Number
stringlengths 5
8
| Sanskrit
stringlengths 25
771
| Transliteration
stringlengths 29
863
|
---|---|---|
13.4.65
|
न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः ।गोकर्णं तं सुतं दृष्ट्वा गोकर्णं नाम चाकरोत् ॥ ६५ ॥
|
na jñātaṃ tadrahasyaṃ tu kenāpi vidhiyogataḥ|gokarṇaṃ taṃ sutaṃ dṛṣṭvā gokarṇaṃ nāma cākarot|| 65 ||
|
13.4.66
|
कियत्कालेन तौ जातौ तरुणौ तनयावुभौ ।गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः ॥ ६६ ॥
|
kiyatkālena tau jātau taruṇau tanayāvubhau|gokarṇaḥ paṇḍito jñānī dhundhukārī mahākhalaḥ|| 66 ||
|
13.4.67
|
स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्जितः ।दुष्परिग्रहकर्ता च शवहस्तेन भोजनम् ॥ ६७ ॥
|
snānaśaucakriyāhīno durbhakṣī krodhavarjitaḥ|duṣparigrahakartā ca śavahastena bhojanam|| 67 ||
|
13.4.68
|
चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः ।लालनायार्भकान् धृत्वा सद्यः कूपे न्यपातयत् ॥ ६८ ॥
|
cauraḥ sarvajanadveṣī paraveśmapradīpakaḥ|lālanāyārbhakān dhṛtvā sadyaḥ kūpe nyapātayat|| 68 ||
|
13.4.69
|
हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः ।चाण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः ॥ ६९ ॥
|
hiṃsakaḥ śastradhārī ca dīnāndhānāṃ prapīḍakaḥ|cāṇḍālābhirato nityaṃ pāśahastaḥ śvasaṃgataḥ|| 69 ||
|
13.4.70
|
तेन वेश्याकुसंगेन पित्र्यं वित्तं तु नाशितम् ।एकदा पितरौ ताड्य पात्राणि स्वयमाहरत् ॥ ७० ॥
|
tena veśyākusaṃgena pitryaṃ vittaṃ tu nāśitam|ekadā pitarau tāḍya pātrāṇi svayamāharat|| 70 ||
|
13.4.71
|
तत्पिता कृपणः प्रोच्चैः धनहीनो रुरोद ह ।वध्यतवं तु समीचीनं कुपुत्रो दुःखदायकः ॥ ७१ ॥
|
tatpitā kṛpaṇaḥ proccaiḥ dhanahīno ruroda ha|vadhyatavaṃ tu samīcīnaṃ kuputro duḥkhadāyakaḥ|| 71 ||
|
13.4.72
|
क्व तिष्ठामि क्व गच्छामि को मे दुःखं व्यपोहयेत् ।प्राणान् त्यजामि दुःखेन हा कष्टं मम संस्थितम् ॥ ७२ ॥
|
kva tiṣṭhāmi kva gacchāmi ko me duḥkhaṃ vyapohayet|prāṇān tyajāmi duḥkhena hā kaṣṭaṃ mama saṃsthitam|| 72 ||
|
13.4.73
|
तदानीं तु समागत्य गोकर्णो ज्ञानसंयुतः ।बोधयामास जनकं वैराग्यं परिदर्शयन् ॥ ७३ ॥
|
tadānīṃ tu samāgatya gokarṇo jñānasaṃyutaḥ|bodhayāmāsa janakaṃ vairāgyaṃ paridarśayan|| 73 ||
|
13.4.74
|
असारः खलु संसारो दुःखरूपी विमोहकः ।सुतः कस्य धनं कस्य स्नेहवान् ज्वलतेऽनिशम् ॥ ७४ ॥
|
asāraḥ khalu saṃsāro duḥkharūpī vimohakaḥ|sutaḥ kasya dhanaṃ kasya snehavān jvalate'niśam|| 74 ||
|
13.4.75
|
न चेन्द्रस्य सुखं किंचित् न सुखं चक्रवर्तिनः ।सुखमस्ति विरक्तस्य मुनेः एकान्तजीविनः ॥ ७५ ॥
|
na cendrasya sukhaṃ kiṃcit na sukhaṃ cakravartinaḥ|sukhamasti viraktasya muneḥ ekāntajīvinaḥ|| 75 ||
|
13.4.76
|
मुञ्च अज्ञानं प्रजारूपं मोहतो नरके गतिः ।निपतिष्यति देहोऽयं सर्वं त्यक्त्वा वनं व्रज ॥ ७६ ॥
|
muñca ajñānaṃ prajārūpaṃ mohato narake gatiḥ|nipatiṣyati deho'yaṃ sarvaṃ tyaktvā vanaṃ vraja|| 76 ||
|
13.4.77
|
