chapter
int64 1
18
| chapter_title
stringclasses 18
values | verse
stringlengths 3
13
| shlok
stringlengths 78
446
⌀ | transliteration
stringlengths 89
484
⌀ | translation
stringlengths 89
793
| index
int64 1
640
|
---|---|---|---|---|---|---|
8 | Akṣhar Brahma Yog | 8.14 | अनन्यचेताः सततं यो मां स्मरति नित्यशः |\nतस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ||८-१४|| | ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ .\ntasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||8-14|| | O Parth, for those yogis who always think of Me with exclusive devotion, I am easily attainable because of their constant absorption in Me. | 301 |
8 | Akṣhar Brahma Yog | 8.15 | मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् |\nनाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ||८-१५|| | māmupetya punarjanma duḥkhālayamaśāśvatam .\nnāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||8-15|| | Having attained Me, the great souls are no more subject to rebirth in this world, which is transient and full of misery, because they have attained the highest perfection. | 302 |
8 | Akṣhar Brahma Yog | 8.16 | आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन |\nमामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ||८-१६|| | ābrahmabhuvanāllokāḥ punarāvartino.arjuna .\nmāmupetya tu kaunteya punarjanma na vidyate ||8-16|| | In all the worlds of this material creation, up to the highest abode of Brahma, you will be subject to rebirth, O Arjun. But on attaining My Abode, O son of Kunti, there is no further rebirth. | 303 |
8 | Akṣhar Brahma Yog | 8.17 | सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः |\nरात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ||८-१७|| | sahasrayugaparyantamaharyad brahmaṇo viduḥ .\nrātriṃ yugasahasrāntāṃ te.ahorātravido janāḥ ||8-17|| | One day of Brahma (kalp) lasts a thousand cycles of the four ages (mahā yug) and his night also extends for the same span of time. The wise who know this understand the reality about day and night. | 304 |
8 | Akṣhar Brahma Yog | 8.18 | अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे |\nरात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ||८-१८|| | avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame .\nrātryāgame pralīyante tatraivāvyaktasaṃjñake ||8-18|| | At the advent of Brahma’s day, all living beings emanate from the unmanifest source. And at the fall of his night, all embodied beings again merge into their unmanifest source. | 305 |
8 | Akṣhar Brahma Yog | 8.19 | भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते |\nरात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ||८-१९|| | bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate .\nrātryāgame.avaśaḥ pārtha prabhavatyaharāgame ||8-19|| | Multitudes of beings repeatedly take birth with the advent of Brahma’s day, and are reabsorbed on the arrival of the cosmic night, to manifest again automatically on the advent of the next cosmic day. | 306 |
8 | Akṣhar Brahma Yog | 8.20 | परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः |\nयः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||८-२०|| | parastasmāttu bhāvo.anyo.avyakto.avyaktātsanātanaḥ .\nyaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||8-20|| | Transcendental to this manifest and unmanifest creation, there is yet another unmanifest eternal dimension. That realm does not cease even when all others do. | 307 |
8 | Akṣhar Brahma Yog | 8.21 | अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् |\nयं प्राप्य न निवर्तन्ते तद्धाम परमं मम ||८-२१|| | avyakto.akṣara ityuktastamāhuḥ paramāṃ gatim .\nyaṃ prāpya na nivartante taddhāma paramaṃ mama ||8-21|| | That unmanifest dimension is the supreme goal, and upon reaching it, one never returns to this mortal world. That is My Supreme Abode. | 308 |
8 | Akṣhar Brahma Yog | 8.22 | पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया |\nयस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ||८-२२|| | puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā .\nyasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||8-22|| | The Supreme Divine Personality is greater than all that exists. Although He is all-pervading and all living beings are situated in Him, yet He can be known only through devotion. | 309 |
8 | Akṣhar Brahma Yog | 8.23 – 8.26 | यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः |\nप्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ||८-२३||\nअग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् |\nतत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||८-२४||\nधूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् |\nतत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||८-२५||\nशुक्लकृष्णे गती ह्येते जगतः शाश्वते मते |\nएकया यात्यनावृत्तिमन्ययावर्तते पुनः ||८-२६|| | yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ .\nprayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||8-23||\nagnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam .\ntatra prayātā gacchanti brahma brahmavido janāḥ ||8-24||\ndhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam .\ntatra cāndramasaṃ jyotiryogī prāpya nivartate ||8-25||\nśuklakṛṣṇe gatī hyete jagataḥ śāśvate mate .\nekayā yātyanāvṛttimanyayāvartate punaḥ ||8-26|| | I shall now describe to you the different paths of passing away from this world, O best of the Bharatas, one of which leads to liberation and the other leads to rebirth. Those who know the Supreme Brahman and who depart from this world, during the six months of the sun’s northern course, the bright fortnight of the moon, and the bright part of the day, attain the supreme destination. The practitioners of Vedic rituals, who pass away during the six months of the sun’s southern course, the dark fortnight of the moon, the time of smoke, the night, attain the celestial abodes. After enjoying celestial pleasures, they again return to the earth. These two, bright and dark paths, always exist in this world. The way of light leads to liberation and the way of darkness leads to rebirth. | 310 |
