index
int64 1
616k
| Sanskrit
stringlengths 5
4.23k
| Tokens
stringlengths 1
4.86k
⌀ |
---|---|---|
101 |
सम्भूय सावकाशेन प्रसार्यानिलसम्मुखम् । बलं मृगाभिसारेण सानायासेन सिध्यति ॥ ३६ ॥
|
सम्भूय, सावकाशेन, प्रसार्यान्, इल, सम्मुखम्, बलम्, मृगाभिसारेण, सा, अनायासेन, सिध्यति
|
102 |
खड्गाभिसरणे शस्तः पञ्चषा एव सादिनः ॥ ३७ ॥
|
खड्गाभिसर, णे, शस्तः, पञ्चषा*, एव, सादिनः
|
103 |
परावृत्तो यदि भवेत्तदास्य पुरयायिना । विश्रम्भात्तु निजाश्वस्य सादिना भाव्यमञ्जसा ॥ ३९ ॥
|
परावृत्तो*, यदि, भवेत्, तदा, अस्य, पुरया, अयिना, विश्रम्भात्, तु, निजाश्वस्य, सादिना, भाव्यम्, अञ्जसा
|
104 |
वश्यास्तुरंगाः शस्यन्ते शिक्षिता ये गतागते । त्वरया पृष्ठतो वेध्यः क्षुद्रशक्त्या तु सादिना ॥ ३८ ॥
|
वश्यास्, तुरङ्गाः, शस्यन्ते, शिक्षिता*, ये, गतागते, त्वरया, पृष्ठतो*, वेध्यः, क्षुद्रशक्त्या, तु, सादिना
|
105 |
तस्याभिसारे चान्येन वेध्यो भवति पृष्ठतः । अथवा पार्श्वतो वाणैर्वेध्यः श्रेष्ठधनुर्द्धरैः ॥ ४० ॥
|
तस्या, अभिसारे, चान्ये, इन, वेध्यो*, भवति, पृष्ठतः, अथवा, पार्श्वतो*, वाणैर्, वेध्यः
|
106 |
दृप्तं मृगेन्द्रमपि च तरलाश्वैस्तु धन्विनः । लक्ष्यालक्ष्येण लक्ष्येण मार्ज्जारमिव निघ्नते ॥ ४१ ॥
|
दृप्तम्, मृगेन्द्रम्, अपि, च, तरलाश्वैस्, तु, धन्विनः, लक्ष्यालक्ष्येण, लक्ष्येण, निघ्नते
|
107 |
सा सजाला कूटवृत्त्या यस्यां निघ्नन्ति वै मृगान् । मत्स्यशङ्खोद्रसूक्तीनां बन्धनं चापि कुर्वते ॥ ४२ ॥
|
सा, सजाला, कूट, वृत्त्या*, यस्याम्, निघ्नन्ति, वै, मृगान्, मत्स्य, शङ्खो, उद्र, सूक्तीनाम्, बन्धनम्, चापि, कुर्वते
|
108 |
नरास्तस्यां साधनानामानन्त्यमुपलक्ष्यते । निषादप्रायनीचेषु स्थितिस्तस्या विलोक्यते ॥ ४३ ॥
|
नरास्, तस्याम्, साधनानाम्, आनन्त्यम्, उपलक्ष्य, ते, निषाद, प्राय, नीचेषु, स्थितिस्, तस्या*, विलोक्य, ते
|
109 |
गजबन्धादिसौकर्य्यसिद्धये सातिरिच्यते । कारणीया नृपैः सा तु महोदयकरी यतः ॥ ४४ ॥
|
गज, बन्धा, अदि, स, उक्, अर्य्य, असिद्धये, साति, रिच्यते, कारणीया*, नृपैः, सा, तु, महोदय, करी, यतः
|
110 |
छद्माचरणमप्यत्र न दोषायानुबध्यते । अस्मिनर्थे वालिवधे यथा वाल्मीकिनोदना ॥ ४५ ॥
|
छद्मा, अचरणम्, अप्य, अत्र, न, दोषाया, अनु, बध्यते, अस्मिन्, अर्थे, वालि, वधे, यथा, वाल्मीकिनो, उदन्, आ
|
111 |
वागुराभिश्च कूटैश्च पाशैश्च विविधैर्नराः । प्रतिच्छन्ना अदृश्याश्च गृह्णन्ति बहवोऽद्भुतम् । विध्यन्त्यभिमुखाश्चापि मृगयाधर्म्मकोविदाः ॥ ४६ ॥
|
वागुराभिश्, च, कूटैश्, च, पाशैश्, च, विविधैर्, नराः, प्रतिच्छन्ना*, अदृश्याश्, च, गृह्णन्ति, बहवोऽ, अद्भुतम्, विध्यन्त्य, अभिमुखाश्, चापि
|
112 |
कुरङ्गांश्च कुरङ्गाश्च पक्षिणश्चापि पक्षिणः । बध्नन्ति शिक्षायोगेन सजालान्तर्गतैव सा ॥ ४७ ॥
|
कुरङ्गांश्, च, कुरङ्गाश्, च, पक्षिणश्, चापि, पक्षिणः, बध्नन्ति, शिक्षायोगे, इन, सजालान्, तर्, ऋग्, अतै, ऐव, सा
|
113 |
काल्या संकाल्य बहुभिः पृष्ठतोऽन्यैः पुरस्थितैः । साध्यते या पृथक्लीनैश्चतुर्धा सा तु भिद्यते ॥ ४८ ॥
