index
int64 1
616k
| Sanskrit
stringlengths 5
4.23k
| Tokens
stringlengths 1
4.86k
⌀ |
---|---|---|
301 |
कविकारज्जुविन्यस्तसमस्तगतिपाटवैः । सुरजध्वानविन्यासचरणन्यासशालिभिः ॥ १३ ॥
|
कविकारज्जु, विन्यस्त, समस्त, गतिपाटवैः, सुर, ज, ध्वान, विन्यास, चरणन्यास, शालिभिः
|
302 |
वाह्यमानः स्वयं स्वश्वैः श्येनवाहैश्च संयुतः । प्रच्छाये भूधरेन्द्राणां यथाकालमतन्द्रितः ॥ १४ ॥
|
वाह्यमानः, स्वयम्, स्वश्वैः, श्येनवाहैश्, च, संयुतः, प्रच्छाये, भूधरेन्द्राणाम्, यथाकालम्, अतन्द्रितः
|
303 |
अथवा यामशेषे तु वासरे मृगयामियात् । शरत्काले पृष्ठतोऽर्कं कृत्वा दूरे तु नो हितम् ॥ १५ ॥
|
अथवा, याम, शेषे, तु, वासरे, मृगयाम्, इयात्, शरत्काले, पृष्ठतोऽ, अर्कम्, कृत्वा, दूरे, तु, नो*, हितम्
|
304 |
तत्रस्थास्ते च पश्येरन्पक्षिणामपि सर्वतः । उड्डीयान्यत्र पतनं निलीयानन्तराः स्थलीः ॥ १७ ॥
|
तत्रस्थास्, ते, च, पश्येरन्, पक्षिणाम्, अपि, सर्वतः, उड्डीयान्य, अत्र, पतनम्, निलीयान्, अन्तराः, स्थलीः
|
305 |
उपत्यकायां मृगयां यद्युपेयास्तदाभितः । प्रचारयेत्पदातींश्च गिरिद्रोण्यन्तरादिषु ॥ १६ ॥
|
उपत्यकायाम्, मृगयाम्, यद्यु, उपेयास्, तदा, अभितः, प्र, चारयेत्, पदातींश्, च, गिरिद्रोण्य, अन्तराद्, इषु
|
306 |
समायां भुवि विस्तारो मार्गणे सादिनां भवेत् । विषमायां तु पत्तीनां गिरिकूटे शुनां पुनः ॥ १८ ॥
|
समायाम्, भुवि, विस्तारो*, मार्गणे, सादिनाम्, भवेत्, विषमायाम्, तु, पत्तीनाम्, गिरिकूटे, शुनाम्, पुनः
|
307 |
मध्ये श्येनधरो नेता पार्श्वयोर्द्वौ च सैनिकौ । एकविंशत्यश्ववारैर्मण्डलं परिकीर्तितम् ॥ १९ ॥
|
मध्ये, श्येनधरो*, नेता, पार्श्वयोर्, द्वौ, च, सैनिकौ, एकविंशत्य, अश्ववारैर्, मण्डलम्, परिकीर्तितम्
|
308 |
नेतृदत्तेक्षणः सव्यो व्याममात्रावकाशतः । पार्श्वयोः समभागेन मण्डलस्थश्चरेज्जनः ॥ २० ॥
|
नेतृ, दत्तेक्षणः, सव्यो*, व्याममात्राव, अका, अश, तः, पार्श्वयोः, समभागेन
|
309 |
श्येना यस्याथ बहवस्तथैव हयसादिनः । संचारयेत्स परितो मण्डलानि पृथक्पृथक् ॥ २२ ॥
|
श्येना*, यस्यात्, ह, बहवस्, तथै, ऐव, हयसादिनः, सञ्, चारयेत्, स, परितो*, मण्डलानि, पृथक्, पृथक्
|
310 |
आ पूर्वादैश्वरीमाशामधिमोक्तुमथार्हति । श्यैनिको येन नो लक्ष्यकृतोद्वेगो भवेद्द्वयोः ॥ २१ ॥
|
आ, पूर्वाद्, ऐश्वरीम्, आशाम्, अधि, मोक्तुम्, अथा, अर्हति, श्यैनिको*, येन, नो*, लक्ष्य, अकृतो, उद्वेगो*, भवेद्, द्वयोः
|
311 |
ईशमण्डलमध्यस्थः सैनिको हि विनाज्ञया । मोक्तुं नार्हति नेदिष्ठे लक्ष्येऽप्यस्खलितस्थितिः ॥ २३ ॥
|
ईशमण्डलम्, अध्यस्, थः, सैनिको*, हि, विना, अज्ञया, मोक्तुम्, ना, अर्हति, नेदिष्ठे, लक्ष्येऽ, अप्य, अस्खलितस्थितिः
|
312 |
मण्डले बहरी त्वेका कुह्यप्येका त्रिवाजिका । वासाद्याः पञ्चषाः शस्ताः क्रमो मोके पुरोदितः ॥ २४ ॥
|
मण्डले, ब, हरी, त्वे, एका, कुह्य, अप्ये, एका, त्रि, वाजि, का, वासाद्याः, पञ्चषाः, शस्ताः, क्रमो*, मोके, पुरो, उदितः
|
313 |
क्रोशार्द्धाद्धारयेत्स्वीयान्मण्डलान्मण्डलं पृथक् । यथा भवेन्न कुह्यादेर्वासादेर्मिश्रणाद्भयम् ॥ २५ ॥
|