8 | Akṣhar Brahma Yog | 8.27 | नैते सृती पार्थ जानन्योगी मुह्यति कश्चन |\nतस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ||८-२७|| | naite sṛtī pārtha jānanyogī muhyati kaścana .\ntasmātsarveṣu kāleṣu yogayukto bhavārjuna ||8-27|| | Yogis who know the secret of these two paths, O Parth, are never bewildered. Therefore, at all times be situated in Yog (union with God). | 311 |
8 | Akṣhar Brahma Yog | 8.28 | वेदेषु यज्ञेषु तपःसु चैव\nदानेषु यत्पुण्यफलं प्रदिष्टम् |\nअत्येति तत्सर्वमिदं विदित्वा\nयोगी परं स्थानमुपैति चाद्यम् ||८-२८|| | vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam .\natyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam ||8-28|| | The yogis, who know this secret, gain merit far beyond the fruits of Vedic rituals, the study of the Vedas, performance of sacrifices, austerities, and charities. Such yogis reach the Supreme Abode. | 312 |
9 | Rāja Vidyā Yog | 9.1 | श्रीभगवानुवाच |\nइदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |\nज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||९-१|| | śrībhagavānuvāca .\nidaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave .\njñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase.aśubhāt ||9-1|| | The Supreme Lord said: O Arjun, because you are not envious of Me, I shall now impart to you this very confidential knowledge and wisdom, upon knowing which you will be released from the miseries of material existence. | 313 |
9 | Rāja Vidyā Yog | 9.2 | राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |\nप्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ||९-२|| | rājavidyā rājaguhyaṃ pavitramidamuttamam .\npratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||9-2|| | This knowledge is the king of sciences and the most profound of all secrets. It purifies those who hear it. It is directly realizable, in accordance with dharma, easy to practice, and everlasting in effect. | 314 |
9 | Rāja Vidyā Yog | 9.3 | अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप |\nअप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ||९-३|| | aśraddadhānāḥ puruṣā dharmasyāsya parantapa .\naprāpya māṃ nivartante mṛtyusaṃsāravartmani ||9-3|| | People who have no faith in this dharma are unable to attain Me, O conqueror of enemies. They repeatedly come back to this world in the cycle of birth and death. | 315 |
9 | Rāja Vidyā Yog | 9.4 | मया ततमिदं सर्वं जगदव्यक्तमूर्तिना |\nमत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ||९-४|| | mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā .\nmatsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||9-4|| | This entire cosmic manifestation is pervaded by Me in My unmanifest form. All living beings dwell in Me, but I do not dwell in them. | 316 |
9 | Rāja Vidyā Yog | 9.5 | न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् |\nभूतभृन्न च भूतस्थो ममात्मा भूतभावनः ||९-५|| | na ca matsthāni bhūtāni paśya me yogamaiśvaram .\nbhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||9-5|| | And yet, the living beings do not abide in Me. Behold the mystery of My divine energy! Although I am the Creator and Sustainer of all living beings, I am not influenced by them or by material nature. | 317 |
9 | Rāja Vidyā Yog | 9.6 | यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् |\nतथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ||९-६|| | yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān .\ntathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6|| | Know that as the mighty wind blowing everywhere rests always in the sky, likewise all living beings always rest in Me. | 318 |
9 | Rāja Vidyā Yog | 9.7 – 9.8 | सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् |\nकल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ||९-७||\nप्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः |\nभूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ||९-८|| | sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām .\nkalpakṣaye punastāni kalpādau visṛjāmyaham ||9-7||\nprakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ .\nbhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||9-8|| | At the end of one kalp, all living beings merge into My primordial material energy. At the beginning of the next creation, O son of Kunti, I manifest them again. Presiding over My material energy, I generate these myriad forms again and again, in accordance with the force of their natures. | 319 |
9 | Rāja Vidyā Yog | 9.9 | न च मां तानि कर्माणि निबध्नन्ति धनञ्जय |\nउदासीनवदासीनमसक्तं तेषु कर्मसु ||९-९|| | na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya .\nudāsīnavadāsīnamasaktaṃ teṣu karmasu ||9-9|| | O conqueror of wealth, none of these actions bind Me. I remain like a neutral observer, ever detached from these actions. | 320 |
9 | Rāja Vidyā Yog | 9.10 | मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् |\nहेतुनानेन कौन्तेय जगद्विपरिवर्तते ||९-१०|| | mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram .\nhetunānena kaunteya jagadviparivartate ||9-10|| | Working under My direction, this material energy brings into being all animate and inanimate forms, O son of Kunti. For this reason, the material world undergoes the changes (of creation, maintenance, and dissolution). | 321 |
9 | Rāja Vidyā Yog | 9.11 | अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् |\nपरं भावमजानन्तो मम भूतमहेश्वरम् ||९-११|| | avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam .\nparaṃ bhāvamajānanto mama bhūtamaheśvaram ||9-11|| | When I descend in My personal form deluded persons are unable to recognize Me. They do not know the divinity of My personality, as the Supreme Lord of all beings. | 322 |
9 | Rāja Vidyā Yog | 9.12 | मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः |\nराक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ||९-१२|| | moghāśā moghakarmāṇo moghajñānā vicetasaḥ .\nrākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||9-12|| | Bewildered by the material energy, such persons embrace demoniac and atheistic views. In that deluded state, their hopes for welfare are in vain, their fruitive actions are wasted, and their culture of knowledge is baffled. | 323 |
