index
int64 1
616k
| Sanskrit
stringlengths 5
4.23k
| Tokens
stringlengths 1
4.86k
⌀ |
---|---|---|
501 |
पुरा पंचमुखो भूत्वा गर्वितोसि सदाशिवम् । कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम् ॥ १० ॥
|
पुरा, पञ्चमुखो*, भूत्वा, गर्वितो, सि, सदाशिवम्, कृतश्, चतुर्मुखस्, तेन, विस्मृतोऽ, असि, तद्, अद्भुतम्
|
502 |
भिक्षाटनं कृतं येन पुरा दारुवने विभुः । शप्तोयं भिक्षुको रुद्रो भवद्भिः सखिभिस्तदा ॥ ११ ॥
|
भिक्षाटनम्, कृतम्, येन, पुरा*, दारुवने, विभुः, शप्तो, यम्, भिक्षुको*, रुद्रो*, भवद्भिः, सखिभिस्, तदा
|
503 |
शप्तेनापि च रुद्रेण भवद्भिर्विस्मृतं कथम् । यस्यावयवमात्रेण पूरितं सचराचरम् ॥ १२ ॥
|
शप्तेना, अपि, च, रुद्रेण, भवद्भिर्, विस्मृतम्, कथम्, यस्याव, यवमात्रेण, पूरितम्, सचराचरम्
|
504 |
लिंगभूतं जगत्सर्वं जातं तत्क्षणमेव हि । लयानाल्लिंगमित्याहुः सर्वे देवाः सवासवाः ॥ १३ ॥
|
लिङ्ग, भूतम्, जगत्सर्वम्, जातम्, तत्क्षणम्, एव, हि, लयान्, आल्, लिङ्गम्, इत्या, आहुः, सर्वे, देवाः, सवास, वाः
|
505 |
सर्वे देवाश्च संभूता यतो देवस्य शूलिनः । सोऽसौ वेदांतगो देवस्त्वया ज्ञातुं न पार्यते ॥ १४ ॥
|
सर्वे, देवाश्, च, सम्भूता*, यतो*, देवस्य, शूलिनः, सोऽ, असौ, वेदान्तगो*, देवस्, त्वया, ज्ञातुम्, न, पार्यते
|
506 |
तस्या वचनमाकर्ण्य दक्षः क्रुद्धोऽब्रवीद्वचः । किं त्वया बहुनोक्तेन कार्यं नास्तीह सांप्रतम् ॥ १५ ॥
|
तस्या*, वचनम्, आकर्ण्य, दक्षः, क्रुद्धोऽ, अब्रवीद्, वचः, किम्, त्वया, बहुनो, उक्तेन, कार्यम्, नास्ती, इह, साम्प्रतम्
|
507 |
गच्छ वा तिष्ठवा भद्रे कस्मात्त्वं हि समागता । अमंगलो हि भर्ता ते अशिवोसौ सुमध्यमे ॥ १६ ॥
|
गच्छ, वा, तिष्ठ, वा*, भद्रे, कस्मात्, त्वम्, हि, समागता, अमङ्गलो*, हि, भर्ता, ते, अशिवो, उसौ, सुमध्यमे
|
508 |
अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट् । तस्मान्नाकारितो भद्रे यज्ञार्थं चारुभाषिणि ॥ १७ ॥
|
अकुलीनो*, वेदबाह्यो*, भूतप्रेत, पिशाच, राट्, तस्मान्, नाका, अरितो*, भद्रे, यज्ञा, अर्थम्, चारु, भाषिणि
|
509 |
मया दत्तासि सुश्रोणि पापिना मंदबुद्धिना । रुद्रायाविदितार्थाय उद्धताय दुरात्मने ॥ १८ ॥
|
मया*, दत्ता, असि, सुश्रोणि, पापिना, मन्दबुद्धिना, रुद्राया, अविदिता, अर्थाय, उद्धताय, दुरात्मने
|
510 |
तस्मात्कायं परित्यज्य स्वस्था भव शुचिस्मिते । दक्षेणोक्ता तदा पुत्री सा सती लोकपूजिता ॥ १९ ॥
|
तस्मात्, कायम्, परित्यज्य, स्वस्था*, भव, शुचिस्मिते, दक्षेणो, उक्ता, तदा, पुत्री, सा, सती, लोकपूजिता
|
511 |
निंदायुक्तं स्वपितरं विलोक्य रुषिता भृशम् । चिंतयंती तदा देवी कथं यास्यामि मंदिरे ॥ २० ॥
|
निन्दा, अयुक्तम्, स्वपित, रम्, विलोक्य, रुषिता*, भृशम्, चिन्तयन्ती, तदा*, देवी, कथम्, यास्यामि, मन्दिरे
|
512 |
तस्मात्तयक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम् ॥ २२ ॥
|
तस्मात्, तय, क्ष्याम्, य, अहम्, देहम्, प्रवे, ईक्ष्या, अमि, हुताशनम्
|
513 |
शंकरं द्रष्टुकामांह किं वक्ष्ये तेन पृच्छिता । यो निंदति महादेवं निंद्यमानं श्रृणोति यः । तावुभौ नरके यातो यावच्चन्द्रदिवाकरौ ॥ २१ ॥