तद्वाक्यं तु समाकर्ण्य गन्तुकामः पिताब्रवीत् ।किंकर्तव्यं वने तात तत्त्वं वद सविस्तरम् ॥ ७७ ॥
|
tadvākyaṃ tu samākarṇya gantukāmaḥ pitābravīt|kiṃkartavyaṃ vane tāta tattvaṃ vada savistaram|| 77 ||
|
13.4.78
|
अन्धकूपे स्नेहपाशे बद्धः पंगुरहं शठः ।कर्मणा पतितो नूनं मामुद्धर दयानिधे ॥ ७८ ॥
|
andhakūpe snehapāśe baddhaḥ paṃgurahaṃ śaṭhaḥ|karmaṇā patito nūnaṃ māmuddhara dayānidhe|| 78 ||
|
13.4.79
|
देहेऽस्थिमांसरुधिरेऽभिमतिं त्यज त्वं ।जायासुतादिषु सदा ममतां विमुञ्च ।पश्यानिशं जगदिदं क्षणभंगनिष्ठं ।वैराग्यरागरसिको भव भक्तिनिष्ठः ॥ ७९ ॥
|
dehe'sthimāṃsarudhire'bhimatiṃ tyaja tvaṃ|jāyāsutādiṣu sadā mamatāṃ vimuñca|paśyāniśaṃ jagadidaṃ kṣaṇabhaṃganiṣṭhaṃ|vairāgyarāgarasiko bhava bhaktiniṣṭhaḥ|| 79 ||
|
13.4.80
|
धर्म भजस्व सततं त्यज लोकधर्मान् ।सेवस्व साधुपुरुषान् जहि कामतृष्णाम् ।अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा ।सेवाकथारसमहो नितरां पिब त्वम् ॥ ८० ॥
|
dharma bhajasva satataṃ tyaja lokadharmān|sevasva sādhupuruṣān jahi kāmatṛṣṇām|anyasya doṣaguṇacintanamāśu muktvā|sevākathārasamaho nitarāṃ piba tvam|| 80 ||
|
13.4.81
|
एवं सुतोक्तिवशतोऽपि गृहं विहाय ।यातो वनं स्थिरमतिर्गतषष्टिवर्षः ।युक्तो हरेरनुदिनं परिचर्ययासौ ।श्रीकृष्णमाप नियतं दशमस्य पाठात् ॥ ८१ ॥
|
evaṃ sutoktivaśato'pi gṛhaṃ vihāya|yāto vanaṃ sthiramatirgataṣaṣṭivarṣaḥ|yukto hareranudinaṃ paricaryayāsau|śrīkṛṣṇamāpa niyataṃ daśamasya pāṭhāt|| 81 ||
|
13.4.4
|
इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये ।विप्रमोक्षो नाम चतुर्थोऽध्यायः ॥ ४ ॥
|
iti śrīpadmapurāṇe uttarakhaṇḍe śrīmadbhāgavatamāhātmye|vipramokṣo nāma caturtho'dhyāyaḥ|| 4 ||
|
13.5.1
|
श्रीमद्भागवतमाहात्म्यम्पंचमोऽध्यायः ।धुन्धुकारिणो दुर्मृत्युनिमित्तक प्रेतत्वप्राप्तिवर्णनं ततो गोकर्णानुग्रहेणोद्धारश्च ।सूत उवाच ।पितरि उपरते तेन जननी ताडिता भृशम् ।क्व वित्तं तिष्ठति ब्रूहि हनिष्ये लत्तया न चेत् ॥ १ ॥
|
śrīmadbhāgavatamāhātmyampaṃcamo'dhyāyaḥ|dhundhukāriṇo durmṛtyunimittaka pretatvaprāptivarṇanaṃ tato gokarṇānugraheṇoddhāraśca|sūta uvāca|pitari uparate tena jananī tāḍitā bhṛśam|kva vittaṃ tiṣṭhati brūhi haniṣye lattayā na cet|| 1 ||
|
13.5.2
|
इति तद्वाक्य संत्रासात् जनन्या पुत्रदुःखतः ।कूपे पातः कृतो रात्रौ तेन सा निधनं गता ॥ २ ॥
|
iti tadvākya saṃtrāsāt jananyā putraduḥkhataḥ|kūpe pātaḥ kṛto rātrau tena sā nidhanaṃ gatā|| 2 ||
|
13.5.3
|
गोकर्णः तीर्थयात्रार्थं निर्गतो योगसंस्थितः ।न दुःखं न सुखं तस्य न वैरी नापि बान्धवः ॥ ३ ॥
|
gokarṇaḥ tīrthayātrārthaṃ nirgato yogasaṃsthitaḥ|na duḥkhaṃ na sukhaṃ tasya na vairī nāpi bāndhavaḥ|| 3 ||
|
13.5.4
|
धुन्धुकारी गृहेऽतिष्ठत् पंचपण्यवधूवृतः ।अत्युग्रकर्मकर्ता च तत् पोषणविमूढधीः ॥ ४ ॥
|
dhundhukārī gṛhe'tiṣṭhat paṃcapaṇyavadhūvṛtaḥ|atyugrakarmakartā ca tat poṣaṇavimūḍhadhīḥ|| 4 ||
|
13.5.5
|
एकदा कुलटास्तास्तु भूषणान्यभिलिप्सवः ।तदर्थं निर्गतो गेहात् कामान्धो मृत्युमस्मरन् ॥ ५ ॥
|