|
काल्या, सङ्का, अल्य, बहुभिः, पृष्ठतोऽ, अन्यैः, पुरस्थितैः, साध्यते, या, पृथक्, लीनैश्, चतुर्धा, सा, तु, भिद्यते
|
114 |
पृष्ठतो निबिडीभूतैः काल्यन्ते यत्र वै मृगाः । बध्यन्ते पादपच्छन्नैर्यत्र सा मूललग्निका ॥ ५० ॥
|
पृष्ठतो*, निबिडीभूतैः, काल्यन्ते, यत्र, वै, मृगाः, बध्यन्ते, पादपच्छन्नैर्, यत्र, सा*, मूललग्निका
|
115 |
तारोच्चारैः काल्यमाना पुरोवातं द्विभिस्त्रिभिः । त्रिकीर्णमोक्षैर्हन्यन्ते एणा सा बहुकर्णिका ॥ ४९ ॥
|
तारो, उच्चारैः, काल्यमाना, पुरोवातम्, द्वि, इभिस्, त्रिभिः, त्रिकीर्णमोक्षैर्, हन्यन्ते, एणा, सा*, बहुकर्णिका
|
116 |
सुदूराद्वर्तुलीभूय क्रमात्संकोचमागतैः । एकत्र प्रतिसंरुद्धा नैकजात्युद्भवा मृगाः ॥ ५१ ॥
|
सुदूराद्, वर्तुलीभूय, क्रमात्, सङ्कोचम्, आगतैः, एकत्र, प्रतिसंरुद्धा*, नैकजात्यु, उद्भवा*, मृगाः
|
117 |
वध्यन्ते करवालाद्यैर्बहुभिर्यत्र नैकधा । महाकाल्येति सा प्रोक्ता सिध्यते सा नृपादिभिः ॥ ५२ ॥
|
वध्यन्, ते, करवालाद्, यैर्, बहुभिर्, यत्र, नैकधा, महाकाल्ये, एति, सा, प्रोक्ता, सिध्यते, सा*, नृपादिभिः
|
118 |
अपरा गजकाल्येति साध्यते साश्वसादिभिः । ग्रीष्मर्तावेव विरलीभूतवार्युपरोधनात् ॥ ५३ ॥
|
अपरा*, गजकाल्ये, इति, साध्यते, साश्व, सादिभिः, ग्रीष्मर्तावे, एव, विरली, भूत, वार्यु, उपरोधनात्
|
119 |
निर्यातयवशस्यादिस्पन्दनामात्रसूचिताः । वध्यन्ते यत्र वै वध्या यावशी सा प्रकीर्तिता ॥ ५५ ॥
|
निर्यात, यवशस्या, अदि, स्पन्दनाम्, आत्र, सूचिताः, वध्यन्, ते, यत्र, वै, वध्या*, यावशी, सा, प्रकीर्तिता
|
120 |
चतुर्व्विधायाः काल्यायाः साधने कुशला जनाः । युज्यन्ते कालने मोक्षे शराणां चान्यथा नृणाम् । वृथायासो भवेद्ध्वंसः स्वीयेष्वेवानुदृश्यते ॥ ५४ ॥
|
काल्यायाः, साधने, कुशला*, जनाः, युज्यन्ते, कालने, मोक्षे, शराणाम्, चान्य, था*, नृणाम्, वृथा, आयासो*, भवेद्ध्, ह्वं, सः, स्वीयेष्वे, एवा, अनु, दृश्यते
|
121 |
द्वित्रैरेवाश्ववारैश्च शरमोक्षविशारदैः । सा सिध्यति शैनश्चारात् शस्यस्पन्दोपलक्षणात् ॥ ५६ ॥
|
द्वित्रैर्, एवा, अश्ववारैश्, च, शरमोक्ष, विशारदैः, सा, सिध्यति, शै, ऐनश्, चारात्, शस्यस्पन्दो, उपलक्षणात्
|
122 |
चात्यायासकरी सा तु प्रमोदायोपजायते ॥ ५७ ॥
|
चात्याया, अस, करी, सा, तु, प्रमोदायो, उपजाय, ते
|
123 |
मृगाद्यपेक्षामालम्ब्य लीनो यत्रैक एव वा । धन्वी विध्यति दिग्धेन सा सापेक्षा स्मृता बुधैः ॥ ५८ ॥
|
मृगाद्य, अपेक्षाम्, आलम्ब्य, लीनो*, यत्रै, ऐक*, एव, वा, धन्वी, विध्यति, दिग्धेन, सा, सापेक्षा, स्मृता*, बुधैः
|
124 |
विभीतकादौ क्षेत्रे वा निपाने सा तु सिध्यति । गोशवादिषु सिंहादेर्वधाय सुखसिद्धिदा ॥ ५९ ॥
|
विभीतका, अदौ, क्षेत्रे, वा*, निपाने, सा, तु, सिध्यति, गोशवाद्, इषु, सिंहादेर्, वधाय, सुखसिद्धिदा
|
125 |
पदमार्गानुसारेण वध्यन्ते यत्र वै मृगाः । पदप्रेक्षा च सा प्रोक्ता द्विधा सापि प्रयुज्यते ॥ ६० ॥
|
पदमार्गान्, उसा, अरेण, वध्यन्, ते, यत्र, वै, मृगाः, पदप्रेक्षा, च, सा, प्रोक्ता*, द्विधा, सा, अपि, प्र, युज्यते
