Number
stringlengths
5
8
Sanskrit
stringlengths
25
771
Transliteration
stringlengths
29
863
13.5.83
तद्ग्रामे ये स्थिता जीवा आश्वचाण्डालजातयः ।विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा ॥ ८३ ॥
tadgrāme ye sthitā jīvā āśvacāṇḍālajātayaḥ|vimāne sthāpitāste'pi gokarṇakṛpayā tadā|| 83 ||
13.5.84
प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः ।गोकर्णेन स गोपालो गोलोकं गोपवल्लभम् ।कथाश्रवणतः प्रीतो निर्ययौ भक्तवत्सलः ॥ ८४ ॥
preṣitā hariloke te yatra gacchanti yoginaḥ|gokarṇena sa gopālo golokaṃ gopavallabham|kathāśravaṇataḥ prīto niryayau bhaktavatsalaḥ|| 84 ||
13.5.85
अयोध्यावासिनं पूर्वं यथा रामेण संगताः ।तथा कृष्णेन ते नीता गोलोकं योगिदुर्लभम् ॥ ८५ ॥
ayodhyāvāsinaṃ pūrvaṃ yathā rāmeṇa saṃgatāḥ|tathā kṛṣṇena te nītā golokaṃ yogidurlabham|| 85 ||
13.5.86
यत्र सूर्यस्य सोमस्य सिद्धानां न गतिः कदा ।तं लोकं हि गतास्ते तु श्रीमद्भागवतश्रवात् ॥ ८६ ॥
yatra sūryasya somasya siddhānāṃ na gatiḥ kadā|taṃ lokaṃ hi gatāste tu śrīmadbhāgavataśravāt|| 86 ||
13.5.87
ब्रूमोऽत्र ते किं फलवृन्दमुज्ज्वलं ।सप्ताहयज्ञेन कथासु संचितम् ।कर्णेन गोकर्णकथाक्षरो यैः ।पीतश्च ते गर्भगता न भूयः ॥ ८७ ॥
brūmo'tra te kiṃ phalavṛndamujjvalaṃ|saptāhayajñena kathāsu saṃcitam|karṇena gokarṇakathākṣaro yaiḥ|pītaśca te garbhagatā na bhūyaḥ|| 87 ||
13.5.88
वाताम्बुपर्णाशन देहशोषणैः ।तपोभिः उग्रैः चिरकालसंचितैः ।योगैश्च संयान्ति न तां गतिं वै ।सप्ताहगाथाश्रवणेन यान्ति याम् ॥ ८८ ॥
vātāmbuparṇāśana dehaśoṣaṇaiḥ|tapobhiḥ ugraiḥ cirakālasaṃcitaiḥ|yogaiśca saṃyānti na tāṃ gatiṃ vai|saptāhagāthāśravaṇena yānti yām|| 88 ||
13.5.89
इतिहासं इमं पुण्यं शाण्डिल्योऽपि मुनीश्वरः ।पठते चित्रकूटस्थो ब्रह्मानन्दपरिप्लुतः ॥ ८९ ॥
itihāsaṃ imaṃ puṇyaṃ śāṇḍilyo'pi munīśvaraḥ|paṭhate citrakūṭastho brahmānandapariplutaḥ|| 89 ||
13.5.90
आख्यानमेतत् परमं पवित्रं ।श्रुतं सकृद्वै विदहेदघौघम् ।श्राद्धे प्रयुक्तं पितृतृप्तिमावहेत् ।नित्यं सुपाठाद अपुनर्भवं च ॥ ९० ॥
ākhyānametat paramaṃ pavitraṃ|śrutaṃ sakṛdvai vidahedaghaugham|śrāddhe prayuktaṃ pitṛtṛptimāvahet|nityaṃ supāṭhāda apunarbhavaṃ ca|| 90 ||
13.5.5
इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये ।गोकर्णमोक्षवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥
iti śrīpadmapurāṇe uttarakhaṇḍe śrīmadbhāgavatamāhātmye|gokarṇamokṣavarṇanaṃ nāma paṃcamo'dhyāyaḥ|| 5 ||
13.6.1
श्रीमद्भागवतमाहात्म्यम्षष्ठोऽध्यायः ।श्रीमद्भागवत सप्ताहपारायणविधिः ।कुमारा ऊचुः ।अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम् ।सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ॥ १ ॥
śrīmadbhāgavatamāhātmyamṣaṣṭho'dhyāyaḥ|śrīmadbhāgavata saptāhapārāyaṇavidhiḥ|kumārā ūcuḥ|atha te saṃpravakṣyāmaḥ saptāhaśravaṇe vidhim|sahāyairvasubhiścaiva prāyaḥ sādhyo vidhiḥ smṛtaḥ|| 1 ||
13.6.2
दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्‍नतः ।विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ॥ २ ॥
daivajñaṃ tu samāhūya muhūrtaṃ pṛcchya yat‍nataḥ|vivāhe yādṛśaṃ vittaṃ tādṛśaṃ parikalpayet|| 2 ||