ekadā kulaṭāstāstu bhūṣaṇānyabhilipsavaḥ|tadarthaṃ nirgato gehāt kāmāndho mṛtyumasmaran|| 5 ||
|
13.5.6
|
यतस्ततश्च संहृत्य वित्तं वेश्म पुनर्गतः ।ताभ्योऽयच्छत् सुवस्त्राणि भूषणानि कियन्ति च ॥ ६ ॥
|
yatastataśca saṃhṛtya vittaṃ veśma punargataḥ|tābhyo'yacchat suvastrāṇi bhūṣaṇāni kiyanti ca|| 6 ||
|
13.5.7
|
बहुवित्तचयं दृष्ट्वा रात्रौ नार्यो व्यचारयन् ।चौर्यं करोत्यसौ नित्यं अतो राजा ग्रहीष्यति ॥ ७ ॥
|
bahuvittacayaṃ dṛṣṭvā rātrau nāryo vyacārayan|cauryaṃ karotyasau nityaṃ ato rājā grahīṣyati|| 7 ||
|
13.5.8
|
वित्तं हृत्वा पुनश्चैनं मारयिष्यति निश्चितम् ।अतोऽर्थगुप्तये गूढं अस्माभिः किं न हन्यते ॥ ८ ॥
|
vittaṃ hṛtvā punaścainaṃ mārayiṣyati niścitam|ato'rthaguptaye gūḍhaṃ asmābhiḥ kiṃ na hanyate|| 8 ||
|
13.5.9
|
निहत्यैनं गृहीत्वार्थं यास्यामो यत्र कुत्रचित् ।इति ता निश्चयं कृत्वा सुप्तं सम्बद्ध्य रश्मिभिः ॥ ९ ॥
|
nihatyainaṃ gṛhītvārthaṃ yāsyāmo yatra kutracit|iti tā niścayaṃ kṛtvā suptaṃ sambaddhya raśmibhiḥ|| 9 ||
|
13.5.10
|
पाशं कण्ठे निधायास्य तन्मृत्युं उपचक्रमुः ।त्वरितं न ममारासौ चिन्तायुक्ताः तदाभवन् ॥ १० ॥
|
pāśaṃ kaṇṭhe nidhāyāsya tanmṛtyuṃ upacakramuḥ|tvaritaṃ na mamārāsau cintāyuktāḥ tadābhavan|| 10 ||
|
13.5.11
|
तप्तांगारसमूहांश्च तन्मुखे हि विचिक्षिपुः ।अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः ॥ ११ ॥
|
taptāṃgārasamūhāṃśca tanmukhe hi vicikṣipuḥ|agnijvālātiduḥkhena vyākulo nidhanaṃ gataḥ|| 11 ||
|
13.5.12
|
तं देहं मुमुचुर्गर्ते प्रायः साहसिकाः स्त्रियः ।न ज्ञातं तद्रहस्यं तु केनापीदं तथैव च ॥ १२ ॥
|
taṃ dehaṃ mumucurgarte prāyaḥ sāhasikāḥ striyaḥ|na jñātaṃ tadrahasyaṃ tu kenāpīdaṃ tathaiva ca|| 12 ||
|
13.5.13
|
लोकैः पृष्ट्वा वदन्ति स्म दूरं यातः प्रियो हि नः ।आगमिष्यति वर्षेऽस्मिन् वित्तलोभविकर्षितः ॥ १३ ॥
|
lokaiḥ pṛṣṭvā vadanti sma dūraṃ yātaḥ priyo hi naḥ|āgamiṣyati varṣe'smin vittalobhavikarṣitaḥ|| 13 ||
|
13.5.14
|
स्त्रीणां नैव तु विश्वासं दुष्टानां कारयेत् बुधः ।विश्वासे यः स्थितो मूढः स दुःखैः परिभूयते ॥ १४ ॥
|
strīṇāṃ naiva tu viśvāsaṃ duṣṭānāṃ kārayet budhaḥ|viśvāse yaḥ sthito mūḍhaḥ sa duḥkhaiḥ paribhūyate|| 14 ||
|
13.5.15
|
सुधामयं वचो यासां कामिनां रसवर्धनम् ।हृदयं क्षुरधाराभं प्रियः को नाम योषिताम् ॥ १५ ॥
|
sudhāmayaṃ vaco yāsāṃ kāmināṃ rasavardhanam|hṛdayaṃ kṣuradhārābhaṃ priyaḥ ko nāma yoṣitām|| 15 ||
|
13.5.16
|
संहृत्य वित्तं ता याताः कुलटा बहुभर्तृकाः ।धुम्धुकारी बभूवाथ महान् प्रेतः कुकर्मतः ॥ १६ ॥
|
saṃhṛtya vittaṃ tā yātāḥ kulaṭā bahubhartṛkāḥ|dhumdhukārī babhūvātha mahān pretaḥ kukarmataḥ|| 16 ||
|
13.5.17
|
वात्यारूपधरो नित्यं धावन् दशदिशोन्तरम् ।शीतातप परिक्लिष्टो निराहारः पिपासितः ॥ १७ ॥
|
vātyārūpadharo nityaṃ dhāvan daśadiśontaram|śītātapa parikliṣṭo nirāhāraḥ pipāsitaḥ|| 17 ||
|
13.5.18
|
न लेभे शरणं क्वापि हा दैवेति मुहुर्वदन् ।कियत्कालेन गोकर्णो मृतं लोकादबुध्यत ॥ १८ ॥
|