|
शङ्करम्, द्रष्टुकामां, ह, किम्, वक्ष्ये, तेन, पृच्छ्, शिता, यो*, निन्दति, महादेवम्, निन्द्यमानम्, यः, तावु, उभौ, नरके, यातो*, यावच्, चन्द्र, दिवाकरौ
|
514 |
एवं मीमांसमाना सा शिवरुद्रेतिभाषिणी । अपमानाभिभूता सा प्रविवेश हुताशनम् ॥ २३ ॥
|
एवम्, मीमांसमाना, सा, शिव, रुद्रे, इति, भाषिणी, अपमाना, अभिभूता, सा, प्र, विवेश, हुताशनम्
|
515 |
हाहाकारेण महता व्याप्तमासीद्दिगंतरम् । सर्वे ते मंचमारूढाः शस्त्रैर्व्याप्ता निरंतराः ॥ २४ ॥
|
हाहाकारेण, महता*, व्याप्तम्, आसीद्, दिगन्तरम्, सर्वे, ते, मञ्चम्, आरूढाः, शस्त्रैर्, व्याप्ता*, निरन्तराः
|
516 |
शस्त्रैः स्वैर्जध्नुरात्मानं स्वानि देहानि चिच्छिदुः । केचित्करतले गृह्य शिरांसि स्वानि चोत्सुकाः ॥ २५ ॥
|
शस्त्रैः, स्वानि, देहानि, चिच्छिदुः, के, चित्, करतले, गृह्य, शिरांसि, स्वानि, चो, उत्सुकाः
|
517 |
नीराजयंतस्त्वरिता भस्मीभूताश्च जज्ञिरे । एवमूचुस्तदा सर्वे जगर्ज्जुरतिभीषणम् ॥ २६ ॥
|
नीरा, अजयन्, तस्, त्वरिता*, भस्मीभूताश्, च, जज्ञिरे, एवम्, ऊचुस्, तदा, सर्वे
|
518 |
शस्त्रप्राहारैः स्वांगानि चिच्छिदुश्चातिभीषणाः । ते तथा विलयं प्राप्ता दाक्षायण्या समं तदा ॥ २७ ॥
|
शस्त्र, प्राहा, अरैः, स्वाङ्गानि, चिच्छिदुश्, चात्, इभी, ईषणाः, ते, तथा*, विलयम्, प्राप्ता*, दाक्षायण्या, समम्, तदा
|
519 |
गणास्तत्रायूते द्वे च तदद्भुतमिवाभवत् । ते सर्व ऋषयो देवा इंद्राद्याः समरुद्गणाः ॥ २८ ॥
|
गणास्, तत्रा, आयू, उते, द्वे, च, तद्, अद्भुतम्, इवा, अभवत्, ते, सर्व*, ऋषयो*, देवा*, इन्द्राद्या, आः, सम, रुद्, गणाः
|
520 |
एवं भूतस्तदा यज्ञो जातस्तस्य दुरात्मनः । दक्षस्य ब्रह्मबंधोश्च ऋषयो भयमागताः ॥ ३० ॥
|
एवम्, भूतस्, तदा*, यज्ञो*, जातस्, तस्य, दुरात्मनः, दक्षस्य, ब्रह्मबन्धोश्, च*, ऋषयो*, भयम्, आगताः
|
521 |
विश्वेऽश्वनौ लोकपालास्तूष्णींबूतास्तदाभवन् । विष्णुं वरेण्यं केचिच्च प्रार्थयंतः समंततः ॥ २९ ॥
|
विश्वेऽ, अश्व, नौ, विष्णुम्, वरेण्यम्, के, चिच्, च, प्रार्थ, यन्तः, समन्ततः
|
522 |
एतस्मिन्नंतरे विप्रा नारदेन महात्मना । कथितं सर्वमेवैतद्दक्षस्य च विचेष्टितम् ॥ ३१ ॥
|
एतस्मिन्न्, अन्तरे, विप्रा*, नारदेन, महात्मना, कथितम्, सर्वम्, एवै, एतद्, दक्षस्य, च, विचेष्टितम्
|
523 |
तदाकर्ण्येश्वरो वाक्यं नारदस्य मुखोद्गतम् । चुकोप परमं क्रुद्ध आसनादुत्पतन्निव ॥ ३२ ॥
|
तदा, अकर्ण्ये, इश्वरो*, वाक्यम्, नारदस्य, मुखो, उद्गतम्, चुकोप, परमम्, क्रुद्ध*, आसना, दुत्, पतन्न्, इव
|
524 |
उद्धृत्य च जटां रुद्रो लोकसंहारकारकः । आस्फोटयामास रुषा पर्वतस्य शिरोपरि ॥ ३३ ॥
|
उद्धृत्य, च, जटाम्, रुद्रो*, लोक, संहारका, अरकः, आस्फोट, यामा, अस, रुषा, पर्वतस्य, शिरो, उपरि
|
525 |
ताडनाच्च समुद्भूतो वीरभद्रो महायशाः । तथा काली समुत्पन्ना भूतकोटिभिरावृता ॥ ३४ ॥
|
ताडनाच्, च, समुद्भूतो*, वीरभद्रो*, महायशाः, तथा, काली, समुत्पन्ना*, भूतकोटिभिर्, आवृता
|
526 |
कोपान्निःश्वसितेनैव रुद्रस्य च महात्मनः । जातं ज्वराणां च शतं सन्निपातास्त्रयोदश ॥ ३५ ॥
|
