।निजलोकं परित्यज्य भगवान् भक्तवत्सलः ॥ १ ॥
śrīmadbhāgavatamāhātmyamcaturtho'dhyāyaḥ|saptāhakathāyāṃ bhagavataḥ prādurbhāvaḥ gokarṇopākhyānārambhaśca|sūta uvāca|atha vaiṣṇavacitteṣu dṛṣṭvā bhaktiṃ alaukikīm|nijalokaṃ parityajya bhagavān bhaktavatsalaḥ|| 1 ||
13.4.2
वनमाली घनश्यामः पीतवासा मनोहरः ।काञ्चीकलापरुचिरो लसन् मुकुटकुण्डलः ॥ २ ॥
vanamālī ghanaśyāmaḥ pītavāsā manoharaḥ|kāñcīkalāparuciro lasan mukuṭakuṇḍalaḥ|| 2 ||
13.4.3
त्रिभङ्गललितश्चारु कौस्तुभेन विराजितः ।कोटिमन्मथलावण्यो हरिचन्दनचर्चितः ॥ ३ ॥
tribhaṅgalalitaścāru kaustubhena virājitaḥ|koṭimanmathalāvaṇyo haricandanacarcitaḥ|| 3 ||
13.4.4
परमानन्द चिन्मूर्तिः मधुरो मुरलीधरः ।आविवेश स्वभक्तानां हृदयानि अमलानि च ॥ ४ ॥
paramānanda cinmūrtiḥ madhuro muralīdharaḥ|āviveśa svabhaktānāṃ hṛdayāni amalāni ca|| 4 ||
13.4.5
वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः ।तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः ॥ ५ ॥
vaikuṇṭhavāsino ye ca vaiṣṇavā uddhavādayaḥ|tatkathāśravaṇārthaṃ te gūḍharūpeṇa saṃsthitāḥ|| 5 ||
13.4.6
तदा जयजयारावो रसपुष्टिरलौकिकी ।चूर्णप्रसून वृष्टिश्च मुहुः शंखरवोऽप्यभूत् ॥ ६ ॥
tadā jayajayārāvo rasapuṣṭiralaukikī|cūrṇaprasūna vṛṣṭiśca muhuḥ śaṃkharavo'pyabhūt|| 6 ||
13.4.7
तत् सभासंस्थितानां च देहगेहात्मविस्मृतिः ।दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत् ॥ ७ ॥
tat sabhāsaṃsthitānāṃ ca dehagehātmavismṛtiḥ|dṛṣṭvā ca tanmayāvasthāṃ nārado vākyamabravīt|| 7 ||
13.4.8
अलौकिकोऽयं महिमा मुनीश्वराः ।सप्ताहजन्योऽद्य विलोकितो मया ।मूढाः शठा ये पशुपक्षिणोऽत्र ।सर्वेऽपि निष्पापतमा भवन्ति ॥ ८ ॥
alaukiko'yaṃ mahimā munīśvarāḥ|saptāhajanyo'dya vilokito mayā|mūḍhāḥ śaṭhā ye paśupakṣiṇo'tra|sarve'pi niṣpāpatamā bhavanti|| 8 ||
13.4.9
अतो नृलोके ननु नास्ति किंचित् ।चित्तस्य शोधाय कलौ पवित्रम् ।अघौघविध्वंसकरं तथैव ।कथासमानं भुवि नास्ति चान्यत् ॥ ९ ॥
ato nṛloke nanu nāsti kiṃcit|cittasya śodhāya kalau pavitram|aghaughavidhvaṃsakaraṃ tathaiva|kathāsamānaṃ bhuvi nāsti cānyat|| 9 ||
13.4.10
के के विशुद्ध्यन्ति वदन्तु मह्यं ।सप्ताहयज्ञेन कथामयेन ।कृपालुभिर्लोकहितं विचार्य ।प्रकाशितः कोऽपि नवीनमार्गः ॥ १० ॥
ke ke viśuddhyanti vadantu mahyaṃ|saptāhayajñena kathāmayena|kṛpālubhirlokahitaṃ vicārya|prakāśitaḥ ko'pi navīnamārgaḥ|| 10 ||
13.4.11
कुमारा ऊचुः ।ये मानवाः पापकृतस्तु सर्वदा ।सदा दुराचाररता विमार्गगाः ।क्रोधाग्निदग्धाः कुटिलाश्च कामिनः ।सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ ११ ॥