na lebhe śaraṇaṃ kvāpi hā daiveti muhurvadan|kiyatkālena gokarṇo mṛtaṃ lokādabudhyata|| 18 ||
|
13.5.19
|
अनाथं तं विदित्वैव गयाश्राद्धं अचीकरत् ।यस्मिन् तीर्थे तु संयाति तत्र श्राद्धं अवर्तयत् ॥ १९ ॥
|
anāthaṃ taṃ viditvaiva gayāśrāddhaṃ acīkarat|yasmin tīrthe tu saṃyāti tatra śrāddhaṃ avartayat|| 19 ||
|
13.5.20
|
एवं भ्रमन् स गोकर्णः स्वपुरं समुपेयिवान् ।रात्रौ गृहांगणे स्वप्तुं आगतोऽलक्षितः परैः ॥ २० ॥
|
evaṃ bhraman sa gokarṇaḥ svapuraṃ samupeyivān|rātrau gṛhāṃgaṇe svaptuṃ āgato'lakṣitaḥ paraiḥ|| 20 ||
|
13.5.21
|
तत्र सुप्तं स विज्ञाय धुन्धुकारी स्वबान्धवम् ।निशीथे दर्शयामास महारौद्रतरं वपुः ॥ २१ ॥
|
tatra suptaṃ sa vijñāya dhundhukārī svabāndhavam|niśīthe darśayāmāsa mahāraudrataraṃ vapuḥ|| 21 ||
|
13.5.22
|
सकृन्मेषः सकृद्धस्ती सकृच्च महिषोऽभवत् ।सकृदिन्द्र सकृच्चाग्निः पुनश्च पुरुषोऽभवत् ॥ २२ ॥
|
sakṛnmeṣaḥ sakṛddhastī sakṛcca mahiṣo'bhavat|sakṛdindra sakṛccāgniḥ punaśca puruṣo'bhavat|| 22 ||
|
13.5.23
|
वैपरीत्यं इदं दृष्ट्वा गोकर्णो धैर्यसंयुतः ।अयं दुर्गतिकं कोऽपि निश्चित्याथ तमब्रवीत् ॥ २३ ॥
|
vaiparītyaṃ idaṃ dṛṣṭvā gokarṇo dhairyasaṃyutaḥ|ayaṃ durgatikaṃ ko'pi niścityātha tamabravīt|| 23 ||
|
13.5.24
|
गोकर्ण उवाच ।कस्त्वं उग्रतरो रात्रौ कुतो यातो दशां इमाम् ।किंवा प्रेतः पिशाचो वा राक्षसोऽसीति शंस नः ॥ २४ ॥
|
gokarṇa uvāca|kastvaṃ ugrataro rātrau kuto yāto daśāṃ imām|kiṃvā pretaḥ piśāco vā rākṣaso'sīti śaṃsa naḥ|| 24 ||
|
13.5.25
|
सूत उवाच ।एवं पृष्टस्तदा तेन रुरोदोच्चैः पुनः पुनः ।अशक्तो वचनोच्चारे संज्ञामात्रं चकार ह ॥ २५ ॥
|
sūta uvāca|evaṃ pṛṣṭastadā tena rurodoccaiḥ punaḥ punaḥ|aśakto vacanoccāre saṃjñāmātraṃ cakāra ha|| 25 ||
|
13.5.26
|
ततोऽञ्जलौ जलं कृत्वा गोकर्णस्तमुदैरयत् ।तत्सेकहतपापोऽसौ प्रवक्तुं उपचक्रमे ॥ २६ ॥
|
tato'ñjalau jalaṃ kṛtvā gokarṇastamudairayat|tatsekahatapāpo'sau pravaktuṃ upacakrame|| 26 ||
|
13.5.27
|
प्रेत उवाच ।अहं भ्राता त्वदीयोऽस्मि धुन्धुकारीरि नामतः ।स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया ॥ २७ ॥
|
preta uvāca|ahaṃ bhrātā tvadīyo'smi dhundhukārīri nāmataḥ|svakīyenaiva doṣeṇa brahmatvaṃ nāśitaṃ mayā|| 27 ||
|
13.5.28
|
कर्मणो नास्ति संख्या मे महाज्ञाने विवर्तिनः ।लोकानां हिंसकः सोऽहं स्त्रीभिर्दुःखेन मारितः ॥ २८ ॥
|
karmaṇo nāsti saṃkhyā me mahājñāne vivartinaḥ|lokānāṃ hiṃsakaḥ so'haṃ strībhirduḥkhena māritaḥ|| 28 ||
|
13.5.29
|
अतः प्रेतत्वं आपन्नो दुर्दशां च वहाम्यहम् ।वाताहारेण जीवामि दैवाधीनफलोदयात् ॥ २९ ॥
|
ataḥ pretatvaṃ āpanno durdaśāṃ ca vahāmyaham|vātāhāreṇa jīvāmi daivādhīnaphalodayāt|| 29 ||
|
13.5.30
|
अहो बन्धो कृपासिन्धो भ्रातर्मामाशु मोचय ।गोकर्णो वचनं श्रुत्वा तस्मै वाक्यं अथाब्रवीत् ॥ ३० ॥
|
aho bandho kṛpāsindho bhrātarmāmāśu mocaya|gokarṇo vacanaṃ śrutvā tasmai vākyaṃ athābravīt|| 30 ||
|
13.5.31
|
गोकर्ण उवाच ।त्वदर्थं तु गयापिण्डो मया दत्तो विधानतः ।तत्कथं नैव मुक्तोऽसि ममाश्चर्यं इदं महत् ॥ ३१ ॥
