index
int64
1
616k
Sanskrit
stringlengths
5
4.23k
Tokens
stringlengths
1
4.86k
614,801
नमोऽस्तु सर्वभूतेभ्य इति मन्त्रमुदीरयेत् । तस्मिन् वेद्यादिपर्यन्तं देशे मन्त्रमिति स्मृतम् ॥ 55 ॥
नमोऽ, अस्तु, सर्वभूतेभ्य*, इति, मन्त्रम्, उद्, ईरयेत्, वेद्या, आदि, पर्यन्तम्, देशे, मन्त्रम्, इति, स्मृतम्
614,802
अनुगच्छन्ति ये त्वत्र कौतुकं कौतुकान्विताः । पदे पदे क्रतुफलं लभन्ते नात्र संशयः ॥ 56 ॥
अनु, गच्छन्ति, ये, त्वत्, र, कौतुकम्, कौतुका, अन्विताः, पदे, क्रतुफलम्, लभन्ते, नात्, र, संशयः
614,803
शुद्धवासाः शुचिर्भूत्वा कृतदन्तानुधावनः । हविष्यभुग् यतात्मा च आचार्यो बलिमाचरेत् ॥ 57 ॥
शुद्धवासाः, शुचिर्, भूत्वा, कृत, दन्तान्, उधा, अवनः, यतात्मा, च*, आचार्यो*, बलिमा, चरेत्
614,804
रात्रौ बलिप्रदानान्ते स्नानं सद्यः समाचरेत् । प्रतिष्ठोत्सवहोमेषु स्नपनादौ विशेषतः ॥ 58 ॥
रात्रौ, बलिप्रदानान्, ते, स्नानम्, सद्यः, समा, चरेत्, स्नपनादौ, विशेषतः
614,805
आरभ्य तन्त्रानुक्तं च निरीक्ष्यान्यांस्तु कारयेत् । अन्यथा केवलं तन्त्रमेकं वीक्ष्य प्रयोजयेत् ॥ 59 ॥
आरभ्य, तन्त्रा, अनुक्तम्, च, निरीक्ष्यान्, यांस्, तु, कारयेत्, केवलम्, तन्त्रम्, एकम्, वीक्ष्य, प्रयो, जयेत्
614,806
तत्संक्षेपं न विस्मृत्य मोहात् सर्वविनाशकृत् । तीर्थपूर्वदिने रात्रावधिवासनमाचरेत् ॥ 60 ॥
तत्, सङ्क्षेपम्, न, विस्मृत्य, मोहात्, सर्वविनाश, कृत्, रात्राव, अधिवासनम्, आ, चरेत्
614,807
यागमण्डपमध्ये वा देवस्य पुरतोऽथवा । वेदिं कृत्वाथ शालीभिरष्टद्रोणसमन्वितम् ॥ 61 ॥
यागमण्डपम्, अध्ये, वा*, देवस्य, पुरतोऽ, अथवा, कृत्वा, अथ, शालीभिर्, अष्ट, द्रोण, समन्वितम्
614,808
तदर्धं तण्डुलं न्यस्य तन्मध्येऽम्बुजमालिखेत् । कुशान् संस्तीर्य तन्मध्ये वस्त्राणि परितो न्यसेत् ॥ 62 ॥
तद्, अर्धम्, तण्डुलम्, न्यस्य, तन्मध्येऽ, अम्बुजम्, आ, लिखेत्, संस्तीर्, र्य, तन्मध्ये, वस्त्राणि, परितो*
614,809
गन्धपुष्पैः समास्तीर्य प्रोक्षयेन्मूलविद्यया । अष्टदिग्दीपसंयुक्तं कर्पूरागरुधूपितम् ॥ 63 ॥
गन्धपुष्पैः, समास्, तीर्य, प्रोक्ष, ये, ईन्, मूलविद्यया, कर्पूरा, अगरु, धूपितम्
614,810
धूपयित्वा ततो वेदिं तन्मध्ये देवमानयेत् । अर्घ्यपाद्यादिनाभ्यर्च्य हविरस्मै तु दापयेत् ॥ 64 ॥
ततो*, वेदिम्, तन्मध्ये, देवम्, आनयेत्, हविर्, अस्मै, तु, दापयेत्
614,811
देवस्य पूर्वपार्श्वे तु पूर्णकुम्भं निधाय तु । वेष्टितं सूक्ष्मवस्त्रैश्च हेमरत्नसमन्वितम् ॥ 65 ॥
देवस्य, पूर्व, पार्श्वे, तु, पूर्णकुम्भम्, निधाय, तु, सूक्ष्मवस्त्रैश्, च, हेमरत्न, समन्वितम्
614,812
तस्मिन्नावाहयेत् तीर्थान् सरितश्च सरांसि च । पूजयित्वैव गन्धाद्यैस्ततो देवं समर्चयेत् ॥ 66 ॥