kumārā ūcuḥ|ye mānavāḥ pāpakṛtastu sarvadā|sadā durācāraratā vimārgagāḥ|krodhāgnidagdhāḥ kuṭilāśca kāminaḥ|saptāhayajñena kalau punanti te|| 11 ||
13.4.12
सत्यन हीना पितृमातृदूषकाः ।तृष्णाकुलाचाश्रमधर्मवर्जिताः ।ये दाम्भिका मत्सरिणोऽपि हिंसकाः ।सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १२ ॥
satyana hīnā pitṛmātṛdūṣakāḥ|tṛṣṇākulācāśramadharmavarjitāḥ|ye dāmbhikā matsariṇo'pi hiṃsakāḥ|saptāhayajñena kalau punanti te|| 12 ||
13.4.13
पञ्चोग्रपापात् छलछद्मकारिणः ।क्रूराः पिशाचा इव निर्दयाश्च ये ।ब्रह्मस्वपुष्टा व्यभिचारकारिणः ।सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १३ ॥
pañcograpāpāt chalachadmakāriṇaḥ|krūrāḥ piśācā iva nirdayāśca ye|brahmasvapuṣṭā vyabhicārakāriṇaḥ|saptāhayajñena kalau punanti te|| 13 ||
13.4.14
कायेन वाचा मनसापि पातकं ।नित्यं प्रकुर्वन्ति शठा हठेन ये ।परस्वपुष्टा मलिना दुराशयाः ।सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १४ ॥
kāyena vācā manasāpi pātakaṃ|nityaṃ prakurvanti śaṭhā haṭhena ye|parasvapuṣṭā malinā durāśayāḥ|saptāhayajñena kalau punanti te|| 14 ||
13.4.15
अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् ।यस्य श्रवणमात्रेण पापहानिः प्रजायते ॥ १५ ॥
atra te kīrtayiṣyāma itihāsaṃ purātanam|yasya śravaṇamātreṇa pāpahāniḥ prajāyate|| 15 ||
13.4.16
तुंगभद्रातटे पूर्वं अभूत् पत्तनमुत्तमम् ।यत्र वर्णाः स्वधर्मेण सत्यसत्कर्मतत्पराः ॥ १६ ॥
tuṃgabhadrātaṭe pūrvaṃ abhūt pattanamuttamam|yatra varṇāḥ svadharmeṇa satyasatkarmatatparāḥ|| 16 ||
13.4.17
आत्मदेवः पुरे तस्मिन् सर्ववेद विशारदः ।श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्करः ॥ १७ ॥
ātmadevaḥ pure tasmin sarvaveda viśāradaḥ|śrautasmārteṣu niṣṇāto dvitīya iva bhāskaraḥ|| 17 ||
13.4.18
भिक्षुको वित्तवान् लोके तत्प्रिया धुन्धुली स्मृता ।स्ववाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्भवा ॥ १८ ॥
bhikṣuko vittavān loke tatpriyā dhundhulī smṛtā|svavākyasthāpikā nityaṃ sundarī sukulodbhavā|| 18 ||
13.4.19
लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका ।शूरा च गृहकृत्येषु कृपणा कलहप्रिया ॥ १९ ॥
lokavārtāratā krūrā prāyaśo bahujalpikā|śūrā ca gṛhakṛtyeṣu kṛpaṇā kalahapriyā|| 19 ||
13.4.20
एवं निवसतोः प्रेम्णा दंपत्यो रममाणयोः ।अर्थाः कामास्तयोरासन् न सुखाय गृहादिकम् ॥ २० ॥
evaṃ nivasatoḥ premṇā daṃpatyo ramamāṇayoḥ|arthāḥ kāmāstayorāsan na sukhāya gṛhādikam|| 20 ||
13.4.21