13.6.3
नभस्य आश्विनोर्जौ च मार्गशीर्षः शुचिर्नभाः ।एते मासाः कथारम्भे श्रोतॄणां मोक्षसूचकाः ॥ ३ ॥
nabhasya āśvinorjau ca mārgaśīrṣaḥ śucirnabhāḥ|ete māsāḥ kathārambhe śrotṝṇāṃ mokṣasūcakāḥ|| 3 ||
13.6.4
मासानां विप्र हेयानि तानि त्याज्यानि सर्वथा ।सहायाश्चेतरे तत्र कर्तव्याः सोद्यमाश्च ये ॥ ४ ॥
māsānāṃ vipra heyāni tāni tyājyāni sarvathā|sahāyāścetare tatra kartavyāḥ sodyamāśca ye|| 4 ||
13.6.5
देशे देशे तथा सेयं वार्ता प्रेष्या प्रयत्‍नतः ।भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ॥ ५ ॥
deśe deśe tathā seyaṃ vārtā preṣyā prayat‍nataḥ|bhaviṣyati kathā cātra āgantavyaṃ kuṭumbibhiḥ|| 5 ||
13.6.6
दूरे हरिकथाः केचित् दूरे चाच्युतकीर्तनाः ।स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत् ॥ ६ ॥
dūre harikathāḥ kecit dūre cācyutakīrtanāḥ|striyaḥ śūdrādayo ye ca teṣāṃ bodho yato bhavet|| 6 ||
13.6.7
देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ।तेष्वेव पत्रं प्रेष्यं च तल्लेखनं इतीरितम् ॥ ७ ॥
deśe deśe viraktā ye vaiṣṇavāḥ kīrtanotsukāḥ|teṣveva patraṃ preṣyaṃ ca tallekhanaṃ itīritam|| 7 ||
13.6.8
सतां समाजो भविता सप्तरात्रं सुदुर्लभः ।अपूर्वरसरूपैव कथा चात्र भविष्यति ॥ ८ ॥
satāṃ samājo bhavitā saptarātraṃ sudurlabhaḥ|apūrvarasarūpaiva kathā cātra bhaviṣyati|| 8 ||
13.6.9
श्रीमद्भागवत पीयुष पानाय रसलम्पटाः ।भवन्तश्च तथा शीघ्रं आयात प्रेमतत्पराः ॥ ९ ॥
śrīmadbhāgavata pīyuṣa pānāya rasalampaṭāḥ|bhavantaśca tathā śīghraṃ āyāta prematatparāḥ|| 9 ||
13.6.10
नावकाशः कदाचित् चेत् दिनमात्रं तथापि तु ।सर्वथाऽगमनं कार्यं क्षणोऽत्रैव सुदुर्लभः ॥ १० ॥
nāvakāśaḥ kadācit cet dinamātraṃ tathāpi tu|sarvathā'gamanaṃ kāryaṃ kṣaṇo'traiva sudurlabhaḥ|| 10 ||
13.6.11
एवमाकारणं तेषां कर्तव्यं विनयेन च ।आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् ॥ ११ ॥
evamākāraṇaṃ teṣāṃ kartavyaṃ vinayena ca|āgantukānāṃ sarveṣāṃ vāsasthānāni kalpayet|| 11 ||
13.6.12
तीर्थे वापि वने वापि गृहे वा श्रवणं मतम् ।विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम् ॥ १२ ॥
tīrthe vāpi vane vāpi gṛhe vā śravaṇaṃ matam|viśālā vasudhā yatra kartavyaṃ tatkathāsthalam|| 12 ||
13.6.13
शोधनं मार्जनं भूमेः लेपनं धातुमण्डनम् ।गृहोपस्करमुद्ध्रुत्य गृहकोणे निवेशयेत् ॥ १३ ॥
śodhanaṃ mārjanaṃ bhūmeḥ lepanaṃ dhātumaṇḍanam|gṛhopaskaramuddhrutya gṛhakoṇe niveśayet|| 13 ||
13.6.14
अर्वाक् पंचाहतो यत्‍नात् आस्तीर्णानि प्रमेलयेत् ।कर्तव्यो मण्डपः प्रोच्चैः कदलीखण्डमण्डितः ॥ १४ ॥
arvāk paṃcāhato yat‍nāt āstīrṇāni pramelayet|kartavyo maṇḍapaḥ proccaiḥ kadalīkhaṇḍamaṇḍitaḥ|| 14 ||
13.6.15
फलपुष्पदलैर्विष्वक् वितानेन विराजितः ।चतुर्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः ॥ १५ ॥
phalapuṣpadalairviṣvak vitānena virājitaḥ|caturdikṣu dhvajāropo bahusampadvirājitaḥ|| 15 ||
13.6.16
ऊर्ध्वं सप्तैव लोकाश्च कल्पनीयाः सविस्तरम् ।तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य च ॥ १६ ॥
ūrdhvaṃ saptaiva lokāśca kalpanīyāḥ savistaram|teṣu viprā viraktāśca sthāpanīyāḥ prabodhya ca|| 16 ||