क्रोशा, आर्द्धाद्ध्, हारयेत्, स्वीयान्, मण्डलान्, मण्डलम्, पृथक्, यथा, भवेन्, न, कुह्याद्, एर्वा, आसादे, इर्, मिश्रणाद्, भयम्
|
314 |
बहवः पत्रिणो धार्या विनीतैः कालवेदिभिः । श्यैनिकस्य प्रभवतः परितः परिचारकैः ॥ २७ ॥
|
बहवः, पत्रिणो*, धार्या*, विनीतैः, कालवेदिभिः, श्यैनिकस्य, प्रभवतः, परितः, परिचारकैः
|
315 |
वन्यानां तु शशादीनां त्रासनाय पुरैव हि । विकोषाश्चासयः कार्या धार्या वा शक्तयोऽभितः ॥ २६ ॥
|
वन्यानाम्, तु, शशाद्, ईनाम्, त्रासनाय, पुरै, ऐव, हि, विकोषाश्, चास, यः, कार्या*, धार्या*, वा, शक्तयोऽ, अभितः
|
316 |
मार्गणे मन्दसञ्चारो मण्डलस्य सदेष्यते । निपातानन्तरान्वेषे सुतरां मन्द इष्यते ॥ २८ ॥
|
मार्गणे, मन्द, सञ्चारो*, मण्डलस्य, सदे, इष्यते, निपातान्, अन्तरान्, वेषे, सुतराम्, मन्द*, इष्यते
|
317 |
सादिनामग्रगा ये च वेत्रिणस्तेऽपि धूतिकाः । टोनादीन्मुष्टिमोकेन क्षिपेरन्वर्त्तिकादिषु ॥ २९ ॥
|
सादिनाम्, अग्रगा*, ये, च, वेत्रिणस्, तेऽ, अपि, धूतिकाः, टोना, आदीन्, मुष्टिमोकेन, क्षिपेरन्, वर्त्तिका, आदिषु
|
318 |
शैघ्र्यादलक्ष्ययातयस्तेऽपि तिर्यङ्निपातिषु । चीचीकुचीरवोन्नेयग्रहणाद् रसपुष्टिदा ॥ ३० ॥
|
शैघ्र्याद्, अलक्ष्यया, अतयस्, तेऽ, अपि, तिर्यङ्निपातिषु, चीचीकुचीर्, रवो, उन्नेय, ग्रहणाद्, रस, पुष्टिदा
|
319 |
तद्रसाक्षिप्तहृदयस्तानेव यदि चेश्वरः । प्रक्रीडयेत्तदा तज्ज्ञैर्भाव्यं वेत्रिभिरादरात् ॥ ३१ ॥
|
तद्रसा, आक्षिप्त, हृदयस्, ताने, इव, यदि, चे, इश्वरः, प्रक्रीड, ये, त्त, दा, तज्ज्ञैर्, भाव्यम्, वेत्रिभिर्, आदरात्
|
320 |
वेत्रप्रहारानभितः कुर्वद्भिर्मन्दचारिणः । उत्थापयेयुर्लावादीन् ढोकयेयुश्च तद्गतीः ॥ ३२ ॥
|
वेत्रप्रहारान्, अभितः, कुर्वद्भिर्, मन्दचारिणः, उत्था, आपयेयुर्, लावादीन्, ढो, कये, इयुश्, च, तद्, गतीः
|
321 |
यत्रैकवारं पतितः पक्षी कुर्यान्न चोत्प्लुतिम् । सरज्जुना शुना तत्र मार्गयित्वा विसर्जयेत् ॥ ३३ ॥
|
यत्रै, एकवारम्, पतितः, पक्षी, कुर्यान्, न, चो, उत्प्लुतिम्, स, रज्जु, ना, शुना, तत्र, मार्गयित्वा*, वि, सर्जयेत्
|
322 |
सावधानेन देवेन भाव्यमुत्पतते ह्यसौ । इत्यादि मधुरालापैर्बोधयेयुस्तथेश्वरम् ॥ ३४ ॥
|
सावधानेन, देवेन, भाव्यम्, उत्पत, ते, ह्य, असौ, इत्यादि, मधुरालापैर्, बोधयेयुस्, तथे, इश्वरम्
|
323 |
कुह्या मोकः सारसेऽथ क्रौञ्चे रौद्ररसावहः । सपक्षयोः पर्वतयोरिव यत्रानुधावनम् ॥ ३५ ॥
|
कुह्या*, मो, कः, सारसेऽ, अथ, क्रौञ्चे, रौद्ररसाव, अहः, सपक्षयोः, पर्वतयोर्, इव, यत्रान्, उधा, अवनम्
|
324 |
निपत्य नखराक्षेपक्रूरक्रेङ्कारकूजितम् । परावृत्त्योग्रचञ्च्वा च प्रहारो रौद्रसंगरः ॥ ३६ ॥
|
निपत्य, नखरा, अक्षेप, क्रूर, क्रेङ्कार, कूजितम्, परावृत्त्यो, उग्रचञ्च्वा, च, प्रहारो*, रौद्रसङ्गरः
|
325 |
अतिदूरगतानां तु कङ्कदात्यूहपक्षिणाम् । लक्ष्ये मोको बहर्या हि जनयत्यद्भुतं रसम् ॥ ३७ ॥
|
अतिदूरगतानाम्, तु, कङ्कद्, आत्यूह, पक्षिणाम्, लक्ष्ये, मोको, ब, हर्या*, हि, जनयत्य, अद्भुतम्, रसम्
|
326 |
यत्र वेगानिलस्वानभीषिताः खात्पतन्ति च । छिन्नपक्षनगाकाराः खगास्तस्मात्किमद्भुतम् ॥ ३८ ॥