|
gokarṇa uvāca|tvadarthaṃ tu gayāpiṇḍo mayā datto vidhānataḥ|tatkathaṃ naiva mukto'si mamāścaryaṃ idaṃ mahat|| 31 ||
|
13.5.32
|
गयाश्राद्धान्न मुक्तिश्चेत् उपायो नापरस्त्विह ।किं विधेयं मया प्रेत तत्त्वं वद सविस्तरम् ॥ ३२ ॥
|
gayāśrāddhānna muktiścet upāyo nāparastviha|kiṃ vidheyaṃ mayā preta tattvaṃ vada savistaram|| 32 ||
|
13.5.33
|
प्रेत उवाच ।गयाश्राद्धशतेनापि मुक्तिर्मे न भविष्यति ।उपायं अपरं कंचित् त्वं विचारय साम्प्रतम् ॥ ३३ ॥
|
preta uvāca|gayāśrāddhaśatenāpi muktirme na bhaviṣyati|upāyaṃ aparaṃ kaṃcit tvaṃ vicāraya sāmpratam|| 33 ||
|
13.5.34
|
इति तद्वाक्यमाकर्ण्य गोकर्णो विस्मयं गतः ।शतश्राद्धैर्न मुक्तिश्चेत् असाध्यं मोचनं तव ॥ ३४ ॥
|
iti tadvākyamākarṇya gokarṇo vismayaṃ gataḥ|śataśrāddhairna muktiścet asādhyaṃ mocanaṃ tava|| 34 ||
|
13.5.35
|
इदानीं तु निजं स्थानं आतिष्ठ प्रेत निर्भयः ।त्वन्मुक्तिसाधकं किंचित् आचरिष्ये विचार्य च ॥ ३५ ॥
|
idānīṃ tu nijaṃ sthānaṃ ātiṣṭha preta nirbhayaḥ|tvanmuktisādhakaṃ kiṃcit ācariṣye vicārya ca|| 35 ||
|
13.5.36
|
धुन्धुकारी निजस्थानं तेनादिष्टस्ततो गतः ।गोकर्णश्चिन्तयामास तां रात्रिं न तदध्यगात् ॥ ३६ ॥
|
dhundhukārī nijasthānaṃ tenādiṣṭastato gataḥ|gokarṇaścintayāmāsa tāṃ rātriṃ na tadadhyagāt|| 36 ||
|
13.5.37
|
प्रातस्तं आगतं दृष्ट्वा लोकाः प्रीत्याः समागताः ।तत्सर्वं कथितं तेन यत् जातं च यथा निशि ॥ ३७ ॥
|
prātastaṃ āgataṃ dṛṣṭvā lokāḥ prītyāḥ samāgatāḥ|tatsarvaṃ kathitaṃ tena yat jātaṃ ca yathā niśi|| 37 ||
|
13.5.38
|
विद्वांसो योगनिष्ठाश्च ज्ञानिनो ब्रह्मवादिनः ।तन्मुक्तिं नैव तेऽपश्यन् पश्यन्तः शास्त्रसंचयान् ॥ ३८ ॥
|
vidvāṃso yoganiṣṭhāśca jñānino brahmavādinaḥ|tanmuktiṃ naiva te'paśyan paśyantaḥ śāstrasaṃcayān|| 38 ||
|
13.5.39
|
ततः सर्वैः सूर्यवाक्यं तन्मुक्तौ स्थापितं परम् ।गोकर्णः स्तम्भनं चक्रे सूर्यवेगस्य वै तदा ॥ ३९ ॥
|
tataḥ sarvaiḥ sūryavākyaṃ tanmuktau sthāpitaṃ param|gokarṇaḥ stambhanaṃ cakre sūryavegasya vai tadā|| 39 ||
|
13.5.40
|
तुभ्यं नमो जगत् साक्षिन् ब्रूहि मे मुक्तिहेतुकम् ।तत् श्रुत्वा दूरतः सूर्यः स्फुटमित्यभ्यभाषत ॥ ४० ॥
|
tubhyaṃ namo jagat sākṣin brūhi me muktihetukam|tat śrutvā dūrataḥ sūryaḥ sphuṭamityabhyabhāṣata|| 40 ||
|
13.5.41
|
श्रीमद्भागवतान् मुक्तिः सप्ताहं वाचनं कुरु ।इति सूर्यवचः सर्वैः धर्मरूपं तु विश्रुतम् ॥ ४१ ॥
|
śrīmadbhāgavatān muktiḥ saptāhaṃ vācanaṃ kuru|iti sūryavacaḥ sarvaiḥ dharmarūpaṃ tu viśrutam|| 41 ||
|
13.5.42
|
सर्वेऽब्रुवन् प्रयत्नेन कर्तव्यं सुकरं त्विदम् ।गोकर्णो निश्चयं कृत्वा वाचनार्थं प्रवर्तितः ॥ ४२ ॥
|
sarve'bruvan prayatnena kartavyaṃ sukaraṃ tvidam|gokarṇo niścayaṃ kṛtvā vācanārthaṃ pravartitaḥ|| 42 ||
|
13.5.43
|
तत्र संश्रवणार्थाय देशग्रामाज्जना ययुः ।पङ्ग्वन्ध वृद्धमन्दाश्च तेऽपि पापक्षयाय वै ॥ ४३ ॥
|
tatra saṃśravaṇārthāya deśagrāmājjanā yayuḥ|paṅgvandha vṛddhamandāśca te'pi pāpakṣayāya vai|| 43 ||
