Number
stringlengths
5
8
Sanskrit
stringlengths
25
771
Transliteration
stringlengths
29
863
13.2.17
न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा ।भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत् ॥ १७ ॥
na preto na piśāco vā rākṣaso vāsuro'pi vā|bhaktiyuktamanaskānāṃ sparśane na prabhurbhavet|| 17 ||
13.2.18
न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा ।हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ॥ १८ ॥
na tapobhirna vedaiśca na jñānenāpi karmaṇā|harirhi sādhyate bhaktyā pramāṇaṃ tatra gopikāḥ|| 18 ||
13.2.19
नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते ।कलौ भक्तिः कलौ भक्तिः भक्त्या कृष्णः पुरः स्थितः ॥ १९ ॥
nṛṇāṃ janmasahasreṇa bhaktau prītirhi jāyate|kalau bhaktiḥ kalau bhaktiḥ bhaktyā kṛṣṇaḥ puraḥ sthitaḥ|| 19 ||
13.2.20
भक्तिद्रोअकरा ये च ते सीदन्ति जगत्त्रये ।दुर्वासा दुःखमापन्नः पुरा भक्तविनिन्दकः ॥ २० ॥
bhaktidroakarā ye ca te sīdanti jagattraye|durvāsā duḥkhamāpannaḥ purā bhaktavinindakaḥ|| 20 ||
13.2.21
अलं व्रतैः अलं तीर्थैः अलं योगैरलं मखैः ।अलं ज्ञानकथालापैः भक्तिरेकैव मुक्तिदा ॥ २१ ॥
alaṃ vrataiḥ alaṃ tīrthaiḥ alaṃ yogairalaṃ makhaiḥ|alaṃ jñānakathālāpaiḥ bhaktirekaiva muktidā|| 21 ||
13.2.22
सूत उवाच ।इति नारदनिर्णीतं स्वमायात्म्यं निशम्य सा ।सर्वाङ्गपुष्टिसंयुक्ता नारदं वाक्यमव्रवीत् ॥ २२ ॥
sūta uvāca|iti nāradanirṇītaṃ svamāyātmyaṃ niśamya sā|sarvāṅgapuṣṭisaṃyuktā nāradaṃ vākyamavravīt|| 22 ||
13.2.23
भक्तिरुवाच ।अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला ।न कदाचिद् विमुञ्चामि चित्ते स्थास्यामि सर्वदा ॥ २३ ॥
bhaktiruvāca|aho nārada dhanyo'si prītiste mayi niścalā|na kadācid vimuñcāmi citte sthāsyāmi sarvadā|| 23 ||
13.2.24
कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् ।पुत्रयोश्चेतना नास्ति ततो बोधय बोधय ॥ २४ ॥
kṛpālunā tvayā sādho madbādhā dhvaṃsitā kṣaṇāt|putrayoścetanā nāsti tato bodhaya bodhaya|| 24 ||
13.2.25
सूत उवाच ।तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः ।तयोर्बोधनमारेभे कराग्रेण विमर्दयन् ॥ २५ ॥
sūta uvāca|tasyā vacaḥ samākarṇya kāruṇyaṃ nārado gataḥ|tayorbodhanamārebhe karāgreṇa vimardayan|| 25 ||
13.2.26
मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् ।ज्ञान प्रबुध्यतां शीघ्रं रे वैराग्य प्रबुध्यताम् ॥ २६ ॥
mukhaṃ saṃyojya karṇānte śabdamuccaiḥ samuccaran|jñāna prabudhyatāṃ śīghraṃ re vairāgya prabudhyatām|| 26 ||
13.2.27
वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः ।बोध्यमानौ तदा तेन कथंचित् चोत्थितौ बलात् ॥ २७ ॥
vedavedāntaghoṣaiśca gītāpāṭhairmuhurmuhuḥ|bodhyamānau tadā tena kathaṃcit cotthitau balāt|| 27 ||
13.2.28
नेत्रैः अनवलोकन्तौ जृम्भन्तौ सालसावुभौ ।बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्‍गकौ ॥ २८ ॥