तस्मिन्न्, आवा, हयेत्, तीर्थान्, सरितश्, च, सरांसि, च, गन्धाद्, यैस्, ततो*, देवम्, सम्, अर्चयेत्
614,813
तीर्थयात्रां कुरुष्व त्वं प्रसीद पुरुषोत्तम । प्रार्थचित्वैव देवेशं प्रोक्षयेत् कुम्भवारिणा ॥ 68 ॥
तीर्थयात्राम्, कुरुष्व, त्वम्, प्र, सीद, पुरुषोत्तम, देवेशम्, प्रो, क्षयेत्, कुम्भ, वारिणा
614,814
पञ्चमन्त्रैश्च सूक्तेन पौरुषेण च मन्त्रवित् । तथा नारायणं सूक्तं सृष्ट्य दिप्रतिपादकम् ॥ 69 ॥
पञ्चमन्, त्रैश्, च, सूक्तेन, पौरुषेण, च, मन्त्रवित्, नारायणम्, सूक्तम्, सृष्ट्य, दि, प्रतिपादकम्
614,815
प्रार्थयेत्तीर्थयात्रार्थं प्रणिपत्यैव देशिकः । देवदेव जगन्नाथ नमस्ते लोकभावन ॥ 67 ॥
प्रणि, पत्यै, ऐव, देशिकः, जगन्नाथ, नमस्, ते, लोकभावन
614,816
अथर्वणमिदं सूक्तं सर्वकामप्रदं शुभम् । आत्मानं च तथाचार्यो वैष्णवांश्चैव सात्त्वतान् ॥ 70 ॥
अथर्वणम्, इदम्, सूक्तम्, सर्वकामप्रदम्, शुभम्, च, तथा, आचार्यो*, वैष्णवांश्, चै, ऐव, सात्त्वतान्
614,817
गङ्गस्नानफलं सर्वं लभन्ते प्रोक्षयेत्तदा । पुनराचमनं दत्वा गन्धपुष्पादिनार्चयेत् ॥ 71 ॥
गङ्ग, स्नान, फलम्, सर्वम्, लभन्ते, प्रोक्ष, ये, त्त, दा, दत्, वा*, गन्धपुष्पाद्, इना, अर्चयेत्
614,818
हविर्निवेदनं कुर्यादपूपांश्च फलानि च । पानीयाचमनं दत्वा मुखवासं तथैव च ॥ 72 ॥
हविर्निवेदनम्, कुर्याद, पूपांश्, च, फलानि, च, दत्, वा*, मुखवासम्, तथै, ऐव, च
614,819
निवेदितं तु तत्सर्वं आचार्याय निवेदयेत् । आचार्यस्य मनः प्रीतिरतिसंपत्तिकारिणी ॥ 73 ॥
निवेदितम्, तु, तत्, सर्वम्, आचार्याय, नि, वेदयेत्, मनः, प्रीतिरति, सम्पत्ति, कारिणी
614,820
आचार्यस्यानुरूपेण सात्त्वतेभ्यो निवेदयेत् । किञ्चिन्मात्रं गृहीत्वा तु सदस्यानां तु दापयेत् ॥ 74 ॥
आचार्यस्या, अनुरूपेण, सात्त्वतेभ्यो*, नि, वेदयेत्, गृहीत्वा, तु, सदस्यानाम्, तु, दापयेत्
614,821
पुण्याहं वाचयित्वैव कौतुकं बन्धयेत्ततः । दर्शयेद्देवदेवस्य मङ्गलानि यथाक्रमम् ॥ 75 ॥
पुण्याहम्, वाचयित्वै, ऐव, कौतुकम्, बन्धयेत्, ततः, मङ्गलानि, यथा, अक्रमम्
614,822
छत्रं चामरमादर्शं सुमुहर्ते निवेदयेत् । शाययेच्छयने दिव्ये देवं मूलेन विद्यया ॥ 76 ॥
छत्रम्, चामरम्, आदर्शम्, सु, मु, हर्ते, नि, वेदयेत्, दिव्ये, देवम्, मूलेन, विद्यया
614,823
आत्मानं कौतुकं बद्ध्वा रात्रिशेषं समापयेत् । अथ तीर्थेऽहनि प्राप्ते नित्यकर्म समाप्य च ॥ 77 ॥
आत्मानम्, कौतुकम्, बद्ध्वा*, रात्रिशेषम्, समा, आपयेत्, तीर्थेऽ, अहनि, प्राप्ते, नित्यकर्म, समाप्य, च
614,824
उलूखलान लंकृत्य निशाचूर्णै स्तु पूरयेत् । पूर्वोक्तेन विधानेन घातयेत्तत्त्रिधा पुनः ॥ 79 ॥