13.6.17
पूर्वं तेषां आसनानि कर्तव्यानि यथोत्तरम् ।वक्तुश्चापि तदा दिव्यं आसनं परिकल्पयेत् ॥ १७ ॥
pūrvaṃ teṣāṃ āsanāni kartavyāni yathottaram|vaktuścāpi tadā divyaṃ āsanaṃ parikalpayet|| 17 ||
13.6.18
उदङ्मुखो भवेद्वक्ता श्रोता वै प्राङ्मुखस्तदा ।प्राङ्मुखश्चेत् भवेद्वक्ता श्रोता च उदङ्मुखस्तदा ॥ १८ ॥
udaṅmukho bhavedvaktā śrotā vai prāṅmukhastadā|prāṅmukhaścet bhavedvaktā śrotā ca udaṅmukhastadā|| 18 ||
13.6.19
अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः ।श्रोतॄणां आगमे प्रोक्ता देशकालादिकोविदैः ॥ १९ ॥
athavā pūrvadigjñeyā pūjyapūjakamadhyataḥ|śrotṝṇāṃ āgame proktā deśakālādikovidaiḥ|| 19 ||
13.6.20
विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिकृत् ।दृष्टान्तकुशलो धीरो वक्ता कार्योऽति निःस्पृह ॥ २० ॥
virakto vaiṣṇavo vipro vedaśāstraviśuddhikṛt|dṛṣṭāntakuśalo dhīro vaktā kāryo'ti niḥspṛha|| 20 ||
13.6.21
अनेकधर्मनिभ्रान्ताः स्त्रैणाः पाखण्डवादिनः ।शुकशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः ॥ २१ ॥
anekadharmanibhrāntāḥ straiṇāḥ pākhaṇḍavādinaḥ|śukaśāstrakathoccāre tyājyāste yadi paṇḍitāḥ|| 21 ||
13.6.22
वक्तुः पार्श्वे सहायार्थं अन्यः स्थाप्यस्तथाविधः ।पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥ २२ ॥
vaktuḥ pārśve sahāyārthaṃ anyaḥ sthāpyastathāvidhaḥ|paṇḍitaḥ saṃśayacchettā lokabodhanatatparaḥ|| 22 ||
13.6.23
वक्त्रा क्षौरं प्रकर्तव्यं दिनाद् अर्वाक् व्रताप्तये ।अरुणोदयेऽसौ निर्वर्त्य शौचं स्नानं समाचरेत् ॥ २३ ॥
vaktrā kṣauraṃ prakartavyaṃ dinād arvāk vratāptaye|aruṇodaye'sau nirvartya śaucaṃ snānaṃ samācaret|| 23 ||
13.6.24
नित्यं संक्षेपतः कृत्वा संध्याद्यं स्वं प्रयत्‍नतः ।कथाविघ्नविघाताय गणनाथं प्रपूजयेत् ॥ २४ ॥
nityaṃ saṃkṣepataḥ kṛtvā saṃdhyādyaṃ svaṃ prayat‍nataḥ|kathāvighnavighātāya gaṇanāthaṃ prapūjayet|| 24 ||
13.6.25
पितॄन् संतर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ।मण्डलं च प्रकर्तव्यं तत्र स्थाप्यो हरिस्तथा ॥ २५ ॥
pitṝn saṃtarpya śuddhyarthaṃ prāyaścittaṃ samācaret|maṇḍalaṃ ca prakartavyaṃ tatra sthāpyo haristathā|| 25 ||
13.6.26
कृष्णमुद्दिश्य मंत्रेण चरेत् पूजाविधिं क्रमात् ।प्रदक्षिण नमस्कारान् पूजान्ते स्तुतिमाचरेत् ॥ २६ ॥
kṛṣṇamuddiśya maṃtreṇa caret pūjāvidhiṃ kramāt|pradakṣiṇa namaskārān pūjānte stutimācaret|| 26 ||
13.6.27
संसारसागरे मग्नं दीनं मां करुणानिधे ।कर्ममोहगृहीताङ्गं मामुद्धर भवार्णवात् ॥ २७ ॥
saṃsārasāgare magnaṃ dīnaṃ māṃ karuṇānidhe|karmamohagṛhītāṅgaṃ māmuddhara bhavārṇavāt|| 27 ||
13.6.28
श्रीमद्भागवतस्यापि ततः पूजा प्रयत्‍नतः ।कर्तव्या विधिना प्रीत्या धूपदीपसमन्विता ॥ २८ ॥
śrīmadbhāgavatasyāpi tataḥ pūjā prayat‍nataḥ|kartavyā vidhinā prītyā dhūpadīpasamanvitā|| 28 ||
13.6.29
ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ।स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा ॥ २९ ॥
tatastu śrīphalaṃ dhṛtvā namaskāraṃ samācaret|stutiḥ prasannacittena kartavyā kevalaṃ tadā|| 29 ||
13.6.30