|
यत्र, वेगानिल, स्वान, भीषिताः, खात्, पतन्ति, च, छिन्नपक्ष, नगा, अकाराः, खगास्, तस्मात्, किम्, अद्भुतम्
|
327 |
हारिणं शिशुमादाय सान्त्राण्यङ्गानि भक्षयन् । अनिवार्यो हि बीभत्सं चरखो जनयत्यलम् ॥ ३९ ॥
|
हारिणम्, शिशुम्, आदाय, सा, अन्त्राण्य, अङ्गानि, भक्षयन्, अनिवार्यो*, हि, बीभत्सम्, चर, खो*, जनयत्य, अलम्
|
328 |
टोनादीनां पक्षवेगात् निलीनाः केचुकादयः । निरुद्यमाः कुञ्जमध्ये दर्शयन्ति भयानकम् ॥ ४० ॥
|
टोना, अदीनाम्, पक्षवेगात्, निलीनाः, केचुकाद्, अयः, निरुद्यमाः, कुञ्जम्, अध्ये, दर्शयन्ति, भयानकम्
|
329 |
अतिलीनो भरद्वाजः पुनरुच्चावचं बहु । प्रलपंल्लक्ष्यतामेष्यन् स्वैरं हासरसायते ॥ ४१ ॥
|
अतिलीनो*, भरद्वाजः, पुनर्, उच्चावचम्, बहु, प्र, लपंल्, लक्ष्यताम्, एष्यन्, स्वैरम्, हासरसाय, ते
|
330 |
भयार्तेषु प्रलीनेषु वाचा लक्ष्येषु तेष्वथ । गुलिकास्त्रप्रयोगो हि कर्तव्यः कौतुकार्थिना ॥ ४२ ॥
|
भयार्तेषु, प्रलीनेषु, वाचा*, लक्ष्येषु, तेष्व, अथ, गुलिकास्त्र, प्रयोगो*, हि, कर्तव्यः, कौतुकार्थिना
|
331 |
दूराल्लक्ष्येषु निपतन् स्थाने ग्रहणमाचरन् । परासुकरणे दक्षो वाजी वीररसायते ॥ ४३ ॥
|
दूराल्, लक्ष्येषु, निप, तन्, स्थाने, ग्रहणम्, आ, अचरन्, परासुकरणे, दक्षो*, वाजी, वीररसाय, ते
|
332 |
ऊर्द्ध्वाक्रान्तिः समाक्रान्तिर्नीचाक्रान्तिरिति त्रिधा । वरजग्रहणे प्रोक्ता वाजानां रसभूमयः ॥ ४४ ॥
|
ऊर्द्ध्वाक्रान्तिः, समाक्रान्तिर्, नीचाक्रान्तिर्, इति, त्रिधा, वर, जग्रह, णे, प्रोक्ता*, वाजानाम्, रसभूमयः
|
333 |
छायाकारः निलीयाधो हठाल्लक्ष्ये तथोर्द्ध्वगे । उत्प्लुत्य शरवत्पातमूर्द्ध्वाक्रान्ती रसावहा ॥ ४५ ॥
|
छाया, अकारः, निलीयाधो*, हठाल्, लक्ष्ये, उत्प्लुत्य, शरवत्पातम्, ऊर्द्ध्वाक्रान्ती, रसावहा
|
334 |
सममेवानुसरणात् लक्ष्यालक्ष्येण वा पुनः । दण्डवत्पतनं लक्ष्ये समाक्रान्तिः समा मता ॥ ४६ ॥
|
समम्, एवा, अनुसरणात्, लक्ष्यालक्ष्येण, वा, पुनः, दण्डवत्पतनम्, लक्ष्ये, समाक्रान्तिः, समा*, मता
|
335 |
नीचानुसारिणि भयादुपरिष्टाच्च वज्रवत् । संरम्भात्पतनं लक्ष्ये नीचाक्रान्तिः सुदुष्करा ॥ ४७ ॥
|
नीचानुसारिणि, भयाद्, उपरिष्टाच्, च, वज्रवत्, संरम्भात्, पतनम्, लक्ष्ये, नीचाक्रान्तिः, सुदुष्करा
|
336 |
एवं लक्ष्यानुसरणात्बहुशः परिधावनात् । अतिविश्रम्भणात् वाजा गताः श्रैष्ठ्यं पतत्रिषु ॥ ४८ ॥
|
एवम्, लक्ष्यानुसरणात्, बहुशः, परिधावनात्, अतिविश्रम्भणात्, वाजा*, गताः, श्रैष्ठ्यम्, पतत्रिषु
|
337 |
उत्प्लुत्योत्प्लुत्य पतनैः परिगृह्यावपातनैः । मल्ला इव विदग्धानां हरन्ति प्रसभं मनः ॥ ४९ ॥
|
उत्प्लुत्यो, उत्प्लुत्य, पतनैः, परिगृह्याव, अपात, नैः, मल्ला*, इव, विदग्धानाम्, हरन्ति, प्रसभम्, मनः
|
338 |
द्वन्द्वसंचारिणामेकनिग्रहेऽन्यस्य कूजितम् । यत्राभितस्तत्र रसः करुणस्तरुणायते ॥ ५० ॥
|
द्वन्द्वसञ्चारिणाम्, एकनिग्रहेऽ, अन्यस्य, कूजितम्, यत्रा, अभितस्, तत्र, रसः, करुणस्, तरुणाय, ते
|
339 |
शृङ्गारः पुष्कलस्तत्र दृश्यते नायके द्विधा । लक्ष्यप्राप्तौ भोगरूपस्तदप्राप्तौ तथेतरः ॥ ५१ ॥
|