9 | Rāja Vidyā Yog | 9.13 | महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |\nभजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ||९-१३|| | mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ .\nbhajantyananyamanaso jñātvā bhūtādimavyayam ||9-13|| | But the great souls, who take shelter of My divine energy, O Parth, know Me, Lord Krishna, as the origin of all creation. They engage in My devotion with their minds fixed exclusively on Me. | 324 |
9 | Rāja Vidyā Yog | 9.14 | सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः |\nनमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ||९-१४|| | satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ .\nnamasyantaśca māṃ bhaktyā nityayuktā upāsate ||9-14|| | Always singing My divine glories, striving with great determination, and humbly bowing down before Me, they constantly worship Me in loving devotion. | 325 |
9 | Rāja Vidyā Yog | 9.15 | ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते |\nएकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ||९-१५|| | jñānayajñena cāpyanye yajanto māmupāsate .\nekatvena pṛthaktvena bahudhā viśvatomukham ||9-15|| | Others, engaging in the yajña of cultivating knowledge, worship Me by many methods. Some see Me as undifferentiated oneness that is non-different from them, while others see Me as separate from them. Still others worship Me in the infinite manifestations of My cosmic form. | 326 |
9 | Rāja Vidyā Yog | 9.16 – 9.17 | अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् |\nमन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ||९-१६||\nपिताहमस्य जगतो माता धाता पितामहः |\nवेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ||९-१७|| | ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham .\nmantro.ahamahamevājyamahamagnirahaṃ hutam ||9-16||\npitāhamasya jagato mātā dhātā pitāmahaḥ .\nvedyaṃ pavitramoṃkāra ṛksāma yajureva ca ||9-17|| | It is I who am the Vedic ritual, I am the sacrifice, and I am the oblation offered to the ancestors. I am the medicinal herb, and I am the Vedic mantra. I am the clarified butter, I am the fire and the act of offering. Of this universe, I am the Father; I am also the Mother, the Sustainer, and the Grandsire. I am the purifier, the goal of knowledge, the sacred syllable Om. I am the Ṛig Veda, Sāma Veda, and the Yajur Veda. | 327 |
9 | Rāja Vidyā Yog | 9.18 | गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् |\nप्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ||९-१८|| | gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt .\nprabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18|| | I am the Supreme Goal of all living beings, and I am also their Sustainer, Master, Witness, Abode, Shelter, and Friend. I am the Origin, End, and Resting Place of creation; I am the Repository and Eternal Seed. | 328 |
9 | Rāja Vidyā Yog | 9.19 | तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च |\nअमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ||९-१९|| | tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca .\namṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||9-19|| | I radiate heat as the sun, and I withhold, as well as send forth rain. I am immortality as well as death personified, O Arjun. I am the spirit as well as matter. | 329 |
9 | Rāja Vidyā Yog | 9.20 | त्रैविद्या मां सोमपाः पूतपापा\nयज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते |\nते पुण्यमासाद्य सुरेन्द्रलोक-\nमश्नन्ति दिव्यान्दिवि देवभोगान् ||९-२०|| | traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante .\nte puṇyamāsādya surendralokaṃ aśnanti divyāndivi devabhogān ||9-20|| | Those who are inclined to the fruitive activity described in the Vedas worship Me through ritualistic sacrifices. Being purified from sin by drinking the Soma juice, which is the remnant of the yajñas, they seek to go to heaven. By virtue of their pious deeds, they go to the abode of Indra, the king of heaven, and enjoy the pleasures of the celestial gods. | 330 |
9 | Rāja Vidyā Yog | 9.21 | ते तं भुक्त्वा स्वर्गलोकं विशालं\nक्षीणे पुण्ये मर्त्यलोकं विशन्ति |\nएवं त्रयीधर्ममनुप्रपन्ना\nगतागतं कामकामा लभन्ते ||९-२१|| | te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti .\nevaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ||9-21|| | When they have enjoyed the vast pleasures of heaven, the stock of their merits being exhausted, they return to the earthly plane. Thus, those who follow the Vedic rituals, desiring objects of enjoyment, repeatedly come and go in this world. | 331 |
9 | Rāja Vidyā Yog | 9.22 | अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते |\nतेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||९-२२|| | ananyāścintayanto māṃ ye janāḥ paryupāsate .\nteṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||9-22|| | There are those who always think of Me and engage in exclusive devotion to Me. To them, whose minds are always absorbed in Me, I provide what they lack and preserve what they already possess. | 332 |
9 | Rāja Vidyā Yog | 9.23 | येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः |\nतेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ||९-२३|| | ye.apyanyadevatābhaktā yajante śraddhayānvitāḥ .\nte.api māmeva kaunteya yajantyavidhipūrvakam ||9-23|| | O son of Kunti, even those devotees who faithfully worship other gods also worship Me. But they do so by the wrong method. | 333 |
9 | Rāja Vidyā Yog | 9.24 | अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च |\nन तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ||९-२४|| | ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca .\nna tu māmabhijānanti tattvenātaścyavanti te ||9-24|| | I am the enjoyer and the only Lord of all sacrifices. But those who fail to realize My divine nature must be reborn. | 334 |
