index
int64
1
616k
Sanskrit
stringlengths
5
4.23k
Tokens
stringlengths
1
4.86k
615,601
पञ्चोपनिषदैर्मन्त्रैः जुहुयात्तु पुनः पुनः । पूर्ववच्छान्तिहोमं तु कारयेच्च विधानतः ॥ 55 ॥
पञ्चोपनिषद्, ऐर्, मन्त्रैः, जुहुयात्, तु, पुनः, पुनः, तु, कारयेच्, च, विधानतः
615,602
एवं हुत्वा विधानेन पुनराज्येन होमयेत् । पौरुषेण च सूक्तेन जुहुयाद्विष्णुभक्तितः ॥ 53 ॥
एवम्, हुत्वा, विधानेन, पुनर्, आज्येन, हो, मयेत्, च, सूक्तेन, जुहुयाद्, विष्णुभक्ति, तः
615,603
एवं हुत्वा मुनिश्रेष्ठ कौतुकं बन्धयेद्धरिम् । पूर्वोक्तेन विधानेन पूजयेद्धविरन्तकम् ॥ 56 ॥
एवम्, हुत्वा, मुनि, श्रेष्ठ, कौतुकम्, बन्धयेद्ध्, हरिम्, विधानेन, पूजयेद्ध्, हविर्, अन्तकम्
615,604
ततो नारायणं सूक्त सृष्ट्यादिप्रतिपादकम् । सम्यग्ज्ञात्वा मुनिश्रेष्ठ काल्यां तु जुहुयात् क्रमात् ॥ 54 ॥
ततो*, नारायणम्, सूक्त, सृष्ट्या, आदि, प्रतिपादकम्, मुनि, श्रेष्ठ, काल्याम्, तु, जुहुयात्, क्रमात्
615,605
द्वादशाक्षरमन्त्रेण मूर्तिमन्त्रेण चैव हि । क्षौमसूत्रेण वा तत्र कार्पासं वा महामुने ॥ 57 ॥
द्वादशाक्षरमन्त्रेण, मूर्तिमन्त्रेण, चै, ऐव, हि, वा, तत्र, कार्पासम्, वा*, महामुने
615,606
बन्धयेत् कौतुकं पश्चात् पूर्वोक्तेन विधानतः । रात्रौ होमः प्रकर्तव्यः जलसंप्रोक्षणं दिवा ॥ 60 ॥
बन्धयेत्, कौतुकम्, पश्चात्, पूर्वोक्तेन, विधानतः, होमः, प्रकर्तव्यः, जल, सम्प्रोक्षणम्, दिवा
615,607
कौतुकं समलंकृत्य तण्डुलोपरि नारद । पश्चाद्ग्रामं परिभ्रम्य महादीपसमूहयुक् ॥ 59 ॥
कौतुकम्, सम्, अलङ्कृत्य, तण्डुलो, उपरि, नारद, परि, भ्रम्य, महादीप, समूह, युक्
615,608
प्रोक्षयेन्मूलमन्त्रेण तत्सूत्रं तु पुनः पुनः । रात्रौ महोत्सवं कुर्यात् शङ्खतूर्यादिनिस्वनैः ॥ 58 ॥
प्रोक्ष, ये, ईन्, मूलमन्त्रेण, तत्, सूत्रम्, तु, पुनः, पुनः, महोत्सवम्, कुर्यात्, शङ्ख, तूर्या, आदिनि, स्वनैः
615,609
न कुर्यात् प्रोक्षणं रात्रौ न दिवा होममाचरेत् । तस्मात् सर्वप्रयत्नेन रात्रौ होमं प्रकल्पयेत् ॥ 61 ॥
न, कुर्यात्, प्रोक्षणम्, रात्रौ, न, दिवा*, होमम्, आ, चरेत्, सर्वप्रयत्नेन, रात्रौ, होमम्, प्र, कल्पयेत्
615,610
प्रभाते सुमुहूर्ते तु जलसंप्रोक्षणं क्रमात् । प्रोक्षयेत्तु विधानेन बिम्बाद्यावरणान्तिकम् ॥ 62 ॥
