Datasets:

Modalities:
Text
Formats:
csv
DOI:
Libraries:
Datasets
pandas
Dataset Viewer
Auto-converted to Parquet
index
int64
1
616k
Sanskrit
stringlengths
5
4.23k
Tokens
stringlengths
1
4.86k
1
आ पामरप्रसिद्धोऽपि तथैव मृगसारसः । श्यैनिकज्ञस्य हृदये विशेषान्मुदमृच्छति ॥ ३ ॥
आ, पामर, प्रसिद्धोऽ, अपि, तथै, ऐव, मृगसा, अरसः, श्यैनिक, ज्ञस्य, हृदये, विशेषान्, मुदम्, ऋच्छति
2
इति सद्रसनिष्पत्त्यै श्यैनिकं सप्रयोजनम् । विविच्यते मृगयायाः समासव्यासयोगतः ॥ ४ ॥
इति, सद्रस, निष्पत्त्यै, श्यैनिकम्, स, प्रयोजनम्, विविच्य, अते, मृगयायाः, समासव्यासयोगतः
3
कामशास्त्रानभिज्ञानां कामः किं नु न गोचरः । तथापि मुनिभिः शास्त्रं निर्मितं तत्त्वसंविदे ॥ २ ॥
कामशास्त्रा, अनभिज्ञानाम्, कामः, किम्, नु, न, गोचरः, तथा, अपि, मुनिभिः, शास्त्रम्, निर्मितम्, तत्त्व, संविदे
4
त्रैलोक्यश्रेयसे विष्णोर्यन्मित्रं साम्परायिकम् । सापत्नमिन्द्रस्य च तत् वन्दे गारुत्मतं महः ॥ १ ॥
त्रैलोक्य, श्रेयसे, विष्णोर्, यन्, मित्रम्, साम्परायिकम्, सापत्नम्, इन्द्रस्य, च, तत्, वन्दे, गारुत्मतम्, महः
5
नृणां प्राग्दृष्टभोगाप्त्यै विनोदा मनसो मुदे । सृष्टा विश्वसृजा कार्त्स्न्यात्के तान् गणितुमीशते ॥ ५ ॥
नृणाम्, प्राग्, दृष्ट, भोगा, अप्त्यै, विनोदा*, मनसो*, मुदे, सृष्टा*, विश्वसृजा, कार्त्स्न्यात्, के, तान्
6
तेषु येऽष्टादश प्रोक्ता व्यसनानीति यान्विदुः । तैर्विना नेन्द्रियफलं न एव रसभूमयः ॥ ६ ॥
तेषु, येऽ, अष्टादश, प्रोक्ता*, व्यसनानी, इति, यान्, विदुः, तैर्, विना*, ने, इन्द्रिय, फलम्, न*, एव, रसभूमयः
7
सेव्यमानाः सुखायालं भवन्ति प्राणिनां च ते । यथाकालं यथापोषं विशेषेण महीभृताम् ॥ ७ ॥
सेव्यमानाः, सुखाया, अलम्, भवन्ति, प्राणिनाम्, च, ते, यथाकालम्, यथा, अपोषम्, विशेषेण, महीभृताम्
8
व्यसनानीति सततं शास्त्रकारैर्विनिन्दिताः । श्रूयन्ते चेतिहासाश्च तद्रक्तभ्रंशसूचकाः ॥ ८ ॥
व्यसनानी, इति, सततम्, शास्त्रकारैर्, विनिन्दिताः, श्रूयन्ते, चेति, हासाश्, च, तद्, रक्तभ्रंश, सूचकाः
9
निषिद्धैव मृगव्या चेत्तर्हि यागादिसाधनम् । क्व मांसाजिनशृङ्गादि लभ्यते विधिनोदितम् ॥ १० ॥
निषिद्धै, ऐव, मृगव्या, यागा, अदि, साधनम्, क्व, मांसा, अजिन, शृङ्गादि, लभ्यते, विधिनो, उदितम्
10
यदि सर्वात्मनासेव्याः स्मरस्मेरालसेक्षणाः । पुन्नाम्नो नरकात्त्रात्री भवेत्क्व जनिरौरसी ॥ ९ ॥
यदि, सर्वात्मना, असेव्याः, स्मरस्मेरा, अलसेक्षणाः, पुन्नाम्नो*, नरकात्, त्रात्री, भवेत्, क्व, जनिर्, औरसी
11
स सन्न्यासस्तु सिध्येत मनोवाक्कायकर्मभिः । कृतेन तेन जायेत ब्रह्म वाचामगोचरम् ॥ १४ ॥
स, सन्न्यासस्, तु, सिध्येत, मनो, उवा, अक्काय, कर्मभिः, कृतेन, तेन, जायेत, ब्रह्म, वाचाम्, अगोचरम्
12
अजीर्णाद्यामयध्वंसो दिवास्वप्ननिषेवणात् । त्रिवर्गसाधनस्येह जायते वपुषस्तथा ॥ ११ ॥
अजीर्णाद्, याम, य, अध्वंसो*, दिवास्वप्न, निषेवणात्, त्रिवर्ग, साधनस्ये, इह, जायते, वपुषस्, तथा
13
तस्मात्सर्वात्मना त्याज्यः सङ्ग एवेति निश्चयः । बन्धः सङ्गेन भवतीत्येव भागवतोक्तयः ॥ १२ ॥
तस्मात्, सर्वात्मना, त्याज्यः, सङ्ग*, एवे, इति, निश्चयः, बन्धः, सङ्गेन, भवती, इत्ये, एव, भागवतो, उक्तयः
14
कर्ममात्रपरित्यागः स तु मोक्षाय केवलम् । जात्युक्तकर्माचरणं त्रिवर्गाय किलेष्यते ॥ १३ ॥