9 | Rāja Vidyā Yog | 9.25 | यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः |\nभूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ||९-२५|| | yānti devavratā devānpitṝnyānti pitṛvratāḥ .\nbhūtāni yānti bhūtejyā yānti madyājino.api mām ||9-25|| | Worshippers of the celestial gods take birth amongst the celestial gods, worshippers of the ancestors go to the ancestors, worshippers of ghosts take birth amongst such beings, and My devotees come to Me alone. | 335 |
9 | Rāja Vidyā Yog | 9.26 | पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति |\nतदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ||९-२६|| | patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati .\ntadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||9-26|| | If one offers to Me with devotion a leaf, a flower, a fruit, or even water, I delightfully partake of that item offered with love by My devotee in pure consciousness. | 336 |
9 | Rāja Vidyā Yog | 9.27 | यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् |\nयत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ||९-२७|| | yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat .\nyattapasyasi kaunteya tatkuruṣva madarpaṇam ||9-27|| | Whatever you do, whatever you eat, whatever you offer as oblation to the sacred fire, whatever you bestow as a gift, and whatever austerities you perform, O son of Kunti, do them as an offering to Me. | 337 |
9 | Rāja Vidyā Yog | 9.28 | शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः |\nसंन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ||९-२८|| | śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ .\nsaṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||9-28|| | By dedicating all your works to Me, you will be freed from the bondage of good and bad results. With your mind attached to Me through renunciation, you will be liberated and will reach Me. | 338 |
9 | Rāja Vidyā Yog | 9.29 | समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः |\nये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ||९-२९|| | samo.ahaṃ sarvabhūteṣu na me dveṣyo.asti na priyaḥ .\nye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||9-29|| | I am equally disposed to all living beings; I am neither inimical nor partial to anyone. But the devotees who worship Me with love reside in Me and I reside in them. | 339 |
9 | Rāja Vidyā Yog | 9.30 | अपि चेत्सुदुराचारो भजते मामनन्यभाक् |\nसाधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ||९-३०|| | api cetsudurācāro bhajate māmananyabhāk .\nsādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||9-30|| | Even if the vilest sinners worship Me with exclusive devotion, they are to be considered righteous because they have made the proper resolve. | 340 |
9 | Rāja Vidyā Yog | 9.31 | क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |\nकौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||९-३१|| | kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati .\nkaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||9-31|| | Quickly they become virtuous, and attain lasting peace. O son of Kunti, declare it boldly that no devotee of Mine is ever lost. | 341 |
9 | Rāja Vidyā Yog | 9.32 | मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः |\nस्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||९-३२|| | māṃ hi pārtha vyapāśritya ye.api syuḥ pāpayonayaḥ .\nstriyo vaiśyāstathā śūdrāste.api yānti parāṃ gatim ||9-32|| | All those who take refuge in Me, whatever their birth, race, gender, or caste, even those whom society scorns, will attain the supreme destination. | 342 |
9 | Rāja Vidyā Yog | 9.33 | किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा |\nअनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ||९-३३|| | kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā .\nanityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||9-33|| | What then to speak about kings and sages with meritorious deeds? Therefore, having come to this transient and joyless world, engage in devotion unto Me. | 343 |
9 | Rāja Vidyā Yog | 9.34 | मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |\nमामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ||९-३४|| | manmanā bhava madbhakto madyājī māṃ namaskuru .\nmāmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||9-34|| | Always think of Me, be devoted to Me, worship Me, and offer obeisance to Me. Having dedicated your mind and body to Me, you will certainly come to Me. | 344 |
10 | Vibhūti Yog | 10.1 | श्रीभगवानुवाच |\nभूय एव महाबाहो शृणु मे परमं वचः |\nयत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ||१०-१|| | śrībhagavānuvāca .\nbhūya eva mahābāho śṛṇu me paramaṃ vacaḥ .\nyatte.ahaṃ prīyamāṇāya vakṣyāmi hitakāmyayā ||10-1|| | The Lord said: Listen again to My divine teachings, O mighty armed one. Desiring your welfare because you are My beloved friend, I shall reveal them to you. | 345 |
10 | Vibhūti Yog | 10.2 | न मे विदुः सुरगणाः प्रभवं न महर्षयः |\nअहमादिर्हि देवानां महर्षीणां च सर्वशः ||१०-२|| | na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ .\nahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ||10-2|| | Neither celestial gods nor the great sages know of My origin. I am the source from which the gods and great seers come. | 346 |
10 | Vibhūti Yog | 10.3 | यो मामजमनादिं च वेत्ति लोकमहेश्वरम् |\nअसम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ||१०-३|| | yo māmajamanādiṃ ca vetti lokamaheśvaram .\nasammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ||10-3|| | Those who know Me as unborn and beginningless, and as the Supreme Lord of the universe, they among mortals are free from illusion and released from all evils. | 347 |
10 | Vibhūti Yog | 10.4 – 10.5 | बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः |\nसुखं दुःखं भवोऽभावो भयं चाभयमेव च ||१०-४||\nअहिंसा समता तुष्टिस्तपो दानं यशोऽयशः |\nभवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||१०-५|| | buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ .\nsukhaṃ duḥkhaṃ bhavo.abhāvo bhayaṃ cābhayameva ca ||10-4||\nahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ .\nbhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5|| | From Me alone arise the varieties of qualities in humans, such as intellect, knowledge, clarity of thought, forgiveness, truthfulness, control over the senses and mind, joy and sorrow, birth and death, fear and courage, non-violence, equanimity, contentment, austerity, charity, fame, and infamy. | 348 |