प्रभाते, सुमुहूर्ते, तु, जल, सम्प्रोक्षणम्, क्रमात्, विधानेन, बिम्बाद्, याव, अरणान्, तिकम्
615,611
आवाहयेत्ततो देवं नारायणमनामयम् । शङ्खचक्रधरं देवं पीतवाससमच्युतम् ॥ 63 ॥
आवाह, ये, त्त, तो*, देवम्, नारायणम्, अनामयम्, देवम्, पीतवाससम्, अच्युतम्
615,612
सर्वाभरणसंयुक्तं वनमालाविराजितम् । राजावर्तमणिप्रख्यं हारकेयूरभूषितम् ॥ 64 ॥
सर्वाभरणसंयुक्तम्, वनमालावि, इरा, अजितम्, हारकेयूर, भूषितम्
615,613
श्रीवत्सवक्षसं चारु मकराकृतिकुण्डलम् । कम्बुग्रीवं महाबाहुं किञ्चित्प्रहसिताननम् ॥ 65 ॥
श्रीवत्स, वक्षसम्, चारु, मकरा, अकृति, कुण्डलम्, महाबाहुम्, किञ्चित्, प्रहसिताननम्
615,614
एवं ध्यात्वा महाविष्णुं गरुडोपरि संस्थितम् । सह द्वादशभिश्चैव मूर्तिभिर्दशभिस्तथा ॥ 66 ॥
एवम्, ध्यात्वा*, महाविष्णुम्, गरुडो, उपरि, संस्थितम्, द्वादशभिश्, चै, ऐव, मूर्तिभिर्, दशभिस्, तथा
615,615
लोकपालैस्तथादित्यै रुद्रैर्वसुभिरेव च । ऋषिभिश्चारणैः सिद्धैः किंनरैरप्सरो गणैः ॥ 67 ॥
लोकपालैस्, तथाद्, इत्यै, रुद्रैर्, वसुभिर्, एव, च, सिद्धैः, किंनरैर्, अप्सरो*, गणैः
615,616
एवं ध्यात्वा महाविष्णुं नारायणमनामयम् । तत्तन्मन्त्रेण संस्थाप्य प्रोक्षयेद्गन्धवारिणा ॥ 68 ॥
एवम्, ध्यात्वा*, महाविष्णुम्, नारायणम्, अनामयम्, संस्थाप्य, प्रो, क्षयेद्, गन्ध, वारिणा
615,617
शेषोदकेन मतिमान् प्रोक्षयेत् परिवारकम् । प्रणवादिस्वमन्त्रैस्तु परिवारानशेषतः ॥ 69 ॥
शेषो, उदकेन, मतिमान्, प्रो, क्षयेत्, परिवार, कम्, परिवारान्, अशेषतः
615,618
पूर्वादिकलशान् गृह्य महापीठेऽभिषेचयेत् । ततः पुरुषसूक्तेन पूजयेत् पुरुषोत्तमम् ॥ 70 ॥
पूर्वादि, कलशान्, गृह्य, महापीठेऽ, अभि, षे, चयेत्, पुरुषसूक्तेन, पूजयेत्, पुरुषोत्तमम्
615,619
हविर्निवेदयेत् पश्चात् पूर्वोक्तेन विधानतः । चण्डादिभ्यो बलिं दद्याद्दिक्षु चैव विदिक्षु च ॥ 71 ॥
हविर्, नि, वेदयेत्, पश्चात्, पूर्वोक्तेन, विधानतः, बलिम्, दद्याद्, दिक्षु, चै, ऐव, विदिक्षु, च
615,620
बलिबिम्बसमायुक्तं बलिभ्रमणमाचरेत् । एवं बलिं क्रमात् कुर्यात् शङ्खतूर्यादिसंयुतम् ॥ 72 ॥
बलिबिम्ब, समायुक्तम्, बलि, भ्रमणम्, आ, चरेत्, बलिम्, क्रमात्, कुर्यात्, शङ्ख, तूर्या, आदि, संयुतम्
615,621