शृङ्गारः, पुष्कलस्, तत्र, दृश्यते, नायके, द्विधा, लक्ष्यप्राप्तौ, भोगरूपस्, तद, प्राप्तौ, तथे, इतरः
|
340 |
यथावकाशरोमाञ्चहर्षाश्रुस्तम्भगद्गदैः । चिन्ताप्रलापवैवर्ण्यभावैः सत्त्वं व्यनक्ति च ॥ ५२ ॥
|
यथा, अवकाश, रोमाञ्च, हर्षाश्रु, स्तम्भ, गद्गदैः, चिन्ता, प्रलाप, वैवर्ण्य, भावैः, सत्त्वम्, व्य, अनक्ति, च
|
341 |
स्त्रीसम्भोगादपि रसो मृगव्यायां विशिष्यते । येन त्रस्यत्कुरङ्गाक्ष्याः पतिं सा वशयत्यलम् ॥ ५३ ॥
|
स्त्रीसम्भोगाद्, अपि, रसो*, मृगव्याया, अम्, विशिष्य, ते, येन, त्रस्यत्, कुरङ्गाक्ष्याः, पतिम्, सा*, वश, यत्य, अलम्
|
342 |
कण्ठलग्नां प्रियां हित्वा हैमनीषु निशास्वपि । नाभिसारं नराः कुर्युर्यदि नेष्टा च सा भवेत् ॥ ५४ ॥
|
कण्ठलग्नाम्, प्रियाम्, हित्वा, हैमनीषु, निशास्व, अपि, नाभि, सारम्, नराः, कुर्युर्, यदि, नेष्टा, च, सा*, भवेत्
|
343 |
अथ वासादिमोकोऽपि श्रितापश्रितकादिभिः । रभसा विहिताश्लेषः शृङ्गारमनुसजति ॥ ५५ ॥
|
अथ, वासादिम्, ओकोऽ, अपि, श्रिता, अपश्रितकाद्, इभिः, रभसा*, विहिता, अश्लेषः, शृङ्गारम्, अनु, सजति
|
344 |
तनूरुहाणि ग्रहणे खात्पतन्ति पतत्रिणाम् । जनयन्ति प्रसन्नेन्द्रमुक्तपुष्पोत्करभ्रमम् ॥ ५६ ॥
|
तनूरुहाणि, ग्रहणे, खात्, पतन्ति, पतत्रिणाम्, जनयन्ति, प्रसन्ने, इन्द्रम्, उक्त, पुष्पो, उत्कर, भ्रमम्
|
345 |
ये विमुक्ता निजे लक्ष्ये दूरे दूरे स्खलन्ति न । ते साधुवादपात्राणि शिकारा नेतरे पुनः ॥ ५७ ॥
|
ये, विमुक्ता*, निजे, लक्ष्ये, दूरे, दूरे, स्खलन्ति, न, ते, साधुवाद, पात्राणि, शिकारा*, नेत, रे, पुनः
|
346 |
शीघ्रता प्रतिसन्धानं शिकाराणां द्विशस्त्रिशः । ग्रहणे तित्तिरादीनां तत्केन प्रतिदिश्यताम् ॥ ५८ ॥
|
शीघ्रता, प्रतिसन्धानम्, शिकाराणाम्, द्विशस्, त्रिशः, ग्रहणे, तित्तिराद्, ईनाम्, तत्, केन, प्रति, दिश्यताम्
|
347 |
जालपादेष्वपि तथा सरसीषु सरःसु च । पूर्वचारैरनुगतः कुह्यादीन्परिमोचयेत् ॥ ५९ ॥
|
जालपादेष्व, अपि, तथा, सरसीषु, सरःसु, च, पूर्व, अचारैर्, अनुगतः, कुह्याद्, ईन्, परि, मोचयेत्
|
348 |
तत्र सम्भूय मोक्षोऽपि विश्रम्भं ये गता मिथः । तेषां प्रशस्यते दिक्षु कवीनां विप्लवाय तु ॥ ६० ॥
|
तत्र, सम्भूय, मोक्षोऽ, अपि, विश्रम्भम्, ये, गता*, मिथः, तेषाम्, प्रशस्यते, दिक्षु, कवीनाम्, विप्लवाय, तु
|
349 |
दुन्दुभ्यास्ताडनं कार्यं वारित्यागाय पत्रिणाम् । यथा सुखेन गृह्णीयुः श्येनाः स्वस्थानविच्युतान् ॥ ६१ ॥
|
दुन्दुभ्यास्, ताडनम्, कार्यम्, वारित्यागाय, पत्रिणाम्, यथा, सुखेन, गृह्णीयुः, श्येनाः, स्वस्थान, विच्युतान्
|
350 |
इति श्रीरुद्रदेवविरचिते श्यैनिके शास्त्रे श्येनपातेति कर्तव्यता परिच्छेदः षष्ठः ॥ ६३ ॥
|
इति, श्रीरुद्र, देववि, रचिते, श्यैनिके, शास्त्रे, श्येनपाते, इति, कर्तव्यता, परिच्छेदः, षष्ठः
|
351 |
ये नाट्यबन्धकुशलैर्विततप्रपञ्चैः संदर्शिताः किल रसाः समयं विभज्य । एकत्र ते समकमेव रसा अनूना दृश्यन्त एव कृतिभिर्मृगयाविहारे ॥ ६२ ॥
|
ये, नाट्य, बन्ध, कुशलैर्, वितत, प्रपञ्चैः, सन्दर्शिताः, किल, रसाः, समयम्, विभज्य, एकत्र, ते, समकम्, एव, रसा*, अनूना*, दृश्य, अन्त*, एव, कृतिभिर्, मृगयाविहारे