उलूखलान्, अ, निशाचूर्णै, पूरयेत्, विधानेन, घातयेत्, तत्, त्रिधा, पुनः
614,825
मण्डपे मध्यमे भागे सोमेशाने तु लेपयेत् । तन्मध्ये शालिना वेदिं कुर्यान्मध्येऽब्जमुत्तमम् ॥ 78 ॥
मण्डपे, मध्यमे, भागे, सोमे, ईशाने, तु, लेपयेत्, शालिना, वेदिम्, कुर्यान्, मध्येऽ, अब्जम्, उत्तमम्
614,826
तस्य पश्चिमभागे तु शालिमध्ये महामुने । तीर्थार्थं स्थापयेच्चूर्णान् गन्धादीन् क्रमयोगतः ॥ 80 ॥
तस्य, पश्चिमभागे, तु, शालिम्, अध्ये, महामुने, स्थापयेच्, चूर्णान्, गन्धाद्, ईन्, क्रमयोगतः
614,827
नववस्त्रैस्तु संवेष्ट्य कलशान् लूखलान् क्रमात् । पश्चाद्रजनिचूर्णं तु पूरयेत् कलशे मुने ॥ 82 ॥
नववस्त्रैस्, तु, सं, वेष्ट्य, कलशान्, लू, खलान्, क्रमात्, तु, पूरयेत्, कलशे, मुने
614,828
गन्धचूर्णं तथा पिष्टं चूर्णं रजनिमेव च । शालिमध्ये तु संस्थाप्य प्रागादीशावसानकम् ॥ 81 ॥
गन्ध, चूर्णम्, तथा, पिष्टम्, चूर्णम्, रजनिम्, एव, च, तु, संस्थाप्य, प्राग्, आदी, ईशाव, असा, अनकम्
614,829
अर्घ्यपाद्यादिनाभ्यर्च्य तं देवं मूलविद्यया । स्नापयेद्देवदेवस्य मूर्ध्नि पश्चात् समाहितः ॥ 83 ॥
अर्घ्य, पाद्याद्, इना, अभ्यर्च्य, तम्, देवम्, मूलविद्यया, मूर्ध्नि, पश्चात्, समाहितः
614,830
गन्धादिचूर्णान् संगृह्य तीर्थदेशे समाचरेत् । चूर्णोत्सवं ततः कुर्यात् चुर्णस्नानसमन्वितम् ॥ 84 ॥
गन्धा, अदि, चूर्णान्, सङ्गृह्य, तीर्थ, देशे, समा, चरेत्, ततः, कुर्यात्
614,831
ग्रामं प्रदक्षिणं कृत्वा तीर्थदेशं समानयेत् । पुण्याहाज्यारोपणं स्नानवस्त्रं । पाद्यार्घ्यं वै दन्तकाष्ठं च तोयम् ॥ 85 ॥
ग्रामम्, प्रदक्षिणम्, कृत्वा, तीर्थ, देशम्, समा, आनयेत्, स्नानवस्त्रम्, वै, दन्तकाष्ठम्, च, तोयम्
614,832
काम्ये तु वा प्रकुर्वीत देवदेवस्य शाङ्र्गिणः । देवस्य पूर्वभागे तु मण्डलं पञ्चहस्तकम् ॥ 87 ॥
काम्ये, तु, वा, प्र, कुर्वीत, देवदेवस्य, पूर्वभागे, तु, मण्डलम्, पञ्चहस्त, कम्
614,833
दत्वादर्शं तैलमुद्वर्तनं च । धात्रीस्नानं स्नानपूर्वोपचारम् । स्नानक्रमं प्रवक्ष्यामि नित्ये नैमित्तिकेऽपि च ॥ 86 ॥
दत्, वादर्, ऋशम्, तैलम्, उद्वर्तनम्, च, स्नान, पूर्वो, उपचारम्, प्रव, क्ष्या, अमि, नित्ये, नैमित्तिकेऽ, अपि, च
614,834
कृत्वा तन्मध्यमे न्यस्य शालिद्रोणद्वयं मुने । विस्तीर्य वेदिमध्ये तु तदर्धं तण्डुलं तथा ॥ 88 ॥
कृत्वा, तन्मध्य, मे, न्यस्य, शालि, द्रोण, द्वयम्, मुने, वेदिमध्ये, तु, तद्, अर्धम्, तण्डुलम्, तथा
614,835
दक्षिणे विन्यसेत् क्षीरं मधु वारुणगोचरे । सोमे चोष्णोदकं न्यस्य साधकः परमार्थवित् ॥ 90 ॥
दक्षिणे, क्षीरम्, मधु, वारुण, गोचरे, चो, उष्णोदकम्, न्यस्य, साधकः, परमार्थवित्
614,836