10 | Vibhūti Yog | 10.6 | महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा |\nमद्भावा मानसा जाता येषां लोक इमाः प्रजाः ||१०-६|| | maharṣayaḥ sapta pūrve catvāro manavastathā .\nmadbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||10-6|| | The seven great Sages, the four great Saints before them, and the fourteen Manus, are all born from My mind. From them, all the people in the world have descended. | 349 |
10 | Vibhūti Yog | 10.7 | एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः |\nसोऽविकम्पेन योगेन युज्यते नात्र संशयः ||१०-७|| | etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ .\nso.avikampena yogena yujyate nātra saṃśayaḥ ||10-7|| | Those who know in truth My glories and divine powers become united with Me through unwavering Bhakti Yog. Of this there is no doubt. | 350 |
10 | Vibhūti Yog | 10.8 | अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते |\nइति मत्वा भजन्ते मां बुधा भावसमन्विताः ||१०-८|| | ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate .\niti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||10-8|| | I am the origin of all creation. Everything proceeds from Me. The wise who know this perfectly worship Me with great faith and devotion. | 351 |
10 | Vibhūti Yog | 10.9 | मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् |\nकथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||१०-९|| | maccittā madgataprāṇā bodhayantaḥ parasparam .\nkathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ||10-9|| | With their minds fixed on Me and their lives surrendered to Me, My devotees remain ever content in Me. They derive great satisfaction and bliss in enlightening one another about Me and in conversing about My glories. | 352 |
10 | Vibhūti Yog | 10.10 | तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |\nददामि बुद्धियोगं तं येन मामुपयान्ति ते ||१०-१०|| | teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam .\ndadāmi buddhiyogaṃ taṃ yena māmupayānti te ||10-10|| | To those whose minds are always united with Me in loving devotion, I give the divine knowledge by which they can attain Me. | 353 |
10 | Vibhūti Yog | 10.11 | तेषामेवानुकम्पार्थमहमज्ञानजं तमः |\nनाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ||१०-११|| | teṣāmevānukampārthamahamajñānajaṃ tamaḥ .\nnāśayāmyātmabhāvastho jñānadīpena bhāsvatā ||10-11|| | Out of compassion for them, I, who dwell within their hearts, destroy the darkness born of ignorance, with the luminous lamp of knowledge. | 354 |
10 | Vibhūti Yog | 10.12 – 10.13 | अर्जुन उवाच |\nपरं ब्रह्म परं धाम पवित्रं परमं भवान् |\nपुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ||१०-१२||\nआहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा |\nअसितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||१०-१३|| | arjuna uvāca .\nparaṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān .\npuruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ||10-12||\nāhustvāmṛṣayaḥ sarve devarṣirnāradastathā .\nasito devalo vyāsaḥ svayaṃ caiva bravīṣi me ||10-13|| | Arjun said: You are the Supreme Divine Personality, the Supreme Abode, the Supreme Purifier, the Eternal God, the Primal Being, the Unborn, and the Greatest. The great sages, like Narad, Asit, Deval, and Vyas, proclaimed this, and now You are declaring it to me Yourself. | 355 |
10 | Vibhūti Yog | 10.14 | सर्वमेतदृतं मन्ये यन्मां वदसि केशव |\nन हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ||१०-१४|| | sarvametadṛtaṃ manye yanmāṃ vadasi keśava .\nna hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ||10-14|| | O Krishna, I totally accept everything You have told me as the Truth. O Lord, neither gods nor the demons can understand Your true personality. | 356 |
10 | Vibhūti Yog | 10.15 | स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |\nभूतभावन भूतेश देवदेव जगत्पते ||१०-१५|| | svayamevātmanātmānaṃ vettha tvaṃ puruṣottama .\nbhūtabhāvana bhūteśa devadeva jagatpate ||10-15|| | Indeed, You alone know Yourself by Your inconceivable energy, O Supreme Personality, the Creator and Lord of all beings, the God of gods, and the Lord of the universe! | 357 |
10 | Vibhūti Yog | 10.16 – 10.17 | वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः |\nयाभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ||१०-१६||\nकथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |\nकेषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ||१०-१७|| | vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ .\nyābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ||10-16||\nkathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan .\nkeṣu keṣu ca bhāveṣu cintyo.asi bhagavanmayā ||10-17|| | Please describe to me Your divine opulences, by which You pervade all the worlds and reside in them. O Supreme Master of Yog, how may I know You and think of You. And while meditating, in what forms can I think of You, O Supreme Divine Personality? | 358 |
10 | Vibhūti Yog | 10.18 | विस्तरेणात्मनो योगं विभूतिं च जनार्दन |\nभूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ||१०-१८|| | vistareṇātmano yogaṃ vibhūtiṃ ca janārdana .\nbhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me.amṛtam ||10-18|| | Tell me again in detail Your divine glories and manifestations, O Janardan. I can never tire of hearing your nectar. | 359 |
10 | Vibhūti Yog | 10.19 | श्रीभगवानुवाच |\nहन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः |\nप्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||१०-१९|| | śrībhagavānuvāca .\nhanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ .\nprādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19|| | The Lord spoke: I shall now briefly describe My divine glories to you, O best of the Kurus, for there is no end to their detail. | 360 |