कर्ममात्र, परित्यागः, स, तु, मोक्षाय, केवलम्, जात्युक्त, कर्माचरणम्, त्रिवर्गाय, किले, इष्यते
15
यदि निःश्रेयसे सङ्गजिहासा कर्मणाम्भवेत् । जन्तोः सुकृतपुञ्जेन तदा सन्न्यासमाचरेत् ॥ १५ ॥
यदि, निःश्रेयसे, सङ्ग, जिहासा, कर्मणाम्, भवेत्, जन्तोः, सुकृतपुञ्जेन, तदा, सन्न्यासम्, आ, चरेत्
16
क्षयहेतुश्च भोगोऽपि श्रूयते कर्मणां यथा । सिषेवे विषयान् ज्ञानी सौभरिर्बन्धमुक्तये ॥ १६ ॥
क्षयहेतुश्, च, भोगोऽ, अपि, श्रूयते, कर्मणाम्, यथा, सिषेवे, विषयान्, ज्ञानी, सौभरिर्, बन्धमुक्त, ये
17
तथाच गाथाः श्रूयन्ते पितृभिः समुदाहृताः । विरक्तस्य रुचेः सम्यक्श्रेयसे हृदयंगमाः ॥ १७ ॥
तथा, अच, गाथाः, श्रूयन्ते, पितृभिः, समुदाहृताः, विरक्तस्य, रुचेः, सम्यक्श्रेयसे, हृदयङ्गमाः
18
क्षीणाधिकारो धर्मज्ञस्ततः शममवाप्स्यसि । तथा भागवतं वाक्यं श्रूयते चार्जुनं प्रति ॥ १९ ॥
क्षीणाधि, कारो*, धर्मज्ञस्, ततः, शमम्, अवा, आप्स्यसि, तथा*, भागवतम्, वाक्यम्, श्रूयते, चा, अर्जुनम्, प्रति
19
पूर्वकर्म कृतं भोगैः क्षीयतेऽहर्निशं तथा । सुखदुःखैः स्वकैर्वत्स पुण्यापुण्यात्मकं नृणाम् ॥ १८ ॥
पूर्वकर्म, कृतम्, भोगैः, क्षीयतेऽ, अहर्निशम्, तथा, सुखदुःखैः, स्वकैर्, वत्स, पुण्या, पुण्यात्म, कम्, नृणाम्
20
कुरु कर्मैव तस्मात्त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ २० ॥
कुरु, कर्मै, ऐव, तस्मात्, त्वम्, कर्म, ज्यायो*, ह्य, अकर्मणः, शरीरयात्रा, अपि, च, ते, न, प्र, सिध्येद्, अकर्मणः
21
शास्त्रान्तरेऽपि भूयस्यः श्रूयन्ते तत्त्ववादिनाम् । गृहाश्रमाचारवतां कर्मसंप्रेरिका गिरः ॥ २१ ॥
शास्त्रा, आन्तरेऽ, अपि, भूयस्य, अः, श्रूयन्ते, तत्त्ववादिनाम्, गृहाश्रमा, आचारवताम्, कर्मसम्, प्रे, इरिका*, गिरः
22
न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥ २२ ॥
न्यायागत, धनस्, तत्त्वज्ञाननिष्ठोऽ, अतिथिप्रियः, श्राद्धकृत्, सत्यवादी, च, गृहस्थोऽ, अपि, विम्, उच्यते
23
इत्यादिवेदवचनैः कर्मजानामपीष्यते । भोगः फलानां प्राप्तानां स तु संगविवर्जितः ॥ २३ ॥
इत्यादि, वेदवचनैः, कर्मजानाम्, अपी, इष्यते, भोगः, फलानाम्, प्राप्तानाम्, स, तु, सङ्गविवर्जितः
24
श्रूयते जनको राजा प्रजापालनतत्परः । भुञ्जन्भोगान्मुक्तिपात्रमसक्तिस्तत्र कारणम् ॥ २४ ॥
श्रूयते, जनको*, राजा, प्रजापालन, तत्परः, कारणम्
25
अयमप्यपवर्गस्य मार्गः प्रकृतिसुन्दरः । स्वजात्युक्ताभिचरणात्स्वर्गस्तु सुलभो नृणाम् ॥ २५ ॥
अयम्, अप्य, अपवर्गस्य, मार्गः, प्रकृति, सुन्दरः, स्वजात्यु, उक्ता, अभिचरणात्, स्वर्गस्, तु, सुलभो*, नृणाम्
26
स्वर्ग्यं यशस्यमायुष्यं कर्म कुर्वीत तत्परः । कुर्वन्नेवेह कर्माणीत्यादि वेदेऽपि निश्चयः ॥ २६ ॥
स्वर्ग्यम्, यशस्यम्, आयुष्यम्, कर्म, कुर्वीत, तत्परः, कुर्वन्न्, एवे, इह, कर्माणी, इत्यादि, वेदेऽ, अपि, निश्चयः
27
सुकृतैः प्राप्यते सम्पत्सा च भोगाय चेष्यते । स भोगोऽष्टादशविधैर्व्यसनैश्चानुबध्यते ॥ २७ ॥
सुकृतैः, प्राप्य, अते, सम्पत्, सा, च, भोगाय, चेष्यते, स, भोगोऽ, अष्टादश, विधैर्, व्यसनैश्, चा, अनु, बध्यते
28
पृथक्तेभ्यो भीमरूपो न कुत्रापि प्रतीयते । भक्ष्यस्रक्चन्दनादेर्यः सोऽपि तादर्थकः स्मृतः ॥ २८ ॥
पृथक्ते, इभ्यो*, भीमरूपो*, न, कुत्रापि, प्रती, इयते, भक्ष्य, स्रक्, चन्दनादेर्, यः, सोऽ, अपि, ताद्, अर्थ, कः, स्मृतः
29
अतो वसन्तवर्षर्तुचन्दनेन्दूदयादयः । मुदे कान्तोपगूढानामुद्वेगाय वियोगिनाम् ॥ २९ ॥