|
352 |
एवं विहृत्य परितः श्रान्तो विश्राममर्हति । प्रच्छाये कमलामोदमेदुरानिलवीजिते ॥ १ ॥
|
एवम्, विहृत्य, परितः, श्रान्तो*, विश्रामम्, अर्हति, प्रच्छाये, कमलामोद, मेदुरानिल, वीजिते
|
353 |
परावृत्त्य ततः सर्वे येऽन्ये मण्डलचारिणः । तेषां प्रधानपुरुषा नायकोपार्जितं च यत् ॥ २ ॥
|
परावृत्त्य, ततः, सर्वे, येऽ, अन्ये, मण्डलचारिणः, तेषाम्, प्रधानपुरुषा*, नायको, उपार्जितम्, च, यत्
|
354 |
आखेटे तदुपानीय श्येनादीनां च चेष्टितम् । निवेदयेयुरखिलं विनोदाय प्रभोः पुरः ॥ ३ ॥
|
आखेटे, तद्, उपा, नीय, श्येनाद्, ईनाम्, च, चेष्टितम्, नि, वेदयेयुर्, अखिलम्, विनोदाय, प्रभोः, पुरः
|
355 |
तद्द्वारा श्येनिकानां च तत्तन्मण्डलचारिणाम् । सत्कारादि प्रभुरपि कुर्यात्प्रोत्साहवृद्धये ॥ ४ ॥
|
तद्, द्वारा, श्येनिकानाम्, च, तत्, तन्, मण्डलचारिणाम्, सत्कारा, अदि, प्रभुर्, अपि, कुर्यात्, प्रोत्साह, वृद्धये
|
356 |
भुक्तपीतान् सुखच्छाये बद्ध्वा श्येनान्तुरंगमान् । स्वयं विविक्ते सेवेत गात्रसंवाहनक्रियाम् ॥ ५ ॥
|
भुक्तपीतान्, सुखच्छाये, बद्ध्वा, श्येनान्, तुरङ्गमान्, स्वयम्, विविक्ते, सेवेत, गात्रसंवाहन, क्रियाम्
|
357 |
वल्गुवल्गितहंसानां शृण्वन् स्वनमनुत्तमम् । तन्त्रीगीतादि हृदयहारि चैव नयेत्क्षणम् ॥ ६ ॥
|
वल्गुवल्गित, हंसानाम्, शृण्वन्, स्वनम्, अनुत्तमम्, तन्त्रीगीता, अदि, हृदयहारि, चै, ऐव, नयेत्, क्षणम्
|
358 |
ततः स्नातोऽनुलिप्तश्च मुक्तास्रग्वसनोज्ज्वलः । कृताह्निकः सुकुसुमैर्यथावत्समलंकृतः ॥ ७ ॥
|
ततः, स्नातोऽ, अनुलिप्तश्, च, मुक्तास्रग्, वसनोज्ज्वलः, कृताह्निकः, सुकुसुमैर्, यथावत्, समलङ्कृतः
|
359 |
शुचिहंसोदरचिनीपानकेन हतक्लमः । धतस्तु प्रसन्नात्मा भिषग्भिरनुमोदितः ॥ ८ ॥
|
शुचिहंसो, उदर, चिनीपानकेन, हतक्लमः, ध, तस्, तु, प्रसन्नात्मा*, भिषग्भिर्, अनुमोदितः
|
360 |
तज्ज्ञैरुपाहृतान्भक्ष्यान् साधुशूल्यामिषाणि च । कुन्दप्रभाणि भक्तानि भक्षयेदनुयायिभिः ॥ १० ॥
|
तज्ज्ञैर्, उपाहृतान्, भक्ष्यान्, साधु, शूल्यामिषाणि, च, कुन्दप्रभाणि, भक्तानि, भक्षयेद्, अनुयायिभिः
|
361 |
गरुत्मतोर्मिकायुक्तो याङ्गुलीविद्भिषग्वृतः । दत्त्वाश्वेभ्यो वयोभ्यश्च परीक्षार्थं पुरैव हि ॥ ९ ॥
|
गरुत्मतो, ऊर्मिका, अयुक्तो*, याङ्, गुली, विद्, भिषग्, वृतः, दत्त्वा, अश्वेभ्यो*, वयोभ्यश्, च, परीक्षार्थम्, पुरै, ऐव, हि
|
362 |
कुह्यामुपकथं क्रौञ्चो धूत्या लावोऽतिगर्ववान् । नैकधा वाजिना सोऽयं तृणबर्हिर्यथा हतः ॥ १२ ॥
|
कुह्याम्, उपकथम्, क्रौञ्चो*, धूत्या, लावोऽ, अतिग, र्व, अवान्, नैकधा, वाजिना, सोऽ, अयम्, तृण, बर्हिर्, यथा, हतः
|
363 |
ताम्बूलाद्युपयुज्याथ शान्ततेजसि भास्वति । स्वावासाय समागच्छेत्कथाः कुर्वन्पृथग्विधाः ॥ ११ ॥
|
ताम्बूलाद्, यु, उप, युज्यात्, ह, शान्तते, ईजसि, भास्वति, स्वावासाय, समा, गच्छेत्, कथाः, कुर्वन्, पृथग्विधाः
|
364 |
शिकारेणामुना ब्रूमः कथं तित्तिरिनिग्रहः । श्येनिकेनामुना मोकः सोल्लासस्फूर्जितस्ततः ॥ १३ ॥
|
शिकारे, णा, अमुना, ब्रूमः, कथम्, तित्तिरि, निग्रहः, श्येनिके, इनाम्, उना, मो, कः, सोल्लास, स्फूर्जितस्, ततः