कोपान्न्, इः, श्वसितेनै, ऐव, रुद्रस्य, च, महात्मनः, जातम्, ज्वराणाम्, च, शतम्, सन्निपातास्, त्रयोदश
|
527 |
विज्ञप्तो वीरभद्रेण रुद्रो रौद्रपराक्रमः । किं कार्यं भवतः कार्यं शीघ्रमेव वद प्रभो ॥ ३६ ॥
|
विज्ञप्तो*, वीरभद्रेण, रुद्रो*, रौद्र, पराक्रमः, किम्, कार्यम्, भवतः, कार्यम्, शीघ्रम्, एव, वद, प्रभो
|
528 |
इत्युक्तो भगवान्रुद्रः प्रेषयामास सत्वरम् । गच्छ वीर महा बाहो दक्षयज्ञं विनाशय ॥ ३७ ॥
|
इत्युक्तो, भगवान्, रुद्रः, प्रेष, यामा, अस, सत्वरम्, गच्छ, वीर, महा*, बाहो*, दक्षयज्ञम्, विना, आशय
|
529 |
तदानीमेव सहसा दुर्निमित्तानि चाभवन् । रूक्षो ववौ तदा वायुः शर्कराभिः समावृतः ॥ ३९ ॥
|
तदानीम्, एव, सहसा*, दुर्निमित्तानि, चा, अभवन्, रूक्षो*, ववौ, तदा*, वायुः, शर्कराभिः, समावृतः
|
530 |
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः । कालिकाऽलिहितो वीरः सर्वभूतैः समावृतः । वीरभद्रो महातेजा ययौ दक्षमखं प्रति ॥ ३८ ॥
|
शासनम्, शिरसा, धृत्वा, देवदेवस्य, शूलिनः, कालिकाऽ, अलिहि, तो*, वीरः, सर्वभूतैः, समावृतः, वीरभद्रो*, महातेजा*, ययौ, दक्षमखम्, प्रति
|
531 |
एवंविधान्यरिष्टानि ददृशुर्विबुधादयः । दक्षोऽपि भयमापन्नो विष्णुं शरणमाययौ ॥ ४१ ॥
|
एवंविधान्य, अरिष्टानि, ददृशुर्, विबुधाद्, अयः, दक्षोऽ, अपि, भयम्, आपन्नो*, विष्णुम्, शरणम्, आय, यौ
|
532 |
असृग्वर्षति देवश्च तिमिरेणाऽवृता दिवशः । उल्कापाताश्च बहवः पेतुरुर्व्यां सहस्रशः ॥ ४० ॥
|
असृग्, वर्षति, देवश्, च, तिमि, रेणाऽ, अवृता*, दिव, शः, उल्कापाताश्, च, बहवः, पेतुर्, उर्व्याम्, सहस्रशः
|
533 |
रक्षरक्ष महाविष्णो त्वं हि नः परमो गुरुः । यज्ञोऽसि त्वं सुरश्रेष्ठ भयान्मां परिमोचय ॥ ४२ ॥
|
रक्ष, रक्ष, महाविष्णो, त्वम्, हि, नः, परमो*, गुरुः, यज्ञोऽ, असि, त्वम्, सुरश्रेष्ठ, भयान्, माम्, परि, मोचय
|
534 |
अपूज्या यत्र पूज्यं ते पूजनीयो न पूज्यते । त्रीणी तत्र प्रवर्तंते दुर्भिक्षं मरणं भयम् ॥ ४५ ॥
|
अपूज्या*, यत्र, पूज्यम्, ते, पूजनीयो*, न, पूज्यते, तत्र, प्रवर्, ऋतन्, ते, दुर्भिक्षम्, मरणम्, भयम्
|
535 |
अधुनैव वयं सर्वे प्रभवो न भवामहे । भवतो दुर्न्नयेनेव नात्र कार्या विचारणा ॥ ४७ ॥
|
अधुनै, ऐव, वयम्, सर्वे, प्रभवो*, न, भवाम, हे, भवतो*, नात्, र, कार्या*, विचारणा
|
536 |
तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः । अमानितान्महेशात्त्वां महद्भयमुपस्थितम् ॥ ४६ ॥
|
तस्मात्, सर्वप्रयत्नेन, माननीयो*, वृषध्वजः, अमानिता, अन्, महेशात्, त्वाम्, महद्भयम्, उपस्थितम्
|
537 |
दक्षेण प्रार्थ्य मानो हि जगाद मधुसूदनः । मया रक्षा विदातव्या भवतो नात्र संशयः ॥ ४३ ॥
|
दक्षेण, प्रार्थ्य, मानो*, हि, जगाद, मधुसूदनः, मया*, रक्षा*, विदात्, अव्या*, भवतो*, नात्, र, संशयः
|
538 |
अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते । त्रीणी तत्र प्रवर्तंते दुर्भिक्षं त्वया धर्ममजानताः । ईश्वरावज्ञया सर्वं विफलं च भविष्यति ॥ ४४ ॥
|
अपूज्या*, यत्र, पूज्यन्ते, पूजनीयो*, न, पूज्यते, तत्र, प्रवर्, ऋतन्, ते, दुर्भिक्षम्, त्वया, धर्मम्, अजानताः, ईश्वराव, अज्ञया, सर्वम्, विफलम्, च, भविष्यति
