index
int64
1
616k
Sanskrit
stringlengths
5
4.23k
Tokens
stringlengths
1
4.86k
615,501
चामरे चैव दृष्टे तु ग्रामनाशो भविष्यति । अनावृष्टिश्च राज्यस्य अतिवृष्टिरथापि वा ॥ 66 ॥
चामरे, चै, ऐव, दृष्टे, तु, ग्राम, नाशो*, भविष्यति, राज्यस्य, अतिवृष्टिर्, अथापि, वा
615,502
धूमे बन्धुविनाशश्च विद्युता मरणं भवेत् । निषादेभ्यो भयं चैव वैधव्यं च भविष्यति ॥ 65 ॥
धूमे, बन्धु, विनाशश्, च, विद्युता*, मरणम्, भवेत्, भयम्, चै, ऐव, वैधव्यम्, च, भविष्यति
615,503
पुत्रपौत्रविवृद्धिं च पुष्कलां श्रियमाप्नुयात् । पूर्णकुम्भे तु वै दृष्टे पुरुषाणां न संशयः ॥ 68 ॥
पुत्रपौत्र, विवृद्धिम्, च, पुष्कलाम्, श्रियम्, आप्नुयात्, तु, वै, दृष्टे, पुरुषाणाम्, न, संशयः
615,504
सिंहे दृष्टे भवेच्चैव अर्थलाभं च निर्दिशेत् । सद्वृद्धिं सर्वजन्तूनां पुत्रपौत्रविवर्धनम् ॥ 67 ॥
सिंहे, दृष्टे, भवेच्, चै, ऐव, अर्थलाभम्, च, निर्, दिशेत्, सर्वजन्तूनाम्, पुत्रपौत्र, विवर्धनम्
615,505
शत्रूणां वृद्धिसंयुक्तं धनधान्यविनाशनम् । रिक्तकुम्भे तु वै दृष्टे भवत्येव न संशयः ॥ 69 ॥
शत्रूणाम्, वृद्धि, संयुक्तम्, धनधान्य, विनाशनम्, तु, वै, दृष्टे, भवत्ये, एव, न, संशयः
615,506
धनलाभं तथावाप्तिः पुत्रलाभस्तथैव च । लभते सर्वलाभं च पुष्करिण्याः प्रदर्शने ॥ 70 ॥
धन, लाभम्, तथावा, आप्तिः, पुत्रलाभस्, तथै, ऐव, च, सर्वला, आभम्, च, पुष्करिण्याः, प्रदर्शने
615,507
शत्रुक्षयं धनावाप्तिं समरे विजयं तथा । आयुरारोग्यसंप्राप्तिं पूर्णचन्द्रस्य दर्शनात् ॥ 72 ॥
शत्रु, क्षयम्, धनावा, आप्तिम्, समरे, विजयम्, तथा, पूर्णचन्द्रस्य, दर्शनात्
615,508
चिन्तितार्था विनश्यन्ति आयुरैश्वर्यनाशनम् । यस्मिन् काले तु संपश्येत् दुष्टकाकं सुदुर्मनाः ॥ 71 ॥
चिन्तितार्था*, विन, श्यन्ति, आयुर्, ऐश्वर्य, अनाशनम्, काले, तु, सम्प, श्येत्, दुष्ट, काकम्, सुदुर्मनाः
615,509
विजयं शत्रुनाशश्च धनधान्यसुखावहम् । आयुरारोग्यदं नॄणां उत्तमध्वजदर्शनात् ॥ 73 ॥
विजयम्, शत्रु, नाशश्, च, धनधान्य, असुखावहम्, नॄणाम्, उत्तम, ध्वज, दर्शनात्
615,510
शत्रुवृद्धिं धनच्छेदं सरोगं सस्यनाशनम् । संपश्यन् शूलराजानं नात्र कार्या विचारणा ॥ 74 ॥
शत्रु, वृद्धिम्, धन, च्छे, इदम्, सरोगम्, सस्य, नाशनम्, शूलराजान्, अम्, नात्, र, कार्या*, विचारणा
615,511
लाभहानिर्यशो हानिरायुर्हानिस्तथैव च । सर्वहानिर्भवत्येव नग्नस्यैव च दर्शनात् ॥ 76 ॥
लाभ, हानिर्, यशो*, हानिर्, आयुर्, हानिस्, तथै, ऐव, च, नग्नस्यै, ऐव, च, दर्शनात्
615,512
आरोग्श्यं बलमैश्वर्यं कीर्तिं विद्याधनागमम् । लभते नास्ति सन्देहो दर्पणस्य च दर्शनात् ॥ 75 ॥
आरो, उग्, श्य, अम्, बलम्, ऐश्वर्यम्, कीर्तिम्, विद्याधना, अगमम्, नास्ति, सन्देहो*, दर्पणस्य, च, दर्शनात्
615,513