netraiḥ anavalokantau jṛmbhantau sālasāvubhau|bakavatpalitau prāyaḥ śuṣkakāṣṭhasamāṅ‍gakau|| 28 ||
13.2.29
क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ ।ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च ॥ २९ ॥
kṣutkṣāmau tau nirīkṣyaiva punaḥ svāpaparāyaṇau|ṛṣiścintāparo jātaḥ kiṃ vidheyaṃ mayeti ca|| 29 ||
13.2.30
अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् ।चिन्तयन् इति गोविन्दं स्मारयामास भार्गव ॥ ३० ॥
aho nidrā kathaṃ yāti vṛddhatvaṃ ca mahattaram|cintayan iti govindaṃ smārayāmāsa bhārgava|| 30 ||
13.2.31
व्योमवाणी तदैवाभूत् मा ऋषे खिद्यतामिति ।उद्यमः सफलस्तेऽयं भविष्यति न संशयः ॥ ३१ ॥
vyomavāṇī tadaivābhūt mā ṛṣe khidyatāmiti|udyamaḥ saphalaste'yaṃ bhaviṣyati na saṃśayaḥ|| 31 ||
13.2.32
एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर ।तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः ॥ ३२ ॥
etadarthaṃ tu satkarma surarṣe tvaṃ samācara|tatte karmābhidhāsyanti sādhavaḥ sādhubhūṣaṇāḥ|| 32 ||
13.2.33
सत्कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः ।गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति ॥ ३३ ॥
satkarmaṇi kṛte tasmin sanidrā vṛddhatānayoḥ|gamiṣyati kṣaṇādbhaktiḥ sarvataḥ prasariṣyati|| 33 ||
13.2.34
इत्याकाशवचः स्पष्टं तत्सर्वैरपि विश्रुतम् ।नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन् ॥ ३४ ॥
ityākāśavacaḥ spaṣṭaṃ tatsarvairapi viśrutam|nārado vismayaṃ lebhe nedaṃ jñātamiti bruvan|| 34 ||
13.2.35
नारद उवाच ।अनयाऽकाशवाण्यापि गोप्यत्वेन निरूपितम् ।किं वा तत्साधनं कार्यं येन कार्यं भवेत् तयोः ॥ ३५ ॥
nārada uvāca|anayā'kāśavāṇyāpi gopyatvena nirūpitam|kiṃ vā tatsādhanaṃ kāryaṃ yena kāryaṃ bhavet tayoḥ|| 35 ||
13.2.36
क्व भविष्यन्ति सन्तस्ते कथं दास्यन्ति साधनम् ।मयात्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया ॥ ३६ ॥
kva bhaviṣyanti santaste kathaṃ dāsyanti sādhanam|mayātra kiṃ prakartavyaṃ yaduktaṃ vyomabhāṣayā|| 36 ||
13.2.37
सूत उवाच ।तत्र द्वौ अपि संस्थाप्य निर्गतो नारदो मुनिः ।तीर्थं तीर्थं विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान् ॥ ३७ ॥
sūta uvāca|tatra dvau api saṃsthāpya nirgato nārado muniḥ|tīrthaṃ tīrthaṃ viniṣkramya pṛcchan mārge munīśvarān|| 37 ||
13.2.38
वृत्तान्तः श्रूयते सर्वैः किंचित् निश्चित्य नोच्यते ।असाध्यं केचन प्रोचुः दुर्ज्ञेयमिति चापरे ।मूकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः ॥ ३८ ॥
vṛttāntaḥ śrūyate sarvaiḥ kiṃcit niścitya nocyate|asādhyaṃ kecana procuḥ durjñeyamiti cāpare|mūkībhūtāstathānye tu kiyantastu palāyitāḥ|| 38 ||
13.2.39
हाहाकारो महानासीत् त्रैलोक्ये विस्मयावहः ।वेदवेदान्तघोषैश्च गीतापाठैर्विबोधितम् ॥ ३९ ॥
hāhākāro mahānāsīt trailokye vismayāvahaḥ|vedavedāntaghoṣaiśca gītāpāṭhairvibodhitam|| 39 ||
13.2.40
भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा ।उपायो नापरोऽस्तीति कर्णे कर्णेऽजपञ्जनाः ॥ ४० ॥