|
13.5.44
|
समाजस्तु महाञ्जातो देवविस्मयकारकः ।यदैवासनमास्थाय गोकर्णोऽकथयत्कथाम् ॥ ४४ ॥
|
samājastu mahāñjāto devavismayakārakaḥ|yadaivāsanamāsthāya gokarṇo'kathayatkathām|| 44 ||
|
13.5.45
|
स प्रेतोऽपि तदाऽयातः स्थानं पश्यन् इतस्ततः ।सप्तग्रन्थियुतं तत्र अपश्यत् कीचकमुछ्रितम् ॥ ४५ ॥
|
sa preto'pi tadā'yātaḥ sthānaṃ paśyan itastataḥ|saptagranthiyutaṃ tatra apaśyat kīcakamuchritam|| 45 ||
|
13.5.46
|
तन्मूलच्छिद्रमाविश्य श्रवणार्थं स्थितौ ह्यसौ ।वातरूपी स्थितिं कर्तुं अशक्तो वंशमाविशत् ॥ ४६ ॥
|
tanmūlacchidramāviśya śravaṇārthaṃ sthitau hyasau|vātarūpī sthitiṃ kartuṃ aśakto vaṃśamāviśat|| 46 ||
|
13.5.47
|
वैष्णवं ब्राह्मणं मुख्यं श्रोतारं परिकल्प्य सः ।प्रथमस्कन्धतः स्पष्टं आख्यानं धेनुजोऽकरत् ॥ ४७ ॥
|
vaiṣṇavaṃ brāhmaṇaṃ mukhyaṃ śrotāraṃ parikalpya saḥ|prathamaskandhataḥ spaṣṭaṃ ākhyānaṃ dhenujo'karat|| 47 ||
|
13.5.48
|
दिनान्ते रक्षिता गाथा तदा चित्रं बभूव ह ।वंशैकग्रन्थिभेदोऽभूत् सशब्दं पश्यतां सताम् ॥ ४८ ॥
|
dinānte rakṣitā gāthā tadā citraṃ babhūva ha|vaṃśaikagranthibhedo'bhūt saśabdaṃ paśyatāṃ satām|| 48 ||
|
13.5.49
|
द्वितीयेऽह्नि तथा सायं द्वितीयग्रन्थिभेदनम् ।तृतीयेऽह्नि तथा सायं तृतीयग्रन्थिभेदनम् ॥ ४९ ॥
|
dvitīye'hni tathā sāyaṃ dvitīyagranthibhedanam|tṛtīye'hni tathā sāyaṃ tṛtīyagranthibhedanam|| 49 ||
|
13.5.50
|
एवं सप्तदिनैश्चैव सप्तग्रन्थिविभेदनम् ।कृत्वा स द्वादशस्कन्ध श्रवणात् प्रेततां जहौ ॥ ५० ॥
|
evaṃ saptadinaiścaiva saptagranthivibhedanam|kṛtvā sa dvādaśaskandha śravaṇāt pretatāṃ jahau|| 50 ||
|
13.5.51
|
दिव्यरूपधरो जातः तुलसीदाममंडितः ।पीतवासा घनश्यमो मुकुटी कुण्डलान्वितः ॥ ५१ ॥
|
divyarūpadharo jātaḥ tulasīdāmamaṃḍitaḥ|pītavāsā ghanaśyamo mukuṭī kuṇḍalānvitaḥ|| 51 ||
|
13.5.52
|
ननाम भ्रातरं सद्यो गोकर्णं इति चाब्रवीत् ।त्वयाहं मोचितो बन्धो कृपया प्रेतकश्मलात् ॥ ५२ ॥
|
nanāma bhrātaraṃ sadyo gokarṇaṃ iti cābravīt|tvayāhaṃ mocito bandho kṛpayā pretakaśmalāt|| 52 ||
|
13.5.53
|
धन्या भागवती वार्ता प्रेतपीडाविनाशिनी ।सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः ॥ ५३ ॥
|
dhanyā bhāgavatī vārtā pretapīḍāvināśinī|saptāho'pi tathā dhanyaḥ kṛṣṇalokaphalapradaḥ|| 53 ||
|
13.5.54
|
कम्पन्ते सर्वपापानि सप्ताहश्रवणे स्थिते ।अस्माकं प्रलयं सद्यः कथा चेयं करिष्यति ॥ ५४ ॥
|
kampante sarvapāpāni saptāhaśravaṇe sthite|asmākaṃ pralayaṃ sadyaḥ kathā ceyaṃ kariṣyati|| 54 ||
|
13.5.55
|
आर्द्रं शुष्कं लघु स्थूलं वाङ्मनः कर्मभिः कृतम् ।श्रवणं विदहेत्पापं पावकं समिधो यथा ॥ ५५ ॥
|
ārdraṃ śuṣkaṃ laghu sthūlaṃ vāṅmanaḥ karmabhiḥ kṛtam|śravaṇaṃ vidahetpāpaṃ pāvakaṃ samidho yathā|| 55 ||
|
13.5.56
|
अस्मिन् वै भारते वर्षे सूरिभिः देवसंसदि ।अकथाश्राविणां पुंसां निष्फलं जन्म कीर्तितम् ॥ ५६ ॥
|
asmin vai bhārate varṣe sūribhiḥ devasaṃsadi|akathāśrāviṇāṃ puṃsāṃ niṣphalaṃ janma kīrtitam|| 56 ||