|
126 |
यत्र धन्वी प्रयत्नेन स्वयमन्विष्य कौशलात् । सुप्तं सुप्तोत्थितं वापि हन्ति सा पूर्वशब्दिता ॥ ६२ ॥
|
यत्र, धन्वी, प्रयत्नेन, स्वयम्, अन्विष्य, कौशलात्, सुप्तम्, सुप्तोत्थितम्, वापि, हन्ति, सा, पूर्वशब्दिता
|
127 |
कुक्कुरैः परितोऽन्विष्य चिरमायास्य कर्कशम् । वध्यते हि मृगो यस्यां श्वपदप्रेक्षिका हि सा ॥ ६१ ॥
|
कुक्कुरैः, परितोऽ, अन्विष्य, चिरम्, आयास्य, कर्कशम्, वध्यते, हि, मृगो*, यस्याम्, श्वपद, प्रेक्षिका*, हि, सा
|
128 |
ते च द्वे सैकतप्राये सानूपे वाथ यत्नतः । वर्षर्त्तावतिसिध्येते चान्यदातिश्रमात्पुनः ॥ ६३ ॥
|
ते, च, द्वे, सैकत, प्राये, सानूपे, वाथ, यत्नतः, चान्य, दाति, श्रमात्, पुनः
|
129 |
ऊषरादिस्थले यस्यां लक्ष्यीकृत्योपवाहिताः । गृह्णन्ति शशकादींश्च श्वानः श्वगणिका स्मृता ॥ ६४ ॥
|
ऊषराद्, इस्, थ, ले, यस्याम्, गृह्णन्ति, शशकाद्, ईंश्, च, श्वानः, श्वगणिका, स्मृता
|
130 |
शुनां सुखपरिक्षेपः सिद्ध्यसिद्धी शशप्लुतौ । पतनोत्पतनाभ्यां द्वे हास्यपुष्टिविधायिके ॥ ६५ ॥
|
शुनाम्, सुख, परिक्षेपः, सिद्ध्यसिद्धी, शशप्लुतौ, पतनोत्पतनाभ्याम्, द्वे, हास्यपुष्टि, विधायि, के
|
131 |
द्विशस्त्रिशः सावकाशाद्रज्जुमोक्षविशारदैः । लक्ष्यमुद्दिश्य च शुनां मोकस्तत्सिद्धिकारकः ॥ ६७ ॥
|
द्विशस्, त्रिशः, सावकाशाद्, रज्जुमोक्ष, विशारदैः, लक्ष्यम्, उद्दिश्य, च, शुनाम्, मो, कस्, तत्, सिद्धिकारकः
|
132 |
तेषां च घुर्घुरोद्दामराविणि प्रतिधावताम् । काले तद्रौद्रपर्याप्तैर्दन्तादन्ति नखानखि ॥ ६६ ॥
|
तेषाम्, च, घुर्घुरो, उद्दाम, राविणि, प्रतिधाव, अता, अम्, काले, तद्, रौद्र, पर्याप्तैर्, दन्तादन्ति, नखानखि
|
133 |
तस्यां शराणां सहसा मोक्षो नान्यत्र शस्यते । बाधमानमपास्यैकं कोलं कौलेयसिद्धये ॥ ६८ ॥
|
तस्याम्, शराणाम्, सहसा*, मोक्षो*, नान्यत्र, शस्यते, बाधम्, आनम, पास्यै, ऐकम्, कोलम्, कौलेय, सिद्धये
|
134 |
दण्डापि सा त्वर्थयुक्ता प्रयोक्तव्या शशादिषु । एवं सापि प्रमोदानामास्पदं परिकीर्त्यते ॥ ६९ ॥
|
दण्डा, अपि, सा, त्व, अर्थयुक्ता, प्रयोक्तव्या, शशाद्, इषु, एवम्, सा, अपि, प्रमोदानाम्, आस्पदम्, परि, कीर्त्यते
|
135 |
अस्या एव भिदा कापि कृष्णसारे रुरौ हि यः । मोकोऽतिरसकृद् येन रज्ज्वा मोकोऽपि स स्मृतः ॥ ७० ॥
|
अस्या*, एव, भिदा, कापि, कृष्णसारे, रुरौ, हि, यः, मो, कोऽ, अतिरस, कृद्, येन, रज्ज्वा*, मो, कोऽ, अपि, स, स्मृतः
|
136 |
श्येनपाता मृगव्येति स्वैरं वान्यस्य वा भवेत् । स्वैरमारण्यकानां चेत्मृगव्येति निरर्थकम् ॥ ७२ ॥
|
श्येनपाता*, मृगव्ये, इति, स्वैरम्, वान्यस्य, वा*, भवेत्, स्वैरम्, आरण्यकानाम्, निरर्थकम्
|
137 |
यस्यां तन्त्रैर्द्विधा मुक्ताः पतत्रिषु पतन्ति च । श्येनाः सातीव रसभूः श्येनपातेति कथ्यते ॥ ७१ ॥
|
यस्याम्, तन्त्रैर्, द्विधा*, मुक्ताः, पतत्रिषु, पतन्ति, च, श्येनाः, साती, इव, रस, भूः, श्येनपाते, इति, कथ्यते
|
138 |
मृगान् शशादा गृह्णन्तीत्येवं यदि सदर्थकम् । तदा सिंहादिषु पुनः कथं नैतत्प्रयुज्यते ॥ ७३ ॥
|