अतो*, वसन्त, वर्षर्तु, चन्दने, इन्दूदयाद्, अयः, मुदे, कान्तो, उपगूढानाम्, उद्वेगाय, वियोगिनाम्
30
धर्मद्रुमस्य फलमर्थमुदीरयन्ति शास्त्रेषु निश्चितधियो हि यथागमेन । तं दानभोगविधये सुजनो नियुङ्क्ते सम्यक्तयोः परिणतिः सुषमानुपैति ॥ ३० ॥
धर्मद्रुमस्य, फलम्, अर्थम्, उदीरयन्ति, शास्त्रेषु, निश्चित, धियो*, हि, यथागमेन, तम्, दान, भोग, विधये, सुजनो*, नि, युङ्क्ते, सम्यक्तयोः, परिणतिः, सुषमान्, उपै, एति
31
इति श्रीकूर्माचलाधिपतिरुद्रदेवविरचिते श्यैनिके शास्त्रे कर्मानुषञ्जनः प्रथमः परिच्छेदः ॥ ३१ ॥
इति, श्री, कूर्मा, अचला, अधिपतिर्, उद्र, देववि, रचिते, श्यैनिके, शास्त्रे, कर्मा, आनुषञ्जन्, अः, प्रथमः, परिच्छेदः
32
वाक्पारुष्याद्यभिहितस्तथाष्टादशको गणः । हेयाहेयप्रकारेण नामतश्चाथ कथ्यते ॥ १ ॥
वाक्पारुष्याद्, य, अभिहितस्, तथाष्, टाद्, अश, को*, गणः, हेयाहेय, प्रकारेण, नामतश्, चात्, ह, कथ्यते
33
वाग्दण्डयोश्च पारुष्ये ईर्ष्यासूया च साहसम् । अर्थदूषणपैशुन्ये क्रोधजे क्रोध एव च ॥ २ ॥
वाग्दण्डयोश्, च, पारुष्ये, ईर्ष्यासू, उया, च, साहसम्, अर्थदूषण, पैशुन्ये, क्रोधजे, क्रोध*, एव, च
34
स्त्रियोऽक्षा मदिरागीतनृत्यवाद्यवृथाटनम् । परोक्षनिन्दाहःस्वप्नो मृगया चेति कामजः ॥ ३ ॥
स्त्रियोऽ, अक्षा*, मदिरा, गीतनृत्य, वाद्य, वृथाटनम्, परोक्षनिन्दा, अहःस्वप्नो*, मृगया, चेति, कामजः
35
अश्लीला कर्कशा चोक्तिर्वाक्पारुष्यमितीष्यते । दण्डेषु व्यवहारे च शोभते नान्यदा क्वचित् ॥ ४ ॥
अश्लीला, कर्कशा, चो, उक्तिर्, वाक्पारुष्यम्, इती, इष्यते, दण्डेषु, व्यवहारे, च, शोभते, नान्य, अदा, क्व, अचित्
36
दण्डोऽनर्हे महोग्रश्च दण्डपारुष्यमुच्यते । प्रतापजननायालं संकटे नान्यदा चरेत् ॥ ५ ॥
दण्डोऽ, अनर्हे, महोग्रश्, च, दण्डपारुष्यम्, उच्यते, प्रताप, जननाया, अलम्, सङ्कटे, नान्य, अदा, चरेत्
37
परर्द्धिष्वक्षमा चेर्ष्या सा सपत्ने प्रशस्यते । तदुच्छेदाय यतते तथैवोत्तेजितो यतः ॥ ६ ॥
परर्द्धिष्व, अक्षमा, चे, इर्ष्या, सा, सपत्ने, प्रशस्यते, तद्, उच्छेदाय, यतते, तथै, ऐवो, उत्तेजितो*, यतः
38
दोषारोपो गुणादौ यः सासूयेति निगद्यते । विदूषकादिभिः सा तु रहोगोष्ठ्यां प्रशस्यते ॥ ७ ॥
दोषारोपो*, गुणा, अदौ, यः, सासूये, इति, निग, द्य, ते, विदूषकाद्, इभिः, सा, तु, रहोगोष्ठ्या, आम्, प्रशस्यते
39
क्रियमाणा तत्प्रपञ्चो नाटकादौ निरीक्ष्यताम् । आख्यायिकादिष्वपि च समासव्यासयोगतः ॥ ८ ॥
क्रियमाणा, तत्, प्रपञ्चो*, नाटका, अदौ, निरीक्ष्य, ताम्, आख्यायिका, आदिष्व, अपि, च, समासव्यासयोगतः
40
प्राणसन्देहकृत्कार्यं कृतं साहसमुच्यते । तदापत्सु च शोभायै भवेद्धास्याय चान्यदा ॥ ९ ॥
प्राणसन्देह, कृत्, कार्यम्, कृतम्, साहसम्, उच्यते, तदा, आपत्सु, च, शोभायै, भवेद्ध्, हास्याय, चान्य, अदा
41
सूचनं परदोषाणां पैशुन्यमिति गीयते । तच्चारमुखतः सर्वं श्रोतव्यं स्वधिया पुनः । निश्चित्य चारैरन्यैश्च प्रतीकारं तदाचरेत् ॥ ११ ॥
सूचनम्, परदोषाणाम्, पैशुन्यम्, इति, गीयते, तच्, चारम्, उख, तः, सर्वम्, श्रोतव्यम्, स्व, धिया, पुनः, निश्चित्य, चारैर्, अन्यैश्, च, प्रतीकारम्, तदा, चरेत्
42
प्रकीर्णता चाग्रहणमपात्रे प्रतिपादनम् । मूलच्छेदेन वा दानप्रतिपत्त्यर्थदूषणम् । तत्प्रयत्नेन चाप्तैस्तु कारयेत्परमण्डले ॥ १० ॥
प्रकीर्णता, चा, अग्रहणम्, अपात्रे, प्रतिपादनम्, मूलच्छेदेन, वा*, दानप्रतिपत्त्य, अर्थदूषणम्, तत्, प्रयत्नेन, चा, अप्तैस्, तु, कारयेत्, परमण्डले