तत्र मध्ये न्यसेद्विद्वान् कलशान् द्वादश क्रमात् । मध्यमे तु घृतं न्यस्य तत्र पूर्वे दधि न्यसेत् ॥ 89 ॥
तत्र, मध्ये, कलशान्, द्वादश, क्रमात्, तु, घृतम्, न्यस्य, तत्र, पूर्वे, दधि
614,837
आग्नेय्यां गन्धतोयं तु नैरृते पुष्पतोयकम् । वायव्ये मङ्गलोदं तु ईशाने शुद्धवारिभिः ॥ 91 ॥
आग्नेय्याम्, गन्धतोयम्, तु, नैरृते, पुष्पतो, उय, कम्, मङ्गलो, उदम्, तु, ईशाने, शुद्धवारिभिः
614,838
हस्तमुत्सृज्य नवकादैन्द्रे वा चोत्तरेऽथवा । स्थापयेत् क्रमयोगेन चूर्णानि क्रमयोगतः ॥ 92 ॥
हस्तम्, उत्सृज्य, नवकाद्, ऐन्द्रे, वा, चो, उत्तरेऽ, अथवा, क्रमयोगे, इन, चूर्णानि, क्रमयोगतः
614,839
चक्रिकां स्थापयेत्तस्मिन् गन्धपुष्पं विनिक्षिपेत् । नववस्त्रैस्तु संछाद्य गन्धपुष्पादिनार्चयेत् ॥ 95 ॥
चक्रिकाम्, स्थापयेत्, तस्मिन्, गन्धपुष्पम्, विनि, क्षिपेत्, सञ्छाद्य, गन्धपुष्पाद्, इना, अर्चयेत्
614,840
पुनश्च कुशकूर्चेन मार्जयेद्बिम्बमुत्तमम् । एवं वै कलशान् न्यस्य कूर्चद्रव्यात् न्यसेद्बुधः ॥ 94 ॥
पुनश्, च, कुश, कूर्चेन, मार्जयेद्, बिम्बम्, उत्तमम्, वै, कलशान्, न्यस्य, कूर्च, द्रव्यात्
614,841
ततस्तु परितः कुर्याद्रक्षार्थं कुमुदादिकान् । कुमुदं पूर्वदिग्भागे पुण्डरीकं तु दक्षिणे ॥ 96 ॥
ततस्, तु, परितः, कुर्याद्, रक्षार्थम्, कुमुदादि, कान्, पूर्वदिग्, भागे, पुण्डरीकम्, तु, दक्षिणे
614,842
परमेष्ट्यादिभिर्मन्त्रैः स्नापयेत् पुरुषोत्तमम् । ततश्च विमृजेच्चूर्णैर्मूलेनाङ्गादि दैवके ॥ 93 ॥
परमे, इष्ट्या, आदिभिर्, मन्त्रैः, स्ना, आपयेत्, पुरुषोत्तमम्, वि, मृजेच्, चूर्णैर्, मूलेना, आङ्गा, अदि, दैवके
614,843
शङ्कुकर्णं प्रतीच्यां तु सुमुखं चोत्तरे न्यसेत् । आग्नेये कुमुदाक्षं तु नैरृते वामनं न्यसेत् ॥ 97 ॥
शङ्कुकर्णम्, प्रतीच्याम्, तु, सुमुखम्, चो, उत्तरे, कुमुदाक्षम्, तु, नैरृते, वामनम्
614,844
सर्पनेत्रं तु वायव्यामीशाने सुप्रतिष्ठतम् । एवं तु कुमुदादींस्तु कलशेषु न्यसेद्बुधः ॥ 98 ॥
सर्पनेत्रम्, तु, वायव्याम्, ईशाने, सुप्रतिष्ठ, तम्, तु, कुमुदादींस्, तु, कलशेषु
614,845
तुलसीसहदेवी च बिल्वमौदुम्बरं तथा । अश्वत्थं प्लक्षवकुलं सदाभद्रा प्रकीर्तिताः ॥ 99 ॥
तुलसी, सहदेवी, च, बिल्वम्, औदुम्बरम्, तथा, प्लक्ष, वकुलम्, सदाभद्रा, प्रकीर्तिताः
614,846
एतेषां पल्लवान् गृह्य कलशेषु न्यसेत् क्रमात् । पुष्पादिभिः समभ्यर्च्य धूपदीपान्तमेव च ॥ 100 ॥
एतेषाम्, पल्लवान्, गृह्य, कलशेषु, क्रमात्, सम्, अभ्यर्च्य, धूपदीपान्, तमे, इव, च
614,847
एवं वै कलशान् न्यस्य द्रव्यदेवान् ब्रवीमि ते । शालिनीवारमाषांश्च चन्दनोशीरमेव च ॥ 101 ॥
एवम्, वै, कलशान्, न्यस्य, द्रव्य, अदेवान्, ब्रवीमि, ते, चन्दनो, उशीरम्, एव, च