चित्तार्थं लभते तत्र शुभं वाप्यशुभं तु वा । शत्रुक्षयं च भवति प्रदीपं यस्तु पश्यति ॥ 77 ॥
चित्ता, अर्थम्, लभते, तत्र, शुभम्, वाप्य, अशुभम्, तु, वा, च, भवति, प्रदीपम्, यस्, तु, पश्यति
615,514
अर्थहानिर्मनस्तापः गृहे दुश्चरितं भवेत् । विधवादर्शनं यस्य भवत्यत्र न संशयः ॥ 78 ॥
अर्थहानिर्, मनस्तापः, गृहे, दुश्चरितम्, भवेत्, यस्य, भवत्य, अत्र, न, संशयः
615,515
अर्थलाभो मनस्तुष्टिः गृहे संपद्भविष्यति । चिन्तितार्थं लभेत्तत्र सुमङ्गल्याः प्रदर्शने ॥ 79 ॥
अर्थलाभो*, मनस्तुष्टिः, गृहे, सम्पद्, भविष्यति, लभेत्, तत्र, सुमङ्गल्याः, प्रदर्शने
615,516
श्मशानं दृश्यते यत्र ग्रामनाशं धनक्षयम् । बन्धुदेववियोगं च सर्वते भयमेव वा ॥ 80 ॥
श्मशानम्, दृश्यते, यत्र, ग्राम, नाशम्, धनक्षयम्, च, सर्वते, भयम्, एव, वा
615,517
अभयं सर्वतत्त्वेषु कूर्मरापजप्रदर्शनात् । राज्यं श्रियं च संप्राप्य क्षेमारोग्ययुतो भवेत् ॥ 81 ॥
अभयम्, सर्वतत्त्वेषु, कूर्म, रा, आप, ज, प्रदर्शनात्, श्रियम्, च, सम्प्राप्य, क्षेमा, अरोग्य, अयुतो*, भवेत्
615,518
शत्रुवृद्धिर्धनच्छेदः व्याधिर्दुर्भिक्षवर्धनम् । चिन्तितं नश्यते तत्र महाकालीप्रदर्शनात् ॥ 82 ॥
शत्रु, वृद्धिर्, धन, च्छे, दः, व्याधिर्, दुर्भिक्ष, वर्धनम्, नश्यते, तत्र, महाकाली, प्रदर्शनात्
615,519
विजयं चार्थलाभं च कीर्तिश्रीवर्धनं तथा । पुत्रपौत्रविवृद्धिश्च दुर्गे दृष्टे न संशयः ॥ 83 ॥
विजयम्, चा, अर्थलाभम्, च, कीर्ति, श्रीवर्धनम्, तथा, दुर्गे, दृष्टे, न, संशयः
615,520
व्याधिनाशो महद्दुःखं कुटुम्बस्य विनाशनम् । आलोकिते महापापे गर्दभे स्यान्न संशयः ॥ 85 ॥
व्याधिनाशो*, महद्, दुःखम्, कुटुम्बस्य, विनाशनम्, महापापे, गर्दभे, स्यान्, न, संशयः
615,521
व्याधिं प्रवासं मरणं विपत्स्यति न संशयः । पञ्चास्यपन्नगं पश्येत् पापिभिश्चाभिभूयते ॥ 84 ॥
व्याधिम्, प्रवासम्, मरणम्, विपत्, स्यति, न, संशयः, प, श्येत्, पापिभिश्, चा, अभिभूय, ते
615,522
जरद्गवं प्रपश्येता नराः शोकार्णवं पुनः । व्रजन्ति व्याधिना पीडा कलहं च गृहे भवेत् ॥ 86 ॥
जरद्गवम्, प्रपश्ये, इता*, नराः, शोका, अर्णवम्, पुनः, व्याधिना, पीडा, कलहम्, च, गृहे, भवेत्
615,523
चक्रवर्तिनमायान्तं अवलोक्य जनाधिपम् । श्रियं प्राप्नोति पुत्रांश्च पुष्टिं च लभते नरः ॥ 87 ॥
चक्रवर्तिनम्, आयान्तम्, अवलोक्य, जनाधिपम्, प्रा, आप्नोति, पुत्रांश्, च, पुष्टिम्, च, लभते, नरः
615,524
चतुर्मुखं समालोक्य ब्रह्माणं कमलासनम् । सर्वाधिपत्यमाप्ने वंशवृद्धिश्च जायते ॥ 88 ॥
चतुर्मुखम्, समालोक्य, ब्रह्मा, आणम्, कमलासनम्, वंशवृद्धिश्, च, जायते
615,525
विष्णुमालोक्य देवेशं शङ्खचक्रगदाधरम् । सर्वाधिपत्यमास्थाय स्थितिं च लभते नरः ॥ 89 ॥
विष्णुम्, आलोक्य, देवेशम्, शङ्खचक्रगदाधरम्, स्थितिम्, च, लभते, नरः