प्रदक्षिणं ततः कुर्यात् प्रणिपत्य क्षमापयेत् । आचार्यदक्षिणां दत्वा ब्राह्मणान् भोजयेत्ततः ॥ 73 ॥
प्रदक्षिणम्, ततः, कुर्यात्, प्रणि, पत्य, क्षमा, आपयेत्, दत्, वा*, ब्राह्मणान्, भोजयेत्, ततः
615,622
होतॄंश्चैव सुसंपूज्य आचार्यं पूजयेत् पुनः । हारकेयूरसंयुक्तं कटिसूत्राङ्गुलीयकैः ॥ 74 ॥
होतॄंश्, चै, ऐव, सुसम्, पूज्य*, आचार्यम्, पूजयेत्, पुनः, कटिसूत्रा, अङ्गुलीयकैः
615,623
विविधानि च वस्त्राणि आचार्याय निवेदयेत् । दक्षिणां चोत्तमां दद्यात् गां च दत्वा पयस्विनीम् ॥ 75 ॥
विविधानि, च, वस्त्राणि, आचार्याय, नि, वेदयेत्, चो, उत्तमाम्, दद्यात्, गाम्, च, दत्, वा, पयस्विनीम्
615,624
अर्धं वापि धनं देयं मूर्तिपानां हितैषिणाम् । पादोनं साधकानां च दीक्षितानां तदर्धकम् ॥ 76 ॥
अर्धम्, वापि, धनम्, देयम्, मूर्तिपानाम्, हितैषिणाम्, साधकानाम्, च, दीक्षितानाम्, तदर्, ऋधक्, अम्
615,625
अन्नदानं च सर्वेषां दद्याद्देवसमीपतः । पवित्रारोपणेप्येवं दक्षिणां दापयेन्मुने ॥ 77 ॥
अन्नदानम्, च, सर्वेषाम्, दद्याद्, देव, समीपतः, दक्षिणाम्, दापयेन्, मुने
615,626
इति सम्यक् समाख्यातः जलसंप्रोक्षणक्रमः । एतद्विचार्य कर्तव्यं पञ्चरात्रविशारदैः ॥ 78 ॥
इति, सम्यक्, समाख्यातः, जल, सम्प्रोक्षणक्रमः, कर्तव्यम्, पञ्चरात्र, विशारदैः
615,627
एकोनचत्वारिंशोऽध्यायः । विष्वक्सेनः । अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं परम् । पूजनादिषु सर्वासु क्रियासु मुनिसत्तम ॥ 1 ॥
एकोन, चत्वारिंशोऽ, अध्यायः, विष्वक्सेनः, परम्, प्रव, क्ष्या, अमि, प्रायश्चित्तविधिम्, परम्, सर्वासु, क्रियासु, मुनिसत्तम
615,628
एकाहमर्चनाहीने उपवासव्रतं चरेत् । कलशैर्नवभिः स्नाप्य पूर्वोक्तेन विधानतः ॥ 3 ॥
एकाहम्, अर्चना, अहीने, उपवास, व्रतम्, चरेत्, स्ना, अप्य, पूर्वोक्तेन, विधानतः
615,629
प्रातः सन्ध्यार्चनाहीने मध्याह्ने द्विगुणं चरेत् । प्रातर्मध्याह्नयोर्हीने सायाह्ने त्रिगुणं चरेत् ॥ 2 ॥
प्रातः, सन्ध्या, आर्चना, अहीने, मध्याह्ने, द्विगुणम्, चरेत्, सायाह्ने, त्रिगुणम्, चरेत्
615,630
पुण्याहं वाचयेत्तत्र भोज्या वै ब्राह्मणास्त्रयः । अर्चयित्वा यथान्यायं पूर्वोक्तेन विधानतः ॥ 4 ॥
पुण्याहम्, वाचयेत्, तत्र, भोज्या*, वै, ब्राह्मणास्, त्रयः, यथान्यायम्, पूर्वोक्तेन, विधानतः