614,848
पञ्चचूर्णमिति ख्यातं परागाणामनुत्तमम् । चन्दनं कुङ्कुमोशीरं चम्पकोत्पलवासितम् ॥ 102 ॥
पञ्च, चूर्णम्, इति, ख्यातम्, परागाणाम्, अनुत्तमम्, कुङ्कुमो, उशीरम्, चम्पको, उत्पल, वासितम्
614,849
पञ्च पुष्पोदकमिदं पञ्चोपनिषदं न्यसेत् । इन्द्रवल्यङ्कुराश्वत्थदलैकं पद्ममेव च ॥ 104 ॥
पञ्च, पुष्पोदकम्, इदम्, पञ्चोपनिषद्, अम्, पद्मम्, एव, च
614,850
गन्धतोयमिति ख्यातं गङ्गावारिसमप्रभम् । उत्पलं मल्लिकाजातिपाटलं पद्ममेव च ॥ 103 ॥
गन्धतोयम्, इति, ख्यातम्, गङ्गा, आवारि, समप्रभम्, मल्लिका, अजाति, पाटलम्, पद्मम्, एव, च
614,851
एतत्तु कथितं पूर्वं मङ्गलं मङ्गलोदकम् । शुद्धतोयं समादाय मन्त्रेण परमेष्ठिना ॥ 105 ॥
एतत्, तु, कथितम्, पूर्वम्, मङ्गलम्, मङ्गलो, उदकम्, समादाय, मन्त्रेण, परमेष्ठिना
614,852
कुशाग्रेण मथित्वा तु देवेशमभिषेचयेत् । कुङ्कुमोशीरकुष्ठं च रजनीचन्दनं तथा ॥ 106 ॥
कुशाग्रेण, मथित्वा, तु, देवेशम्, अभि, षे, चयेत्, च, रजनी, चन्दनम्, तथा
614,853
आढकं वा तदर्धं वा चूर्णं कुर्यात्तु मन्त्रवित् । चूर्णानामप्यलाभे तु रजनीचूर्णमुत्तमम् ॥ 108 ॥
आढकम्, वा, तद्, अर्धम्, वा, चूर्णम्, कुर्यात्, तु, मन्त्रवित्, तु, रजनीचूर्णम्, उत्तमम्
614,854
शालिभिर्वाथ सर्वेषां स्नापयेन्मूलविद्यया । घृतादिस्नेहद्रव्याणामाढकं वार्धमेव वा ॥ 109 ॥
शालिभिर्, वाथ, सर्वेषाम्, स्ना, आपयेन्, मूलविद्यया, वार्, धमेव, वा
614,855
एतत्तीर्थमयं पुण्यं तीर्थचूर्णमिति स्मृतम् । रजनीष्वेकवर्ज्यं तु द्रोणं वाप्यर्धमेव वा ॥ 107 ॥
एतत्, तीर्थम्, अयम्, पुण्यम्, तीर्थ, चूर्णम्, इति, स्मृतम्, तु, द्रोणम्, वाप्यर्, ऋध, मेव, वा
614,856
सर्वेषामप्यलाभे तु पूरयेद्गन्धवारिणा । तेनैव स्नापयेद्देवं यथावित्तानुसारतः ॥ 110 ॥
सर्वेषाम्, अप्य, अलाभे, तु, पूरयेद्, गन्ध, वारिणा, स्ना, आपयेद्, देवम्, यथा, आवित्तान्, उसा, अरतः
614,857
यत्प्रोक्तं चोत्सवे पुष्पं तस्या एवं तु मन्त्रवित् । तत्तद्दोषं स्मरेत् क्षिप्य तुलसी चोत्पलाक्षतम् ॥ 111 ॥
यत्, प्रोक्तम्, चो, उत्सवे, पुष्पम्, तस्या*, एवम्, तु, मन्त्रवित्, स्मरेत्, क्षिप्य, तुलसी, चो, उत्पलाक्ष, तम्
614,858
एवं द्रव्यं तु संप्रोक्तं दैवतं कथयामि ते । दामोदरावसानाश्च केशवाद्याश्च मूर्तयः ॥ 112 ॥
एवम्, द्रव्यम्, तु, सम्, प्रोक्तम्, दैवतम्, कथयामि, ते, केशवाद्या, आश्, च, मूर्तयः
614,859
घृतादिकलशानां तु देवताः परिकीर्तिताः । रक्षार्थं कलशानां तु कुमुदादीनि दैवतम् ॥ 113 ॥
घृता, अदिक, लशानाम्, तु, देवताः, परिकीर्तिताः, कलशानाम्, तु, कुमुदादी, नि, दैवतम्
614,860