|
365 |
तथाधमेनामुना तु तिर्यक्क्षिप्तो न चोत्थितः । एतस्य पत्री न तथा विरोधमुपपद्यते ॥ १४ ॥
|
तथा, अधमेना, अमुना, तु, तिर्यक्क्षिप्तो*, न, चो, उत्थितः, एतस्य, पत्री, न, तथा*, विरोधम्, उपपद्, यते
|
366 |
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते । मांसं तु सर्वराजभिः ॥ २१ ॥
|
व, अर्जयेत्, सर्वम्, आं, सानि, धर्मो*, ह्य, अत्र, विधी, इयते, मांसम्, तु, सर्व, अराजभिः
|
367 |
सर्वभूतात्मभूतैस्तैः परावरैः । नाभागेनाम्बरीषेण रामेण च महात्मना ॥ २२ ॥
|
सर्वभूतात्मभूतैस्, तैः, परावरैः, नाभागेना, अम्बरीषेण, रामेण, च, महात्मना
|
368 |
ऐलेन पृथुना चैव वीरसेनेन चैव हि । हर्यश्वेन च राजेन्द्र भूपेन भरतेन च ॥ २३ ॥
|
ऐलेन, पृथुना, चै, ऐव, वीरसेनेन, चै, ऐव, हि, हर्यश्वेन, च, राजेन्द्र, भूपेन, भरतेन, च
|
369 |
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् । शारदे कौमुदपक्षे ततस्ते स्वर्गमाप्नुवन् ॥ २४ ॥
|
एतैश्, चान्यै, ऐश्, च, राजेन्द्र, पुरा*, मांसम्, न, भक्षितम्, शारदे, कौमुद, पक्षे, ततस्, ते, स्वर्गम्, आप्नुवन्
|
370 |
ब्रह्मलोके च तिष्ठन्ति कल्पमानाः स्त्रिया वृताः । यथा तत्रैव विहिता मृगयान्यत्र कौमुदात् ॥ २५ ॥
|
ब्रह्मलोके, च, तिष्ठन्ति, कल्पमानाः, स्त्रिया*, वृताः, यथा, तत्रैव, विहिता*, मृगयान्, यत्र, कौमुदात्
|
371 |
अनिषिद्धात्त्वन्यदा सा तत्रैव परिवर्जयेत् । प्रजानां हितकामेन ह्यगस्त्येन महात्मना ॥ २६ ॥
|
अनिषिद्धात्, त्व, अन्यदा, सा, तत्रैव, परि, व, अर्जयेत्, प्रजानाम्, हितकामेन, ह्य, अगस्त्येन, महात्मना
|
372 |
आरण्याः सर्वदैवत्याः प्रोक्षिताः तामसा मृगाः ॥ २७ ॥
|
आरण्याः, सर्वदैवत्याः, प्रोक्षिताः, तामसा*, मृगाः
|
373 |
युक्त्या शरदि सेवेत यथाच्छन्दं हिमागमे । वसन्ते तु प्रकर्षेण बलारोग्यमभीप्सुभिः ॥ २८ ॥
|
युक्त्या, शरदि, सेवेत, यथा, अच्छन्दम्, हिमागमे, वसन्ते, तु, प्रकर्षेण, बला, अरोग्यम्, अभीप्सुभिः
|
374 |
इति श्रीरुद्रदेवविरचिते श्यैनिके शास्त्रे मृगयानन्तरेतिकर्तव्यता परिच्छेदः सप्तमः ॥ ३० ॥
|
इति, श्रीरुद्र, देववि, रचिते, श्यैनिके, शास्त्रे, मृगयान्, अन्तरे, इतिकर्तव्यता, परिच्छेदः, सप्तमः
|
375 |
धनुर्वेदाभ्यासः समविधिरनूनश्च लघुता गतेर्गात्रोत्साहः तुरगविहृतौ चातिपटुता । तथा नीतेर्योगे रसपरिचयश्चाप्यनुपमो मृगव्यायां क्षात्रो गुणसमुदयोऽभ्यस्यत इव ॥ २९ ॥
|
धनुर्वेदा, अभ्यासः, सम, विधिर्, अनूनश्, च, लघुता*, गतेर्, गात्रो, उत्साहः, तुरग, विहृतौ, चा, अति, पटुता, तथा*, नीतेर्, योगे, रस, परिचयश्, चाप्य, अनुपमो*, मृगव्याया, अम्, क्षात्रो*, गुण, समुदयोऽ, अभ्यस्यत, इव
|
376 |
तेषां सदर्शनौत्सुक्यादागतो हि महातपाः । व्यासशिष्यो महाप्राज्ञो लोमशोनाम नामतः ॥ ३ ॥
|
तेषाम्, सदर्, ऋश, नौ, औत्सुक्याद्, आगतो*, हि, महातपाः, व्यास, शिष्यो*, महाप्राज्ञो*, लोमशो, ऊनाम्, अ, नामतः
|
377 |
व्यास उवाच । यस्याज्ञया जगत्स्रष्टाविरिंचिः पालको हरिः । संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने ॥ १ ॥
|