श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि ।स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे ॥ ३० ॥
śrīmadbhāgavatākhyo'yaṃ pratyakṣaḥ kṛṣṇa eva hi|svīkṛto'si mayā nātha muktyarthaṃ bhavasāgare|| 30 ||
13.6.31
मनोरथो मदीयोऽयं सफलः सर्वथा त्वया ।निर्विघ्नेनैव कर्तव्य दासोऽहं तव केशव ॥ ३१ ॥
manoratho madīyo'yaṃ saphalaḥ sarvathā tvayā|nirvighnenaiva kartavya dāso'haṃ tava keśava|| 31 ||
13.6.32
एवं दीनवचः प्रोच्य वक्तारं चाथ पूजयेत् ।सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तवेत् ॥ ३२ ॥
evaṃ dīnavacaḥ procya vaktāraṃ cātha pūjayet|sambhūṣya vastrabhūṣābhiḥ pūjānte taṃ ca saṃstavet|| 32 ||
13.6.33
शुकरूप प्रबोधज्ञ सर्वशास्त्रविशारद ।एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ ३३ ॥
śukarūpa prabodhajña sarvaśāstraviśārada|etatkathāprakāśena madajñānaṃ vināśaya|| 33 ||
13.6.34
तदग्रे नियमः पश्चात् कर्तव्यः श्रेयसे मुदा ।सप्तरात्रं यथाशक्त्या धारणीयः स एव हि ॥ ३४ ॥
tadagre niyamaḥ paścāt kartavyaḥ śreyase mudā|saptarātraṃ yathāśaktyā dhāraṇīyaḥ sa eva hi|| 34 ||
13.6.35
वरणं पंचविप्राणां कथाभङ्गनिवृत्तये ।कर्तव्यं तैः हरेर्जाप्यं द्वादशाक्षरविद्यया ॥ ३५ ॥
varaṇaṃ paṃcaviprāṇāṃ kathābhaṅganivṛttaye|kartavyaṃ taiḥ harerjāpyaṃ dvādaśākṣaravidyayā|| 35 ||
13.6.36
ब्राह्मणान् वैष्णवान् चान्यान् तथा कीर्तनकारिणः ।नत्वा संपूज्य दत्ताज्ञः स्वयं आसनमाविशेत् ॥ ३६ ॥
brāhmaṇān vaiṣṇavān cānyān tathā kīrtanakāriṇaḥ|natvā saṃpūjya dattājñaḥ svayaṃ āsanamāviśet|| 36 ||
13.6.37
लोकवित्तधनागार पुत्रचिन्तां व्युदस्य च ।कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम् ॥ ३७ ॥
lokavittadhanāgāra putracintāṃ vyudasya ca|kathācittaḥ śuddhamatiḥ sa labhetphalamuttamam|| 37 ||
13.6.38
आसूर्योदयमारभ्य सार्धत्रिप्रहरान्तकम् ।वाचनीया कथा सम्यक् धीरकण्ठं सुधीमता ॥ ३८ ॥
āsūryodayamārabhya sārdhatripraharāntakam|vācanīyā kathā samyak dhīrakaṇṭhaṃ sudhīmatā|| 38 ||
13.6.39
कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयं ।तत्कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा ॥ ३९ ॥
kathāvirāmaḥ kartavyo madhyāhne ghaṭikādvayaṃ|tatkathāmanu kāryaṃ vai kīrtanaṃ vaiṣṇavaistadā|| 39 ||
13.6.40
मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ।हविष्यान्नेन कर्तव्यो हि एकवारं कथार्थिना ॥ ४० ॥
malamūtrajayārthaṃ hi laghvāhāraḥ sukhāvahaḥ|haviṣyānnena kartavyo hi ekavāraṃ kathārthinā|| 40 ||
13.6.41
उपोष्य सप्तरात्रं वै शक्तिश्चेत् श्रुणुयात् तदा ।घृतपानं पयःपानं कृत्वा वै श्रृणुयात् सुखम् ॥ ४१ ॥
upoṣya saptarātraṃ vai śaktiścet śruṇuyāt tadā|ghṛtapānaṃ payaḥpānaṃ kṛtvā vai śrṛṇuyāt sukham|| 41 ||
13.6.42
फलाहारेण वा भाव्यं एकभुक्तेन वा पुनः ।सुखसाध्यं भवेद् यत्तु कर्तव्यं श्रवणाय तत् ॥ ४२ ॥
phalāhāreṇa vā bhāvyaṃ ekabhuktena vā punaḥ|sukhasādhyaṃ bhaved yattu kartavyaṃ śravaṇāya tat|| 42 ||
13.6.43
भोजनं तु वरं मन्ये कथाश्रवणकारकम् ।नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि ॥ ४३ ॥
bhojanaṃ tu varaṃ manye kathāśravaṇakārakam|nopavāso varaḥ proktaḥ kathāvighnakaro yadi|| 43 ||