bhaktijñānavirāgāṇāṃ nodatiṣṭhat trikaṃ yadā|upāyo nāparo'stīti karṇe karṇe'japañjanāḥ|| 40 ||
13.2.41
योगिना नारदेनापि स्वयं न ज्ञायते तु यत् ।तत्कथं शक्यते वक्तुं इतरैरिह मानुषैः ॥ ४१ ॥
yoginā nāradenāpi svayaṃ na jñāyate tu yat|tatkathaṃ śakyate vaktuṃ itarairiha mānuṣaiḥ|| 41 ||
13.2.42
एवं ऋषिगणैः पृष्टैः निर्णीयोक्तं दुरासदम् ॥ ४२ ॥
evaṃ ṛṣigaṇaiḥ pṛṣṭaiḥ nirṇīyoktaṃ durāsadam|| 42 ||
13.2.43
ततश्चिन्तातुरः सोऽथ बदरीवनमागतः ।तपश्चरामि चात्रेति तदर्थं कृतनिश्चयः ॥ ४३ ॥
tataścintāturaḥ so'tha badarīvanamāgataḥ|tapaścarāmi cātreti tadarthaṃ kṛtaniścayaḥ|| 43 ||
13.2.44
तावद् ददर्श पुरतः सनकादीन् मुनीश्वरान् ।कोटिसूर्यसमाभासान् उवाच मुनिसत्तमः ॥ ४४ ॥
tāvad dadarśa purataḥ sanakādīn munīśvarān|koṭisūryasamābhāsān uvāca munisattamaḥ|| 44 ||
13.2.45
नारद उवाच ।इदानीं भूरिभाग्येन भवद्भिः संगमोऽभवत् ।कुमारा ब्रुवतां शीघ्रं कृपां कृत्वा ममोपरि ॥ ४५ ॥
nārada uvāca|idānīṃ bhūribhāgyena bhavadbhiḥ saṃgamo'bhavat|kumārā bruvatāṃ śīghraṃ kṛpāṃ kṛtvā mamopari|| 45 ||
13.2.46
भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः ।पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः ॥ ४६ ॥
bhavanto yoginaḥ sarve buddhimanto bahuśrutāḥ|pañcahāyanasaṃyuktāḥ pūrveṣāmapi pūrvajāḥ|| 46 ||
13.2.47
सदा वैकुण्ठनिलया हरिकीर्तनतत्पराः ।लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः ॥ ४७ ॥
sadā vaikuṇṭhanilayā harikīrtanatatparāḥ|līlāmṛtarasonmattāḥ kathāmātraikajīvinaḥ|| 47 ||
13.2.48
हरिः शरणमेव हि नित्यं येषां मुखे वचः ।अथ कालसमादिष्टा जरा युष्मान्न बाधते ॥ ४८ ॥
hariḥ śaraṇameva hi nityaṃ yeṣāṃ mukhe vacaḥ|atha kālasamādiṣṭā jarā yuṣmānna bādhate|| 48 ||
13.2.49
येषां भ्रूभङ्‍गमात्रेण द्वारपालौ हरेः पुरा ।भ्रूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ ॥ ४९ ॥
yeṣāṃ bhrūbhaṅ‍gamātreṇa dvārapālau hareḥ purā|bhrūmau nipatitau sadyo yatkṛpātaḥ puraṃ gatau|| 49 ||
13.2.50
अहो भाग्यस्य योगेन दर्शनं भवतामिह ।अनुग्रहस्तु कर्तव्यो मयि दीने दयापरैः ॥ ५० ॥
aho bhāgyasya yogena darśanaṃ bhavatāmiha|anugrahastu kartavyo mayi dīne dayāparaiḥ|| 50 ||
13.2.51
अशरीरगिरोक्तं यत् तत्किं साधनमुच्यताम् ।अनुष्ठेयं कथं तावत् प्रब्रुवन्तु सविस्तरम् ॥ ५१ ॥
aśarīragiroktaṃ yat tatkiṃ sādhanamucyatām|anuṣṭheyaṃ kathaṃ tāvat prabruvantu savistaram|| 51 ||
13.2.52
भक्तिज्ञानविरागाणां सुखं उत्पद्यते कथम् ।स्थापनं सर्ववर्णेषु प्रेमपूर्वं प्रयत्‍नतः ॥ ५२ ॥
bhaktijñānavirāgāṇāṃ sukhaṃ utpadyate katham|sthāpanaṃ sarvavarṇeṣu premapūrvaṃ prayat‍nataḥ|| 52 ||
13.2.53
कुमारा ऊचुः ।मा चिन्तां कुरु देवर्षे हर्षं चित्ते समावह ।उपायः सुखसाध्योऽत्र वर्तते पूर्व एव हि ॥ ५३ ॥
kumārā ūcuḥ|mā cintāṃ kuru devarṣe harṣaṃ citte samāvaha|upāyaḥ sukhasādhyo'tra vartate pūrva eva hi|| 53 ||
13.2.54