615,631
द्वितीये द्विगुणं चैव तृतीये त्रिगुणं चरेत् । एवमेव तु कर्तव्यं द्वादशाहान्तमेव च ॥ 5 ॥
द्वितीये, द्विगुणम्, चै, ऐव, तृतीये, त्रिगुणम्, चरेत्, तु, कर्तव्यम्, द्वादशाहान्, तमे, इव, च
615,632
मासहीनं भवेत्तत्र वास्तुहोमेन संयुतम् । अधमोत्तममार्गेण स्नपनं कारयेद्धरेः ॥ 7 ॥
मास, हीनम्, भवेत्, तत्र, वास्तुहोमेन, संयुतम्, स्नपनम्, कारयेद्ध्, हरेः
615,633
पक्षहीनं भवेत्तस्मिन् स्नापयेदधमोत्तमम् । ब्राह्मणान् भोजयेत्तत्र विप्रान् द्वादशं पायसैः ॥ 6 ॥
पक्ष, हीनम्, भवेत्, तस्मिन्, स्ना, आपयेद्, अधमोत्तमम्, भोजयेत्, तत्र, विप्रान्, द्वादशम्, पायसैः
615,634
पुण्याहं वाचयेत्तत्र पूजयेत् पूर्ववत् क्रमात् । ब्राह्मणान् भोजयेत्तत्र शिष्टान् पञ्चदशाधिकान् ॥ 8 ॥
पुण्याहम्, वाचयेत्, तत्र, पूजयेत्, पूर्ववत्, क्रमात्, भोजयेत्, तत्र, शिष्टान्, पञ्चदशा, अधिकान्
615,635
एतत् क्रमेण कृत्वा तु त्रिमासान्तं विशेषतः । त्रिमासादीनि षण्मासादर्वाक् पूजाविलोपने ॥ 9 ॥
एतत्, क्रमेण, कृत्वा, तु, त्रिमासान्, तम्, विशेषतः, षण्मासाद्, अर्वाक्, पूजावि, इलो, उपने
615,636
संमार्ज्यान्तर्बहिर्गेहं प्रक्षाल्य विधिवत्तदा । धूपयित्वागरुधूपेन पुण्याहं तत्र कारयेत् ॥ 10 ॥
सं, मार्ज्या, अन्तर्, बहिर्गेहम्, प्रक्षाल्य, विधिवत्, तदा, पुण्याहम्, तत्र, कारयेत्
615,637
उत्तमोत्तममार्गं वा ह्येकाशीतिक्रमेण वा । स्नापयेद्देवदेवेशं यथावित्तानुसारतः ॥ 11 ॥
उत्तमोत्तमम्, आ, अर्गम्, वा*, ह्ये, एकाशीति, क्रमेण, वा, यथा, आवित्तान्, उसा, अरतः
615,638
ब्राह्मणान् भोजपेत्तत्र पूर्ववद्धोममाचरेत् । महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥ 12 ॥
ब्राह्मणान्, भोज, पे, त्त, त्र, पूर्ववद्ध्, होमम्, आ, चरेत्, पूजयेत्, पुरुषोत्तमम्
615,639
ततः परं त्रिवर्षात् प्राक् स्नपंन चोत्तमोत्तमम् । स्नापयेन्मुनिशार्दूल पूर्वोक्तेन विधानतः ॥ 13 ॥
ततः, परम्, त्रिवर्षात्, प्राक्, चो, उत्तमोत्तमम्, पूर्वोक्तेन, विधानतः
615,640
ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारतः । तदूर्ध्वं द्वादशादर्वाक् प्रायश्चित्तं विधीयते ॥ 14 ॥
ब्राह्मणान्, भोजयेत्, तत्र, यथा, आवित्तान्, उसा, अरतः, द्वादशाद्, अर्वाक्, प्रायश्चित्तम्, विधी, इयते