13.6.44
सप्ताहव्रतिनां पुंसां नियमान् श्रुणु नारद ।विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रवे ॥ ४४ ॥
saptāhavratināṃ puṃsāṃ niyamān śruṇu nārada|viṣṇudīkṣāvihīnānāṃ nādhikāraḥ kathāśrave|| 44 ||
13.6.45
ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ।कथासमाप्तौ भुक्तिं च कुर्यात् नित्यं कथाव्रती ॥ ४५ ॥
brahmacaryamadhaḥ suptiḥ patrāvalyāṃ ca bhojanam|kathāsamāptau bhuktiṃ ca kuryāt nityaṃ kathāvratī|| 45 ||
13.6.46
द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च ।भावदुष्टं पर्युषितं जह्यात् नित्यं कथाव्रती ॥ ४६ ॥
dvidalaṃ madhu tailaṃ ca gariṣṭhānnaṃ tathaiva ca|bhāvaduṣṭaṃ paryuṣitaṃ jahyāt nityaṃ kathāvratī|| 46 ||
13.6.47
कामं क्रोधं मदं मानं मत्सरं लोभमेव च ।दम्भ मोहं तथा द्वेषं दूरयेच्च कथाव्रती ॥ ४७ ॥
kāmaṃ krodhaṃ madaṃ mānaṃ matsaraṃ lobhameva ca|dambha mohaṃ tathā dveṣaṃ dūrayecca kathāvratī|| 47 ||
13.6.48
वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा ।स्त्रीराजमहतां निन्दां वर्जयेत् यः कथाव्रती ॥ ४८ ॥
vedavaiṣṇavaviprāṇāṃ gurugovratināṃ tathā|strīrājamahatāṃ nindāṃ varjayet yaḥ kathāvratī|| 48 ||
13.6.49
रजस्वला अन्त्यज म्लेच्छ पतित व्रात्यकैस्तथा ।द्विजद्विड् वेदबाह्यैश्च न वदेत् यः कथाव्रती ॥ ४९ ॥
rajasvalā antyaja mleccha patita vrātyakaistathā|dvijadviḍ vedabāhyaiśca na vadet yaḥ kathāvratī|| 49 ||
13.6.50
सत्यं शौचं दयां मौनं आर्जवं विनयं तथा ।उदारमानसं तद्वत् एवं कुर्यात् कथाव्रती ॥ ५० ॥
satyaṃ śaucaṃ dayāṃ maunaṃ ārjavaṃ vinayaṃ tathā|udāramānasaṃ tadvat evaṃ kuryāt kathāvratī|| 50 ||
13.6.51
दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् ।अनपत्यो मोक्षकामः श्रुणुयाच्च कथामिमाम् ॥ ५१ ॥
daridraśca kṣayī rogī nirbhāgyaḥ pāpakarmavān|anapatyo mokṣakāmaḥ śruṇuyācca kathāmimām|| 51 ||
13.6.52
अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका ।स्रवत् गर्भा च या नारी तया श्राव्या प्रयत्‍नतः ॥ ५२ ॥
apuṣpā kākavandhyā ca vandhyā yā ca mṛtārbhakā|sravat garbhā ca yā nārī tayā śrāvyā prayat‍nataḥ|| 52 ||
13.6.53
एतेषु विधिना श्रावे तदक्षयतरं भवेत् ।अत्युत्तमा कथा दिव्या कोटियज्ञफलप्रदा ॥ ५३ ॥
eteṣu vidhinā śrāve tadakṣayataraṃ bhavet|atyuttamā kathā divyā koṭiyajñaphalapradā|| 53 ||
13.6.54
एवं कृत्वा व्रतविधिं उद्यापनं अथाचरेत् ।जन्माष्टमी व्रतमिव कर्तव्यं फलकांक्षिभिः ॥ ५४ ॥
evaṃ kṛtvā vratavidhiṃ udyāpanaṃ athācaret|janmāṣṭamī vratamiva kartavyaṃ phalakāṃkṣibhiḥ|| 54 ||
13.6.55
अकिंचनेषु भक्तेषु प्रायो नोद्यापनाग्रहः ।श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः ॥ ५५ ॥
akiṃcaneṣu bhakteṣu prāyo nodyāpanāgrahaḥ|śravaṇenaiva pūtāste niṣkāmā vaiṣṇavā yataḥ|| 55 ||
13.6.56
एवं नगाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा ।पुस्तकस्य च वक्तुश्च पूजा कार्यातिभक्तितः ॥ ५६ ॥
evaṃ nagāhayajñe'smin samāpte śrotṛbhistadā|pustakasya ca vaktuśca pūjā kāryātibhaktitaḥ|| 56 ||
13.6.57
प्रसादतुलसीमाला श्रोतृभ्यश्चाथ दीयताम् ।मृदंगतालललितं कर्तव्यं कीर्तनं ततः ॥ ५७ ॥