10 | Vibhūti Yog | 10.20 | अहमात्मा गुडाकेश सर्वभूताशयस्थितः |\nअहमादिश्च मध्यं च भूतानामन्त एव च ||१०-२०|| | ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ .\nahamādiśca madhyaṃ ca bhūtānāmanta eva ca ||10-20|| | O Arjun, I am seated in the heart of all living entities. I am the beginning, middle, and end of all beings. | 361 |
10 | Vibhūti Yog | 10.21 | आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |\nमरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ||१०-२१|| | ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān .\nmarīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ||10-21|| | Amongst the twelve sons of Aditi I am Vishnu; amongst luminous objects I am the sun. Know Me to be Marichi amongst the maruts, and the moon amongst the stars in the night sky. | 362 |
10 | Vibhūti Yog | 10.22 | वेदानां सामवेदोऽस्मि देवानामस्मि वासवः |\nइन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ||१०-२२|| | vedānāṃ sāmavedo.asmi devānāmasmi vāsavaḥ .\nindriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ||10-22|| | I am the Samaveda amongst the Vedas, and Indra amongst the celestial gods. Amongst the senses I am the mind; amongst the living beings I am consciousness. | 363 |
10 | Vibhūti Yog | 10.23 | रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |\nवसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ||१०-२३|| | rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām .\nvasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ||10-23|| | Amongst the rudras know Me to be Shankar; amongst the semi-celestial beings and demons I am Kuber. I am Agni amongst the vasus and Meru amongst the mountains. | 364 |
10 | Vibhūti Yog | 10.24 | पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |\nसेनानीनामहं स्कन्दः सरसामस्मि सागरः ||१०-२४|| | purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim .\nsenānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ||10-24|| | O Arjun, amongst priests, I am Brihaspati; amongst warrior chiefs I am Kartikeya; and amongst reservoirs of water, know Me to be the ocean. | 365 |
10 | Vibhūti Yog | 10.25 | महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |\nयज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ||१०-२५|| | maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram .\nyajñānāṃ japayajño.asmi sthāvarāṇāṃ himālayaḥ ||10-25|| | I am Bhrigu amongst the great seers and the transcendental Om amongst sounds. Amongst chants know Me to be the repetition of the Holy Name; amongst immovable things I am the Himalayas. | 366 |
10 | Vibhūti Yog | 10.26 | अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः |\nगन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||१०-२६|| | aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ .\ngandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ||10-26|| | Amongst trees I am the peepal tree (sacred fig tree); of the celestial sages I am Narad. Amongst the gandharvas I am Chitrath, and amongst the siddhas I am sage Kapil. | 367 |
10 | Vibhūti Yog | 10.27 | उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् |\nऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||१०-२७|| | uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam .\nairāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ||10-27|| | Amongst horses know Me to be Ucchaihshrava, begotten from the churning of the ocean of nectar. I am Airavata amongst all lordly elephants, and the king amongst humans. | 368 |
10 | Vibhūti Yog | 10.28 | आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |\nप्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ||१०-२८|| | āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk .\nprajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ||10-28|| | I am the Vajra (thunderbolt) amongst weapons and Kamadhenu amongst the cows. I am Kaamdev, the god of love, amongst all causes for procreation; and amongst serpents, I am Vasuki. | 369 |
10 | Vibhūti Yog | 10.29 | अनन्तश्चास्मि नागानां वरुणो यादसामहम् |\nपितॄणामर्यमा चास्मि यमः संयमतामहम् ||१०-२९|| | anantaścāsmi nāgānāṃ varuṇo yādasāmaham .\npitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ||10-29|| | Amongst the snakes I am Anant; amongst aquatics I am Varun. Amongst the departed ancestors I am Aryama; amongst dispensers of law I am Yamraj, the lord of death. | 370 |
10 | Vibhūti Yog | 10.30 | प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् |\nमृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ||१०-३०|| | prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham .\nmṛgāṇāṃ ca mṛgendro.ahaṃ vainateyaśca pakṣiṇām ||10-30|| | I am Prahlad amongst the demons; amongst all that controls I am time. Know me to be the lion amongst animals, and Garud amongst the birds. | 371 |
10 | Vibhūti Yog | 10.31 | पवनः पवतामस्मि रामः शस्त्रभृतामहम् |\nझषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||१०-३१|| | pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham .\njhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ||10-31|| | Amongst purifiers, I am the wind, and amongst wielders of weapons, I am Lord Ram. Of water creatures, I am the crocodile, and of flowing rivers, I am the Ganges. | 372 |
10 | Vibhūti Yog | 10.32 | सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |\nअध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||१०-३२|| | sargāṇāmādirantaśca madhyaṃ caivāhamarjuna .\nadhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ||10-32|| | O Arjun, know Me to be the beginning, middle, and end of all creation. Amongst sciences I am the science of spirituality, and in debates I am the logical conclusion. | 373 |
10 | Vibhūti Yog | 10.33 | अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च |\nअहमेवाक्षयः कालो धाताहं विश्वतोमुखः ||१०-३३|| | akṣarāṇāmakāro.asmi dvandvaḥ sāmāsikasya ca .\nahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||10-33|| | I am the beginning “A” amongst all letters; I am the dual word in grammatical compounds. I am the endless Time, and amongst creators I am Brahma. | 374 |