|
539 |
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् । विविर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥ ४८ ॥
|
विष्णोस्, तद्व, चनम्, श्रुत्वा, दक्षश्, चिन्तापरोऽ, अभवत्, भूत्वा, तूष्णीम्, आसीद्, भुवि, स्थितः
|
540 |
वीरभद्रो महाबाहू रुद्रेणैव प्रचोदितः । काली कात्यायनीशाना चामुंडा मुंडमर्द्दिनी ॥ ४९ ॥
|
वीरभद्रो*, महाबाहू, रुद्रेणै, ऐव, प्रचोदितः, काली, कात्यायनी, ईशाना, चामुण्डा*
|
541 |
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा । नवदुर्गादिसहितो भूतानां च गणो महान् ॥ ५० ॥
|
भद्रकाली, तथा*, भद्रा, त्वरिता*, वैष्णवी, तथा, नवदुर्गा, अदि, सहितो*, भूतानाम्, च, गणो*, महान्
|
542 |
निजन्मुः सहसा तत्र यज्ञवाटं महाप्रभम् । वीरभद्रसमेता सर्वे हरपराक्रमाः । दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः ॥ ५२ ॥
|
सहसा, तत्र, यज्ञवाटम्, महाप्रभम्, वीरभद्र, समेता, सर्वे, हर, पराक्रमाः, दशबाहवस्, त्रिनेत्रा*, जटिला*, रुद्रभूषणाः
|
543 |
शाकिनी डाकिनी चैव भूतप्रमथगुह्यकाः । तथैव योगिनीचक्रं चतुः षष्ट्या समन्वितम् ॥ ५१ ॥
|
शाकिनी, डाकिनी, चै, ऐव, भूत, प्रमथ, गुह्यकाः, तथै, ऐव, योगिनीचक्रम्, चतुः, षष्ट्या, समन्वितम्
|
544 |
पार्षदाः शंकरस्यैते सर्वे रुद्रस्वरूपिणः । पंचवक्त्रा नीलकंठाः सर्वे ते शस्त्रपाणयः ॥ ५३ ॥
|
पार्षदाः, शङ्करस्यै, ऐते, सर्वे, रुद्रस्व, अरूपिणः, पञ्चवक्त्रा*, नीलकण्ठाः, सर्वे, ते, शस्त्रपाणयः
|
545 |
छत्रचामरसंवीताः सर्वे हरपराक्रमाः । दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः ॥ ५४ ॥
|
छत्र, चामर, संवीताः, सर्वे, हर, पराक्रमाः, दशबाहवस्, त्रिनेत्रा*, जटिला*, रुद्रभूषणाः
|
546 |
अर्धचंद्रधराः सर्वे सर्वे चैव महौजसः । सर्वे ते वृषभारूढाः सर्वे ते वेषभूषणाः ॥ ५५ ॥
|
अर्धचन्द्र, धराः, सर्वे, सर्वे, चै, ऐव, महौजसः, सर्वे, ते, वृषभा, आरूढाः, सर्वे, ते, वेष, भूषणाः
|
547 |
तथैव दंशिताः सिंहा बहवः पार्श्वरक्षकाः । शार्दूला मकरा मत्स्या गजाश्चैव सहस्रशः । छत्राणि विविधान्येव चामराणि तथैव च ॥ ५८ ॥
|
तथै, ऐव, दंशिताः, सिंहा*, बहवः, पार्श्व, रक्षकाः, शार्दूला*, मकरा*, मत्स्या*, गजाश्, चै, ऐव, सहस्रशः, छत्राणि, विविधान्ये, एव, चामराणि, तथै, ऐव, च
|
548 |
मूर्द्धनिध्रियमाणानि सर्वतोग्राणि सर्वशः । ततो भेरीमहानादाः शंखाश्च विविधस्वनाः । पटहा गोमुखाश्चैव श्रृंगाणि विविधानि च ॥ ५९ ॥
|
मूर्द्ध, नि, ध्रियमाणानि, सर्वतो, उग्राणि, सर्वशः, ततो*, भेरीम्, अहान्, आदाः, शङ्खाश्, च, विविध, स्वनाः, पटहा*, गोमुखाश्, चै, ऐव, विविधानि, च
|
549 |
सहस्रबाहुर्भुजगाधिपैर्वृतस्त्रिलोचनो भीमबलो भयावहः । एभिः समेतश्च तदा महात्मा स वीरभद्रोऽभिजगाम यज्ञम् ॥ ५६ ॥
|
सहस्रबाहुर्, भुजगा, अधिपैर्, वृतस्, त्रिलोचनो*, भीमबलो*, भयावहः, एभिः, समेतश्, च, तदा*, महात्मा, स, वीरभद्रोऽ, अभिज, गाम, यज्ञम्
|
550 |
युग्यानां च सहस्रेण द्विप्रमाणेन स्यंदनम् । सिंहानां प्रयुतेनैव वाह्यमानं च तस्य तत् ॥ ५७ ॥
|
युग्यानाम्, च, सहस्रेण, स्यन्दनम्, सिंहानाम्, प्रयुतेनै, ऐव, वाह्यमानम्, च, तस्य, तत्