अहो नारद धन्योऽसि विरक्तानां शिरोमणिः ।सदा श्रीकृष्णदासानां अग्रणीः योगभास्करः ॥ ५४ ॥
aho nārada dhanyo'si viraktānāṃ śiromaṇiḥ|sadā śrīkṛṣṇadāsānāṃ agraṇīḥ yogabhāskaraḥ|| 54 ||
13.2.55
त्वयि चित्रं न मन्तव्यं भक्त्यर्थं अनुवर्तिनि ।घटते कृष्णदासस्य भक्तेः संस्थापना सदा ॥ ५५ ॥
tvayi citraṃ na mantavyaṃ bhaktyarthaṃ anuvartini|ghaṭate kṛṣṇadāsasya bhakteḥ saṃsthāpanā sadā|| 55 ||
13.2.56
ऋषिर्बहवो लोके पन्थानः प्रकटीकृताः ।श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ॥ ५६ ॥
ṛṣirbahavo loke panthānaḥ prakaṭīkṛtāḥ|śramasādhyāśca te sarve prāyaḥ svargaphalapradāḥ|| 56 ||
13.2.57
वैकुण्ठसाधकं पन्थाः स तु गोप्यो हि वर्तते ।तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥ ५७ ॥
vaikuṇṭhasādhakaṃ panthāḥ sa tu gopyo hi vartate|tasyopadeṣṭā puruṣaḥ prāyo bhāgyena labhyate|| 57 ||
13.2.58
सत्कर्म तव निर्दिष्टं व्योमवाचा तु यत्पुरा ।तदुच्यते श्रृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः ॥ ५८ ॥
satkarma tava nirdiṣṭaṃ vyomavācā tu yatpurā|taducyate śrṛṇuṣvādya sthiracittaḥ prasannadhīḥ|| 58 ||
13.2.59
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।स्वाध्यायज्ञानयज्ञाश्च ते तु कर्मविसूचकाः ॥ ५९ ॥
dravyayajñāstapoyajñā yogayajñāstathāpare|svādhyāyajñānayajñāśca te tu karmavisūcakāḥ|| 59 ||
13.2.60
सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः ।श्रीमद्भागवतालापः स तु गीतः शुकादिभिः ॥ ६० ॥
satkarmasūcako nūnaṃ jñānayajñaḥ smṛto budhaiḥ|śrīmadbhāgavatālāpaḥ sa tu gītaḥ śukādibhiḥ|| 60 ||
13.2.61
भक्तिज्ञानविरागाणां तद्घोषेण बलं महत् ।व्रजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति ॥ ६१ ॥
bhaktijñānavirāgāṇāṃ tadghoṣeṇa balaṃ mahat|vrajiṣyati dvayoḥ kaṣṭaṃ sukhaṃ bhakterbhaviṣyati|| 61 ||
13.2.62
प्रलयं हि गमिष्यन्ति श्रीमद्भागवतध्वनेः ।कलेर्दोषा इमे सर्व सिंहशब्दाद् वृका इव ॥ ६२ ॥
pralayaṃ hi gamiṣyanti śrīmadbhāgavatadhvaneḥ|kalerdoṣā ime sarva siṃhaśabdād vṛkā iva|| 62 ||
13.2.63
ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा ।प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति ॥ ६३ ॥
jñānavairāgyasaṃyuktā bhaktiḥ premarasāvahā|pratigehaṃ pratijanaṃ tataḥ krīḍāṃ kariṣyati|| 63 ||
13.2.64
नारद उवाच ।वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् ।भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा ॥ ६४ ॥
nārada uvāca|vedavedāntaghoṣaiśca gītāpāṭhaiḥ prabodhitam|bhaktijñānavirāgāṇāṃ nodatiṣṭhat trikaṃ yadā|| 64 ||
13.2.65
श्रीमद्भागवत आलापात् तत्कथं बोधमेष्यति ।तत्कथासु तु वेदार्थः श्लोके श्लोके पदे पदे ॥ ६५ ॥
śrīmadbhāgavata ālāpāt tatkathaṃ bodhameṣyati|tatkathāsu tu vedārthaḥ śloke śloke pade pade|| 65 ||
13.2.66
छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः ।विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः ॥ ६६ ॥