व्यास*, उवाच, यस्या, अज्ञया, जगत्स्रष्टा, विरिञ्चिः, पालको*, हरिः, संहर्ता, कालरुद्रा, अख्यो*, नमस्, तस्मै, पिनाकिने
|
378 |
तत्रागतं ते ददृशुर्मुनयो दीर्घसत्रिणः । उत्तस्थुर्युगपत्सर्वे सार्घ्यहस्ताः समुत्सुकाः ॥ ४ ॥
|
तत्रा, अगतम्, ते, ददृशुर्, मुनयो*, दीर्घ, सत्, रि, णः, उत्त, स्थुर्यु, उग्, अपत्, सर्वे, सा, अर्घ्य, हस्ताः, समुत्सुकाः
|
379 |
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् । तत्रैव नैमिषारण्ये सौनकाद्यास्तपोधनाः । दीर्घसत्रं प्रकुर्वंतः सत्रिणः कर्मचेतसः ॥ २ ॥
|
तीर्थानाम्, उत्तमम्, तीर्थम्, क्षेत्राणाम्, क्षेत्रम्, उत्तमम्, तत्रैव, नैमिषारण्ये, सौनकाद्, यास्, तपोधनाः, दीर्घसत्रम्, प्रकुर्वन्तः, सत्, रि, णः, कर्म, चेतसः
|
380 |
अथ श्रीस्कान्दे महापुराणे प्रथमं माहेश्वरखण्डं प्रारभ्यते । श्रीगणेशाय नमः । ॐनमो भगवते वासुदेवाय । ॐनारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वती चैव ततो जयमुदीरयेत् ॥ १ ॥
|
अथ, श्री, स्कान्दे, महापुराणे, प्रथमम्, माहेश्वर, खण्डम्, प्रा, रभ्यते, श्रीगणेशाय, नमः, भगवते, वासुदेवाय, नमस्कृत्य, नरम्, चै, ऐव, नरोत्तमम्, देवीम्, सरस्वती, चै, ऐव, ततो*, जयम्, उद्, ईरयेत्
|
381 |
ऋषय ऊचुः । कथयस्व महाप्राज्ञ देवदेवस्य शूलिनः । महिमानं महाभाग ध्यानार्चनसमन्वितम् ॥ ६ ॥
|
ऋषय*, ऊचुः, कथयस्व, महाप्राज्ञ, देवदेवस्य, शूलिनः, महिमानम्, महाभाग, ध्याना, अर्चनसम्, अन्वितम्
|
382 |
दत्त्वार्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः । तं पप्रच्छुर्महाभागाः शिवधर्मं सविस्तरम् ॥ ५ ॥
|
दत्त्वा, अर्घ्य, पाद्यम्, सत्कृत्य, मुनयो*, वीतकल्मषाः, तम्, पप्रच्छुर्, महाभागाः, शिवधर्मम्, सविस्तरम्
|
383 |
कानिकानि च पुण्यानि कथ्यतां शिवपूजने । इतिहासपुराणानि वेदाध्ययनमेव च ॥ ९ ॥
|
कानि, कानि, च, पुण्यानि, कथ्यताम्, शिवपूजने, इतिहासपुराणानि, वेदाध्ययनम्, एव, च
|
384 |
संमार्जने किं फलं स्यात्तथा रंगावलीषु च । प्रदाने दर्पणस्याथ तथा वै चामरस्य च ॥ ७ ॥
|
सं, मार्जने, किम्, फलम्, स्यात्, तथा*, रङ्गावली, इषु, च, प्रदाने, दर्पणस्या, अथ, तथा*, वै, चामरस्य, च
|
385 |
प्रदाने च वितानस्य तथा धारागृहस्य च । दीपदाने किं फलं स्यात्पूजायां किं फलं भवेत् ॥ ८ ॥
|
प्रदाने, च, वितानस्य, तथा*, धारागृहस्य, च, दीपदाने, किम्, फलम्, स्यात्, पूजायाम्, किम्, फलम्, भवेत्
|
386 |
शिवाख्यानपरोलोके त्वत्तो नान्योऽस्ति वै मुने ॥ ११ ॥
|
शिवाख्यान्, अपरो, लोके, त्वत्, तो*, नान्, योऽ, अस्ति, वै, मुने
|
387 |
शिवस्याग्रे प्रकुर्वंति कारयन्त्यथ वा नराः । किं फलं च नृणां तेषां कथ्यतां विस्तरेण हि ॥ १० ॥
|
शिवस्या, अग्रे, प्रकुर्वन्ति, कारयन्त्य, अथ, वा*, नराः, किम्, फलम्, च, नृणाम्, तेषाम्, कथ्यताम्, विस्तरेण, हि
|
388 |
इति श्रुत्वा वचस्तेषां मुनीनां भावितात्मनाम् । उवाच व्यासशिष्योऽसौ शिवमाहात्म्यमुत्तमम् ॥ १२ ॥
|
इति, श्रुत्वा, वचस्, तेषाम्, मुनीनाम्, भावितात्मनाम्, उवाच, व्यास, शिष्योऽ, असौ, शिवमाहात्म्यम्, उत्तमम्
|
389 |
शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः । तेषां स्वर्गश्च मोक्षश्च भविष्यति न चान्यथा ॥ १४ ॥