पश्चात् धर्माः समारब्धाः ताभ्यां संतानहेतवे ।गोभूहिरण्यवासांसि दीनेभ्यो यच्छतः सदा ॥ २१ ॥
paścāt dharmāḥ samārabdhāḥ tābhyāṃ saṃtānahetave|gobhūhiraṇyavāsāṃsi dīnebhyo yacchataḥ sadā|| 21 ||
13.4.22
धनार्धं धर्ममार्गेण ताभ्यां नीतं तथापि च ।न पुत्रो नापि वा पुत्री ततश्चिन्तातुरो भृशम् ॥ २२ ॥
dhanārdhaṃ dharmamārgeṇa tābhyāṃ nītaṃ tathāpi ca|na putro nāpi vā putrī tataścintāturo bhṛśam|| 22 ||
13.4.23
एकदा स तु द्विजो दुःखाद् गृहं त्यक्त्वा वनं गतः ।मध्याह्ने तृषितो जातः तडागं समुपेयिवान् ॥ २३ ॥
ekadā sa tu dvijo duḥkhād gṛhaṃ tyaktvā vanaṃ gataḥ|madhyāhne tṛṣito jātaḥ taḍāgaṃ samupeyivān|| 23 ||
13.4.24
पीत्वा जलं निषण्णस्तु प्रजादुःखेन कर्शितः ।मुहूर्तादपि तत्रैव संन्यासी कश्चित् आगतः ॥ २४ ॥
pītvā jalaṃ niṣaṇṇastu prajāduḥkhena karśitaḥ|muhūrtādapi tatraiva saṃnyāsī kaścit āgataḥ|| 24 ||
13.4.25
दृष्ट्वा पीतजलं तं तु विप्रो यातस्तदन्तिकम् ।नत्वा च पादयोस्तस्य निःश्वसन् संस्थितः पुरः ॥ २५ ॥
dṛṣṭvā pītajalaṃ taṃ tu vipro yātastadantikam|natvā ca pādayostasya niḥśvasan saṃsthitaḥ puraḥ|| 25 ||
13.4.26
यतिरुवाच ।कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी ।वद त्वं सत्वरम् मह्यं स्वस्य दुःखस्य कारणम् ॥ २६ ॥
yatiruvāca|kathaṃ rodiṣi vipra tvaṃ kā te cintā balīyasī|vada tvaṃ satvaram mahyaṃ svasya duḥkhasya kāraṇam|| 26 ||
13.4.27
ब्राह्मण उवाच ।किं ब्रवीमि ऋषे दुःखं पूर्वपापेन संचितम् ।मदीयाः पूर्वजास्तोयं कवोष्णं उपभुञ्जते ॥ २७ ॥
brāhmaṇa uvāca|kiṃ bravīmi ṛṣe duḥkhaṃ pūrvapāpena saṃcitam|madīyāḥ pūrvajāstoyaṃ kavoṣṇaṃ upabhuñjate|| 27 ||
13.4.28
मद्दत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजातयः ।प्रजादुःखेन शून्योऽहं प्राणान् त्यक्तुं इहागतः ॥ २८ ॥
maddattaṃ naiva gṛhṇanti prītyā devā dvijātayaḥ|prajāduḥkhena śūnyo'haṃ prāṇān tyaktuṃ ihāgataḥ|| 28 ||
13.4.29
धिक् जीवितं प्रजाहीनं धिक् गृहं च प्रजां विना ।धिक् धनं चानपत्यस्य धिक्कुलं संततिं विना ॥ २९ ॥
dhik jīvitaṃ prajāhīnaṃ dhik gṛhaṃ ca prajāṃ vinā|dhik dhanaṃ cānapatyasya dhikkulaṃ saṃtatiṃ vinā|| 29 ||
13.4.30
पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत् ।यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत् ॥ ३० ॥
pālyate yā mayā dhenuḥ sā vandhyā sarvathā bhavet|yo mayā ropito vṛkṣaḥ so'pi vandhyatvamāśrayet|| 30 ||
13.4.31
यत्फलं मद्गृहायातं तच्च शीघ्रं विनश्यति ।निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ॥ ३१ ॥
yatphalaṃ madgṛhāyātaṃ tacca śīghraṃ vinaśyati|nirbhāgyasyānapatyasya kimato jīvitena me|| 31 ||