615,526
रुद्रमालोक्य भूतेशं शूलपाणिमुमापतिम् । शत्रुसैन्यं महज्जित्वा मोदते सह बन्धुभिः ॥ 90 ॥
रुद्रम्, आलोक्य, भूतेशम्, शूलपाणिम्, उमापतिम्, मोदते, सह, बन्धुभिः
615,527
एते श्लोका मयोद्दिष्टाः शकुनानां विशेषतः । एतांस्तु पुस्तके लिख्य विवेकं सुमनोरमम् ॥ 91 ॥
एते, श्लोका*, मयो, उद्दिष्टाः, शकुनानाम्, विशेषतः, पुस्तके, लिख्य, विवेकम्, सुमनोरमम्
615,528
अनुज्ञाप्य ततो देवं विघ्नेशं गणनायकम् । आनीय तु ततः शिष्यान् बद्धनेत्रान् यथाक्रमम् ॥ 93 ॥
अनुज्ञाप्य, ततो*, देवम्, विघ्नेशम्, गणनायकम्, तु, ततः, शिष्यान्, बद्धनेत्रान्, यथा, अक्रमम्
615,529
एकपत्रे तथैकैकं श्लोकं संलिख्य वाग्यतः । सूत्रेण सूत्रयित्वा तु पुष्पादिभिरथार्चयेत् ॥ 92 ॥
एकपत्, रे, तथै, एकैकम्, श्लोकम्, सं, लिख्य, वाग्यतः, सूत्रयित्वा, तु, पुष्पादिभिर्, अथा, अर्चयेत्
615,530
तेषां हस्ते तु पुष्पाणि निधाय च समाहितः । आदाय पुस्तकं पश्चात् प्रणवेन समाहितः ॥ 94 ॥
तेषाम्, हस्ते, तु, पुष्पाणि, निधाय, च, समाहितः, पुस्तकम्, पश्चात्, प्रणवेन, समाहितः
615,531
शिष्यहस्ते निधायाथ नमस्कृत्वा प्रसाद्य च । प्रार्थयेच्च स तेनाथ विघ्नराजाग्निसंभवम् ॥ 95 ॥
शिष्य, हस्ते, निधाया, अथ, प्रसाद्य, च, स, तेनात्, ह, विघ्नराजा, अग्निसम्भवम्
615,532
नमस्तेऽस्तु जगन्नाथ लम्बोदर गजानन । संशयेऽस्मिन् महाबाहो संत्यं संदर्शयस्व नः ॥ 96 ॥
नमस्, तेऽ, अस्तु, जगन्नाथ, लम्बोदर, गजानन, महाबाहो, सन्त्यम्, सन्दर्श, य, अस्व, नः
615,533
सत्यं हि भवतामाहुः मनुयस्तत्त्वदर्शिनः । इति विज्ञाप्य देवेशं शिष्यं ब्रूयात्ततः परम् ॥ 97 ॥
सत्यम्, हि, भवताम्, आहुः, मनु, यस्, तत्त्वदर्शिनः, विज्ञाप्य, देवेशम्, शिष्यम्, ब्रूयात्, ततः, परम्
615,534
विस्रंसयित्वा सूत्रं तु पत्रं गृह्णीष्व पुस्तके । इत्युक्तस्तु ततः शिष्यः स्रसयित्वा तु सूत्रकम् ॥ 98 ॥
सूत्रम्, तु, पत्रम्, पुस्तके, ततः, शिष्यः, तु, सूत्रकम्
615,535
गृह्णीयात् पत्रमेकं तु हस्तप्राप्तं यदृच्छया । आचार्यस्तु ततो तेत्रबन्धनं प्रविमुच्य च ॥ 99 ॥
गृह्णीयात्, पत्रम्, एकम्, तु, हस्तप्राप्तम्, यदृच्छया, ततो, ते, त्र, अबन्धनम्, प्र, विमुच्य, च
615,536
देहि पत्रमिति ब्रुयात् शिष्यं प्रति समाहितः । शिष्यस्तु पत्रं दद्याच्च गुरुहस्ते महामुने ॥ 100 ॥
देहि, पत्रम्, इति, ब्रुयात्, शिष्यम्, प्रति, समाहितः, पत्रम्, दद्याच्, च, गुरु, हस्ते, महामुने
615,537
गुरुस्तु वाचयेत् पत्रमसंमूढेन चेतसा । तदुक्तं विधिवज्ज्ञात्वा शुभं वा यदि वाशुभम् ॥ 101 ॥
गुरुस्, तु, वाचयेत्, पत्रम्, असंमूढेन, चेतसा, शुभम्, वा*, यदि, वा, अशुभम्
615,538
ततः शिष्यं प्रतिब्रूयाद्यथोक्तं सर्वमेव तु । प्रतिशिष्यं तथा कृत्वा ज्ञात्वा कर्म शुभाशुभम् ॥ 102 ॥