prasādatulasīmālā śrotṛbhyaścātha dīyatām|mṛdaṃgatālalalitaṃ kartavyaṃ kīrtanaṃ tataḥ|| 57 ||
13.6.58
जयशब्दं नमःशब्दं शंखशब्दं च कारयेत् ।विप्रेभ्यो याचकेभ्यश्च वित्तं अन्नं च दीयताम् ॥ ५८ ॥
jayaśabdaṃ namaḥśabdaṃ śaṃkhaśabdaṃ ca kārayet|viprebhyo yācakebhyaśca vittaṃ annaṃ ca dīyatām|| 58 ||
13.6.59
विरक्तश्चेत् भवेत् श्रोता गीता वाद्या परेऽहनि ।गृहस्थश्चेत् तदा होमः कर्तव्यः कर्मशान्तये ॥ ५९ ॥
viraktaścet bhavet śrotā gītā vādyā pare'hani|gṛhasthaścet tadā homaḥ kartavyaḥ karmaśāntaye|| 59 ||
13.6.60
प्रतिश्लोकं तु जुहुयात् विधिना दशमस्य च ।पायसं मधु सर्पिश्च तिलान् आदिकसंयुतम् ॥ ६० ॥
pratiślokaṃ tu juhuyāt vidhinā daśamasya ca|pāyasaṃ madhu sarpiśca tilān ādikasaṃyutam|| 60 ||
13.6.61
अथवा हवनं कुर्याद् गायत्र्या सुसमाहितः ।तन्मयत्वात् पुराणस्य परमस्य च तत्त्वतः ॥ ६१ ॥
athavā havanaṃ kuryād gāyatryā susamāhitaḥ|tanmayatvāt purāṇasya paramasya ca tattvataḥ|| 61 ||
13.6.62
होमाशक्तौ बुधो हौम्यं दद्यात् तत्फल सिद्धये ।नानाच्छिद्रनिरोधार्थं न्यूनताधिकतानयोः ॥ ६२ ॥
homāśaktau budho haumyaṃ dadyāt tatphala siddhaye|nānācchidranirodhārthaṃ nyūnatādhikatānayoḥ|| 62 ||
13.6.63
दोषयोः प्रशमार्थं च पठेत् नामसहस्रकम् ।तेन स्यात् सफलं सर्वं नास्त्यस्मादधिकं यतः ॥ ६३ ॥
doṣayoḥ praśamārthaṃ ca paṭhet nāmasahasrakam|tena syāt saphalaṃ sarvaṃ nāstyasmādadhikaṃ yataḥ|| 63 ||
13.6.64
द्वादश ब्राह्मणान् पश्चात् भोजयेत् मधुपायसैः ।दद्यात् सुवर्णं धेनुं च व्रतपूर्णत्वहेतवे ॥ ६४ ॥
dvādaśa brāhmaṇān paścāt bhojayet madhupāyasaiḥ|dadyāt suvarṇaṃ dhenuṃ ca vratapūrṇatvahetave|| 64 ||
13.6.65
शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च ।तत्रास्य पुस्तकं स्थाप्यं लिखितं ललिताक्षरम् ॥ ६५ ॥
śaktau palatrayamitaṃ svarṇasiṃhaṃ vidhāya ca|tatrāsya pustakaṃ sthāpyaṃ likhitaṃ lalitākṣaram|| 65 ||
13.6.66
संपूज्य आवाहनाद्यैः तद् उपचारैः सदक्षिणम् ।वस्त्रभूषण गन्धाद्यैः पूजिताय यतात्मने ॥ ६६ ॥
saṃpūjya āvāhanādyaiḥ tad upacāraiḥ sadakṣiṇam|vastrabhūṣaṇa gandhādyaiḥ pūjitāya yatātmane|| 66 ||
13.6.67
आचार्याय सुधीर्दत्त्वा मुक्तः स्याद् भवबंधनैः ।एवं कृते विधाने च सर्वपापनिवारणे ॥ ६७ ॥
ācāryāya sudhīrdattvā muktaḥ syād bhavabaṃdhanaiḥ|evaṃ kṛte vidhāne ca sarvapāpanivāraṇe|| 67 ||
13.6.68
फलदं स्यात् पुराणं तु श्रीमद्भागवतं शुभम् ।धर्मकामार्थमोक्षाणां साधनं स्यात् न संशयः ॥ ६८ ॥
phaladaṃ syāt purāṇaṃ tu śrīmadbhāgavataṃ śubham|dharmakāmārthamokṣāṇāṃ sādhanaṃ syāt na saṃśayaḥ|| 68 ||
13.6.69
कुमारा ऊचुः ।इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।श्रीमद्भागवतेनैव भुक्तिमुक्ति करे स्थिते ॥ ६९ ॥
kumārā ūcuḥ|iti te kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotumicchasi|śrīmadbhāgavatenaiva bhuktimukti kare sthite|| 69 ||
13.6.70
सूत उवाच ।इत्युक्त्वा ते महात्मानः प्रोचुर्भागवतीं कथाम् ।सर्वपापहरां पुण्यां भुक्तिमुक्तिप्रदायिनीम् ॥ ७० ॥
sūta uvāca|ityuktvā te mahātmānaḥ procurbhāgavatīṃ kathām|sarvapāpaharāṃ puṇyāṃ bhuktimuktipradāyinīm|| 70 ||
13.6.71