13.4.32
इत्युक्त्वा स रुरोदोच्चैः तत्पार्श्वं दुःखपीडितः ।तदा तस्य यतेश्चित्ते करुणाभूत् गरीयसी ॥ ३२ ॥
ityuktvā sa rurodoccaiḥ tatpārśvaṃ duḥkhapīḍitaḥ|tadā tasya yateścitte karuṇābhūt garīyasī|| 32 ||
13.4.33
तद्भालाक्षरमालां च वाचमायास योगवान् ।सर्वं ज्ञात्वा यतिः पश्चात् विप्रं ऊचे सविस्तरम् ॥ ३३ ॥
tadbhālākṣaramālāṃ ca vācamāyāsa yogavān|sarvaṃ jñātvā yatiḥ paścāt vipraṃ ūce savistaram|| 33 ||
13.4.34
यतिरुवाच ।मुञ्च अज्ञानं प्रजारूपं बलिष्ठा कर्मणो गतिः ।विवेकं तु समासाद्य त्यज संसारवासनाम् ॥ ३४ ॥
yatiruvāca|muñca ajñānaṃ prajārūpaṃ baliṣṭhā karmaṇo gatiḥ|vivekaṃ tu samāsādya tyaja saṃsāravāsanām|| 34 ||
13.4.35
श्रुणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम् ।सप्तजन्मावधि तव पुत्रो नैव च नैव च ॥ ३५ ॥
śruṇu vipra mayā te'dya prārabdhaṃ tu vilokitam|saptajanmāvadhi tava putro naiva ca naiva ca|| 35 ||
13.4.36
संततेः सगरो दुःखं अवाप अङ्गः पुरा तथा ।रे मुञ्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम् ॥ ३६ ॥
saṃtateḥ sagaro duḥkhaṃ avāpa aṅgaḥ purā tathā|re muñcādya kuṭumbāśāṃ saṃnyāse sarvathā sukham|| 36 ||
13.4.37
ब्राह्मण उवाच ।विवेकेन भवेत्किं मे पुत्रं देहि बलादपि ।नो चेत् त्यजाम्यहं प्राणान् त्वदग्रे शोकमूर्छितः ॥ ३७ ॥
brāhmaṇa uvāca|vivekena bhavetkiṃ me putraṃ dehi balādapi|no cet tyajāmyahaṃ prāṇān tvadagre śokamūrchitaḥ|| 37 ||
13.4.38
पुत्रादिसुखहीनोऽयं संन्यासः शुष्क एव हि ।गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः ॥ ३८ ॥
putrādisukhahīno'yaṃ saṃnyāsaḥ śuṣka eva hi|gṛhasthaḥ saraso loke putrapautrasamanvitaḥ|| 38 ||
13.4.39
इति विप्राग्रहं दृष्ट्वा प्राब्रवीत् स तपोधनः ।चित्रकेतुर्गतः कष्टं विधिलेखविमार्जनात् ॥ ३९ ॥
iti viprāgrahaṃ dṛṣṭvā prābravīt sa tapodhanaḥ|citraketurgataḥ kaṣṭaṃ vidhilekhavimārjanāt|| 39 ||
13.4.40
न यास्यसि सुखं पुत्रात् यथा दैवहतोद्यमः ।अतो हठेन युक्तोऽसि ह्यर्थिनं किं वदाम्यहम् ॥ ४० ॥
na yāsyasi sukhaṃ putrāt yathā daivahatodyamaḥ|ato haṭhena yukto'si hyarthinaṃ kiṃ vadāmyaham|| 40 ||
13.4.41
तस्याग्रहं समालोक्य फलमेकं स दत्तवान् ।इदं भक्षय पत्‍न्या त्वं ततः पुत्रो भविष्यति ॥ ४१ ॥
tasyāgrahaṃ samālokya phalamekaṃ sa dattavān|idaṃ bhakṣaya pat‍nyā tvaṃ tataḥ putro bhaviṣyati|| 41 ||
13.4.42
सत्यं शौचं दया दानं एकभक्तं तु भोजनम् ।वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः ॥ ४२ ॥
satyaṃ śaucaṃ dayā dānaṃ ekabhaktaṃ tu bhojanam|varṣāvadhi striyā kāryaṃ tena putro'tinirmalaḥ|| 42 ||