|
551 |
ततोऽवाद्यंत तान्येव घनानि सुषिराणि च । कलगानपराः सर्वे सर्वे मृदंगवादिनः ॥ ६० ॥
|
ततोऽ, अवाद्यन्त, तान्ये, एव, घनानि, सुषिराणि, च, कल, गान, पराः, सर्वे, सर्वे, मृदङ्ग, वादिनः
|
552 |
अनेकलास्यसंयुक्ता वीरभद्राग्रतोभवन् । रणवादित्रनिर्घोषैर्जगर्जुरमितौजसः ॥ ६१ ॥
|
अनेक, लास्य, असंयुक्ता*, वीरभद्रा, अग्रतो, भवन्, रण, वादित्रनिर्घोषैर्, जगर्जुर्, अमितौजसः
|
553 |
तेन नादेन महता नादितं भुवनत्रयम् । एवं सर्वे समायाता गणा रुद्रप्रणोदिताः ॥ ६२ ॥
|
तेन, नादेन, महता*, नादितम्, भुवनत्रयम्, एवम्, सर्वे, समायाता*, गणा*, रुद्र, प्रणोदिताः
|
554 |
यज्ञवाटं च दक्षस्य विनाशार्थं प्रहारिणः । रजसा चाऽवृतं व्योम तमसा च वृता दिशः ॥ ६३ ॥
|
यज्ञवाटम्, च, दक्षस्य, विनाशा, अर्थम्, प्रहारिणः, रजसा, चाऽ, अवृतम्, व्योम, तमसा, च, वृता*, दिशः
|
555 |
उत्तस्थुर्युगपत्सर्वे देवदैत्यनिशाचराः । ते वै ददृशुरायांतीं रुद्रसेना भयावहाम् ॥ ६५ ॥
|
उत्त, स्थुर्यु, उग्, अपत्, सर्वे, देवदैत्य, निशाचराः, ते, वै, ददृशुर्, आयान्ती, इम्, रुद्रसेना*, भयावहाम्
|
556 |
सप्तद्वीपवती पृथ्वी चचाल साद्रिकानना । ते दृष्ट्वा महदाश्चर्य्यं लोकक्षयकरं तदा ॥ ६४ ॥
|
सप्तद्वीपवती, पृथ्वी, चचाल, साद्, रि, कान, ना, ते, दृष्ट्वा, लोक, क्षयकरम्, तदा
|
557 |
पृथ्वीं केचित्समायाता गगने केचिदागताः । दिशश्च प्रदिशश्चैव समावृत्य तथापरे ॥ ६६ ॥
|
पृथ्वीम्, के, चित्, समायाता*, गगने, के, चिद्, आगताः, दिशश्, च, प्रदिशश्, चै, ऐव, समावृ, ऋत्य, तथा, अपरे
|
558 |
अनंता ह्यक्षयाः सर्वे शूरा रुद्रसमा युधि । एवंभूतं च तत्सैन्यं रुद्रैश्च परिवारितम् । दृष्ट्वो चुर्विस्मिताः सर्वे यामोऽद्य शस्त्रपाणयः ॥ ६७ ॥
|
अनन्ता*, ह्य, अक्षयाः, सर्वे, शूरा*, रुद्र, समा*, युधि, एवम्भूतम्, च, तत्, सैन्यम्, रुद्रैश्, च, परिवारितम्, दृष्ट्वो, सर्वे, यामोऽ, अद्य, शस्त्रपाणयः
|
559 |
इंद्रो हि गजमारूढो मृगारूढः सदागतिः । यमो महिषमारूढो यमदंडसमन्वितः ॥ ६८ ॥
|
इन्द्रो*, हि, गजम्, आरूढो*, मृगा, आरूढः, सदागतिः, यमो*, महिषम्, आरूढो*, यमदण्ड, समन्वितः
|
560 |
कुबेरः पुष्पकारूढः पाशी मकरमेव च । अग्निर्बस्तमारूढो निर्ऋतिः प्रेतमेव च ॥ ६९ ॥
|
कुबेरः, पुष्पका, आरूढः, पाशी, मकरम्, एव, च, अग्निर्, बस्तम्, आरूढो*, निरृतिः, प्रेतम्, एव, च
|
561 |
तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः । आरुह्य वाहनान्येव स्वानिस्वानि प्रतिपिनः ॥ ७० ॥
|
तथान्ये, सुरसङ्घाश्, च, यक्ष, चारण, गुह्यकाः, आरुह्य, वाहनान्ये, एव, स्वानि, स्वानि
|
562 |
स्वेषामुद्योगमालोक्य दक्षश्चाश्रुमुखस्ततः । दंडवत्पतितो भूमौ सर्वानेवाभ्यभाषत ॥ ७१ ॥
|
स्वेषाम्, उद्योगम्, आलोक्य, दक्षश्, चा, अश्रुमुखस्, ततः, दण्डवत्पतितो*, भूमौ, सर्वान्, एवा, अभ्य, अभाषत
|
563 |
युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान् । सत्कर्मसिद्धये यूयं प्रमाणं सुमहाप्रभाः ॥ ७२ ॥
|
युष्मद्, बलेनै, ऐव, मया*, यज्ञः, प्रा, आरम्भितो*, महान्, सत्कर्म, सिद्धये, यूयम्, प्रमाणम्, सुमहा, अप्रभाः
|
564 |