ततः, शिष्यम्, प्रति, ब्रूयाद्, यथोक्तम्, सर्वम्, एव, तु, तथा, कृत्वा, ज्ञात्वा, कर्म, शुभाशुभम्
615,539
दीक्षयेच्छिष्यमाचार्यस्तत्परं लक्षणान्वितम् । एतत् पुस्तकमादाय सूत्रयित्वा विचक्षणः ॥ 103 ॥
दीक्षयेच्छ्, शिष्यम्, आचार्यस्, तत्परम्, लक्षणान्वितम्, पुस्तकम्, आदाय, सूत्रयित्वा, विचक्षणः
615,540
अन्येषामपि भक्तानामनेन विधिना पुनः । पूजयित्वा गणेशं तु पुस्तकं च यथाक्रमम् ॥ 104 ॥
अन्ये, एषाम्, अपि, भक्तानाम्, अनेन, विधिना, पुनः, गणेशम्, तु, पुस्तकम्, च, यथा, अक्रमम्
615,541
शुभाशुभविधिं प्राज्ञः प्रब्रूयाद्देशिकोत्तमः । न नास्तिकानां संपश्येत् नाभक्तानां कदाचन ॥ 105 ॥
शुभाशुभ, विधिम्, प्राज्ञः, प्र, ब्रूयाद्, देशिको, उत्तमः, नास्तिकानाम्, सम्प, श्येत्, ना, अभक्तानाम्, कदा, चन
615,542
न निन्दकानां सर्वेषां अनाचारजुषामपि । दुर्वृत्तानां च सर्वेषां बाह्यदीक्षाजुषामपि ॥ 106 ॥
न, निन्दकानाम्, सर्वेषाम्, अनाचार, जुषाम्, अपि, च, सर्वेषाम्, बाह्य, दीक्षा, जुषाम्, अपि
615,543
असंभाष्येण पश्येच्च न विज्ञाते कदाचन । शिष्याणां वनितानां तु भक्तानामपि सर्वदा ॥ 107 ॥
असम्भाष्येण, प, श्येच्, च, न, विज्ञाते, कदा, चन, वनितानाम्, तु, भक्तानाम्, अपि, सर्वदा
615,544
संशयाविष्टचेतानां कृपणानां गुरौ सदा । अजिह्मकानां भक्तानां देयमेतद्यथातथम् ॥ 108 ॥
संशयावि, इष्ट, चेतानाम्, कृपणानाम्, गुरौ, सदा, भक्तानाम्, देयम्, एतद्य, अथा, अतथम्
615,545
अनुक्तगुणयुक्तानां यदि पश्येत्तु देशिकः । देवताश्च प्रकुप्यन्ते न तथ्यं च भविष्यति ॥ 109 ॥
अनुक्त, गुणयुक्तानाम्, यदि, प, श्येत्, तु, देशिकः, प्रकुप्यन्, ते, न, तथ्यम्, च, भविष्यति
615,546
इति विज्ञाय सर्वं तु प्रपश्येच्छकुनानि तु । शकुनान्ते ततो विघ्ननायकं पूजयेत् क्रमात् ॥ 110 ॥
इति, विज्ञाय, सर्वम्, तु, प्रपश्ये, इच्छ, कु, नानि, तु, ततो*, विघ्ननायकम्, पूजयेत्, क्रमात्
615,547
यथावित्तानुसारेण पूजयेद्गुरुपूजनम् । उद्वासयेत्ततो देवमाकाशे गणनायकम् ॥ 112 ॥
यथावित्तानुसारेण, पूजयेद्, गुरु, पूजनम्, देवम्, आकाशे, गणनायकम्
615,548
पुस्तकं पूजयेत् पश्चात् गन्धपुष्पादिभिः पुनः । आचार्यं पूजयेत् पश्चात् सर्वस्वं वाधर्मेव वा ॥ 111 ॥
पुस्तकम्, पूजयेत्, पश्चात्, गन्धपुष्पाद्, इभिः, पुनः, पूजयेत्, पश्चात्, सर्वस्वम्, वा, अधर्मे, इव, वा
615,549
अष्टत्रिंशोऽध्यायः । विष्वक्सेनः । अथातः संप्रवक्ष्यामि जलसंप्रोक्षणं परम् । रहस्यं परमं गुह्यं सर्वपापप्रणाशनम् ॥ 1 ॥
अष्टत्रिंशोऽ, अध्यायः, विष्वक्सेनः, सम्प्र, वक्ष्यामि, जल, सम्प्रोक्षणम्, परम्, परमम्, गुह्यम्, सर्वपाप, प्रणाशनम्
615,550
न तिथिर्न च नक्षत्रं कालवेला न विद्यते । दुःस्थितं सुस्थितं वापि देवबिम्बं न चालयेत् ॥ 3 ॥
न, च, नक्षत्रम्, कालवेला*, न, विद्यते, सुस्थितम्, वापि, देव, बिम्बम्, न, चालयेत्