43
सुलक्षणा कलाभिज्ञा दक्षा सौभाग्यसंयुता । वयोविनयसम्पन्ना सा स्त्री स्त्रीत्युच्यते बुधैः ॥ १३ ॥
सुलक्षणा, कलाभिज्ञा*, दक्षा, सौभाग्य, संयुता, वयो, विनय, सम्पन्ना, सा, स्त्री, स्त्री, ईत्यु, उच्यते, बुधैः
44
दण्डादिपातने क्रौर्य्यं क्रोध इत्युच्यते बुधैः । सदापकारिषु च तं विदध्यान्नेतरेषु च ॥ १२ ॥
दण्डा, अदि, पातने, क्रोध*, इत्यु, उच्यते, बुधैः, सदाप, कारिषु, च, तम्, विद, ध्या, आन्ने, इतरेषु, च
45
साधनं सा त्रिवर्गस्य गृहस्थाश्रमलक्ष्म च । प्रसूत्युपस्करप्रेक्षामनःप्रह्लादनादिभिः ॥ १४ ॥
साधनम्, सा, त्रिवर्गस्य, गृहस्थाश्रम, लक्ष्म, च, प्रसूत्यु, उपस्कर, प्रेक्षाम्, अनः, प्रह्लादनाद्, इभिः
46
धर्म्मादर्थोऽर्थतः कामः कामः स्त्रीभ्यो न चान्यतः । तेन धर्म्मद्रुमस्याहो फलं रक्ता नितम्बिनी ॥ १६ ॥
कामः, कामः, स्त्रीभ्यो*, न, चान्य, अतः, तेन, फलम्, रक्ता*, नितम्बिनी
47
एतत्कुमारेणाप्युक्तं पुरागस्त्याय पृच्छते । यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते ॥ १५ ॥
एतत्, कुमारेणा, अप्यु, उक्तम्, पुरा, अगस्त्याय, पृच्छते, यत्रान्, उक्, ऊल्य, अम्, दम्पत्योस्, त्रिवर्गस्, तत्र, वर्धते
48
अतस्तां सर्वभावेन पुमांश्चैवानुरञ्जयेत् । स्वच्छन्दाचरणं हित्वा कामसंवेदनादिषु ॥ १७ ॥
अतस्, ताम्, सर्वभावे, इन, पुमांश्, चै, एवान्, उर्, अञ्जयेत्, स्वच्छन्दा, अचरणम्, हित्वा, कामसंवेदनाद्, इषु
49
कामश्चानन्यमनसोर्दम्पत्योर्यः परस्परम् । आत्मैकवेद्यो नाख्येयः स्पर्शः काम इतीरितः ॥ १८ ॥
कामश्, चान्, अन्यमनसोर्, दम्पत्योर्, यः, परस्परम्, आत्मै, एकवेद्यो*, नाख्ये, इयः, स्पर्शः, काम*, इतीर्, रितः
50
गुणाढ्यव्यासवाल्मीकिसूक्तिमुक्तार्णवेषु च । सम्भोगविप्रलम्भाभ्यां प्रपञ्चस्तस्य विस्तरः ॥ १९ ॥
गुणाढ्य, व्यास, वाल्मीकिसूक्तिम्, उक्ता, अर्णवेषु, च, सम्भोग, विप्रलम्भाभ्याम्, प्रपञ्चस्, तस्य, विस्तरः
51
यत्पानात्मत्ततामेति तद्वस्तु मदिरोच्यते । अचिकित्स्येष्वामयेषु तज्ज्ञैः सापि प्रशस्यते ॥ २१ ॥
यत्, पानात्, मत्त, तामे, इति, तद्, वस्तु, मदिरो, उच्यते, अचिकित्स्येष्वा, आमयेषु, तज्ज्ञैः, सा, अपि, प्रशस्यते
52
क्रीडा सजीवनिर्जीवा ग्लहपूर्वाक्ष उच्यते । स चार्थवृद्ध्यै कामर्द्ध्यै सुप्रयुक्तः प्रजायते ॥ २० ॥
क्रीडा, सजीव, निर्जीवा*, ग्लह, पूर्वा, आक्ष*, उच्यते, स, चा, अर्थवृद्ध्यै, कामर्, ऋद्ध्यै, सुप्रयुक्तः, प्रजाय, ते
53
यथावकाशेन च तच्चतुर्वर्गस्य साधनम् । प्रत्यक्षेणार्थकामस्य सिद्धिगाने प्रदृश्यते ॥ २३ ॥
यथा, अवकाशेन, च, तच्, चतुर्वर्गस्य, साधनम्, प्रत्यक्षेणा, अर्थकामस्य, सिद्धिगाने, प्र, दृश्यते
54
गेयं यद्रक्तकण्ठस्य तालस्वरसमन्वितं । लास्योपयोगि तदेति गीतज्ञास्तद्विजानते ॥ २२ ॥
गेयम्, यद्, रक्तकण्ठस्य, तालस्वर, समन्वितम्, लास्यो, उपयोगि, तदे, इति, गीतज्ञास्, तद्, विजानते
55
धर्म्मापवर्गयोः सिद्धिर्भरतेन यथोदिता । याज्ञवल्क्येन मुनिना तथान्यैर्नारदादिभिः ॥ २४ ॥
सिद्धिर्, भरतेन, यथोदिता, याज्ञवल्क्येन, मुनिना, तथान्यै, ऐर्, नारदाद्, इभिः
56
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ २५ ॥
गीतज्ञो*, यदि, गीतेन, नाप्, नो, ऊति, परमम्, पदम्, रुद्रस्या, अनुचरो*, भूत्वा, तेनै, ऐव, सह, मोदते
57
परोक्षनिन्दा व्यक्तार्था सातिसंधातुमिष्यते ॥ २९ ॥