श्रृण्वतां सर्वभूतानां सप्ताहं नियतात्मनाम् ।यथाविधि ततो देवं तुष्टुवुः पुरुषोत्तमम् ॥ ७१ ॥
śrṛṇvatāṃ sarvabhūtānāṃ saptāhaṃ niyatātmanām|yathāvidhi tato devaṃ tuṣṭuvuḥ puruṣottamam|| 71 ||
13.6.72
तदन्ते ज्ञानवैराग्यभक्तीनां पुष्टता परा ।तारुण्यं परमं चाभूत् सर्वभूतमनोहरम् ॥ ७२ ॥
tadante jñānavairāgyabhaktīnāṃ puṣṭatā parā|tāruṇyaṃ paramaṃ cābhūt sarvabhūtamanoharam|| 72 ||
13.6.73
नारदश्च कृतार्थोऽभूत् सिद्धे स्वीये मनोरथे ।पुलकीकृतसर्वाङ्ग परमानन्दसम्भृतः ॥ ७३ ॥
nāradaśca kṛtārtho'bhūt siddhe svīye manorathe|pulakīkṛtasarvāṅga paramānandasambhṛtaḥ|| 73 ||
13.6.74
एवं कथां समाकर्ण्य नारदो भगवत्प्रियः ।प्रेमगद्गदया वाचा तानुवाच कृताञलिः ॥ ७४ ॥
evaṃ kathāṃ samākarṇya nārado bhagavatpriyaḥ|premagadgadayā vācā tānuvāca kṛtāñaliḥ|| 74 ||
13.6.75
नारद उवाच ।धन्योस्मि अनुगृहितोऽस्मि भवद्भिः करुणापरैः ।अद्य मे भगवान् लब्धः सर्वपापहरो हरिः ॥ ७५ ॥
nārada uvāca|dhanyosmi anugṛhito'smi bhavadbhiḥ karuṇāparaiḥ|adya me bhagavān labdhaḥ sarvapāpaharo hariḥ|| 75 ||
13.6.76
श्रवणं सर्वधर्मेभ्यो वरं मन्ये तपोधनाः ।वैकुण्ठस्थो यतः कृष्णः श्रवणाद् यस्य लभ्यते ॥ ७६ ॥
śravaṇaṃ sarvadharmebhyo varaṃ manye tapodhanāḥ|vaikuṇṭhastho yataḥ kṛṣṇaḥ śravaṇād yasya labhyate|| 76 ||
13.6.77
सूत उवाच ।एवं ब्रुवति वै तत्र नारदे वैष्णवोत्तमे ।परिभ्रमन् समायातः शुको योगेश्वरास्तदा ॥ ७७ ॥
sūta uvāca|evaṃ bruvati vai tatra nārade vaiṣṇavottame|paribhraman samāyātaḥ śuko yogeśvarāstadā|| 77 ||
13.6.78
तत्राययौ षोडशवार्षिकस्तदा ।व्यासात्मजो ज्ञानमहाब्धिचन्द्रमाः ।कथावसाने निजलाभपूर्णः ।प्रेम्णा पठन् भागवतं शनैः शनैः ॥ ७८ ॥
tatrāyayau ṣoḍaśavārṣikastadā|vyāsātmajo jñānamahābdhicandramāḥ|kathāvasāne nijalābhapūrṇaḥ|premṇā paṭhan bhāgavataṃ śanaiḥ śanaiḥ|| 78 ||
13.6.79
दृष्ट्वा सदस्याः परमोरुतेजसं ।सद्यः समुत्थाय ददुर्महासनम् ।प्रीत्या सुरर्षिस्तमपूजयत् सुखं ।स्थितोऽवदत् संश्रृणुतामलां गिरम् ॥ ७९ ॥
dṛṣṭvā sadasyāḥ paramorutejasaṃ|sadyaḥ samutthāya dadurmahāsanam|prītyā surarṣistamapūjayat sukhaṃ|sthito'vadat saṃśrṛṇutāmalāṃ giram|| 79 ||
13.6.80
श्रीशुक उवाच ।निगमकल्पतरोर्गलितं फलं ।शुकमुखात् अमृतद्रवसंयुतम् ।पिबत भागवतं रसमालयं ।मुहुरको रसिका भुवि भावुकाः ॥ ८० ॥
śrīśuka uvāca|nigamakalpatarorgalitaṃ phalaṃ|śukamukhāt amṛtadravasaṃyutam|pibata bhāgavataṃ rasamālayaṃ|muhurako rasikā bhuvi bhāvukāḥ|| 80 ||
13.6.81
धर्मप्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां ।वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः ।सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ ८१ ॥
dharmaprojjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ|vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam|śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ|sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt|| 81 ||
13.6.82
श्रीमद्भागवतं पुराणतिलकं यद्वैष्णवानां धनं ।यस्मिन् पारमहंस्यमेवममलं ज्ञानं परं गीयते ।यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं ।तत् श्रुण्वन् प्रपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ ८२ ॥