615,551
तव स्नेहात् प्रवक्ष्यामि त्रिदशेरपि दुर्लभम् । सद्य एव तु कर्तव्यं प्रायश्चित्तं तु नारद ॥ 2 ॥
तव, स्नेहात्, प्रव, क्ष्या, अमि, त्रिदशे, ईर्, अपि, दुर्लभम्, एव, तु, कर्तव्यम्, प्रायश्चित्तम्, तु, नारद
615,552
शिलाबिम्बं तथा लौहं बिम्बं वा चैकबेरकम् । दैवाद्वा मानुषाद्वापि मोहाद्वा मुनिसत्तम ॥ 4 ॥
शिला, बिम्बम्, तथा*, लौहम्, बिम्बम्, वा, चै, एकबेर, कम्, मानुषाद्, वापि, मोहाद्, वा*, मुनिसत्तम
615,553
चालयेद्यदि तद्बिम्बं प्रायश्चित्तं विशेषतः । कारयेन्मुनिशार्दूल सर्वसंपत्सुखावहम् ॥ 5 ॥
चालयेद्, यदि, तद्, बिम्बम्, प्रायश्चित्तम्, विशेषतः, सर्वसम्पत्सु, खाव, अहम्
615,554
प्रासादकरणे काले नवकर्मकृते सति । चित्रकर्मकृते वापि चित्रकारादि संस्पृशेत् ॥ 6 ॥
प्रासाद, करणे, काले, नव, कर्मकृते, सति, वापि, चित्रकारा, अदि, सं, स्पृशेत्
615,555
चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च । कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वतः ॥ 8 ॥
चन्दनादीनि, पुष्पाणि, तथा, सर्वौषधी, नि, च, पूरयित्वा, तद्, ऊर्ध्वतः
615,556
स्पृश्यते वा निकृष्टैस्तु देवश्चण्डालपातकैः । पीठे श्वभ्रस्थिते काले चलिते पूर्ववत् कृते ॥ 7 ॥
स्पृश्यते, वा*, निकृष्टैस्, तु, देवश्, चण्डाल, पातकैः, श्वभ्र, स्थिते, काले, चलिते, पूर्ववत्, कृते
615,557
योजयेत् पञ्चगव्येन प्राङ्मुखः सकुशोदकम् । अर्चयित्वार्घ्यगन्धाद्यैः साङ्मूलं समुच्चरन् ॥ 9 ॥
योजयेत्, पञ्चगव्येन, प्राङ्मुखः, सकुशो, उदकम्
615,558
आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं ततः । देवतायतनग्रामनगरेष्वपि पल्लिके ॥ 10 ॥
आच्छाद्य, नववस्त्रेण, दद्याद्, भूतबलिम्, ततः, पल्लिके
615,559
अङ्गुष्ठोदरमावर्त्य त्रिधा सूत्रेण वेष्टयेत् । तेनैव भ्रामयेन्मध्ये स्थाप्य तत्रावटं खनेत् ॥ 12 ॥
अङ्गुष्ठोदरम्, आवर्त्य, त्रिधा, सूत्रेण, वेष्टयेत्, भ्रामयेन्, मध्ये, स्थाप्य, तत्रा, अवटम्, खनेत्
615,560
स्थापनास्पदमासाद्य शोधनं पञ्चगव्यकैः । तत्र मध्ये खनेत् श्वभ्रं मूलमन्त्रमुदीरयन् ॥ 11 ॥
स्थापना, आस्पदम्, आसाद्य, शोधनम्, पञ्चगव्य, अकैः, मध्ये, खनेत्, श्वभ्रम्, मूलमन्त्रम्, उदीरयन्
615,561
हस्तमात्रमधस्ताच्च षडङ्गुलसमन्वितम् । संप्रोक्ष्य पञ्चगव्येन तत्र रत्नादिकं न्यसेत् ॥ 13 ॥
हस्तम्, आत्रम्, अधस्ताच्, च, षडङ्गुल, समन्वितम्, पञ्चगव्येन, तत्र, रत्ना, अदिकम्
615,562
संस्पृश्च गव्यकुम्भाभ्यां ध्यात्वा मूलं जपेद्गुरुः । प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकीं क्रियाम् ॥ 15 ॥
गव्य, अकुम्भाभ्याम्, ध्यात्वा*, मूलम्, जपेद्, गुरुः, तु, शर्वर्याम्, कृत्वा, स्नानादि, कीम्, क्रियाम्
615,563