chindantu saṃśayaṃ hyenaṃ bhavanto'moghadarśanāḥ|vilambo nātra kartavyaḥ śaraṇāgatavatsalāḥ|| 66 ||
13.2.67
कुमारा ऊचुः ।वेदोपनिषदां सारात् जाता भागवती कथा ।अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः ॥ ६७ ॥
kumārā ūcuḥ|vedopaniṣadāṃ sārāt jātā bhāgavatī kathā|atyuttamā tato bhāti pṛthagbhūtā phalākṛtiḥ|| 67 ||
13.2.68
आमूलाग्रं रसस्तिष्ठन् नास्ते न स्वाद्यते यथा ।सभूयः संपृथग्भूतः फले विश्वमनोहरः ॥ ६८ ॥
āmūlāgraṃ rasastiṣṭhan nāste na svādyate yathā|sabhūyaḥ saṃpṛthagbhūtaḥ phale viśvamanoharaḥ|| 68 ||
13.2.69
यथा दुग्धे स्थितं सर्पिः न स्वादायोपकल्पते ।पृथग्भूतं हि तद्गव्यं देवानां रसवर्धनम् ॥ ६९ ॥
yathā dugdhe sthitaṃ sarpiḥ na svādāyopakalpate|pṛthagbhūtaṃ hi tadgavyaṃ devānāṃ rasavardhanam|| 69 ||
13.2.70
इक्षूणामपि मध्यान्तं शर्करा व्याप्य तिष्ठति ।पृथग्भूता च सा मिष्टा तथा भागवती कथा ॥ ७० ॥
ikṣūṇāmapi madhyāntaṃ śarkarā vyāpya tiṣṭhati|pṛthagbhūtā ca sā miṣṭā tathā bhāgavatī kathā|| 70 ||
13.2.71
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम् ॥ ७१ ॥
idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam|bhaktijñānavirāgāṇāṃ sthāpanāya prakāśitam|| 71 ||
13.2.72
वेदान्तवेदसुस्नाते गीताया अपि कर्तरि ।परितापवति व्यासे मुह्यत्यज्ञानसागरे ॥ ७२ ॥
vedāntavedasusnāte gītāyā api kartari|paritāpavati vyāse muhyatyajñānasāgare|| 72 ||
13.2.73
तदा त्वया पुरा प्रोक्तं चतुःश्लोकसमन्वितम् ।तदीयश्रवणात् सद्यो निर्बाधो बादरायणः ॥ ७३ ॥
tadā tvayā purā proktaṃ catuḥślokasamanvitam|tadīyaśravaṇāt sadyo nirbādho bādarāyaṇaḥ|| 73 ||
13.2.74
तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् ।श्रीमद्भागवतं श्राव्य शोकदुःखविनाशनम् ॥ ७४ ॥
tatra te vismayaḥ kena yataḥ praśnakaro bhavān|śrīmadbhāgavataṃ śrāvya śokaduḥkhavināśanam|| 74 ||
13.2.75
नारद उवाच ।यद्दर्शनं च विनिहन्त्यशुभानि सद्यः ।श्रेयस्तनोति भवदुःखदवार्दितानाम् ।निःशेषशेषमुखगीतकथैकपानाः ।प्रेमप्रकाशकृतये शरणं गतोऽस्मि ॥ ७५ ॥
nārada uvāca|yaddarśanaṃ ca vinihantyaśubhāni sadyaḥ|śreyastanoti bhavaduḥkhadavārditānām|niḥśeṣaśeṣamukhagītakathaikapānāḥ|premaprakāśakṛtaye śaraṇaṃ gato'smi|| 75 ||
13.2.76
भाग्योदयेन बहुजन्मसमर्जितेन ।सत्संगमं च लभते पुरुषो यदा वै ।अज्ञानहेतुकृतमोहमदान्धकार ।नाशं विधाय हि तदोदयते विवेकः ॥ ७६ ॥
bhāgyodayena bahujanmasamarjitena|satsaṃgamaṃ ca labhate puruṣo yadā vai|ajñānahetukṛtamohamadāndhakāra|nāśaṃ vidhāya hi tadodayate vivekaḥ|| 76 ||
13.2.2
इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये ।कुमारनारदसंवादो नाम द्वितीयोऽध्यायः ॥ २ ॥
iti śrīpadmapurāṇe uttarakhaṇḍe śrīmadbhāgavatamāhātmye|kumāranāradasaṃvādo nāma dvitīyo'dhyāyaḥ|| 2 ||
13.3.1
श्रीमद्भागवतमाहात्म्यम्तृतीयोऽध्यायः ।सनकादिमुखात् श्रीमद्भागवतश्रवणेन भक्त्तेस्तुष्टीर्ज्ञानवैराग्ययोः पुष्टिश्च ।नारद उवाच ।ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् ।भक्तिर्ज्ञानविरागाणां स्थापनार्थं प्रयत्‍नतः ॥ १ ॥