परोक्षनिन्दा*, व्यक्ता, अर्था, साति, सन्धात्, उम्, इष्यते
58
उद्धतं ताण्डवं यच्च लास्यं चाभिनयात्मकम् । चारालयममायुक्तं द्विविधं नृत्यमुच्यते ॥ २६ ॥
उद्धतम्, ताण्डवम्, यच्, च, लास्यम्, चा, अभिनयात्मकम्, चारा, अलयम्, अमा, अयुक्तम्, द्विविधम्, नृत्यम्, उच्यते
59
चतुर्विधं वाद्यमुक्तं तत्ततादिप्रभेदतः । प्रयोजनं गीतवच्च विज्ञेयं नृत्यवाद्ययोः ॥ २७ ॥
चतुर्विधम्, वाद्यम्, उक्तम्, तत्, तता, अदि, प्रभेद, तः, प्रयोजनम्, गीत, व, अच्, च, विज्ञेयम्, नृत्य, वाद्ययोः
60
कार्यं विना यदुद्याननगराद्युपसर्पणम् । वृथाटनं तच्छस्तं तु शरीरालस्यशान्तये ॥ २८ ॥
कार्यम्, विना*, यदु, द्या, आनन, गराद्, यु, उपसर्पणम्, वृथाटनम्, तच्छ्, शस्तम्, तु, शरीरालस्य, शान्तये
61
त एते सप्तदश च मृगयाष्टादशी तथा । हेयाहेयाः पुरा प्राह भीष्मो धर्मात्मजं यथा ॥ ३१ ॥
त*, एते, सप्तदश, च, मृगयाष्, टाद्, अशी, तथा, हेयाहेयाः, पुरा, प्राह, भीष्मो*, धर्मात्मजम्, यथा
62
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण । न चैव न प्रयुञ्जीत संगं तु परिवर्जयेत् ॥ ३२ ॥
व्यसनानि, च, सर्वाणि, त्यजेत्, हा*, भूरिदक्षिण, न, चै, ऐव, न, प्रयुञ्जी, इत, सङ्गम्, तु, परि, व, अर्जयेत्
63
इति श्रीरुद्रदेवविरचिते श्यैनिके शास्त्रे व्यसनहेयाहेयतानिरूपणो द्वितीयः परिच्छेदः ॥ ३४ ॥
इति, श्रीरुद्र, देववि, रचिते, श्यैनिके, शास्त्रे, व्यसन, हेयाहेय, तानि, रूपणो, द्वितीयः, परिच्छेदः
64
इत्थमत्र परिचिन्त्य लाघवं गौरवं च गुणयोगतः पृथक् । संगमात्रमपहाय योजयेत् रञ्जनाय जगतो यथायथम् ॥ ३३ ॥
इत्थम्, अत्र, परिचिन्त्य, लाघवम्, गौरवम्, च, गुणयोग, तः, पृथक्, सङ्गमात्रम्, अपहाय, योजयेत्, रञ्जनाय, जगतो*, यथायथम्
65
सर्वर्तुषु दिवास्वप्नः सोऽपि व्यक्तार्थ एव हि । बालातिसारिक्षीणेषु स चाजीर्णिषु शोभनः ॥ ३० ॥
सर्वर्तुषु, दिवास्वप्नः, सोऽ, अपि, व्यक्ता, आर्थ*, एव, हि, बाला, अतिसारि, क्षीणेषु, स, चा, अजीर्णिषु, शोभनः
66
अथेदानीं मृगव्या तु समासव्यासयोगतः । एकापि चाष्टधा सैषा बहुधात्र निरूप्यते ॥ १ ॥
अथे, इदानीम्, मृगव्या, तु, समासव्यासयोगतः, एका, अपि, चाष्, ट, धा, सै, ऐषा, बहुधा, अत्र, निरूप्यते
67
आमिषाद्यर्थसंसिद्ध्यै नैकोपायैः सुखाय च । हिंसनं प्राणिमात्रस्य मृगयेति प्रचक्षते ॥ २ ॥
आमिषाद्, य, अर्थ, संसिद्ध्यै, नैको, उपायैः, सुखाय, च, हिंसनम्, प्राणिमात्र, अस्य, मृगये, इति, प्र, चक्षते
68
हिंसनं प्राणिनां यत्र तत्र दोषपरम्परा । यागीयाः पशवः प्रोक्ता ग्राम्यारण्याश्चतुर्दश ॥ ३ ॥
हिंसनम्, प्राणिनाम्, यत्र, तत्र, दोषपरम्परा, या, गीया, अः, पशवः, प्रोक्ता*, ग्राम्यारण्याश्, चतुर्दश
69
एषामप्रोक्षितानां च हिंसा दोषाय जायते । अस्मिनर्थे पुरा श्लोका यथा द्वैपायनोदिताः ॥ ४ ॥
एषाम, प्रोक्षितानाम्, च, हिंसा*, दोषाय, जायते, अस्मिन्, अर्थे, पुरा, श्लोका*, यथा, द्वैपायनो, उदिताः
70
पाण्डुकिन्दमसंवादे मृगहिंसाप्रसंगतः । शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता ॥ ५ ॥
पाण्डुकिन्, दम, संवादे, मृग, हिंसा, प्रसङ्गतः, शत्रूणाम्, या*, वधे, वृत्तिः, सा*, मृगाणाम्, वधे, स्मृता
71
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि । अछद्मना मायया वा मृगाणां वध इष्यते ॥ ६ ॥
राज्ञाम्, मृग, न, माम्, मोहात्, त्वम्, गर्हयितुम्, अर्हसि, अ, छद्मना, मायया, वा*, मृगाणाम्, वध*, इष्यते
72