पद्मपत्राव तु कुम्भं श्वभ्रे तारेण विन्यसेत् । परितः सर्वधान्येन पूरयित्वा चशलं यथा ॥ 17 ॥
पद्मपत्राव, तु, कुम्भम्, श्वभ्रे, तारेण, सर्वधा, अन्येन, पूरयित्वा, च, शलम्, यथा
615,564
कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्त्मना । पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरुः ॥ 16 ॥
कुम्भस्, थम्, नृहरिम्, पूज्य, जपान्, तम्, पूर्व, वर्त्मना, कृत्वा, मुहूर्ते, शोभने, गुरुः
615,565
शेषं ध्यात्वा तदूर्ध्वे तु अभ्यर्च्यार्घ्यादिभिः क्रमात् । वाससाच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन् ॥ 14 ॥
शेषम्, ध्यात्वा, तद्, ऊर्ध्वे, तु, अभ्यर्च्या, अर्घ्याद्, इभिः, क्रमात्
615,566
एतत् साधारणं प्रोक्तं बहुबेरैकबेरयोः । सर्वलक्षणसंपन्नमङ्गयुक्तं द्विजोत्तमम् ॥ 20 ॥
एतत्, साधारणम्, प्रोक्तम्, बहुबेरै, एकबेरयोः, द्विजोत्तमम्
615,567
पञ्चगव्यं समुद्धृत्य घटस्थं कलशं लबन् । तेनैव पूरयेत् कुम्भं श्वभ्रस्थं मूलमुच्चरन् ॥ 18 ॥
पञ्चगव्यम्, समुद्धृत्य, घटस्थम्, कलशम्, पूरयेत्, कुम्भम्, श्वभ्रस्, थम्
615,568
पदवाक्यप्रमाणज्ञं देवयज्ञ व्रतस्थितम् । एवं लक्षणसंयुक्तमाचार्यं तन्त्रपारगम् ॥ 21 ॥
पद, वाक्य, प्रमाणज्ञम्, देवयज्ञ, व्रतस्थितम्, लक्षण, संयुक्तम्, आचार्यम्, तन्त्र, पारगम्
615,569
समभ्यर्च्यार्घ्यपुष्पाद्यैः पूरयेन्मृद्भिराहृतैः । शंसूक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाक्कृते ॥ 19 ॥
सम्, अभ्यर्च्या, अर्घ्य, पुष्पाद्यैः, पूरयेन्, मृद्भिर्, आहृतैः, भद्र, सूक्तम्, च, स्वस्ति, सूक्तम्, च
615,570
ज्ञात्वा तेनैव कर्तव्यं जलसंप्रोक्षणं शुभम् । प्रासादाग्रे मुनिरेष्ठ कुर्यान्मण्डपमुत्तमम् ॥ 22 ॥
ज्ञात्वा, तेनै, ऐव, कर्तव्यम्, जल, सम्प्रोक्षणम्, शुभम्, मुनिर्, एष्, ठ, कुर्यान्, मण्डपम्, उत्तमम्
615,571
दक्षिणेऽप्यथवा कुर्यात् उत्तरे वा महामुने । ऐशाने वात्र मतिमान् यथालाभं सुदिक्षु च ॥ 23 ॥
दक्षिणेऽ, अप्य, अथवा, कुर्यात्, उत्तरे, वा*, महामुने, वात्र, मतिमान्, यथा, अलाभम्, सुदि, क्षु, च
615,572
चतुरश्रं सुखं सम्यक् विस्तारायामतादृशम् । करषोडशकं वापि हस्तं पञ्चदशं तु वा ॥ 24 ॥
चतुरश्रम्, सुखम्, सम्यक्, विस्तारायाम, तादृशम्, वापि, हस्तम्, पञ्चदशम्, तु, वा
615,573
स्तम्भषोडशसंयुक्तं चतुर्द्वारसमन्वितम् । इष्टकादारुपाषाणैः कृतां सम्यक्सुवेदिकाम् ॥ 25 ॥
स्तम्भ, षोडश, संयुक्तम्, चतुर्द्वार, समन्वितम्, कृताम्, सम्यक्, सुवे, दिक्, आम्
615,574
हस्तमात्रसमायुक्तं ध्वजाशामुख्ातोरणम् । दर्भमालापरिवृतं पुष्पमाल्यैरलंकृतम् ॥ 26 ॥
हस्तम्, आत्र, समायुक्तम्, पुष्पमाल्यैर्, अलङ्कृतम्
615,575
फलपल्लवमालाद्यैर्धूपदीपसमन्वितम् । शालिसंचयसंपूर्णं प्रागुदक्प्रवणं शुभम् ॥ 27 ॥
फलपल्लवम्, आलाद्, यैर्, धूपदीप, समन्वितम्, प्रागुदक्प्रवणम्, शुभम्