śrīmadbhāgavatamāhātmyamtṛtīyo'dhyāyaḥ|sanakādimukhāt śrīmadbhāgavataśravaṇena bhakttestuṣṭīrjñānavairāgyayoḥ puṣṭiśca|nārada uvāca|jñānayajñaṃ kariṣyāmi śukaśāstrakathojjvalam|bhaktirjñānavirāgāṇāṃ sthāpanārthaṃ prayat‍nataḥ|| 1 ||
13.3.2
कुत्र कार्यो मया यज्ञः स्थलं तद्वाच्यतामिह ।महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः ॥ २ ॥
kutra kāryo mayā yajñaḥ sthalaṃ tadvācyatāmiha|mahimā śukaśāstrasya vaktavyo vedapāragaiḥ|| 2 ||
13.3.3
कियद्भिः दिवसैः श्राव्या श्रीमद्भागवती कथा ।को विधिः तत्र कर्तव्यो ममेदं ब्रुवतामितः ॥ ३ ॥
kiyadbhiḥ divasaiḥ śrāvyā śrīmadbhāgavatī kathā|ko vidhiḥ tatra kartavyo mamedaṃ bruvatāmitaḥ|| 3 ||
13.3.4
कुमारा ऊचुः ।श्रृणु नारद वक्ष्यामो विनम्राय विवेकिने ।गंगाद्वारसमीपे तु तटं आनन्दनामकम् ॥ ४ ॥
kumārā ūcuḥ|śrṛṇu nārada vakṣyāmo vinamrāya vivekine|gaṃgādvārasamīpe tu taṭaṃ ānandanāmakam|| 4 ||
13.3.5
नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवनम् ।नानातरुलताकीर्णं नवकोमलवालुकम् ॥ ५ ॥
nānāṛṣigaṇairjuṣṭaṃ devasiddhaniṣevanam|nānātarulatākīrṇaṃ navakomalavālukam|| 5 ||
13.3.6
रम्यं एकान्तदेशस्थं हेमपद्मसुसौरभम् ।यत्समीपस्थजीवानां वैरं चेतसि न स्थितम् ॥ ६ ॥
ramyaṃ ekāntadeśasthaṃ hemapadmasusaurabham|yatsamīpasthajīvānāṃ vairaṃ cetasi na sthitam|| 6 ||
13.3.7
ज्ञानयज्ञस्त्वया तत्र कर्तव्यो हि अप्रयत्‍नतः ।अपूर्वरसरूपा च कथा तत्र भविष्यति ॥ ७ ॥
jñānayajñastvayā tatra kartavyo hi aprayat‍nataḥ|apūrvarasarūpā ca kathā tatra bhaviṣyati|| 7 ||
13.3.8
पुरःस्थं निर्बलं चैव जराजीर्णकलेवरम् ।तद्द्वयं च पुरस्कृत्य भक्तिस्तत्रागमिष्यति ॥ ८ ॥
puraḥsthaṃ nirbalaṃ caiva jarājīrṇakalevaram|taddvayaṃ ca puraskṛtya bhaktistatrāgamiṣyati|| 8 ||
13.3.9
यत्र भागवती वार्ता तत्र भक्त्यादिकं व्रजेत् ।कथाशब्दं समाकर्ण्य तत्त्रिकं तरुणायते ॥ ९ ॥
yatra bhāgavatī vārtā tatra bhaktyādikaṃ vrajet|kathāśabdaṃ samākarṇya tattrikaṃ taruṇāyate|| 9 ||
13.3.10
सूत उवाच ।एवमुक्त्वा कुमारास्ते नारदेन समं ततः ।गंगातटं समाजग्मुः कथापानाय सत्वराः ॥ १० ॥
sūta uvāca|evamuktvā kumārāste nāradena samaṃ tataḥ|gaṃgātaṭaṃ samājagmuḥ kathāpānāya satvarāḥ|| 10 ||
13.3.11
यदा यातास्तटं ते तु तदा कोलाहलोऽप्यभूत् ।भूर्लोके देवलोके च ब्रह्मलोके तथैव च ॥ ११ ॥
yadā yātāstaṭaṃ te tu tadā kolāhalo'pyabhūt|bhūrloke devaloke ca brahmaloke tathaiva ca|| 11 ||
13.3.12
श्रीभागवतपीयूष पानाय रसलम्पटाः ।धावन्तोऽप्याययुः सर्वे प्रथमं ये च वैष्णवाः ॥ १२ ॥
śrībhāgavatapīyūṣa pānāya rasalampaṭāḥ|dhāvanto'pyāyayuḥ sarve prathamaṃ ye ca vaiṣṇavāḥ|| 12 ||
13.3.13
भृगुर्वसिष्ठश्च्यवनश्च गौतमो ।मेधातिथिर्देवलदेवरातौ ।रामस्तथा गाधिसुतश्च शाकलो ।मृकण्डुपुत्रात्रिजपिप्पलादाः ॥ १३ ॥
bhṛgurvasiṣṭhaścyavanaśca gautamo|medhātithirdevaladevarātau|rāmastathā gādhisutaśca śākalo|mṛkaṇḍuputrātrijapippalādāḥ|| 13 ||