|
शिवे, इति, द्व्यक्षरम्, नाम, व्या, अहरि, इष्यन्ति, ये, जनाः, तेषाम्, स्वर्गश्, च, मोक्षश्, च, भविष्यति, न, चान्य, अथा
|
390 |
लोमश उवाच । अष्टादशपुराणेषु गीयते वै परः शिवः । तस्माच्छिवस्य माहात्म्यं वक्तुं कोऽपि न पार्यते ॥ १३ ॥
|
लोमश*, उवाच, अष्टादशपुराणेषु, गीयते, वै, परः, शिवः, तस्माच्छ्, शिवस्य, माहात्म्यम्, वक्तुम्, कोऽ, अपि, न, पार्यते
|
391 |
उदारो हि महादेवो देवानां पतिरिश्वरः । येन सर्वं प्रदत्तं हि तस्मात्सर्व इति स्मृतः ॥ १५ ॥
|
उदारो*, हि, महादेवो*, देवानाम्, पतिर्, इश्वरः, येन, सर्वम्, प्रदत्तम्, हि, तस्मात्, सर्व*, इति, स्मृतः
|
392 |
ते धन्यास्ते महात्मानो ये भजंति सदा शिवम् ॥ १६ ॥
|
ते, धन्यास्, ते, महात्मानो*, ये, भजन्ति, सदा, शिवम्
|
393 |
विना सदाशिवं योहि संसारं तर्तुमिच्छति । स मूढो हि महापापः शिवद्वेषी न संशयः ॥ १७ ॥
|
विना, सदाशिवम्, यो, उहि, संसारम्, तर्, ऋतुम्, इच्छति, स, मूढो*, हि, महा, अपापः, शिव, द्वेषी, न, संशयः
|
394 |
भक्षितं हि गरं येन दक्षयज्ञो विनाशितः । कालस्य दहनं येन कृतं राज्ञः प्रमोचनम् ॥ १८ ॥
|
भक्षितम्, हि, गरम्, येन, दक्षयज्ञो*, विनाशितः, कालस्य, दहनम्, येन, कृतम्, राज्ञः, प्रमोचनम्
|
395 |
ऋषय ऊचुः । यथा गरं भक्षितं च यथा यज्ञो विनाशितः । दक्षस्य च तथा ब्रूहि परं कौतूहलं हि नः ॥ १९ ॥
|
ऋषय*, ऊचुः, यथा, गरम्, भक्षितम्, च, यथा, यज्ञो*, विनाशितः, दक्षस्य, च, तथा*, ब्रूहि, परम्, कौतूहलम्, हि, नः
|
396 |
सूत उवाच । दाक्षायणी पुरा दत्ता शंकराय महात्मने । वचनाद्ब्रह्मणो विप्रा दक्षेण परमेष्ठिनः ॥ २० ॥
|
सूत*, उवाच, दाक्षायणी, पुरा*, दत्ता, शङ्कराय, महात्मने, वचनाद्, ब्रह्मणो*, विप्रा*, दक्षेण, परमेष्ठिनः
|
397 |
एकदा हि स दक्षो वै नैमिषारण्यमागतः । यदृच्छावशमापन्न ऋषिभिः परिपूजितः ॥ २१ ॥
|
एकदा, हि, स, दक्षो*, वै, नैमिषारण्यम्, आगतः, यदृच्छाव, अशमा, आपन्न*, ऋषिभिः, परिपूजितः
|
398 |
इत्येवमुक्त्वा स महातपास्तदा रुषान्वितो रुद्रमिदं बभाषे ॥ २५ ॥
|
इत्ये, एवम्, उक्त्वा, स, महातपास्, तदा*, रुषान्वितो*, रुद्रम्, इदम्, बभाषे
|
399 |
स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः । तत्र स्थितो महादेवो नाभ्युत्थानाभिवादने । चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत् ॥ २२ ॥
|
स्तुतिभिः, प्रणिपातैश्, च, तथा, सर्वैः, सुरासुरैः, तत्र, स्थितो*, महादेवो*, नाभ्यु, उत्थाना, अभिवादने, चकारा, अस्य, ततः, क्रुद्धो*, दक्षो*, वचन्, अब्रवीत्
|
400 |
सर्वत्र सर्वे हि सुरासुरा भृशं नमंति मां विप्रवराः समुत्सुकाः । कथं ह्यसौ दुर्जनवन्महात्मा भूतादिभिः प्रेतपिशाचयुक्तः । श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना ॥ २३ ॥
|
सर्वत्र, सर्वे, हि, सुरासुरा*, भृशम्, नमन्ति, माम्, विप्र, वराः, समुत्सुकाः, कथम्, ह्य, असौ, दुर्जन, व, अन्, महात्मा*, भूतादिभिः, प्रेत, पिशाच, युक्तः, श्मशानवासी, निरपत्रपो*, ह्य, अयम्, कथम्, प्रणामम्, न, करोति, मेऽ, अधुना
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.