615,576
वितानेनोर्ध्वमाच्छाद्य नानावस्त्रैरलंकृतम् । छत्रचामरसंयुक्तं मुक्तादामै रलंकृतम् ॥ 28 ॥
वितानेनो, ऊर्ध्वम्, आच्छाद्य, नानावस्त्रैर्, अलङ्कृतम्, मुक्तादामै, र, अलङ्कृतम्
615,577
एतस्य मण्डपस्याग्रऽप्यत्तरे वा यथाक्रमम् । ईशाने वा मुनिश्रेष्ठ कुर्यात् स्नपनमण्डपम् ॥ 30 ॥
एतस्य, वा*, यथा, अक्रमम्, वा*, मुनि, श्रेष्ठ, कुर्यात्, स्नपनमण्डपम्
615,578
हस्तद्वयप्रमाणेन विसतारायामतादृशम् । मण्डपस्यैशपूर्वे तु स्नपनार्थं सुवेदिकाम् ॥ 31 ॥
हस्तद्वय, प्रमाणेन, विस, तारायाम्, अता, अदृशम्, तु, स्नपना, अर्थम्, सुवे, दिक्, आम्
615,579
हस्तोच्छ्रयां तदर्धां वा ह्युत्तरे श्वभ्रसंयुताम् । धारायुग्वेदिकां कुर्यात् पश्चिमे कलशान् न्यसेत् ॥ 32 ॥
हस्तोच्छ्रया, अम्, तदर्, ऋधा, अम्, वा*, ह्यु, उत्तरे, श्वभ्र, संयुताम्, कुर्यात्, पश्चिमे, कलशान्
615,580
ध्वजैर्नानार्विधेश्चित्रैर्दीपमालाविराजितम् । वर्षवातैर्न चाक्रान्तं पालिकाभिरलंकृतम् ॥ 29 ॥
चाक्रान्, तम्, पालिकाभिर्, अलङ्कृतम्
615,581
स्नपनं कारयेदेवं एकाशीतिक्रमेण तु । एकबेरविधानं चेत् मूलार्चायां प्रयोजयेत् ॥ 33 ॥
स्नपनम्, कारयेद्, एवम्, एकाशीति, क्रमेण, तु, मूला, अर्चायाम्, प्रयो, जयेत्
615,582
कर्मार्चायां तु कर्तव्यं बहुबेरविधौ सति । स्नपनं विधिवत् कृत्वा ततः कर्म समारभेत् ॥ 34 ॥
कर्मार्चायाम्, तु, कर्तव्यम्, बहुबेर, विधौ, सति, विधिवत्, कृत्वा, ततः, कर्म
615,583
पीतवस्त्रैस्तु शुक्लैर्वा वेष्टयेद्देवपीठकम् । ततोऽस्मिन् मण्डपे द्वारि कलशांस्तोरणध्वजान् ॥ 35 ॥
पीतवस्त्रैस्, तु, शुक्लैर्, वा*, वेष्टयेद्, देव, पीठकम्, मण्डपे, द्वारि, कलशांस्, तोरण, ध्वजान्
615,584
गन्धपुष्पैः समभ्यर्च्य स्वनाम्नैव पृथक्पृथक् । ततो मण्डपवेद्यां च निक्षिपेच्छालिसंचयम् ॥ 36 ॥
गन्धपुष्पैः, सम्, अभ्यर्च्य, स्वनाम्नै, ऐव, पृथक्, पृथक्, मण्डप, वेद्याम्, च, नि, क्षिपेच्छ्, शालि, सञ्चयम्
615,585
शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् । सौवर्णं राजतं वापि ताम्रं वा मृण्मयं तु वा ॥ 37 ॥
शालिम्, अध्ये, लिखेत्, पद्मम्, अष्टपत्रम्, सकर्, ऋणिकम्, राजतम्, वापि, ताम्रम्, वा*, मृण्मयम्, तु, वा
615,586
द्रोणद्वयेन संपूर्णं निम्नोषं कलशं शुभम् । वस्त्रपूतजलैः पूर्णं सकूर्चं सापिधानम् ॥ 38 ॥
द्रोण, द्वयेन, सम्पूर्णम्, निम्नो, उषम्, कलशम्, शुभम्, पूर्णम्, स, कूर्चम्, सा, अपिधानम्
615,587
ससूत्रं वस्त्रयुग्मेन वेष्टितं रत्नसंयुतम् । अष्टशक्तिसमायुक्तं सौवर्णायुधपञ्चयुक् ॥ 39 ॥
स, सूत्रम्, वस्त्रयुग्मे, इन, वेष्टितम्, रत्न, संयुतम्, सौवर्णा, अयुध, पञ्च, युक्
615,588
तत्कुम्भं प्रणवेनैव शालिपद्मे तु विन्यसेत् । ततः पद्मदलेष्वष्टकलशान् परितो न्यसेत् ॥ 40 ॥