13.3.14
योगेश्वरौ व्यासपराशरौ च ।छायाशुको जाजलिजह्नुमुख्याः ।सर्वेऽप्यमी मुनिगणाः सहपुत्रशिष्याः ।स्वस्त्रीभिराययुरतिप्रणयेन युक्ताः ॥ १४ ॥
yogeśvarau vyāsaparāśarau ca|chāyāśuko jājalijahnumukhyāḥ|sarve'pyamī munigaṇāḥ sahaputraśiṣyāḥ|svastrībhirāyayuratipraṇayena yuktāḥ|| 14 ||
13.3.15
वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राः समूर्तयः ।दशसप्तपुराणानि षट्शास्त्राणि तथाऽययुः ॥ १५ ॥
vedāntāni ca vedāśca mantrāstantrāḥ samūrtayaḥ|daśasaptapurāṇāni ṣaṭśāstrāṇi tathā'yayuḥ|| 15 ||
13.3.16
गंगाद्या सरितस्तत्र पुष्करादिसरांसि च ।क्षेत्राणि च दिशः सर्वा दण्डकादि वनानि च ॥ १६ ॥
gaṃgādyā saritastatra puṣkarādisarāṃsi ca|kṣetrāṇi ca diśaḥ sarvā daṇḍakādi vanāni ca|| 16 ||
13.3.17
नगादयो ययुस्तत्र देवगन्धर्वदानवाः ।गुरुत्वात्तत्र नायातान् भृगुः सम्बोध्य चानयत् ॥ १७ ॥
nagādayo yayustatra devagandharvadānavāḥ|gurutvāttatra nāyātān bhṛguḥ sambodhya cānayat|| 17 ||
13.3.18
दीक्षिता नारदेनाथ दत्तं आसनमुत्तमम् ।कुमारा वन्दिताः सर्वैः निषेदुः कृष्णतत्पराः ॥ १८ ॥
dīkṣitā nāradenātha dattaṃ āsanamuttamam|kumārā vanditāḥ sarvaiḥ niṣeduḥ kṛṣṇatatparāḥ|| 18 ||
13.3.19
वैष्णवाश्च विरक्ताश्च न्यासिनो ब्रह्मचारिणः ।मुखभागे स्थितास्ते च तदग्रे नारदः स्थितः ॥ १९ ॥
vaiṣṇavāśca viraktāśca nyāsino brahmacāriṇaḥ|mukhabhāge sthitāste ca tadagre nāradaḥ sthitaḥ|| 19 ||
13.3.20
एकभागे ऋषिगणाः तद् अन्यत्र दिवौकसः ।वेदोपनिषदो अन्यत्र तीर्थान् यत्र स्त्रियोऽन्यतः ॥ २० ॥
ekabhāge ṛṣigaṇāḥ tad anyatra divaukasaḥ|vedopaniṣado anyatra tīrthān yatra striyo'nyataḥ|| 20 ||
13.3.21
जयशब्दो नमःशब्दोः शंखशब्दस्तथैव च ।चूर्णलाजा प्रसूनानां निक्षेपः सुमहान् अभूत् ॥ २१ ॥
jayaśabdo namaḥśabdoḥ śaṃkhaśabdastathaiva ca|cūrṇalājā prasūnānāṃ nikṣepaḥ sumahān abhūt|| 21 ||
13.3.22
विमानानि समारुह्य कियन्तो देवनायकाः ।कल्पवृक्ष प्रसूनैस्तान् सर्वान् तत्र समाकिरन् ॥ २२ ॥
vimānāni samāruhya kiyanto devanāyakāḥ|kalpavṛkṣa prasūnaistān sarvān tatra samākiran|| 22 ||
13.3.23
सूत उवाच ।एवं तेष्वकचित्तेषु श्रीमद्भागवस्य च ।माहात्म्यं ऊचिरे स्पष्टं नारदाय महात्मने ॥ २३ ॥
sūta uvāca|evaṃ teṣvakacitteṣu śrīmadbhāgavasya ca|māhātmyaṃ ūcire spaṣṭaṃ nāradāya mahātmane|| 23 ||
13.3.24
कुमारा ऊचुः ।अथ ते वर्ण्यतेऽस्माभिः महिमा शुकशास्त्रजः ।यस्य श्रवणमात्रेण मुक्तिः करतले स्थिता ॥ २४ ॥
kumārā ūcuḥ|atha te varṇyate'smābhiḥ mahimā śukaśāstrajaḥ|yasya śravaṇamātreṇa muktiḥ karatale sthitā|| 24 ||
13.3.25
सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा ।यस्याः श्रवणमात्रेण हरिश्चित्तं समाश्रयेत् ॥ २५ ॥
sadā sevyā sadā sevyā śrīmadbhāgavatī kathā|yasyāḥ śravaṇamātreṇa hariścittaṃ samāśrayet|| 25 ||
13.3.26
ग्रन्थोऽष्टादशसाहस्त्रो द्वादशस्कन्धसम्मितः ।परीक्षित् शुकसंवादः श्रृणु भागवतं च तत् ॥ २६ ॥