13.4.43
एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः ।पत्‍न्याः पाणौ फलं दत्त्वा स्वयं यातस्तु कुत्रचित् ॥ ४३ ॥
evamuktvā yayau yogī viprastu gṛhamāgataḥ|pat‍nyāḥ pāṇau phalaṃ dattvā svayaṃ yātastu kutracit|| 43 ||
13.4.44
तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह ।अहो चिन्ता ममोत्पन्ना फलं चाहं न भक्ष्यये ॥ ४४ ॥
taruṇī kuṭilā tasya sakhyagre ca ruroda ha|aho cintā mamotpannā phalaṃ cāhaṃ na bhakṣyaye|| 44 ||
13.4.45
फलभक्षेण गर्भः स्याद् गर्भेण उदरवृद्धिता ।स्वल्पभक्षं ततोऽशक्तिः गृहकार्यं कथं भवेत् ॥ ४५ ॥
phalabhakṣeṇa garbhaḥ syād garbheṇa udaravṛddhitā|svalpabhakṣaṃ tato'śaktiḥ gṛhakāryaṃ kathaṃ bhavet|| 45 ||
13.4.46
दैवाद् धाटी व्रजेद्ग्रामे पलायेद्गर्भिणी कथम् ।शुकवत् निवसेत् गर्भः तं कुक्षेः कथमुत्सृजेत् ॥ ४६ ॥
daivād dhāṭī vrajedgrāme palāyedgarbhiṇī katham|śukavat nivaset garbhaḥ taṃ kukṣeḥ kathamutsṛjet|| 46 ||
13.4.47
तिर्यक् चेदागतो गर्भः तदा मे मरणं भवेत् ।प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे ॥ ४७ ॥
tiryak cedāgato garbhaḥ tadā me maraṇaṃ bhavet|prasūtau dāruṇaṃ duḥkhaṃ sukumārī kathaṃ sahe|| 47 ||
13.4.48
मन्दायां मयि सर्वस्वं ननान्दा संहरेत् तदा ।सत्यशौचादिनियमो दुराराध्यः स दृश्यते ॥ ४८ ॥
mandāyāṃ mayi sarvasvaṃ nanāndā saṃharet tadā|satyaśaucādiniyamo durārādhyaḥ sa dṛśyate|| 48 ||
13.4.49
लालने पालने दुःखं प्रसूतायाश्च वर्तते ।वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः ॥ ४९ ॥
lālane pālane duḥkhaṃ prasūtāyāśca vartate|vandhyā vā vidhavā nārī sukhinī ceti me matiḥ|| 49 ||
13.4.50
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् ।पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयेरितम् ॥ ५० ॥
evaṃ kutarkayogena tatphalaṃ naiva bhakṣitam|patyā pṛṣṭaṃ phalaṃ bhuktaṃ bhuktaṃ ceti tayeritam|| 50 ||
13.4.51
एकदा भगिनी तस्याः तद्गृहः स्वेच्छयाऽगता ।तदग्रे कथितं सर्वं चिन्तेयं महती हि मे ॥ ५१ ॥
ekadā bhaginī tasyāḥ tadgṛhaḥ svecchayā'gatā|tadagre kathitaṃ sarvaṃ cinteyaṃ mahatī hi me|| 51 ||
13.4.52
दुर्बला तेन दुःखेन ह्यनुजे करवाणि किम् ।साब्रवीत् मम गर्भोस्ति तं दास्यामि प्रसूतितः ॥ ५२ ॥
durbalā tena duḥkhena hyanuje karavāṇi kim|sābravīt mama garbhosti taṃ dāsyāmi prasūtitaḥ|| 52 ||
13.4.53
तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् ।वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम् ॥ ५३ ॥
tāvatkālaṃ sagarbheva guptā tiṣṭha gṛhe sukham|vittaṃ tvaṃ matpateryaccha sa te dāsyati bālakam|| 53 ||