तत्, कुम्भम्, प्रणवेनै, ऐव, शालि, पद्मे, तु, पद्मदलेष्व, अष्टक, लशान्, परितो*
615,589
पूर्ववत्तोयसंपूर्णान् सहिरण्यान् सवस्त्रकान् । सापिधानान् सकूर्चांश्च मुखे चाश्वत्थपल्लवान् ॥ 41 ॥
पूर्ववत्, तोय, सम्पूर्णान्, सहिरण्यान्, सवस्, त्र, अका, आन्, स, कूर्चांश्, च, मुखे, चा, अश्वत्थ, पल्लवान्
615,590
अर्चयेद्गन्धपुष्पैश्च दीपैरन्यैः पवित्रकैः । पूजयेन्मूलमन्त्रेण तत्तन्मूर्तिमनुस्मरन् ॥ 42 ॥
अर्चयेद्, गन्धपुष्पैश्, च, दीपैर्, अन्यैः, पवित्रकैः, तत्, तन्, मूर्तिम्, अनु, स्मरन्
615,591
विष्णुं चैव महाविष्णुं सदाविष्णुं च मध्यमे । वासुदेवानिरुद्धान्तं न्यसेत् पूर्वादिदिक्षु च ॥ 43 ॥
विष्णुम्, चै, ऐव, महाविष्णुम्, सदाविष्णुम्, च, मध्यमे, पूर्वादि, दिक्षु, च
615,592
न्यसेच्छ्रियादिशान्त्यन्तमाग्नेयादिविदिक्षु च । एवं न्यस्य विधानेन गन्धपुष्पादिभिर्यजेत् ॥ 44 ॥
च, न्यस्य, विधानेन, गन्धपुष्पाद्, इभिर्, यजेत्
615,593
एतानपि समभ्यर्च्य होमकर्म समारभेत् । पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत् ॥ 45 ॥
एतान्, अपि, सम्, अभ्यर्च्य, होमकर्म, चो, उत्तरान्, तम्, तु, कुण्डानि, परि, कल्पयेत्
615,594
वासुदेवं यजेत् पूर्वं कुण्डे तु चतुरश्रके । अर्धचन्द्राग्निकुण्डे तु याम्ये संकर्षणं यजेत् ॥ 46 ॥
वासुदेवम्, यजेत्, पूर्वम्, कुण्डे, तु, चतुरश्रके, तु, याम्ये, सङ्कर्षणम्, यजेत्
615,595
वारुण्यां वर्तुले कुण्डे प्रद्युम्नं तु यजेद्बुधः । उत्तरेऽब्जे त्रिकोणे वा अनिरुद्धं यजेत् प्रभुम् ॥ 47 ॥
वारुण्याम्, वर्तुले, कुण्डे, प्रद्युम्नम्, तु, यजेद्, बुधः, त्रिकोणे, वा*, अनिरुद्धम्, यजेत्, प्रभुम्
615,596
पालाशं खादिरं वापि बैल्वमौदुम्बरं तथा । अष्टोत्तरशतं हुत्वा पृथक्पूर्वादितः क्रमात् ॥ 48 ॥
पालाशम्, खादिरम्, वापि, बैल्वम्, औदुम्बरम्, तथा, हुत्वा, पृथक्, पूर्वादितः, क्रमात्
615,597
समिदाज्यचरून् लाजैः जुहुयुर्मूर्तिपाः पृथक् । एवं होमं प्रशंसन्ति एकहोमेन चाप्यलम् ॥ 49 ॥
समिद्, आज्य, चरून्, लाजैः, जुहुयुर्, मूर्तिपाः, पृथक्, होमम्, प्रशंसन्ति, एक, होमेन, चाप्य, अलम्
615,598
तत्कुण्डे मुनिशार्दूल आचार्यो होममाचरेत् । समिदाज्येन चरुणा जुहुयात्तु पुनः पुनः ॥ 51 ॥
तत्, कुण्डे, मुनिशार्दूल*, आचार्यो*, होमम्, आ, चरेत्, चरुणा, जुहुयात्, तु, पुनः, पुनः
615,599
कारयेच्चतुरश्रे तु जुहुयात्तद्विधानतः । वैष्णवीकरणार्थाय कुण्डं पूर्ववदाचरेत् ॥ 50 ॥
कारयेच्, चतुरश्रे, तु, जुहुयात्, तद्विधान्, अतः, कुण्डम्, पूर्ववद्, आ, चरेत्
615,600
समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च । चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुतीः ॥ 52 ॥
समिधो*, मूलमन्त्रेण, प्रणवेना, आज्यम्, एव, च, पुरुषसूक्तेन, प्रत्येकम्, षोडशा, आहुतीः