|
13.5.57
|
किं मोहतो रक्षितेन सुपुष्टेन बलीयसा ।अध्रुवेण शरीरेण शुकशास्त्रकथां विना ॥ ५७ ॥
|
kiṃ mohato rakṣitena supuṣṭena balīyasā|adhruveṇa śarīreṇa śukaśāstrakathāṃ vinā|| 57 ||
|
13.5.58
|
अस्थिस्तम्भं स्नायुबद्धं मांसशोणितलेपितम् ।चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः ॥ ५८ ॥
|
asthistambhaṃ snāyubaddhaṃ māṃsaśoṇitalepitam|carmāvanaddhaṃ durgandhaṃ pātraṃ mūtrapurīṣayoḥ|| 58 ||
|
13.5.59
|
जराशोकविपाकार्तं रोगमन्दिरमातुरम् ।दूष्पूरं दुर्धरं दुष्टं सदोषं क्षणभंगुरम् ॥ ५९ ॥
|
jarāśokavipākārtaṃ rogamandiramāturam|dūṣpūraṃ durdharaṃ duṣṭaṃ sadoṣaṃ kṣaṇabhaṃguram|| 59 ||
|
13.5.60
|
कृमिविड् भस्म संज्ञान्तं शरीरं इति वर्णितम् ।अस्थिरेण स्थिरं कर्म कुतोऽयं साधयेत् न हि ॥ ६० ॥
|
kṛmiviḍ bhasma saṃjñāntaṃ śarīraṃ iti varṇitam|asthireṇa sthiraṃ karma kuto'yaṃ sādhayet na hi|| 60 ||
|
13.5.61
|
यत्प्रातः संस्कृतं चान्नं सायं तच्च विनश्यति ।तदीयरससम्पुष्टे काये का नाम नित्यता ॥ ६१ ॥
|
yatprātaḥ saṃskṛtaṃ cānnaṃ sāyaṃ tacca vinaśyati|tadīyarasasampuṣṭe kāye kā nāma nityatā|| 61 ||
|
13.5.62
|
सप्ताहश्रवणात् लोके प्राप्यते निकटे हरिः ।अतो दोषनिवृत्त्यर्थं एतद् एव हि साधनम् ॥ ६२ ॥
|
saptāhaśravaṇāt loke prāpyate nikaṭe hariḥ|ato doṣanivṛttyarthaṃ etad eva hi sādhanam|| 62 ||
|
13.5.63
|
बुद्बुदा इव तोयेषु मशका इव जन्तुषु ।जायन्ते मरणायैव कथाश्रवणवर्जिताः ॥ ६३ ॥
|
budbudā iva toyeṣu maśakā iva jantuṣu|jāyante maraṇāyaiva kathāśravaṇavarjitāḥ|| 63 ||
|
13.5.64
|
जडस्य शुष्कवंशस्य यत्र ग्रन्थिविभेदनम् ।चित्रं किमु तदा चित्त ग्रन्थिभेदः कथाश्रवात् ॥ ६४ ॥
|
jaḍasya śuṣkavaṃśasya yatra granthivibhedanam|citraṃ kimu tadā citta granthibhedaḥ kathāśravāt|| 64 ||
|
13.5.65
|
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि सप्ताहश्रवणे कृते ॥ ६५ ॥
|
bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ|kṣīyante cāsya karmāṇi saptāhaśravaṇe kṛte|| 65 ||
|
13.5.66
|
संसारकर्दमालेप प्रक्षालनपटीयसि ।कथातीर्थे स्थिते चित्ते मुक्तिरेव बुधैः स्मृता ॥ ६६ ॥
|
saṃsārakardamālepa prakṣālanapaṭīyasi|kathātīrthe sthite citte muktireva budhaiḥ smṛtā|| 66 ||
|
13.5.67
|
एवं ब्रुवति वै तस्मिन् विमानं आगमत् तदा ।वैकुण्ठवासिभिर्युक्तं प्रस्फुरत् दीप्तिमण्डलम् ॥ ६७ ॥
|
evaṃ bruvati vai tasmin vimānaṃ āgamat tadā|vaikuṇṭhavāsibhiryuktaṃ prasphurat dīptimaṇḍalam|| 67 ||
|
13.5.68
|
सर्वेषां पश्यतां भेजे विमानं धुन्धुलीसुतः ।विमाने वैष्णवान् वीक्श्य गोकर्णो वाक्यमब्रवीत् ॥ ६८ ॥
|
sarveṣāṃ paśyatāṃ bheje vimānaṃ dhundhulīsutaḥ|vimāne vaiṣṇavān vīkśya gokarṇo vākyamabravīt|| 68 ||
|
13.5.69
|
गोकर्ण उवाच ।अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः ।आनीतानि विमानानि न तेषां युगपत्कुतः ॥ ६९ ॥
|
gokarṇa uvāca|atraiva bahavaḥ santi śrotāro mama nirmalāḥ|ānītāni vimānāni na teṣāṃ yugapatkutaḥ|| 69 ||
|
13.5.70
|