13.4.54
षण्मासिको मृतो बाल इति लोको वदिष्यति ।तं बालं पोषयिष्यामि नित्यमागत्य ते गृहे ॥ ५४ ॥
ṣaṇmāsiko mṛto bāla iti loko vadiṣyati|taṃ bālaṃ poṣayiṣyāmi nityamāgatya te gṛhe|| 54 ||
13.4.55
फलमर्पय धेन्वै त्वं परीक्षार्थं तु साम्प्रतम् ।तत् तद् आचरितं सर्वं तथैव स्त्रीस्वभावतः ॥ ५५ ॥
phalamarpaya dhenvai tvaṃ parīkṣārthaṃ tu sāmpratam|tat tad ācaritaṃ sarvaṃ tathaiva strīsvabhāvataḥ|| 55 ||
13.4.56
अथ कालेन सा नारी प्रसूता बालकं तदा ।आनीय जनको बालं रहस्ये धुन्धुलीं ददौ ॥ ५६ ॥
atha kālena sā nārī prasūtā bālakaṃ tadā|ānīya janako bālaṃ rahasye dhundhulīṃ dadau|| 56 ||
13.4.57
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः ।लोकस्य सुखमुत्पन्नं आत्मदेव प्रजोदयात् ॥ ५७ ॥
tayā ca kathitaṃ bhartre prasūtaḥ sukhamarbhakaḥ|lokasya sukhamutpannaṃ ātmadeva prajodayāt|| 57 ||
13.4.58
ददौ दानं द्विजातिभ्यो जातकर्म विधाय च ।गीतवादित्रघोषोऽभूत् तद्द्वारं मंगलं बहु ॥ ५८ ॥
dadau dānaṃ dvijātibhyo jātakarma vidhāya ca|gītavāditraghoṣo'bhūt taddvāraṃ maṃgalaṃ bahu|| 58 ||
13.4.59
भर्तुरग्रेऽब्रवीत् वाक्यं स्तन्यं नास्ति कुचे मम ।अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम् ॥ ५९ ॥
bharturagre'bravīt vākyaṃ stanyaṃ nāsti kuce mama|anyastanyena nirdugdhā kathaṃ puṣṇāmi bālakam|| 59 ||
13.4.60
मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते ।तामाकार्य गृहे रक्ष सा तेऽर्भं पोषयिष्यति ॥ ६० ॥
matsvasuśca prasūtāyā mṛto bālastu vartate|tāmākārya gṛhe rakṣa sā te'rbhaṃ poṣayiṣyati|| 60 ||
13.4.61
पतिना तत्कृतं सर्वं पुत्ररक्षणहेतवे ।पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितन् ॥ ६१ ॥
patinā tatkṛtaṃ sarvaṃ putrarakṣaṇahetave|putrasya dhundhukārīti nāma mātrā pratiṣṭhitan|| 61 ||
13.4.62
त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् ।सर्वांगसुन्दरं दिव्यं निर्मलं कनकप्रभम् ॥ ६२ ॥
trimāse nirgate cātha sā dhenuḥ suṣuve'rbhakam|sarvāṃgasundaraṃ divyaṃ nirmalaṃ kanakaprabham|| 62 ||
13.4.63
दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान् स्वयमादधे ।मत्वाऽश्चर्यं जनाः सर्वे दिदृक्षार्थं समागताः ॥ ६३ ॥
dṛṣṭvā prasanno viprastu saṃskārān svayamādadhe|matvā'ścaryaṃ janāḥ sarve didṛkṣārthaṃ samāgatāḥ|| 63 ||
13.4.64
भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत ।धेन्वा बालः प्रसूतस्तु देवरूपीति कौतुकम् ॥ ६४ ॥
bhāgyodayo'dhunā jāta ātmadevasya paśyata|dhenvā bālaḥ prasūtastu devarūpīti kautukam|| 64 ||