अगस्त्यप्रोक्षणाद्धिंसा मृगव्यायां न वर्तते । ग्राम्याणां प्रोक्षणं शस्तं यागादिषु यथाविधि ॥ ८ ॥
अगस्त्य, प्रोक्षणाद्ध्, हिंसा*, मृगव्याया, अम्, न, वर्तते, ग्राम्याणाम्, प्रोक्षणम्, शस्तम्, यागाद्, इषु, यथाविधि
73
अगस्त्यः सत्रमासीनश्चचार मृगयां ऋषिः । आरण्यान् सर्वदैवत्यान्पशून्प्रोक्षन्महावने ॥ ७ ॥
अगस्त्यः, सत्रम्, आसीनश्, चचार, मृगयाम्, ऋषिः, आरण्यान्, सर्वदैवत्यान्, पशून्, प्रो, उक्षन्, महावने
74
आरण्यानां ह्यगस्त्यस्य प्रोक्षाच्छस्यते वधः । श्रूयन्ते चेतिहासाश्च राज्ञां तस्या निषेवने ॥ ९ ॥
आरण्यानाम्, ह्य, अगस्त्यस्य, प्रोक्षाच्छ्, शस्यते, वधः, श्रूयन्ते, चेति, हासाश्, च, राज्ञाम्, तस्या*, निषेव, ने
75
व्यायामाच्चोपघाताच्च प्रत्युतायासवेदनम् । यत्र तत्र सुखायेति व्यर्थं चेत्तत्र कथ्यते ॥ १० ॥
व्यायामाच्, चोप, घाताच्, च, प्रत्युता, आयास, वेदनम्, यत्र, तत्र, सुखाये, इति, व्यर्थम्, चे, त्त, त्र, कथ्यते
76
यथा प्रसह्य मानिन्याश्चुम्बनालिङ्गनादिकम् । आयाससाध्यमप्यन्तर्न नाम मुदमञ्चति ॥ ११ ॥
यथा, प्रसह्य, मानिन्याश्, चुम्बनालिङ्गना, अदिकम्, आयास, साध्यम्, अप्य, अन्तर्, न, नाम, मुदम्, अञ्चति
77
प्रहारो नखदन्तादेर्यथैव स्मरसंगरे । उपघातस्तथैवात्र रसावेशान्न वा रुजे ॥ १२ ॥
प्रहारो*, नखदन्ताद्, एर्य, अथै, ऐव, स्मर, सङ्गरे, उपघातस्, तथै, एवात्, र, रसावे, ईशान्न्, अ, वा*, रुजे
78
इति सिद्धं लक्षणं हि मृगयायाः पुरोदितम् । तस्याः किलाष्टभेदानां विवेचनमथोच्यते ॥ १३ ॥
इति, सिद्धम्, लक्षणम्, हि, मृगयायाः, पुरो, उदितम्, तस्याः, किलाष्, ट, भेदानाम्, विवेचनम्, अथो, उच्यते
79
हरमूर्तिरिवावस्थाभेदादेकैव कामिनी । यथाष्टधा रसायालं तथैव मृगया मता ॥ १४ ॥
हरमूर्तिर्, इवा, अवस्था, अभेदाद्, एकै, ऐव, कामिनी, यथा, अष्टधा, रसाया, अलम्, तथै, ऐव, मृगया*, मता
80
आश्वीनान्या सजालान्या काल्यान्या यावशी परा । सापेक्षान्या पदप्रेक्षा तथा श्वगणिका परा ॥ १५ ॥
आश्वीनान्या, सजालान्या, काल्यान्या, यावशी, परा, सापेक्षान्, या, पदप्रेक्षा, तथा, श्वगणिका, परा
81
श्येनपाताष्टमी चैताः क्रमेण परिकीर्तिताः । स्वलक्षणमथैषां हि तथाकर्तव्यतोच्यते ॥ १६ ॥
श्येनपाताष्, टम्, ई, चै, एताः, क्रमेण, परिकीर्तिताः, स्वलक्षणम्, अथै, एषाम्, हि, तथा, कर्तव्यतो, उच्यते
82
तुरगैः साधनीभूतैर्विद्रवन्तः शरादिभिः । वध्यन्ते हि मृगा यस्यां साश्वीना रसशेवधिः ॥ १७ ॥
तुरगैः, साधनीभूतैर्, विद्रवन्तः, शरादिभिः, वध्यन्, ते, हि, मृगा*, यस्याम्, सा, अश्वीना*, रसशेवधिः
83
अवृक्षकर्दमग्रावा नीरन्ध्रा भूः प्रशस्यते । कालश्च शिशिरार्धान्तादा ज्यैष्ठार्धमपीष्यते ॥ १८ ॥
अवृक्ष, कर्दम, ग्रावा*, नीरन्ध्रा*, भूः, प्रशस्यते, कालश्, च, शिशिरार्धान्, ताद्, आ*, ज्यैष्ठार्धम्, अपी, इष्यते
84
तस्याः सुसेवनान्मेदश्छेदो वपुषि लाघवम् । बलाशोपचयो दार्ढ्यमन्तराग्नेश्च पाटवम् ॥ १९ ॥
तस्याः, सुसे, वनान्, मेदश्छेदो*, वपुषि, लाघवम्, बला, अशो, उपचयो*, पाटवम्
85
क्षुत्तृट्शीतातपालस्यजागरादेः सहिष्णुता । चललक्ष्यादिनैपुण्यमुत्साहपरिवर्धनम् ॥ २० ॥
क्षुत्, तृट्, शीतात्, अपालस्य, जागराद्, एः, सहिष्णुता, चललक्ष्या, आदि, नैपुण्यम्, उत्साह, परिवर्धनम्
86
स्वसत्त्वोद्भावनं ज्ञानं सत्त्वानां चित्तचेष्टिते । इत्यादिकगुणोत्कर्षो जायते चात्मसम्पदे ॥ २१ ॥