मृगान्, शशादा*, गृह्णन्ती, इत्ये, एवम्, यदि, सदर्थ, कम्, तदा, सिंहादिषु, पुनः, कथम्, नै, एतत्, प्र, युज्यते
|
139 |
यत्रानेकार्थमसकृत्मृग्यन्ते प्राणिनः पराः । सा मृगव्येति निर्दिष्टा सा तिरश्चां न विद्यते ॥ ७४ ॥
|
यत्रान्, एकार्थम्, असकृत्, मृग्यन्ते, प्राणिनः, पराः, सा*, मृगव्ये, इति, निर्दिष्टा, सा, तिरश्चा, अम्, न, विद्यते
|
140 |
ते तु स्वोदरपर्य्याप्तिमात्रमांसाय केवलम् । हिंसन्ति न तु चैतेषां अर्थोऽन्यत्रानुबध्यते ॥ ७५ ॥
|
ते, तु, केवलम्, हिंसन्ति, न, तु, चै, एतेषाम्, अर्थोऽ, अन्यत्रा, अनु, बध्यते
|
141 |
न केवलं मृगव्याया ह्यर्थो मांसार्थमात्रकः । यतो मुक्ताजिनादीनां कस्तूर्यादेः समुद्भवः ॥ ७६ ॥
|
न, केवलम्, मृगव्याया, ह्य, अर्थो*, मांसा, अर्थमात्र, कः, यतो*, मुक्ता, अजिनाद्, ईनाम्, कस्तूर्या, आदेः, समुद्भवः
|
142 |
दृश्यन्ते हस्तिबन्धाश्च तेन नानार्थसिद्धये । अन्विष्यते प्राणिजातं मृगयेत्युच्यते ततः ॥ ७७ ॥
|
दृश्यन्ते, हस्तिबन्धाश्, च, तेन, नानार्थ, सिद्धये, अन्विष्यते, प्राणिजातम्, मृगये, इत्यु, उच्यते, ततः
|
143 |
अतो नृभिः प्रयुक्तानां तेषां पातोऽत्र कथ्यते । तेनाष्टमी मृगव्यैषा श्येनपाता निरूपिता ॥ ७८ ॥
|
अतो*, नृभिः, प्रयुक्तानाम्, तेषाम्, पातोऽ, अत्र, कथ्यते, तेनाष्, टम्, ई, मृगव्यै, ऐषा, श्येनपाता*, निरूपिता
|
144 |
एतस्या विशदतया किलाष्ट भेदा निर्दिष्टाः पुनरपरे ह्यवान्तरा ये । ते सर्वे रसजननाय नैकरूपाः कल्प्यन्ते विहितविधानसम्प्रयोगात् ॥ ७९ ॥
|
एतस्या*, विशदतया, किलाष्, ट, भेदा*, निर्दिष्टाः, पुनर्, अपरे, ह्य, अवान्तरा*, ये, ते, सर्वे, रसज, ननाय, नैकरूपाः, कल्प्यन्ते, विहित, विधान, सम्प्रयोगात्
|
145 |
इति श्रीरुद्रदेवविरचिते श्यैनिके शास्त्रे मृगयाविवेचनस्तृतीयः परिच्छेदः ॥ ८० ॥
|
इति, श्रीरुद्र, देववि, रचिते, श्यैनिके, शास्त्रे, मृगया, विवेचनस्, तृतीयः, परिच्छेदः
|
146 |
मोकाद्याचारसम्पन्ना श्यैनलक्षणलक्षिता । विश्रम्भणाद्युपायैश्च विहिता सा निगद्यते ॥ १ ॥
|
मोकाद्, याचा, अरसम्, पन्ना, श्यैनलक्षण, लक्षिता, विश्रम्भणाद्, यु, उपायैश्, च, विहिता, सा*, निग, द्य, ते
|
147 |
हस्तमुष्टिप्रभेदेन मोको द्विविध उच्यते । यत्राङ्गुलीभिः सर्वाभिः श्यैनपत्पाशपीडनम् ॥ २ ॥
|
हस्त, मुष्टि, प्रभेदेन, मोको, द्विविध*, उच्यते, यत्राङ्, गुलीभिः, सर्वाभिः, श्यैन, पत्, पाश, पीडनम्
|
148 |
विधाय क्रियते मोको हस्तमोकः स उच्यते । कुह्यादिष्वयमेवोक्तो वासादिष्वपि शस्यते ॥ ३ ॥
|
विधाय, क्रियते, मोको, हस्तमोकः, स*, उच्यते, कुह्याद्, इष्व, अयम्, एवो, उक्तो*, वासादिष्व, अपि, शस्यते
|
149 |
असक्तं लघु सोल्लासं गतानुगतमञ्जसा । प्रशस्यते द्विधा मोको दूरे दूरे यथायथम् ॥ ५ ॥
|
असक्तम्, लघु, सोल्लासम्, गतानुगतम्, अञ्जसा, प्रशस्यते, द्विधा*, मोको, दूरे, दूरे, यथायथम्
|
150 |
वस्त्रान्तरितमावेश्य तलोपरि यथाबलम् । असङ्गवत्परीक्षेपो मुष्टिमोकः प्रकीर्तितः ॥ ४ ॥
|
वस्त्रान्त, रितम्, आवे, ईश्य, तलो, उपरि, यथाबलम्, असङ्गवत्, परीक्षेपो*, मुष्टिमोकः, प्रकीर्तितः
|