grantho'ṣṭādaśasāhastro dvādaśaskandhasammitaḥ|parīkṣit śukasaṃvādaḥ śrṛṇu bhāgavataṃ ca tat|| 26 ||
13.3.27
तात संसारचक्रेऽस्मिन् भ्रमतेऽज्ञानतः पुमान् ।यावत् कर्णगता नास्ति शुकशास्त्रकथा क्षणम् ॥ २७ ॥
tāta saṃsāracakre'smin bhramate'jñānataḥ pumān|yāvat karṇagatā nāsti śukaśāstrakathā kṣaṇam|| 27 ||
13.3.28
किं श्रुतैबहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः ।एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ॥ २८ ॥
kiṃ śrutaibahubhiḥ śāstraiḥ purāṇaiśca bhramāvahaiḥ|ekaṃ bhāgavataṃ śāstraṃ muktidānena garjati|| 28 ||
13.3.29
कथा भागवतस्यापि नित्यं भवति यद्गृहे ।तद्गृहं तीर्थरूपं हि वसतां पापनाशनम् ॥ २९ ॥
kathā bhāgavatasyāpi nityaṃ bhavati yadgṛhe|tadgṛhaṃ tīrtharūpaṃ hi vasatāṃ pāpanāśanam|| 29 ||
13.3.30
अश्वमेधसहस्राणि वाजपेयशतानि च ।शुकशास्त्रकथायाश्च कलां नार्हन्ति षोडशीम् ॥ ३० ॥
aśvamedhasahasrāṇi vājapeyaśatāni ca|śukaśāstrakathāyāśca kalāṃ nārhanti ṣoḍaśīm|| 30 ||
13.3.31
तावत् पापानि देहेस्मिन् निवसन्ति तपोधनाः ।यावत् न श्रूयते सम्यक् श्रीमद्भागवतं नरैः ॥ ३१ ॥
tāvat pāpāni dehesmin nivasanti tapodhanāḥ|yāvat na śrūyate samyak śrīmadbhāgavataṃ naraiḥ|| 31 ||
13.3.32
न गंगा न गया काशी पुष्करं न प्रयागकम् ।शुकशास्त्रकथायाश्च फलेन समतां नयेत् ॥ ३२ ॥
na gaṃgā na gayā kāśī puṣkaraṃ na prayāgakam|śukaśāstrakathāyāśca phalena samatāṃ nayet|| 32 ||
13.3.33
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ।पठस्व स्वमुखेनैव यदीच्छसि परां गतिम् ॥ ३३ ॥
ślokārdhaṃ ślokapādaṃ vā nityaṃ bhāgavatodbhavam|paṭhasva svamukhenaiva yadīcchasi parāṃ gatim|| 33 ||
13.3.34
वेदादिः वेदमाता च पौरुषं सूक्तमेव च ।त्रयी भागवतं चैव द्वादशाक्षर एव च ॥ ३४ ॥
vedādiḥ vedamātā ca pauruṣaṃ sūktameva ca|trayī bhāgavataṃ caiva dvādaśākṣara eva ca|| 34 ||
13.3.35
द्वादशात्मा प्रयागश्च कालं संवत्सरात्मकः ।ब्राह्मणाश्चाग्निहोत्रं च सुरभिर्द्वादशी तथा ॥ ३५ ॥
dvādaśātmā prayāgaśca kālaṃ saṃvatsarātmakaḥ|brāhmaṇāścāgnihotraṃ ca surabhirdvādaśī tathā|| 35 ||
13.3.36
तुलसी च वसन्तश्च पुरुषोत्तम एव च ।एतेषां तत्त्वतः प्राज्ञैः न पृथ्ग्भाव इष्यते ॥ ३६ ॥
tulasī ca vasantaśca puruṣottama eva ca|eteṣāṃ tattvataḥ prājñaiḥ na pṛthgbhāva iṣyate|| 36 ||
13.3.37
यश्च भागवतं शास्त्रं वाचयेत् अर्थतोऽनिशम् ।जन्मकोटिकृतं पापं नश्यते नात्र संशयः ॥ ३७ ॥
yaśca bhāgavataṃ śāstraṃ vācayet arthato'niśam|janmakoṭikṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ|| 37 ||
13.3.38
श्लोकार्धं श्लोकपादं वा पठेत् भागवतं च यः ।नित्यं पुण्यं अवाप्नोति राजसूयाश्वमेधयोः ॥ ३८ ॥
ślokārdhaṃ ślokapādaṃ vā paṭhet bhāgavataṃ ca yaḥ|nityaṃ puṇyaṃ avāpnoti rājasūyāśvamedhayoḥ|| 38 ||
13.3.39
उक्तं भागवतं नित्यं कृतं च हरिचिन्तनम् ।तुलसीपोषणं चैव धेनूनां सेवनं समम् ॥ ३९ ॥
uktaṃ bhāgavataṃ nityaṃ kṛtaṃ ca haricintanam|tulasīpoṣaṇaṃ caiva dhenūnāṃ sevanaṃ samam|| 39 ||