615,641
प्रणवेन निरीक्ष्याथ गर्भगेहं तु साधकः । पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विधोधयेत् ॥ 15 ॥
प्रणवेन, निरीक्ष्यात्, ह, गर्भगेहम्, तु, साधकः, क्रमात्, कृत्वा, गर्भागारम्, विधो, धयेत्
615,642
उत्तमोत्तममार्गं वाप्यथवा मध्यमं तु वा । स्नापयेद्देवदेवेशं यथाविभवविस्तरम् ॥ 16 ॥
उत्तमोत्तमम्, आ, अर्गम्, वाप्य, अथवा, मध्यमम्, तु, वा, यथाविभवविस्तरम्
615,643
ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारतः । शान्तिहोमं क्रामत् कृत्वा पूर्ववत् पूजयेतद्धरिम् ॥ 17 ॥
ब्राह्मणान्, भोजयेत्, तत्र, यथा, आवित्तान्, उसा, अरतः, क्रामत्, कृत्वा, पूर्ववत्, पूजयेत्, अद्ध्, हरिम्
615,644
ब्राह्मणान् भोजयेत्तत्र तेन शान्तिर्भविष्यति । पूजाङ्गद्रव्यहीनं चेत् अर्घ्यादिहविरन्तकम् ॥ 19 ॥
ब्राह्मणान्, भोजयेत्, तत्र, तेन, शान्तिर्, भविष्यति, अर्घ्याद्, इह, विरन्, तकम्
615,645
अत ऊर्ध्वं मुनिश्रेष्ठ प्रायश्चितं विधीयते । जलसंप्रोक्षणं कुर्यात् पुण्याहोक्तिपुरःसरम् ॥ 18 ॥
अत*, ऊर्ध्वम्, मुनि, श्रेष्ठ, प्रायश्चितम्, विधी, इयते, कुर्यात्, पुण्याहो, उक्ति, पुरःसरम्
615,646
हीनैर्द्रव्यैस्तु देवेशमर्चयेद्द्विगुणं पुनः । अष्टाक्षरेण मन्त्रेण देवाग्रे तु शतं जपेत् ॥ 20 ॥
हीनैर्, द्रव्यैस्, तु, देवेशम्, अर्चयेद्, द्विगुणम्, पुनः, मन्त्रेण, देवाग्, रे, तु, शतम्, जपेत्
615,647
तद्दोषपरिहारार्थं प्रायश्चित्तमिदं भवेत् । प्रायश्चित्तं क्रमात् कुर्यात् तद्द्रव्येण दिने दिने ॥ 21 ॥
तद्, दोषपरिहारा, अर्थम्, प्रायश्चित्तम्, इदम्, भवेत्, क्रमात्, कुर्यात्, तद्, द्रव्येण, दिने, दिने
615,648
देवेशं विधिवत् स्थाप्य पूजयेत्तु दिने दिने । आलयं पूर्ववत् कृत्वा प्रोक्षणं कारयेत्ततः ॥ 23 ॥
देवेशम्, विधिवत्, स्थाप्य, पूजयेत्, तु, दिने, दिने, पूर्ववत्, कृत्वा, प्रोक्षणम्, कारयेत्, ततः
615,649
एतत् संक्षेपतः प्रोक्तं पूजालोपे तु नारद । आलये पतिते तत्र बालस्थानं तु कारयेत् ॥ 22 ॥
एतत्, सङ्क्षेप, तः, प्रोक्तम्, पूजा, अलोपे, तु, नारद, पतिते, तत्र, बालस्थानम्, तु, कारयेत्
615,650
भिन्नालये तु तत्स्थाने शैलं वा दारु योजयेत् । इष्टकासुधयायुक्तं नवकर्माणि कारयेत् ॥ 24 ॥