उद्धारणक्रमं येन तत्प्रोक्तं दैवतं क्रमात् । एवं संस्थाप्य विधिवत् पश्चाच्छुद्धिं समाचरेत् ॥ 114 ॥
उद्धारण, क्रमम्, येन, तत्, प्रोक्तम्, दैवतम्, क्रमात्, संस्थाप्य, विधिवत्, पश्चाच्छ्, शुद्धिम्, समा, चरेत्
614,861
पुण्याहं वाचयित्वा तु प्रोक्षयेत् कुशवारिणा । एवं संप्रोक्ष्य विधिवत् ततः स्नपनमाचरेत् ॥ 115 ॥
पुण्याहम्, वाचयित्वा, तु, प्रो, क्षयेत्, कुशवारिणा, विधिवत्, ततः, स्नपनम्, आ, चरेत्
614,862
अष्टाक्षरेण गन्धाम्भः पुष्पाम्भो द्वादशाक्षरैः । मङ्गलं विष्णुगायत्र्या शुद्धाम्भः प्रणवेन तु ॥ 117 ॥
अष्टाक्षरेण, गन्धाम्भः, पुष्पाम्भो*, द्वादशाक्षरैः, विष्णुगायत्र्या, शुद्धाम्, भः, प्रणवेन, तु
614,863
तीर्थचूर्णं ततः स्नाप्य मूलमन्त्रेण साधकः । स्नपनान्ते तु संस्थाप्य रजनीचूर्णमुत्तमम् ॥ 118 ॥
तीर्थ, चूर्णम्, ततः, स्ना, अप्य, मूलमन्त्रेण, साधकः, तु, संस्थाप्य, रजनीचूर्णम्, उत्तमम्
614,864
घृतेन दध्ना पयसा मधुनोष्णाकदकेन च । स्नापयेत् पञ्चचूर्णैश्च संप्रपूज्य प्रभुं मुने ॥ 116 ॥
घृतेन, दध्ना, पयसा*, मधुनो, उष्णा, कदकेन, च, पञ्च, चूर्णैश्, च, सम्, प्रपूज्य, प्रभुम्, मुने
614,865
आज्यादिनिशि चूर्णान्तं एवं संस्नापयेत् क्रमात् । गन्धपुष्पादिनाभ्यर्च्य दीपान्तं च महामुने ॥ 119 ॥
आज्या, आदिनि, शि, चूर्णान्, तम्, एवम्, सं, स्ना, आपयेत्, क्रमात्, दीपान्, तम्, च, महामुने
614,866
स्नपनान्ते तु मन्त्रज्ञः कुमुदादींश्च रक्षकान् । देवस्य शिरसि भ्राम्य भक्तानां तु प्रदापयेत् ॥ 120 ॥
स्नपनान्, ते, तु, मन्त्रज्ञः, कुमुदादींश्, च, रक्षकान्, शिरसि, भ्राम्य, भक्तानाम्, तु, प्रदा, आपयेत्
614,867
एवं तु स्नपनं कृत्वा नदीस्नानं तु कारयेत् । तीरे देवं समानीय कुशकूर्चेन मार्जयेत् ॥ 121 ॥
एवम्, तु, स्नपनम्, कृत्वा, नदी, स्नानम्, तु, कारयेत्, देवम्, समानी, इय, कुश, कूर्चेन, मार्जयेत्
614,868
कृत्वाघमर्षणं तत्र पञ्चमन्त्रैः समाहितः । जलकेलिं ततः कृत्वा तीरमासाद्य देशिकः ॥ 123 ॥
कृत्वा, अघमर्षणम्, तत्र, पञ्चमन्, त्रैः, समाहितः, ततः, कृत्वा, तीरम्, आसाद्य, देशिकः
614,869
पाद्यादिदीपपर्यन्तं अर्चयेत् कौतुकं ततः । अवगाह्य च तत्तीर्थं तीर्थानावाह्य सर्वतः ॥ 122 ॥
पाद्या, आदिदीप, पर्यन्तम्, अर्चयेत्, कौतुकम्, ततः, च, तत्, तीर्थम्, तीर्था, अनावा, अह्य, सर्वतः
614,870
तत्र तीर्थजले स्नातः सर्वपापैः प्रमुच्यते । अलंकृत्य तु वस्त्राद्यैर्गन्धपुष्पादिनार्चयेत् ॥ 124 ॥
तत्र, तीर्थजले, स्नातः, सर्वपापैः, प्रम्, उच्यते, तु, वस्त्राद्, यैर्, गन्धपुष्पाद्, इना, अर्चयेत्
614,871
हविर्महाहविर्वापि दत्वा नृत्तादि कारयेत् । देवस्य पूर्वदिग्देशे बलिं दद्यात् समाहितः ॥ 125 ॥