10 | Vibhūti Yog | 10.34 | मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् |\nकीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||१०-३४|| | mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām .\nkīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||10-34|| | I am the all-devouring death, and I am the origin of those things that are yet to be. Amongst feminine qualities I am fame, prosperity, fine speech, memory, intelligence, courage, and forgiveness. | 375 |
10 | Vibhūti Yog | 10.35 | बृहत्साम तथा साम्नां गायत्री छन्दसामहम् |\nमासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||१०-३५|| | bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham .\nmāsānāṃ mārgaśīrṣo.ahamṛtūnāṃ kusumākaraḥ ||10-35|| | Amongst the hymns in the Samaveda know me to be the Brihatsama; amongst poetic meters I am the Gayatri. Of the twelve months of the Hindu calendar I am Margsheersh, and of seasons I am spring, which brings forth flowers. | 376 |
10 | Vibhūti Yog | 10.36 | द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |\nजयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ||१०-३६|| | dyūtaṃ chalayatāmasmi tejastejasvināmaham .\njayo.asmi vyavasāyo.asmi sattvaṃ sattvavatāmaham ||10-36|| | I am the gambling of the cheats and the splendor of the splendid. I am the victory of the victorious, the resolve of the resolute, and the virtue of the virtuous. | 377 |
10 | Vibhūti Yog | 10.37 | वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः |\nमुनीनामप्यहं व्यासः कवीनामुशना कविः ||१०-३७|| | vṛṣṇīnāṃ vāsudevo.asmi pāṇḍavānāṃ dhanañjayaḥ .\nmunīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ||10-37|| | Amongst the descendants of Vrishni, I am Krishna, and amongst the Pandavas I am Arjun. Know me to be Ved Vyas amongst the sages, and Shukracharya amongst the great thinkers. | 378 |
10 | Vibhūti Yog | 10.38 | दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् |\nमौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ||१०-३८|| | daṇḍo damayatāmasmi nītirasmi jigīṣatām .\nmaunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ||10-38|| | I am just punishment amongst means of preventing lawlessness, and proper conduct amongst those who seek victory. Amongst secrets I am silence, and in the wise I am their wisdom. | 379 |
10 | Vibhūti Yog | 10.39 | यच्चापि सर्वभूतानां बीजं तदहमर्जुन |\nन तदस्ति विना यत्स्यान्मया भूतं चराचरम् ||१०-३९|| | yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna .\nna tadasti vinā yatsyānmayā bhūtaṃ carācaram ||10-39|| | I am the generating seed of all living beings, O Arjun. No creature moving or non-moving can exist without Me. | 380 |
10 | Vibhūti Yog | 10.40 | नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |\nएष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ||१०-४०|| | nānto.asti mama divyānāṃ vibhūtīnāṃ parantapa .\neṣa tūddeśataḥ prokto vibhūtervistaro mayā ||10-40|| | There is no end to My divine manifestations, O conqueror of enemies. What I have declared to you is a mere sample of My infinite glories. | 381 |
10 | Vibhūti Yog | 10.41 | यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |\nतत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ||१०-४१|| | yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā .\ntattadevāvagaccha tvaṃ mama tejoṃśasambhavam ||10-41|| | Whatever you see as beautiful, glorious, or powerful, know it to spring from but a spark of My splendor. | 382 |
10 | Vibhūti Yog | 10.42 | अथवा बहुनैतेन किं ज्ञातेन तवार्जुन |\nविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ||१०-४२|| | athavā bahunaitena kiṃ jñātena tavārjuna .\nviṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||10-42|| | What need is there for all this detailed knowledge, O Arjun? Simply know that by one fraction of My being, I pervade and support this entire creation. | 383 |
11 | Viśhwarūp Darśhan Yog | 11.1 | अर्जुन उवाच |\nमदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् |\nयत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ||११-१|| | arjuna uvāca .\nmadanugrahāya paramaṃ guhyamadhyātmasaṃjñitam .\nyattvayoktaṃ vacastena moho.ayaṃ vigato mama ||11-1|| | Arjun said: Having heard the supremely confidential spiritual knowledge, which You have revealed out of compassion for me, my illusion is now dispelled. | 384 |
11 | Viśhwarūp Darśhan Yog | 11.2 | भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |\nत्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ||११-२|| | bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā .\ntvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ||11-2|| | I have heard from You in detail about the appearance and disappearance of all living beings, O Lotus-eyed One, and also about Your eternal magnificence. | 385 |
11 | Viśhwarūp Darśhan Yog | 11.3 | एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |\nद्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||११-३|| | evametadyathāttha tvamātmānaṃ parameśvara .\ndraṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ||11-3|| | O Supreme Lord, You are precisely what You declare yourself to be. Now I desire to see Your divine cosmic form, O Greatest of persons. | 386 |
11 | Viśhwarūp Darśhan Yog | 11.4 | मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |\nयोगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ||११-४|| | manyase yadi tacchakyaṃ mayā draṣṭumiti prabho .\nyogeśvara tato me tvaṃ darśayātmānamavyayam ||11-4|| | O Lord of all mystic powers, if You think I am strong enough to behold It, then kindly reveal that imperishable cosmic form to me. | 387 |
11 | Viśhwarūp Darśhan Yog | 11.5 | श्रीभगवानुवाच |\nपश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः |\nनानाविधानि दिव्यानि नानावर्णाकृतीनि च ||११-५|| | śrībhagavānuvāca .\npaśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ .\nnānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5|| | The Supreme Lord said: Behold, O Parth, My hundreds and thousands of wonderful forms of various shapes, sizes, and colors. | 388 |