भिन्ना, अलये, तु, तत्स्थाने, शैलम्, वा*, दारु, योजयेत्, नव, कर्माणि, कारयेत्
615,651
चित्राभासालये तत्र चित्रकर्म समाचरेत् । स्नपनं तत्र कुर्वीत मूर्तिहोमं च कारयेत् ॥ 25 ॥
चित्राभासा, अलये, तत्र, चित्रकर्म, समा, चरेत्, तत्र, कुर्वीत, मूर्तिहोमम्, च, कारयेत्
615,652
ब्राह्मणान् विष्णुभक्ताश्चं भोजनं कारयेत्ततः । महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥ 26 ॥
ब्राह्मणान्, विष्णुभक्ताश्, चम्, भोजनम्, कारयेत्, ततः, पूजयेत्, पुरुषोत्तमम्
615,653
दहने तु प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् । प्रासादं मण्डपं वाथ प्राकारं गोपुरं तथा ॥ 27 ॥
दहने, तु, प्रव, क्ष्या, अमि, प्रायश्चित्तविधि, क्रमम्, मण्डपम्, वाथ, प्राकारम्, गोपुरम्, तथा
615,654
प्रासादाभ्यन्तरं वापि पचनालयमेव वा । विनोदमण्डपं चैव यागमण्डपमेव वा ॥ 28 ॥
प्रासादा, अभ्यन्तरम्, वापि, पचनालयम्, एव, वा, चै, ऐव, यागमण्डपम्, एव, वा
615,655
पुष्पस्थाने जलस्थाने चान्यस्मिन्नितरेषु च । प्रमादादग्निदग्धं चेत् सम्यगुत्पाद्य पूर्ववत् ॥ 29 ॥
पुष्पस्, था, अने, जलस्थाने, चान्य, अस्मिन्न्, इतरेषु, च, सम्यग्, उत्पाद्य, पूर्ववत्
615,656
स्नपनं तु त्रिरात्रात् प्राक् कारयेदधमोत्तमम् । ब्राह्मणान् भोजयेत्तत्र पुण्याहं चैव कारयेत् ॥ 30 ॥
स्नपनम्, तु, त्रिरात्रात्, प्राक्, कारयेद्, अधमोत्तमम्, भोजयेत्, तत्र, पुण्याहम्, चै, ऐव, कारयेत्
615,657
नारायणोपनिषदं पठेत्तन्त्रोत्तरक्रमात् । अष्टाक्षरेण जुहुयादाज्येन शतमाहुतीः ॥ 31 ॥
नारायणोपनिषदम्, पठेत्, तन्त्रोत्तर, क्रमात्, जुहुयाद्, आज्येन, शतम्, आहुतीः
615,658
यदि दग्धं विमानं चेत् केवलं प्रतिमा पुनः । दग्धस्य चैकदेशं चेत् सम्यगुत्पाद्य पूर्ववत् ॥ 32 ॥
यदि, दग्धम्, विमानम्, केवलम्, प्रतिमा, पुनः, चै, एकदेशम्, सम्यग्, उत्पाद्य, पूर्ववत्
615,659
स्नपनं चोत्तमं कुर्यात् अधमोत्तममेव वा । स्नापयेद्देवदेवेशं पूजयेत् पूर्ववत् क्रमात् ॥ 33 ॥
स्नपनम्, चो, उत्तमम्, कुर्यात्, अधमोत्तमम्, एव, वा, पूजयेत्, पूर्ववत्, क्रमात्
615,660
विमानं बहुदग्धं चेत् बालस्थानं प्रकल्पयेत् । नवगेहं क्रमात् कृत्वा शेषकर्माणि कारयेत् ॥ 34 ॥