विष्णो त्वं कर्मणः साक्षाद्यज्ञानां परिपालकः । धर्मस्य वेदगर्भस्य ब्रह्मण्यस्त्वं च माधव ॥ ७३ ॥
|
विष्णो, त्वम्, कर्मणः, साक्षाद्, यज्ञानाम्, परिपालकः, धर्मस्य, वेदगर्भस्य, ब्रह्मण्यस्, त्वम्, च, माधव
|
565 |
तस्माद्रक्षा विधातव्या यज्ञस्याऽस्य महाप्रभो । दक्षस्य वचनं श्रुत्वा उवाच मधुसूदनः ॥ ७४ ॥
|
तस्माद्, रक्षा*, विधातव्या*, यज्ञ, स्याऽ, अस्य, महाप्रभो, दक्षस्य, वचनम्, श्रुत्वा, उवाच, मधुसूदनः
|
566 |
मया रक्षा विधातव्या धर्मस्य परिपालने । तत्सत्यं तु त्वयोक्तं हि किं तु तस्य व्यतिक्रमः ॥ ७५ ॥
|
मया*, रक्षा*, विधातव्या*, धर्मस्य, परिपालने, तत्सत्, यम्, तु, त्वयो, उक्तम्, हि, किम्, तु, तस्य, व्यतिक्रमः
|
567 |
यातस्त्वद्यैव यज्ञस्य यत्त्वयोक्तं सदाशिवम् । नैमिषेऽनिमिषक्षेत्रे तदा किं न स्मृतं त्वया ॥ ७६ ॥
|
यातस्, त्वद्, यै, ऐव, यज्ञस्य, यत्, त्वयो, उक्तम्, सदाशिवम्, नैमिषेऽ, अनिमिष, क्षेत्रे, तदा, किम्, न, स्मृतम्, त्वया
|
568 |
योऽयं रुद्रो महातेजा यज्ञरूपः सदाशिवः । यज्ञबाह्यः कृतो मूढ तच्च दुर्म्मत्रितं तव ॥ ७७ ॥
|
योऽ, अयम्, रुद्रो*, महातेजा*, यज्ञरूपः, सदाशिवः, यज्ञबाह्यः, कृतो*, मूढ, तच्, च, तव
|
569 |
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव । न पश्यामि च तं विप्र त्वां वै रक्षति दुर्म्मतिम् ॥ ७८ ॥
|
रुद्रकोपाच्, च, को*, ह्य, अत्र, समर्थो*, रक्षणे, तव, न, पश्या, अमि, च, तम्, विप्र, त्वाम्, वै, रक्षति
|
570 |
किं कर्म्म किमकर्म्मेति तन्न पश्यसि दुर्म्मते । समर्थं केवलं कर्मन भविष्यति सर्वदा ॥ ७९ ॥
|
किम्, तन्न्, अ, पश्य, असि, समर्थम्, केवलम्, कर्मन्, अ, भविष्यति, सर्वदा
|
571 |
सेश्वरं कर्म विद्ध्योतत्समर्थत्वेन जायते । न ह्यन्यः कर्म्मणो दाता ईश्वरेण विना भवेत् ॥ ८० ॥
|
सेश्वरम्, कर्म, विद्ध्, ह्यो, तत्, समर्थत्वेन, जायते, न, ह्य, अन्यः, दाता*, ईश्वरेण, विना*, भवेत्
|
572 |
ईश्वरस्य च ये भक्ताः शांतास्तद्गतमानसाः । कर्म्मणो हि फलं तेषां प्रयच्छति सदाशिवः ॥ ८१ ॥
|
ईश्वरस्य, च, ये, भक्ताः, शान्तास्, तद्गतम्, आनसाः, हि, फलम्, तेषाम्, प्रयच्छ्, शति, सदाशिवः
|
573 |
केवलं कर्म चाश्रित्य निरीश्वरपरा जनाः । निरयं ते च गच्छंति कोटियज्ञशतैरपि ॥ ८२ ॥
|
केवलम्, कर्म, चा, आश्रित्य, निरीश्वर, परा*, जनाः, निरयम्, ते, च, गच्छन्ति, कोटि, यज्ञ, शतैर्, अपि
|
574 |
पुनः कर्ममयैः पाशैर्बद्धा जन्मनिजन्मनि । निरयेषु प्रपच्यंते केवलं कर्म्मरूपिणः ॥ ८३ ॥
|
पुनः, कर्ममयैः, पाशैर्, बद्धा*, जन्मनि, जन्मनि, निरयेषु, प्र, पच्यन्ते, केवलम्
|
575 |
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रप्रादुर्भाववर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥
|
इति, श्री, स्कान्दे, महापुराण, एकाशीति, साहस्र्याम्, संहितायाम्, प्रथमे, माहेश्वर, खण्डे, केदारखण्डे, वीरभद्र, प्रादुर्भाव, वर्णनं, नाम, तृतीयोऽ, अध्यायः
|
576 |
लोमश उवाच । विष्णुनोक्तं वचः श्रुत्वा दक्षो वचनमब्रवीत् । वेदानामप्रमाणं च कृतं ते मधुसूदन ॥ १ ॥
|
लोमश*, उवाच, विष्णुनो, उक्तम्, वचः, श्रुत्वा, दक्षो*, वचनम्, अब्रवीत्, वेदानाम्, अप्रमाणम्, च, कृतम्, ते, मधुसूदन