स्व, सत्त्वोद्भावनम्, ज्ञानम्, सत्त्वानाम्, चित्तचेष्टिते, इत्यादि, क, गुणोत्कर्षो*, जायते, चात्, मसम्, पदे
87
नैककर्म्मोपयोग्यानामटवीनां निरीक्षणात् । वित्रासनाच्च चौराणां तथाटविकरञ्जनात् ॥ २३ ॥
निरीक्षणात्, वित्रासनाच्, च, चौराणाम्, तथा, आटविक, रञ्जनात्
88
तथा धर्म्मार्जनमपि वृकव्याघ्रादिहिंसनात् । वधेन हरिणादीनां शस्यादीनां च रक्षणात् ॥ २२ ॥
तथा*, धर्म्मार्जनम्, अपि, वृक, व्याघ्रा, अदि, हिंसनात्, वधेन, हरिणाद्, ईनाम्, शस्याद्, ईनाम्, च, रक्षणात्
89
वराहलाविकादीनां सन्मांसाभ्यवहारतः । उद्रिक्तसत्त्वसम्पत्त्या कामोद्रेकोऽपि पुष्कलः ॥ २५ ॥
वराह, लाविकाद्, ईनाम्, सन्मांसा, अभ्यवहार, तः, उद्रिक्त, सत्त्व, सम्पत्त्या, कामोद्रेकोऽ, अपि, पुष्कलः
90
रसोऽभिमानोऽहंकारः कामसर्वस्वमुच्यते । अतो मृगव्याश्रान्तस्य चन्दनाद्यनुलेपनम् ॥ २६ ॥
रसोऽ, अभिमानोऽ, अहङ्कारः, काम, सर्वस्वम्, उच्यते, अतो*, मृगव्याश्रान्तस्य, चन्दनाद्य, अनुलेपनम्
91
तथार्थोपार्ज्जनं मत्तहस्तिगण्डानुबन्धनात् । विषाणाजिनकस्तूरिमणिपक्षाद्युपार्ज्जनात् ॥ २४ ॥
मत्तहस्ति, गण्डा, अनुबन्धनात्
92
गात्रसंवाहनं हस्तपल्लवैश्च मृगीदृशाम् । पानकं पञ्चसारादि तालवृन्तानिला मुहुः ॥ २७ ॥
गात्रसंवाहनम्, हस्तपल्लवैश्, च, मृगीदृशाम्, पानकम्, पञ्चसारा, अदि, तालवृन्तानि, ला*
93
मनसो ह्यभिमानेन यथा सम्बन्धमृच्छति । अन्यदा न तथा येन तेन कामैकवेदनम् ॥ २८ ॥
मनसो*, ह्य, अभिमानेन, यथा, सम्बन्धम्, ऋच्छति, अन्यदा, न, तथा*, येन, तेन, कामै, ऐक, वेदनम्
94
स्त्रीमृगव्याभिदा कापि रसपुष्टौ च दृश्यते । शास्त्रकारैः किलैतावान् सूक्ष्मभेदस्तु दर्शितः ॥ २९ ॥
स्त्रीम्, ऋग्, अव्या, भिदा, कापि, रसपुष्टौ, च, दृश्यते, शास्त्रकारैः, किलै, एतावान्, सूक्ष्मभेदस्, तु, दर्शितः
95
आभ्यासिकी सम्प्रयोगे प्रीतिश्चानुत्तमा रतौ । विभावाश्चानुभावाश्च रसाधिक्यात्तयोः समाः ॥ ३० ॥
आभ्या, आसिक्, ई, सम्प्रयोगे, प्रीतिश्, चान्, उत्तमा*, रतौ, विभावाश्, चान्, उभावा, आश्, च, रसा, आधिक्यात्, तयोः, समाः
96
संयोगविप्रयोगाभ्यां विलोक्यन्ते यथायथम् । तेषां स्त्रीविषये व्यासो नाट्यालंकारनिर्मितौ ॥ ३१ ॥
संयोग, विप्रयोगाभ्याम्, विलोक्य, अन्ते, यथायथम्, तेषाम्, स्त्रीविषये, व्यासो*, नाट्यालङ्कार, निर्मितौ
97
कामशास्त्रादिषु महान्दृश्यते तेन नोच्यते । मृगयायास्तु संक्षेपात्परिज्ञानाय कथ्यते ॥ ३२ ॥
कामशास्त्राद्, इषु, महान्, दृश्यते, तेन, नो, उच्यते, मृगयायास्, तु, सङ्क्षेपात्, परिज्ञानाय, कथ्यते
98
मोक्तुर्दूराच्छकुन्तादेर्ग्रहः श्येनादिभिः कृतः । धन्विनश्च हठाल्लक्ष्ये शरसिद्धिश्चलाचले ॥ ३३ ॥
मोक्तुर्, दूराच्छ्, शकुन्ताद्, एर्, ग्रहः, श्येनाद्, इभिः, कृतः, धन्विनश्, च, हठाल्, लक्ष्ये, शर, सिद्धिश्, चलाचले
99
व्यञ्जयत्युत्तमां प्रीतिं अश्रुरोमाञ्चगद्गदैः । विच्युतिश्चापि तस्यैव वियोगेनापदिश्यते ॥ ३४ ॥
व्य, अञ्जयत्यु, उत्तमाम्, प्रीतिम्, अश्रुर्, ओमा, अञ्च, गद्गदैः, विच्युतिश्, चापि, तस्यै, ऐव, वियोगेना, अपदि, श्यते
100
वितर्कस्मृतिवैवर्ण्यविलापादिकरी यतः । इत्याद्यूह्यमतः साम्यं मृगयायास्तथा स्त्रियः । तेनैषापि त्रिवर्गस्य साधनाय प्रशस्यते ॥ ३५ ॥
वितर्क, स्मृति, वैवर्ण्य, विलापा, आदिक, री, यतः, इत्याद्यू, ऊह्यम्, अतः, साम्यम्, मृगयायास्, तथा, स्त्रियः, तेनै, ऐषा, अपि, त्रिवर्गस्य, साधनाय, प्रशस्यते
End of preview. Expand in Data Studio