हविर्, महाहविर्, वापि, दत्, वा*, नृत्ता, अदि, कारयेत्, पूर्वदिग्, देशे, बलिम्, दद्यात्, समाहितः
614,872
पुनः प्रदक्षिणं कुर्यात् ग्रामं वा नगरं तु वा । आलयं वाप्यभावे तु यथावित्तानुसारतः ॥ 127 ॥
पुनः, प्रदक्षिणम्, कुर्यात्, ग्रामम्, वा*, नगरम्, तु, वा, वाप्य, अभावे, तु, यथा, आवित्तान्, उसा, अरतः
614,873
नमोऽस्तु सर्वदेवेभ्य एवमुच्चार्य मन्त्रतः । पालिकाद्यैरलंकृत्य यानमारोपयेद्धरिम् ॥ 126 ॥
नमोऽ, अस्तु, सर्वदेवेभ्य*, एवम्, उच्चार्य, मन्त्रतः, यानम्, आरोप, ये, इद्ध, रि, इम्
614,874
स्वस्तिवाचनसंयुक्तं शङ्खभेरीरवाकुलम् । प्रदीपशतसंयुक्तं नृत्तगीतादिसंयुतम् ॥ 128 ॥
स्वस्तिवाचन, संयुक्तम्, शङ्ख, भेरीरवा, अकुलम्, नृत्त, गीता, अदि, संयुतम्
614,875
पुष्पवृष्टिसमायुक्तमक्षता लाजसंयुतम् । सामगीतसमायुक्तं जयशब्दसमन्वितम् ॥ 129 ॥
पुष्पवृष्टि, समायुक्तम्, अक्षता*, लाज, संयुतम्, जयशब्द, समन्वितम्
614,876
प्रदक्षिणं परिक्रम्य नद्रुतं नविलम्बितम् । यागभूमिं समासाद्य पूजयित्वा यथाक्रमम् ॥ 130 ॥
प्रदक्षिणम्, परिक्रम्य, नद्, रुतम्, नवि, लम्बितम्, समासाद्य, पूजयित्वा*, यथा, अक्रमम्
614,877
स्नपनं विधिवत् कृत्वा पुष्पयागं समारभेत् । कृत्वा पद्मं चक्रकं मण्डलं वा । तत्र स्थाने वासुदेवादिकां श्च ॥ 131 ॥
स्नपनम्, विधिवत्, कृत्वा, पुष्पयागम्, पद्मम्, चक्रकम्, मण्डलम्, वा, स्थाने, वासुदेवा, अदिका, अम्
614,878
शङ्खाद्या वै बाह्यतो लोकपालाः । विष्वक्सेनो वैनतेयश्च बाह्ये । भूतेशा वै बाह्यतः पूजनीयाः । गौल्यन्नं वै भक्ष्यमग्नेश्च कार्यम् ॥ 132 ॥
शङ्खाद्या, वै, बाह्यतो*, लोकपालाः, वैनतेयश्, च, बाह्ये, वै, बाह्यतः, पूजनीयाः, वै, भक्ष्यम्, अग्नेश्, च, कार्यम्
614,879
पुण्याहार्घ्यं पुष्पमेकं बलिं च । पूजापुज्ये मूलबिम्बे स्थितं वै । चक्रलक्षणमार्गे तु शेषमस्मिन्नियोजयेत् ॥ 133 ॥
पुण्याहा, अर्घ्यम्, पुष्पम्, एकम्, बलिम्, च, मूलबिम्बे, स्थितम्, वै, तु, शेषम्, अस्मिन्न्, इयो, जयेत्
614,880
ध्वजावरोहणं कुर्यात् उद्वास्यैव तु देवताः । दत्वा महाबलिं ताभ्यो मुद्गान्नापूपलाजकैः ॥ 134 ॥
ध्वजावरोहणम्, कुर्यात्, उद्वास्यै, ऐव, तु, देवताः, महाबलिम्, ताभ्यो*, मुद्गान्ना, अपूप, लाज, कैः
614,881
सक्तुभिर्ग्रामबाह्ये च मध्ये चैव क्षमाप्य च । ध्वजाद्विसर्जयेद्देवं वैनतेयं स्वमन्त्रतः ॥ 135 ॥
सक्तुभिर्, ग्राम, बाह्ये, च, मध्ये, चै, ऐव, क्षमा, अप्य, च, वैनतेयम्, स्वमन्त्र, तः
614,882
अधिकं यदि चेत्तत्र स्नपनं कारयेत् क्रमात् । उत्सवप्रतिमायां तु स्नपनं त्वधमोत्तमम् ॥ 137 ॥
अधिकम्, यदि, चे, त्त, त्र, स्नपनम्, कारयेत्, क्रमात्, तु, स्नपनम्, त्व, अधमोत्तमम्
614,883