151 |
तेषां विश्रम्भणं पूर्वं यथावदिह कथ्यते । आदौ विमुद्रयेन्नेत्रे सीवनेन विचक्षणः ॥ ६ ॥
|
तेषाम्, विश्रम्भणम्, पूर्वम्, यथावद्, इह, कथ्यते, आदौ, विमुद्रये, ईन्न्, एत्रे, सीवनेन, विचक्षणः
|
152 |
यथा न मुखमीक्षेत यथा वा प्रतिशीर्षकैः । शब्दं च श्रावयेन्नैव यावद्दिवसपञ्चकम् ॥ ७ ॥
|
यथा, न, मुखम्, ईक्षेत, यथा, वा, प्रतिशीर्षकैः, शब्दम्, च, श्रावयेन्, नैव, यावद्, दिवस, पञ्चकम्
|
153 |
ततः प्रतिनिशं किंचित्सालोके दीपिकादिभिः । नेत्रे निर्मुद्र्य पानीये क्षालयेत्सुखशीतले ॥ ८ ॥
|
ततः, प्रतिनिशम्, किञ्चित्, सालो, उके, दीपिका, आदिभिः, नेत्रे, निर्, मुद्, र्य, पानीये, क्षालयेत्, सुखशीतले
|
154 |
विभक्तकाले पानीयमांसदानेन सान्त्वनैः । छायातपोपशमनैः क्रमान्नेत्रोपमोचनैः ॥ १० ॥
|
विभक्तकाले, पानीयमांस, दानेन, सान्त्वनैः, छायात्, अपो, उपशमनैः, क्रमान्न्, एत्रो, उपमोचनैः
|
155 |
किंचित्किंचित्परिचयं कारयेत् श्रावयेत् वचः । एवं क्रमेण हस्तादिस्पर्शैर्वाक्योपलालनैः ॥ ९ ॥
|
किञ्चित्, किञ्चित्, परिचयम्, कारयेत्, श्रावयेत्, वचः, एवम्, क्रमेण, हस्ता, अदि, स्पर्शैर्, वाक्यो, उपलालनैः
|
156 |
चञ्च्वा कण्डूयनं चैव पक्षपाल्योर्विधूननम् । आस्यावलोकने सौम्यां दृष्टिं संचारयन्ति च ॥ १२ ॥
|
चञ्च्वा, कण्डूयनम्, चै, ऐव, पक्षपाल्योर्, विधूननम्, आस्याव, लोकने, सौम्याम्, दृष्टिम्, सञ्चार, यन्ति, च
|
157 |
कृत्वा रक्तापरक्तत्वं ज्ञेयं चैषां विचेष्टितैः । नेत्रे निमील्य तिष्ठन्ति चैकपादेन वै यदा ॥ ११ ॥
|
कृत्वा, रक्ता, अपरक्तत्वम्, ज्ञेयम्, चै, एषाम्, विचेष्टितैः, नेत्रे, निमील्य, तिष्ठन्ति, चै, एकपादेन, वै, यदा
|
158 |
तदा रक्तास्तु विज्ञेया विरक्तास्त्वन्यथा तु ते । रक्तान् ज्ञात्वा रज्जुयुक्तानाह्वयेदामिषादिभिः ॥ १३ ॥
|
तदा*, रक्तास्, तु, विज्ञेया*, विरक्तास्, त्व, अन्यथा, तु, ते, रक्तान्, ज्ञात्वा, रज्जुयुक्तान्, आह्वये, दामि, षाद्, इभिः
|
159 |
क्रमेण वर्धयेद्भूमिमाह्वयेच्च द्विशः त्रिशः । यदाह्वाने नो विलम्बं कुर्युस्तिर्यङ् न वा गतिम् ॥ १४ ॥
|
क्रमेण, वर्धयेद्, भूमिम्, आ, ह्वयेच्, च, द्विशः, त्रिशः, यदा, आह्वाने, नो*, विलम्बम्, कुर्युस्, तिर्यङ्, न, वा*, गतिम्
|
160 |
न मांसादेस्तथा कृष्टिं तदा रज्ज्वा विनाह्वयेत् । ततो वृक्षाद्युपरि च प्रक्षिप्याह्वाययेत्क्रमात् ॥ १५ ॥
|
न, मांसादे, स्त, था, कृष्टिम्, तदा*, रज्ज्वा*, विना, ह्वयेत्, ततो*, वृक्षाद्, यु, उपरि, च, प्रक्षिप्या, आह्वा, आययेत्, क्रमात्
|
161 |
कलविङ्ककपोतादिपतत्रिग्रहणं पुनः । कारयेत्पूर्वसंस्कारस्मारणाय यथायथम् ॥ १६ ॥
|
कलविङ्क, कपोता, अदि, पतत्रि, ग्रहणम्, पुनः, कारयेत्, पूर्वसंस्कार, स्मारणाय, यथायथम्
|
162 |
तेषां जात्यनुरूपा च रञ्जनाय क्रिया मता । अतोऽनुवक्ष्ये श्येनानां पृथग्जातिविवेचनम् ॥ १८ ॥
|
तेषाम्, जात्यनुरूपा, च, रञ्जनाय, क्रिया*, मता, अतोऽ, अनुव, क्ष्ये, श्येनानाम्, पृथग्, जाति, विवेचनम्
|
163 |
क्रमेणानेन ये न स्युर्वश्यास्तानतिजागरैः । अत्यन्तकरसंयोगैः कर्षणैश्चानयेद्वशम् ॥ १७ ॥