śrīmadbhāgavataṃ purāṇatilakaṃ yadvaiṣṇavānāṃ dhanaṃ|yasmin pāramahaṃsyamevamamalaṃ jñānaṃ paraṃ gīyate|yatra jñānavirāgabhaktisahitaṃ naiṣkarmyamāviṣkṛtaṃ|tat śruṇvan prapaṭhan vicāraṇaparo bhaktyā vimucyennaraḥ|| 82 ||
13.6.83
स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्ययं रसः ।अतः पिबन्तु सद्भाग्या मा मा मुञ्चत कर्हिचित् ॥ ८३ ॥
svarge satye ca kailāse vaikuṇṭhe nāstyayaṃ rasaḥ|ataḥ pibantu sadbhāgyā mā mā muñcata karhicit|| 83 ||
13.6.84
सूत उवाच ।एवं ब्रुवाणे सति बादरायणौ ।मध्ये सभायां हरिराविरासीत् ।प्रह्रादबल्युद्धवफाल्गुनादिभिः ।वृत्तं सुरर्षिस्तमपूजयच्च तान् ॥ ८४ ॥
sūta uvāca|evaṃ bruvāṇe sati bādarāyaṇau|madhye sabhāyāṃ harirāvirāsīt|prahrādabalyuddhavaphālgunādibhiḥ|vṛttaṃ surarṣistamapūjayacca tān|| 84 ||
13.6.85
दृष्ट्वा प्रसन्नं महदासने हरिं ।ते चक्रिरे कीर्तनमग्रतस्तदा ।भवो भवान्या कमलासनस्तु ।तत्रागमत् कीर्तनदर्शनाय ॥ ८५ ॥
dṛṣṭvā prasannaṃ mahadāsane hariṃ|te cakrire kīrtanamagratastadā|bhavo bhavānyā kamalāsanastu|tatrāgamat kīrtanadarśanāya|| 85 ||
13.6.86
प्रह्रादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी ।वीणाधारी सुरर्षि स्वरकुशलतया रागकर्तार्जुनोऽभूत् ।इन्द्रोऽवादीन्मृदङ्गं जय जय सुकराः कीर्तने ते कुमारा ।यत्राग्रे भववक्ता सरसरचनया व्यासपुत्रो बभूव ॥ ८६ ॥
prahrādastāladhārī taralagatitayā coddhavaḥ kāṃsyadhārī|vīṇādhārī surarṣi svarakuśalatayā rāgakartārjuno'bhūt|indro'vādīnmṛdaṅgaṃ jaya jaya sukarāḥ kīrtane te kumārā|yatrāgre bhavavaktā sarasaracanayā vyāsaputro babhūva|| 86 ||
13.6.87
ननर्त मध्ये त्रिकमेव तत्र ।भक्त्यादिकानां नटवत्सुतेजसाम् ।अलौलिकं कीर्तनमेतदीक्ष्य ।हरिः प्रसन्नोऽपि वचोऽब्रवीत् तत् ॥ ८७ ॥
nanarta madhye trikameva tatra|bhaktyādikānāṃ naṭavatsutejasām|alaulikaṃ kīrtanametadīkṣya|hariḥ prasanno'pi vaco'bravīt tat|| 87 ||
13.6.88
मत्तो वरं भाववृताद्वृणुध्वं ।प्रीतः कथाकीर्तनतोऽस्मि साम्प्रतम् ।श्रुत्वेति तद्वाक्यमतिप्रसन्नाः ।प्रेमार्द्रचित्ता हरिमूचिरे ते ॥ ८८ ॥
matto varaṃ bhāvavṛtādvṛṇudhvaṃ|prītaḥ kathākīrtanato'smi sāmpratam|śrutveti tadvākyamatiprasannāḥ|premārdracittā harimūcire te|| 88 ||
13.6.89
नगाहगाथासु च सर्वभक्तैः ।एभिस्त्वया भाव्यमिति प्रयत्‍नात् ।मनोरथोऽयं परिपूरनीयः ।तथेति चोक्त्वान्तरधीयताच्युतः ॥ ८९ ॥
nagāhagāthāsu ca sarvabhaktaiḥ|ebhistvayā bhāvyamiti prayat‍nāt|manoratho'yaṃ paripūranīyaḥ|tatheti coktvāntaradhīyatācyutaḥ|| 89 ||
13.6.90
ततोऽनमत्तत् चरणेषु नारदः ।तथा शुकादीनपि तापसांश्च ।अथ प्रहृष्टाः परिनष्टमोहाः ।सर्व ययुः पीतकथामृतास्ते ॥ ९० ॥
tato'namattat caraṇeṣu nāradaḥ|tathā śukādīnapi tāpasāṃśca|atha prahṛṣṭāḥ parinaṣṭamohāḥ|sarva yayuḥ pītakathāmṛtāste|| 90 ||
13.6.91
भक्तिः सुताभ्यां सह रक्षिता सा ।शास्त्रे स्वकीयेऽपि तदा शुकेन ।अतो हरिर्भागवतस्य सेवनात् ।चित्तं समायाति हि वैष्णवानाम् ॥ ९१ ॥
bhaktiḥ sutābhyāṃ saha rakṣitā sā|śāstre svakīye'pi tadā śukena|ato harirbhāgavatasya sevanāt|cittaṃ samāyāti hi vaiṣṇavānām|| 91 ||