विमानम्, बहुद, ग्धम्, बालस्थानम्, प्र, कल्पयेत्, क्रमात्, कृत्वा, शेष, कर्माणि, कारयेत्
615,661
नारदः । उक्तो मे भवता दोषः स्थानस्य तु विशेषतः । अत्यद्भुतानां सर्वेषां दोषान्मे ब्रूह्यशेषतः ॥ 35 ॥
नारदः, मे, भवता, दोषः, स्थानस्य, तु, विशेषतः, सर्वेषाम्, दोषान्, मे, ब्रूह्य, अशेषतः
615,662
आलये देवदेवस्य ये दोषाः प्रभवन्ति वै । हविषां चैव ये दोषाः तथोपकरणेषु च ॥ 36 ॥
आलये, देवदेवस्य, ये, दोषाः, प्रभवन्ति, वै, चै, ऐव, ये, दोषाः, तथो, उपकरणेषु, च
615,663
विष्वक्सेनः । साधु पृष्टं त्वया देव वक्तव्यं च मयाधुना । आलये देवदेवस्य ये दोषास्तान् ब्रवीमि ते ॥ 37 ॥
विष्वक्सेनः, पृष्टम्, त्वया, देव, वक्तव्यम्, च, मया, अधुना, देवदेवस्य, ये, दोषास्, तान्, ब्रवीमि, ते
615,664
विमानस्य च भेदे च सर्वेषां च विनाशकृत् । केशकीटादिपाते च जलजानां निपातने ॥ 41 ॥
विमानस्य, च, भेदे, च, सर्वेषाम्, च, विनाशकृत्, च, जलजानाम्, निपातने
615,665
प्रमादात् प्रतिमा वापि द्विधा चैव भेवद्यदि । उलूकवासने चैव वृक्षाणां च समुद्भवे ॥ 40 ॥
प्रमादात्, प्रतिमा*, वापि, द्विधा, चै, ऐव, भे, वद्य, अदि, चै, ऐव, वृक्षाणाम्, च, समुद्भवे
615,666
अन्येषां चैव जन्तूनां विनिपाते हविःषु च । गर्भागारे तथा विष्णोः उपहारे तथैव च ॥ 42 ॥
अन्ये, एषाम्, चै, ऐव, जन्तूनाम्, विनिपाते, हविःषु, च, तथा*, विष्णोः, उपहारे, तथै, ऐव, च
615,667
वल्मीकदर्शने चैव तथा सर्पस्य दर्शने । अन्येषां चैव जन्तूनां सविषाणां मुनीश्वर ॥ 38 ॥ मधुप्रलम्बने चैव बुद्धिपूर्वाग्निपातने । वैद्युदशनिपाते च उल्कापाते तथैव च ॥ 39 ॥
वल्मीक, दर्शने, चै, ऐव, तथा, सर्पस्य, दर्शने, चै, ऐव, जन्तूनाम्, सविषाणाम्, मुनीश्वर*, मधु, प्रलम्बने, चै, ऐव, बुद्धिपूर्वा, अग्निपात, ने, च*, उल्कापाते, तथै, ऐव, च
615,668
मण्डपे देवदेवस्य प्रथमावरणेऽथवा । द्वितीये वा तृतीये वा बलिपीठेषु सर्वशः ॥ 43 ॥
मण्डपे, देवदेवस्य, प्रथमाव, अरणेऽ, अथवा, वा, तृतीये, वा*, बलिपीठेषु, सर्वशः
615,669
अग्निस्थाने जलस्थाने पुष्पस्थाने तथैव च । आस्थानमण्डपे चैव तथालंकारमण्डपे ॥ 44 ॥
अग्निस्थाने, जलस्थाने, पुष्पस्, था, अने, तथै, ऐव, च, चै, ऐव, तथा, अलङ्कारम्, अण्ड, पे
615,670
वल्मीकदर्शने व्याधिः मृत्युः सर्पस्य दर्शने । अनावृष्टिर्मधोश्चैव दुर्भिक्षमितरेष्वपि ॥ 46 ॥