|
क्रमेणा, अनेन, ये, न, स्युर्, वश्यास्, तान्, अतिजागरैः, अत्यन्तकर, संयोगैः, कर्षणैश्, चान्, अये, द्व, अशम्
|
164 |
कृष्णाक्षा पाटलाक्षा च जाती द्वे प्रस्फुटान्तरे । तयोश्चावान्तरा भेदा लक्ष्यन्तेऽन्येऽपि भूरिशः ॥ १९ ॥
|
कृष्णाक्षा, पाटलाक्षा, च, जाती, द्वे, प्रस्फुटान्, तरे, तयोश्, चावा, आन्तरा*, भेदा*, लक्ष्यन्तेऽ, अन्येऽ, अपि, भूरिशः
|
165 |
तेषां नामानि कथ्यन्ते जातानां जातिमुख्ययोः । कुहीशशादचरकवहरीलगरास्तथा ॥ २० ॥
|
तेषाम्, नामानि, कथ्यन्ते, जातानाम्, जातिम्, उख्ययोः, कुही, शशाद, चरक, वहरी, लगरास्, तथा
|
166 |
तथान्या पक्षकलिका तथा तुरुमुती परा । पुंव्यक्तयश्च तत्संख्याः कृष्णाक्षाजातिजो गणः ॥ २१ ॥
|
तथान्या, पक्षकलिका, तथा, तुरुमुती, परा, पुं, व्यक्तयश्, च, तत्, सङ्ख्याः, कृष्णाक्षा, अजाति, जो*, गणः
|
167 |
एषोऽतिजागरैः साध्यः सपानीयामिषाशनः । कार्यो मुखे शिलाक्षेपस्तथा हस्तादिदंशने ॥ २२ ॥
|
एषोऽ, अतिजागरैः, साध्यः, सपानी, इयाम्, इषा, अशनः, कार्यो*, मुखे, शिलाक्षेपस्, तथा*, हस्ताद्, इदं, शने
|
168 |
विश्रम्भश्चाक्षुषश्चास्य क्षिप्रमेव प्रजायते । आभ्यन्तरस्तु कृच्छ्रेण तस्माद् युक्त्या वशं नयेत् ॥ २३ ॥
|
विश्रम्भश्, चाक्षुषश्, चा, अस्य, क्षिप्रम्, एव, प्रजाय, ते, आभ्यन्तरस्, तु, कृच्छ्रेण, तस्माद्, युक्त्या*, वशम्, नयेत्
|
169 |
आह्वानं पक्षबन्धेन वाससा वा प्रकल्पयेत् । आगते देयमशनं यथा नाशा विहन्यते ॥ २४ ॥
|
आह्वानम्, पक्षबन्धेन, वाससा, वा, प्र, कल्पयेत्, आगते, देयम्, अशनम्, यथा, नाशा*, वि, हन्यते
|
170 |
वाग्दण्डैश्चार्थदण्डैश्च किंचिदाश्वासनैस्तथा । स्थाप्यन्ते स्ववशे दुष्टा यथैवैष गणस्तथा ॥ २५ ॥
|
वाग्दण्डैश्, चा, आर्थद्, अण्डैश्, च, किञ्चिदा, अश्वासनैस्, तथा, स्थाप्यन्ते, स्ववशे, दुष्टा*, यथै, ऐवै, ऐष, गणस्, तथा
|
171 |
अतिपुष्टस्तु विकृतिमशक्तिमतिकर्षितः । सम्पद्यते यथा नीचस्तथैवैष गणः स्मृतः ॥ २६ ॥
|
अतिपुष्टस्, तु, विकृतिम्, अशक्तिम्, अतिकर्षितः, सम्पद्य, अते, यथा, नीचस्, तथै, ऐवै, ऐष, गणः, स्मृतः
|
172 |
प्रत्याशावर्द्धनोपायैर्दानैः कर्म्मानुरूपतः । रञ्जिता रञ्जनायालं भृत्या इव भवन्ति ते ॥ २७ ॥
|
प्रत्याशा, वर्द्धनो, उपायैर्, दानैः, रञ्जिता*, रञ्जनाया, अलम्, भृत्या*, इव, भवन्ति, ते
|
173 |
दूराह्वाने दूरपाते स्थूललक्ष्यविनिग्रहे । प्रशस्त एष हि गणो द्वितीयः कथ्यतेऽधुना ॥ २८ ॥
|
दूराह्वाने, दूरपाते, स्थूललक्ष्य, विनिग्रहे, प्रशस्त*, एष, हि, गणो*, द्वितीयः, कथ्यतेऽ, अधुना
|
174 |
पत्रं वाजश्छद इति पर्यायकथनोक्तयः । भवन्ति तेन सामान्यं वाजवत्त्वं पतत्रिणाम् ॥ २९ ॥
|
पत्रम्, वाजश्, छद*, इति, पर्याय, कथनो, उक्तयः, भवन्ति, तेन, सामान्यम्, वाजवत्त्वम्, पतत्रिणाम्
|
175 |
यथाश्वत्थाम्नि कर्णे च भीष्मे पार्थे च रुक्मिणि । सामान्ये सव्यसाचित्वे वैशिष्ट्यादर्जुनेऽभिधा ॥ ३० ॥
|
यथा, अश्वत्थाम्नि, कर्णे, च, भीष्मे, पार्थे, च, रुक्मिणि, सामान्ये, सव्यसाचि, त्वे, वैशिष्ट्याद्, अर्जुनेऽ, अभिधा
|
176 |