Vyakaran

616 k blazing Sanskrit sentences—43 classics to supercharge your NLP

vyakaran.csv distils two‑and‑a‑half millennia of Sanskrit wisdom into an analysis‑ready corpus: every line is a sentence from a public‑domain classic, paired with the whitespace‑separated tokens that emerge when you roll back sandhi and compounds. The result is a dependable springboard for tokenisers, morphological taggers, and large‑language‑model pre‑training.


At a Glance

Metric Value
Rows (sentence–token pairs) 616 082
Unique sentences 607 713
Unique token strings 604 319
File size 323 MB (UTF‑8 CSV)
Columns index · sanskrit · tokens
Licence Apache 2.0

✨ Dataset Summary

Because Sanskrit is precision disguised as poetry.
Vyakaran gathers verses, dialogue, and narrative from 43 classics—Mahābhārata, Śiva Purāṇa, Tantrāloka, Buddha‑Carita, and more—then hands you both the raw sentence and a token string you can feed straight to SentencePiece or a CRF tagger. Use it to train segmenters, pre‑train transformers, benchmark morphology, or just explore the linguistic art of the ancients.


Data Fields

Column Type Description
index int32 0‑based row identifier (primary key).
sanskrit string Original sentence in Devanāgarī, NFC‑normalised UTF‑8.
tokens string Whitespace‑separated morphological tokens generated by a rule‑based Pāṇinian splitter.

Quick Start

from datasets import load_dataset
ds = load_dataset("snskrt/Vyakaran", split="train")

print(ds[0]["sanskrit"])
# नन्दति लोकः सुकृतैः ...
tokens = ds[0]["tokens"].split()

Bibetext

@misc{sanskrit_datasets_2025,
  author    = {Sanskrit Datasets},
  title     = {Vyakaran (Revision ca374f9)},
  year      = {2025},
  url       = {https://huggingface.co/datasets/snskrt/Vyakaran},
  doi       = {10.57967/hf/6073},
  publisher = {Hugging Face}
}
Downloads last month
15