|
577 |
वैदिकं कर्म चोत्सृज्य कथं सेश्वरतां व्रजेत् । तदुच्यतां महाविष्णो येन धर्मः प्रतिष्ठितः ॥ २ ॥
|
वैदिकम्, कर्म, चो, उत्सृज्य, कथम्, सेश्वर, ताम्, व्रजेत्, तद्, उच्यताम्, महाविष्णो, येन, धर्मः, प्रतिष्ठितः
|
578 |
दक्षेणोक्तो महाविष्णुरुवाच परिसांत्वयन् । त्रैगण्यविषया वेदाः संभवंति न चान्यथा ॥ ३ ॥
|
दक्षेणो, उक्तो*, महाविष्णुर्, उवाच, परि, सान्त्वयन्, वेदाः, सम्, भवन्ति, न, चान्य, अथा
|
579 |
वेदोदितानि कर्माणि ईश्वरेण विना कथम् । सफलानि भविष्यंति विफलान्येव तानि च ॥ ४ ॥
|
वेदोदितानि, कर्माणि, ईश्वरेण, विना, कथम्, सफलानि, भविष्यन्ति, विफलान्ये, एव, तानि, च
|
580 |
तस्मात्सर्वप्रयत्नेन ईश्वरं शरणं व्रऐजा । एवं ब्रुवति गोविन्द आगतः सैन्यसागरः । वीरभद्रेण सदृशो ददृशुस्तं तदा सुराः ॥ ५ ॥
|
तस्मात्, सर्वप्रयत्नेन, ईश्वरम्, शरणम्, एवम्, गोविन्द*, आगतः, सैन्य, सागरः, वीरभद्रेण, सदृशो*, ददृशुस्, तम्, तदा, सुराः
|
581 |
इंद्रोपि प्रहसन्विष्णुमात्मवादरतं तदा । वज्रपाणिः सुरैः सार्द्धं योद्धुकामोऽभवत्तदा ॥ ६ ॥
|
प्रहसन्, विष्णुम्, आत्मवाद, रतम्, तदा, वज्रपाणिः, सुरैः, सा, आर्द्धम्, योद्धुकामोऽ, अभवत्, तदा
|
582 |
भृगुणाचारितः शीघ्रमुच्चाटनपरेण हि । तदा गणाः सुरैः सार्धं युयुधुस्ते गणान्विताः ॥ ७ ॥
|
भृगुणा, चारितः, शीघ्रम्, उच्चाटन, परेण, हि, तदा*, गणाः, सुरैः, सार्धम्, युयु, धुस्, ते, गणान्, विताः
|
583 |
शरतोमरनागचैर्जघ्नुस्ते च परस्परम् । नेदुःशंखाश्च बहुशस्तस्मिन्रणमहोत्सवे ॥ ८ ॥
|
शरतो, ऊम, रना, अग, चैर्, जघ्नुस्, ते, च, परस्परम्, नेदुः, शङ्खाश्, च, बहुशस्, तस्मिन्, रणमहोत्सवे
|
584 |
तथा दुन्दुभयो नेदुः पटहा डिंडिमादयः । तेन शब्देन महताश्लाघ्यमानास्तदा सुराः । लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान् ॥ ९ ॥
|
तथा*, दुन्दुभयो*, नेदुः, पटहा*, डिण्डिमाद्, अयः, तेन, शब्देन, महता, श्लाघ्यमानास्, तदा, सुराः, लोकपालैश्, च, सहिता*, जघ्नुस्, ताञ्छ्, शिवकिङ्करान्
|
585 |
खड्गैश्चापि हताः केचिद्गदाभिश्च विपोथिताः । देवैः पराजिताः सर्वे गणाः शतसहस्रशः ॥ १० ॥
|
खड्गैश्, चापि, हताः, के, चिद्, गदाभिश्, च, विपोथिताः, देवैः, पराजिताः, सर्वे, गणाः, शतसहस्रशः
|
586 |
इंद्राद्यौर्लोकपालैश्च गणास्ते च पराङ्गमुखाः । कृताश्च तत्क्षणादेव भृगोर्मंत्रबलेन हि ॥ ११ ॥
|
इन्द्राद्यौ, और्, लोकपालैश्, च, गणास्, ते, च, पराङ्गमुखाः, कृताश्, च, तत्क्षणाद्, एव, भृगोर्, मन्त्रबलेन, हि
|
587 |
उच्चाटनं कृतं तेषां भृगुणा यज्विना तदा । यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥ १२ ॥
|
उच्चाटनम्, कृतम्, तेषाम्, भृगुणा, यज्विना, तदा, यजना, अर्थम्, च, देवानाम्, तुष्ट्यर्थम्, दीक्षितस्य, च
|
588 |
भूतान्प्रेतान्पिशाचांश्च कृत्वा तानेव पृष्ठतः । वृषभस्थान्पुरस्कृत्य स्वयं चैव महाबलः । तीक्ष्णं त्रिशूलमादाय पातयामास तान्रणे ॥ १४ ॥
|
भूतान्, प्रेतान्, पिशाचांश्, च, कृत्वा, ताने, इव, पृष्ठतः, वृषभस्थान्, पुरस्कृत्य, स्वयम्, चै, ऐव, महाबलः, तीक्ष्णम्, त्रिशूलम्, आदाय, पातयामा, अस, तान्, रणे