11 | Viśhwarūp Darśhan Yog | 11.6 | पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा |\nबहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||११-६|| | paśyādityānvasūnrudrānaśvinau marutastathā .\nbahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ||11-6|| | Behold in Me, O scion of the Bharatas, the (twelve) sons of Aditi, the (eight) vasus, the (eleven) rudras, the (twin) Ashwini Kumars, as well as the (forty-nine) maruts and many more marvels never revealed before. | 389 |
11 | Viśhwarūp Darśhan Yog | 11.7 | इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |\nमम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ||११-७|| | ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram .\nmama dehe guḍākeśa yaccānyad draṣṭumicchasi ||11-7|| | Behold now, Arjun, the entire universe, with everything moving and non-moving, assembled together in My universal form. Whatever else you wish to see, observe it all within this universal form. | 390 |
11 | Viśhwarūp Darśhan Yog | 11.8 | न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |\nदिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||११-८|| | na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā .\ndivyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ||11-8|| | But you cannot see My cosmic form with these physical eyes of yours. Therefore, I grant you divine vision. Behold My majestic opulence! | 391 |
11 | Viśhwarūp Darśhan Yog | 11.9 | सञ्जय उवाच |\nएवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः |\nदर्शयामास पार्थाय परमं रूपमैश्वरम् ||११-९|| | sañjaya uvāca .\nevamuktvā tato rājanmahāyogeśvaro hariḥ .\ndarśayāmāsa pārthāya paramaṃ rūpamaiśvaram ||11-9|| | Sanjay said: O King, having spoken thus, the Supreme Lord of Yog, Shree Krishna, displayed his divine and opulent form to Arjun. | 392 |
11 | Viśhwarūp Darśhan Yog | 11.10 – 11.11 | अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |\nअनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ||११-१०||\nदिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् |\nसर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ||११-११|| | anekavaktranayanamanekādbhutadarśanam .\nanekadivyābharaṇaṃ divyānekodyatāyudham ||11-10||\ndivyamālyāmbaradharaṃ divyagandhānulepanam .\nsarvāścaryamayaṃ devamanantaṃ viśvatomukham ||11-11|| | In that cosmic form, Arjun saw unlimited faces and eyes, decorated with many celestial ornaments and wielding many kinds of divine weapons. He wore many garlands on His body and was anointed with many sweet-smelling heavenly fragrances. He revealed Himself as the wonderful and infinite Lord whose face is everywhere. | 393 |
11 | Viśhwarūp Darśhan Yog | 11.12 | दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |\nयदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||११-१२|| | divi sūryasahasrasya bhavedyugapadutthitā .\nyadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ||11-12|| | If a thousand suns were to blaze forth together in the sky, they would not match the splendor of that great form. | 394 |
11 | Viśhwarūp Darśhan Yog | 11.13 | तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |\nअपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||११-१३|| | tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā .\napaśyaddevadevasya śarīre pāṇḍavastadā ||11-13|| | There Arjun could see the totality of the entire universe established in one place, in that body of the God of gods. | 395 |
11 | Viśhwarūp Darśhan Yog | 11.14 | ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः |\nप्रणम्य शिरसा देवं कृताञ्जलिरभाषत ||११-१४|| | tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ .\npraṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||11-14|| | Then, Arjun, full of wonder and with hair standing on end, bowed his head before the Lord and addressed Him, with folded hands. | 396 |
11 | Viśhwarūp Darśhan Yog | 11.15 | अर्जुन उवाच |\nपश्यामि देवांस्तव देव देहे\nसर्वांस्तथा भूतविशेषसङ्घान् |\nब्रह्माणमीशं कमलासनस्थ-\nमृषींश्च सर्वानुरगांश्च दिव्यान् ||११-१५|| | arjuna uvāca .\npaśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān .\nbrahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānuragāṃśca divyān ||11-15|| | Arjun said: O Shree Krishna, I behold within Your body all the gods and hosts of different beings. I see Brahma seated on the lotus flower; I see Shiv, all the sages, and the celestial serpents. | 397 |
11 | Viśhwarūp Darśhan Yog | 11.16 | अनेकबाहूदरवक्त्रनेत्रं\nपश्यामि त्वां सर्वतोऽनन्तरूपम् |\nनान्तं न मध्यं न पुनस्तवादिं\nपश्यामि विश्वेश्वर विश्वरूप ||११-१६|| | anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato.anantarūpam .\nnāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ||11-16|| | I see Your infinite form in every direction, with countless arms, stomachs, faces, and eyes. O Lord of the universe, whose form is the universe itself, I do not see in You any beginning, middle, or end. | 398 |
11 | Viśhwarūp Darśhan Yog | 11.17 | किरीटिनं गदिनं चक्रिणं च\nतेजोराशिं सर्वतो दीप्तिमन्तम् |\nपश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्\nदीप्तानलार्कद्युतिमप्रमेयम् ||११-१७|| | kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam .\npaśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutimaprameyam ||11-17|| | I see Your form, adorned with a crown, and armed with the club and disc, shining everywhere as the abode of splendor. It is hard to look upon You in the blazing fire of Your effulgence, which is radiating like the sun in all directions. | 399 |
11 | Viśhwarūp Darśhan Yog | 11.18 | त्वमक्षरं परमं वेदितव्यं\nत्वमस्य विश्वस्य परं निधानम् |\nत्वमव्ययः शाश्वतधर्मगोप्ता\nसनातनस्त्वं पुरुषो मतो मे ||११-१८|| | tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam .\ntvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me ||11-18|| | I recognize You as the supreme imperishable being, the Ultimate Truth to be known by the scriptures. You are the support of all creation; You are the eternal protector of Sanātan Dharma (the Eternal Religion); and You are the everlasting Supreme Divine Personality. | 400 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.