वल्मीक, दर्शने, व्याधिः, मृत्युः, सर्पस्य, दर्शने, दुर्भिक्षम्, इतरेष्व, अपि
615,671
लीलास्थानेषु चान्येषु गवां स्थाने तथैव च । शिथिलीनां समुद्भावे दोषान् वक्ष्ये मुनीश्वर ॥ 45 ॥
लीलास्, थान्, एषु, चान्ये, इषु, गवाम्, स्थाने, तथै, ऐव, च, समुद्, भावे, दोषान्, वक्ष्ये, मुनीश्वर
615,672
शिथिली दर्शने चैव प्रतिमायां हरेर्यदि । राजा मृत्युमवाप्नोति राज्यभ्रंशमथापि वा ॥ 47 ॥
शिथिली, दर्शने, चै, ऐव, प्रतिमायाम्, हरेर्, यदि, मृत्युम्, अवा, आप्नोति, राज्यभ्रंशम्, अथापि, वा
615,673
व्याधिं वा महादाप्नोति राज्यभ्रंशमथापि वा ॥ 47 ॥
व्याधिम्, वा*, महाद्, आप्नोति, राज्यभ्रंशम्, अथापि, वा
615,674
व्याधिं वा महादाप्नोति शत्रुभिर्वा पराभवम् । पुत्रदारवियोगं वा लभते नात्र संशयः ॥ 48 ॥
व्याधिम्, वा*, महाद्, आप्नोति, शत्रुभिर्, वा, पराभवम्, वा*, लभते, नात्, र, संशयः
615,675
ग्रामाणां नगराणां च देशस्य च बलस्य च । विनाशमाप्नुयात् सम्यक् सद्यो वा स्यादुपल्पवः ॥ 49 ॥
ग्रामाणाम्, नगराणाम्, च, देशस्य, च, बलस्य, च, सम्यक्, सद्यो*, वा
615,676
पीठे गर्भगृहे चैव उपहारे तथैव च । अमात्यमन्त्रिणां दोषाः प्रकृतीनां तथैव च ॥ 50 ॥
पीठे, गर्भगृहे, चै, एव*, उपहारे, तथै, ऐव, च, दोषाः, प्रकृतीनाम्, तथै, ऐव, च
615,677
स्थानान्तरेषु सर्वत्र शिथिलीनां तु दर्शने । राष्ट्रे दोषा भविष्यन्ति दुभिक्षव्याधिसंभवाः ॥ 51 ॥
स्थानान्तरेषु, सर्वत्र, शिथिलीनाम्, तु, दर्शने, दोषा*, भविष्यन्ति, दु, भिक्ष, व्याधि, सम्भवाः
615,678
शुनै र्वा वानरैर्वापि गृध्रैश्च कृमिकीटकैः । पिङ्गलैर्वायसैश्चैव पक्षिभिः कुक्कुटादिभिः ॥ 52 ॥
शुनै, र्वा, वानरैर्, वापि, गृध्रैश्, च, कृमि, कीटकैः, पक्षिभिः, कुक्कुटाद्, इभिः
615,679
तथान्यैस्तादृशैर्भूतैः प्रतिमा स्पृश्यते यदि । स्थाननाशमवाप्नोति ग्रामस्यानर्थमेव च ॥ 53 ॥
तथान्यै, ऐस्, तादृशैर्, भूतैः, प्रतिमा, स्पृश्यते, यदि, ग्रामस्या, अनर्थम्, एव, च
615,680
प्रायश्चित्तं प्रवक्ष्यामि वल्मीकादेश्च दर्शने । तदपि प्रतिमायां चेद्यात्रां कृत्वा यथाविधि ॥ 54 ॥
प्रायश्चित्तम्, प्रव, क्ष्या, अमि, वल्मीकाद्, एश्, च, दर्शने, प्रतिमायाम्, चेद्या, आत्रा, अम्, कृत्वा, यथाविधि