तथैव वाजवत्त्वेऽपि सामान्ये सर्वपक्षिणाम् । श्येने पत्रीति वाजीति शब्दो वैशिष्ट्यसूचकः ॥ ३१ ॥
|
तथै, ऐव, वाजवत्त्वेऽ, अपि, सामान्ये, सर्वपक्षिणाम्, श्येने, पत्री, इति, वाजी, इति, शब्दो*, वैशिष्ट्य, सूचकः
|
177 |
वाजा वासा वेसराश्च सिचानाश्च चतुर्विधाः । जूराश्चेटा धूतिटुनास्तथा पुंव्यक्तयस्त्वमी ॥ ३२ ॥
|
वाजा*, वासा*, वेसराश्, च, सिचानाश्, च, चतुर्विधाः, जूराश्, चेटा*, धूति, टुनास्, तथा, पुं, व्यक्तयस्, त्वम्, ई
|
178 |
उभयोर्गणयोश्चैषां स्त्रीणां प्राधान्यमूर्जितम् । संस्थाने साहसे मूल्ये पक्षपातादिसौष्ठवे । वाजाद्याश्च प्रधानत्वात्पुंलिङ्गे व्यपदेशिताः ॥ ३३ ॥
|
उभयोर्, गणयोश्, चै, एषाम्, स्त्रीणाम्, प्राधान्यम्, ऊर्जितम्, संस्थाने, साहसे, मूल्ये, पक्षपाता, अदि, सौष्ठवे, वाजाद्, याश्, च, प्रधानत्वात्, पुंलिङ्गे, व्यपदेशि, ताः
|
179 |
वाजिनः पञ्चधा तेषां पृथक्लक्षणमुच्यते । कृशाकृतिर्बलाकाक्षः श्वेतकृष्णकपर्दिकः ॥ ३४ ॥
|
वाजिनः, पञ्चधा, तेषाम्, पृथक्लक्षणम्, उच्यते, कृशाकृतिर्, बलाका, अक्षः, श्वेत, कृष्णक, पर्दि, कः
|
180 |
भवत्यङ्गे तथोर्वोश्च सुखसाध्यः प्रकीर्तितः । यश्चक्रवाकसंस्थानश्चक्राङ्गः स च कीर्तितः ॥ ३५ ॥
|
भवत्य, अङ्गे, तथो, उर्वोश्, च, सुखसाध्यः, प्रकीर्तितः, यश्, चक्रवाक, संस्थानश्, चक्राङ्गः, स, च, कीर्तितः
|
181 |
प्रलम्बः कृष्णसंस्थानः कङ्काभः कालकः स्मृतः । चिराद्विश्रम्भमभ्येति सुरक्तोऽपि विरज्यते ॥ ३६ ॥
|
प्रलम्बः, कृष्णसंस्थानः, कङ्का, अभः, कालकः, स्मृतः, चिराद्, विश्रम्भम्, अभ्ये, एति, सुरक्तोऽ, अपि, विर, ज्य, ते
|
182 |
यः सर्वाङ्गे हिमप्रख्यो हंसवाजः स कथ्यते । स यत्र पूजितस्तिष्ठेत्कल्याणं तत्र जायते ॥ ३७ ॥
|
यः, सर्वाङ्गे, हिमप्रख्यो*, हंसवाजः, स, कथ्यते, स, यत्र, पूजितस्, तिष्ठेत्, कल्याणम्, तत्र, जायते
|
183 |
तं प्रयत्नेन रक्षेत्तु नाक्ष्वेडादिषु योजयेत् । तस्य स्पर्शेन नश्यन्ति ज्वराश्चातुर्थिकादयः ॥ ३८ ॥
|
तम्, प्रयत्नेन, रक्षेत्, तु, ना, क्ष्वेडाद्, इषु, योजयेत्, तस्य, स्पर्शेन, नश्यन्ति, ज्वराश्, चातुर्थिकाद्, अयः
|
184 |
यस्याश्वत्थदलप्रख्या लेखा पुच्छच्छदादिषु । जायते वाजराजोऽसौ महारावणसंज्ञकः ॥ ३९ ॥
|
यस्या, अश्वत्थदल, प्रख्या*, लेखा, पुच्छच्छदाद्, इषु, जायते, वाजराजोऽ, असौ, महारावण, सञ्ज्ञकः
|
185 |
स महापुण्यनिचयैः प्राप्यते कौतुकास्पदम् । रावणात्पक्षिसंघानां महारावण उच्यते ॥ ४० ॥
|
स, महापुण्य, निचयैः, प्राप्य, अते, कौतुका, आस्पदम्, रावणात्, पक्षिसङ्घानाम्, महारावण*, उच्यते
|
186 |
औरङ्गना धावनाश्च प्रतिष्ठानास्तथैव च । शिकाराश्चेति वासानां चतुर्धा जातिरुच्यते ॥ ४१ ॥
|
औरङ्गना*, धावनाश्, च, प्रतिष्ठानास्, तथै, ऐव, च, शिकाराश्, चेति, वासानाम्, चतुर्धा*, जातिर्, उच्यते
|
187 |
औरङ्गना बहुविधा भवन्त्युच्चावचा अपि । विक्रमे साहसे चैव वर्णैरपि पृथग्विधाः ॥ ४२ ॥
|
औरङ्गना*, बहुविधा*, भवन्त्यु, उच्चावचा*, अपि, विक्रमे, साहसे, चै, ऐव, वर्णैर्, अपि, पृथग्विधाः
|
188 |
धावनाः सूक्ष्मकायाश्च सुकुमारा जवाधिकाः । पत्रप्रायाः प्रतिष्ठाना मन्दा वेगे च साहसे ॥ ४३ ॥