|
589 |
तेनैव देवा जयिनो जातास्तत्क्षणमेव हि । स्वानां पराजयं दृष्ट्वा वीरभद्रो रुपान्वितः ॥ १३ ॥
|
तेनै, ऐव, देवा*, जयिनो*, जातास्, तत्क्षणम्, एव, हि, स्वाना, अम्, पराजयम्, दृष्ट्वा, वीरभद्रो*, रुपान्, वितः
|
590 |
देवान्यक्षान्पिशाचांश्च गुह्यकान्राक्षसां स्तथा । शूलघातैश्च ते सर्वे गणा देवान्प्रजघ्निरे ॥ १५ ॥
|
देवान्य, अक्षान्, पिशाचांश्, च, गुह्यकान्, राक्षसा, अम्, शूल, घातैश्, च, ते, सर्वे, गणा*, देवान्, प्रज, घ्नि, रे
|
591 |
केचिद्द्विधाकृताः खङ्गैर्मुद्गरैश्चापि पोथिताः । परश्वधैः खंडशश्च कृताः केचिद्रणाजिरे ॥ १६ ॥
|
के, चिद्, द्विधाकृताः, खङ्गैर्, मुद्गरैश्, चापि, पोथिताः, परश्वधैः, खण्डशश्, च, कृताः, के, चिद्, रणाजिरे
|
592 |
शूलैर्भिन्नाश्च शतशः केचिच्च शकलीकृताः । एवं पराजिताः सर्वे पलायनपरायणाः ॥ १७ ॥
|
शूलैर्, भिन्नाश्, च, शतशः, के, चिच्, च, शकलीकृताः, एवम्, पराजिताः, सर्वे, पलायनपरायणाः
|
593 |
बृहस्पतिरुवाचेदं सुरेंद्रं त्वरितस्तदा । बृहस्पतिरुवाच । यदुक्तं विष्णुना पूर्वं तत्सत्यं जातमद्य वै ॥ १९ ॥
|
बृहस्पतिर्, उवाचे, इदम्, सुरेन्द्रम्, त्वरितस्, तदा, बृहस्पतिर्, उवाच, यद्, उक्तम्, विष्णुना, पूर्वम्, तत्सत्, यम्, जातम्, अद्य, वै
|
594 |
परस्परं परिष्वज्य गतास्तेपि त्रिविष्टपम् । केवलं लोकपालाश्च इंद्राद्यास्तस्थुरुत्सुकाः । बृहस्पतिं पृच्छमानाः कुतोस्माकं जयो भवेत् ॥ १८ ॥
|
परस्परम्, परिष्वज्य, त्रिविष्टपम्, केवलम्, लोकपालाश्, च*, इन्द्राद्या, अस्, तस्थुर्, उत्सुकाः, बृहस्पतिम्, पृच्छमानाः, कुतो, स्मा, अकम्, जयो*, भवेत्
|
595 |
अस्ति चेदीश्वरः कश्चित्फलरूप्यस्य कर्म्मणः । कर्तारं भजते सोपि न ह्यकर्तुः प्रभुर्हिसः ॥ २० ॥
|
अस्ति, चेदी, इश्वरः, कश्, चित्, फल, रूप्यस्य, कर्तारम्, भजते, न, ह्य, अकर्तुः, प्रभुर्, हि, सः
|
596 |
न मंत्रौषधयः सर्वे नाभिचारा न लौकिकाः । न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥ २१ ॥
|
न, मन्त्रौषधयः, सर्वे, नाभि, चारा*, न, लौकिकाः, न, कर्माणि, न, वेदाश्, च, न, मीमांसाद्, वयम्, तथा
|
597 |
ज्ञातुमीशाः संभवंति भक्त्याज्ञेयस्त्वनन्यया । शांत्या च परया तृष्ट्या ज्ञातव्यो हि सदाशिवः ॥ २२ ॥
|
ज्ञातुम्, ईशाः, सम्, भवन्ति, भक्त्या, अज्ञेयस्, त्व, अनन्यया, शान्त्या, च, परया, ज्ञातव्यो*, हि, सदाशिवः
|
598 |
त्वमिंद्र बालिशो भूत्वा लोकपालैः सहाद्य वै । आगतो बालिशो भूत्वा इदानीं किं करिष्यसि ॥ २४ ॥
|
त्वम्, इन्द्र, बालिशो*, भूत्वा, लोकपालैः, सहाद्, य, वै, आगतो*, बालिशो*, भूत्वा, इदानीम्, किम्, करिष्यसि
|
599 |
तेन सर्वं संभवंति सुखदुःझखात्मकं जगत् । परंतु संवदिष्यामि कार्याकार्यविवक्षया ॥ २३ ॥
|
तेन, सर्वम्, सम्, भवन्ति, सुख, दुः, झ, खात्म, कम्, जगत्, परन्तु, संवद्, इष्यामि, कार्याकार्य, विवक्षया
|
600 |
एते रुद्रसहायाश्च गणाः परमशोभनाः । कुपिताश्च महाभागा न तु शेषं प्रकुर्वते ॥ २५ ॥
|
एते, रुद्र, सहायाश्, च, गणाः, परमशोभनाः, कुपिताश्, च, महाभागा*, न, तु, शेषम्, प्रकुर्वते
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.