श्रवणं समभागेन सर्वेषामिह दृश्यते ।फलभेदः कुतो जातः प्रब्रुवन्तु हरिप्रियाः ॥ ७० ॥
|
śravaṇaṃ samabhāgena sarveṣāmiha dṛśyate|phalabhedaḥ kuto jātaḥ prabruvantu haripriyāḥ|| 70 ||
|
13.5.71
|
हरिदासा ऊचुः ।श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः ।श्रवणं तु कृतं सर्वैः न तथा मननं कृतम् ।फलभेदोस्ततो जातो भजनादपि मानद ॥ ७१ ॥
|
haridāsā ūcuḥ|śravaṇasya vibhedena phalabhedo'tra saṃsthitaḥ|śravaṇaṃ tu kṛtaṃ sarvaiḥ na tathā mananaṃ kṛtam|phalabhedostato jāto bhajanādapi mānada|| 71 ||
|
13.5.72
|
सप्तरात्रं उपोषैव प्रेतेन श्रवणं कृतम् ।मननादि तथा तेन स्थिरचित्ते कृतं भृशम् ॥ ७२ ॥
|
saptarātraṃ upoṣaiva pretena śravaṇaṃ kṛtam|mananādi tathā tena sthiracitte kṛtaṃ bhṛśam|| 72 ||
|
13.5.73
|
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ।संदिग्धो हि हतो मंत्रो व्यग्रचित्तो हतो जपः ॥ ७३ ॥
|
adṛḍhaṃ ca hataṃ jñānaṃ pramādena hataṃ śrutam|saṃdigdho hi hato maṃtro vyagracitto hato japaḥ|| 73 ||
|
13.5.74
|
अवैष्णवो हतो देशो हतं श्राद्धं अपात्रकम् ।हतं अश्रोत्रिये दानं अनाचारं हतं कुलम् ॥ ७४ ॥
|
avaiṣṇavo hato deśo hataṃ śrāddhaṃ apātrakam|hataṃ aśrotriye dānaṃ anācāraṃ hataṃ kulam|| 74 ||
|
13.5.75
|
विश्वासो गुरुवाक्येषु स्वस्मिन् दीनत्वभावना ।मनोदोषजयश्चैव कथायां निश्चला मतिः ॥ ७५ ॥
|
viśvāso guruvākyeṣu svasmin dīnatvabhāvanā|manodoṣajayaścaiva kathāyāṃ niścalā matiḥ|| 75 ||
|
13.5.76
|
एवं आदि कृतं चेत् स्यात् तदा वै श्रवणे फलम् ।पुनः श्रवान्ते सर्वेषां वैकुण्ठे वसतिर्ध्रुवम् ॥ ७६ ॥
|
evaṃ ādi kṛtaṃ cet syāt tadā vai śravaṇe phalam|punaḥ śravānte sarveṣāṃ vaikuṇṭhe vasatirdhruvam|| 76 ||
|
13.5.77
|
गोकर्ण तव गोविन्दो गोलोकं दास्यति स्वयम् ।एवमुक्त्वा ययुः सर्वे वैकुण्ठ हरिकीर्तनाः ॥ ७७ ॥
|
gokarṇa tava govindo golokaṃ dāsyati svayam|evamuktvā yayuḥ sarve vaikuṇṭha harikīrtanāḥ|| 77 ||
|
13.5.78
|
श्रवणो मासि गोकर्णः कथां ऊचे तथा पुनः ।सप्तरात्रवतीं भूयः श्रवणं तैः कृतं पुनः ॥ ७८ ॥
|
śravaṇo māsi gokarṇaḥ kathāṃ ūce tathā punaḥ|saptarātravatīṃ bhūyaḥ śravaṇaṃ taiḥ kṛtaṃ punaḥ|| 78 ||
|
13.5.79
|
कथासमाप्तौ यज्जातं श्रूयतां तच्च नारद ॥ ७९ ॥
|
kathāsamāptau yajjātaṃ śrūyatāṃ tacca nārada|| 79 ||
|
13.5.80
|
विमानैः सह भक्तैश्च हरिराविर्बभूव ह ।जयशब्दा नमःशब्दाः तत्रासन् बहवस्तदा ॥ ८० ॥
|
vimānaiḥ saha bhaktaiśca harirāvirbabhūva ha|jayaśabdā namaḥśabdāḥ tatrāsan bahavastadā|| 80 ||
|
13.5.81
|
पाञ्चजन्य ध्वनिं चक्रे हर्षात् तत्र स्वयं हरिः ।गोकर्णं तु समालिंग्य अकरोत् स्वसदृषं हरिः ॥ ८१ ॥
|
pāñcajanya dhvaniṃ cakre harṣāt tatra svayaṃ hariḥ|gokarṇaṃ tu samāliṃgya akarot svasadṛṣaṃ hariḥ|| 81 ||
|
13.5.82
|
श्रोतॄन् अन्यान् घनश्यामान् पीतकौशेयवाससः ।कीरीटिनः कुण्डलिनः तथा चक्रे हरिः क्षणात् ॥ ८२ ॥
|
śrotṝn anyān ghanaśyāmān pītakauśeyavāsasaḥ|kīrīṭinaḥ kuṇḍalinaḥ tathā cakre hariḥ kṣaṇāt|| 82 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.