|
धावनाः, सूक्ष्मकायाश्, च, सुकुमारा*, जवाधिकाः, पत्र, प्रायाः, प्रतिष्ठाना*, मन्दा*, वेगे, च, साहसे
|
189 |
अरोगा बद्धपिण्डाश्च वाजदेशसमुद्भवाः । श्वेताभा गैरिकाभाश्च कृष्णाभा वर्णतः स्मृताः ॥ ४४ ॥
|
अरोगा*, बद्धपिण्डाश्, च, वाजदेश, समुद्भवाः, श्वेताभा*, गैरिकाभाश्, च, कृष्णाभा*, वर्णतः, स्मृताः
|
190 |
सुशीला जवना हिंस्राः शिकाराश्चण्डसाहसाः । च्योतन्त इव पीयूषं दृशोः संस्थानसौष्ठवैः ॥ ४५ ॥
|
सुशीला*, जवना*, हिंस्राः, शिकाराश्, चण्ड, साहसाः, इव, पीयूषम्, दृशोः, संस्थान, सौष्ठवैः
|
191 |
पुष्टानेव मृगव्यायां योजयेन्मनसो मुदे । वेसरास्त्रिविधास्तेषां पृथङ्नामाभिधीयते ॥ ४७ ॥
|
पुष्टान्, एव, मृगव्याया, अम्, योजयेन्, मनसो*, मुदे, वेसरास्, त्रिविधास्, तेषाम्, पृथङ्, नामा, अभि, धीयते
|
192 |
प्राप्यन्ते तेऽतिसुकृतैः शिक्षासंस्कारशालिनः । तान्नातिजागरायासैः क्लेशयेल्लालयेन्मुहुः ॥ ४६ ॥
|
प्राप्य, अन्ते, तेऽ, अतिसुकृतैः, शिक्षासंस्कार, शालिनः, तान्न्, आति, जागराया, आसैः
|
193 |
स्थूलोऽधमो माणिकस्तु चूलिकाङ्कस्तु मध्यमः । शुद्धस्तु वासाप्रतिमः पक्षाधिक्येऽपि साहसे ॥ ४८ ॥
|
स्थूलोऽ, अधमो*, माणिकस्, तु, चूलिकाङ्कस्, तु, मध्यमः, शुद्धस्, तु, वासाप्रतिमः, पक्षाधिक्येऽ, अपि, साहसे
|
194 |
अनेकदेशजन्मानस्तेन देशस्वभावतः । नानासंस्थानचेष्टाभिः सिचाना नैकधा स्मृताः ॥ ४९ ॥
|
अनेकदेश, जन्मा, अनस्, तेन, देश, स्वभावतः, नाना, असंस्थान, चेष्टाभिः, सिचाना*, नैकधा, स्मृताः
|
195 |
पुंव्यक्तयोऽपि चैतेषां लक्षणैरुपलक्षिताः । भवन्ति ते च विस्तारभयान्नात्र प्रदर्शिताः ॥ ५० ॥
|
पुं, व्यक्तयोऽ, अपि, चै, एतेषाम्, लक्षणैर्, उपलक्षिताः, भवन्ति, ते, च, विस्तार, भयान्न्, आत्र, प्रदर्शिताः
|
196 |
शीर्षं फणिफणाकारं शस्तं ग्रीवा तथोन्नता । पक्षती चायते वक्षो विस्तीर्णं सर्वपत्रिणाम् ॥ ५१ ॥
|
शीर्षम्, फणिफणा, अकारम्, शस्तम्, ग्रीवा, तथो, उन्नता, पक्षती, चायते, वक्षो*, विस्तीर्णम्, सर्वपत्, रि, णा, अम्
|
197 |
ह्रस्वे च नलिके तद्वद्वृत्तपीने सुबन्धने । आयताङ्गुलिसुश्लिष्टसन्धिबन्धौ करौ मतौ ॥ ५२ ॥
|
ह्रस्वे, च, नलिके, तद्वद्, वृत्तपीने, सुबन्धने, आयताङ्गुलि, सुश्लिष्टसन्धि, बन्धौ, करौ, मतौ
|
198 |
उदग्रनखरौ चैषामासनं स्वस्तिकाकृति । एतानि लक्षणान्येषां सामान्यानि विजानते ॥ ५३ ॥
|
उदग्रनखरौ, चै, ऐषामा, असनम्, स्वस्तिकाकृति, एतानि, लक्षणान्ये, एषाम्, सामान्यानि, विजानते
|
199 |
वासा मधुरवाक् धन्यो वाजी मूकोऽतिशोभनः । कुही यस्याः कण्डिका हि कर्णान्ता रजताकृतिः ॥ ५४ ॥
|
वासा*, मधुरवाक्, धन्यो*, वाजी, मूकोऽ, अतिशोभनः, कुही, यस्याः, कण्डिका*, हि, कर्णान्ता*, रजताकृतिः
|
200 |
पक्षसत्कारसंपुष्टा लालनैश्चानुरञ्जिताः । भवन्ति वाञ्छितार्थाप्त्यै श्येनाः सुसचिवा इव ॥ ५५ ॥
|
पक्षसत्कार, सम्पुष्टा*, लालनैश्, चान्, उर्, अञ्जिताः, भवन्ति, वाञ्छितार्था, अप्त्यै, श्येनाः, सुसचिवा*, इव
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.