एकरात्रिद्विरात्रे वा त्रिरात्रे तु महामुने । ध्वजावरोहणं कुर्यात् अधिकं तु न कारयेत् ॥ 136 ॥
एकरा, अत्रि, द्विरात्रे, वा, त्रिरात्रे, तु, महामुने, कुर्यात्, अधिकम्, तु, न, कारयेत्
614,884
पञ्चविंशतिभिर्वापि कलशैर्द्वादशैस्तु वा । यथावित्तानुसारेण स्नपनं कारयेद्धरिम् ॥ 138 ॥
पञ्चविंशतिभिर्, वापि, कलशैर्, द्वादशैस्, तु, वा, स्नपनम्, कारयेद्ध्, हरिम्
614,885
ध्वजावरोहणं पश्चात् कारयेन्मन्त्रवित्तमः । कर्षणादिषु पूजायां प्रतिष्ठारोहणादिषु ॥ 139 ॥
ध्वजावरोहणम्, पश्चात्, कारयेन्, मन्त्रवित्, तमः, पूजायाम्, प्रतिष्ठा, आरोहणाद्, इषु
614,886
राष्ट्रवृद्धिकरं सम्यक् यजमानसुखावहम् । स्नपनस्थापनादीनां या मुद्रा यस्य कथ्यते ॥ 142 ॥
राष्ट्रवृद्धि, करम्, सम्यक्, यजमान, सुखावहम्, या*, मुद्रा*, यस्य, कथ्यते
614,887
ध्वाजारोहणवेलायां ध्वजस्याप्यवरोहणे । उत्सवे बलिदाने तु शङ्खाद्यैश्चैव घोषयेत् ॥ 140 ॥
ध्वा, जारो, ऊह, ण, वेलायाम्, ध्वजस्या, अप्य, अवरोहणे, बलिदाने, तु, शङ्खाद्यै, ऐश्, चै, ऐव, घोषयेत्
614,888
शङ्खतूर्यादिनिर्घोषं हरितृप्तिकरं मुने । रक्षोविद्रावणं चैव राजशान्तिकरं तथा ॥ 141 ॥
शङ्ख, तूर्या, आदिन्, इर्, घोषम्, हरि, तृप्तिकरम्, मुने, चै, ऐव, राज, शान्तिकरम्, तथा
614,889
तां तथाशक्नुवन् कर्तुं मूलमन्त्रं न्यसेत् करे । तेन कुर्वन् क्रियाः सर्वाः करेण मुनिपुङ्गव ॥ 143 ॥
ताम्, तथा, अशक्नुवन्, कर्तुम्, मूलमन्त्रम्, करे, कुर्वन्, क्रियाः, सर्वाः, करेण, मुनिपुङ्गव
614,890
तृतीयं समनुध्यानं ते चान्तेऽञ्जलिकारकाः । तृप्तिं कुर्वन्ति देवस्य जलस्थानजलेश्वरान् ॥ 144 ॥
तृतीयम्, सम्, अनुध्यानम्, ते, चान्, तेऽ, अञ्जलिका, अरकाः, कुर्वन्ति, देवस्य, जलस्थान, जलेश्वरान्
614,891
राष्ट्रस्य वृद्धिर्धनधान्ययुग्वै । प्रयोजयित्रादि फलं सुखादि । उत्सवाङ्गमथो वक्ष्ये यागमण्डपमुत्तमम् ॥ 146 ॥
राष्ट्रस्य, वृद्धिर्, धनधान्य, अयुग्वै, फलम्, सुखादि, वक्ष्ये, यागमण्डपम्, उत्तमम्
614,892
दक्षिणे गोपुरस्यैव आनेय्यां दिशि वै तथा । याम्यायामुत्तरे वाथ कारयेद्यागमण्डपम् ॥ 147 ॥
दक्षिणे, गोपुरस्यै, एव*आ, आन्, आने, इय्या, आम्, दिशि, वै, तथा, वाथ, कारयेद्, यागमण्डपम्
614,893
तृप्त येदात्मनस्तृप्तिमिति गुह्योपदेशकः । देवोत्सवादिक्रियया नृपस्य । बलायुरारोग्यजयश्रियश्च ॥ 145 ॥
तृप्त, ये, इदा, आत्मनस्, तृप्तिम्, इति, गुह्यो, उपदेशकः, नृपस्य
614,894
तत्पूर्वभागे कर्तव्यं कुण्डं लक्षणसंयुतम् । कुण्डपार्श्वे मुनिश्रेष्ठ वेदिं कुर्याद्यथाविधि ॥ 148 ॥
तत्पूर्व, भागे, कर्तव्यम्, कुण्डम्, लक्षण, संयुतम्, मुनि, श्रेष्ठ, वेदिम्, कुर्याद्, यथाविधि
614,895
त्रिहस्तं वा द्विहस्तं वा कारयेद्वेदिमुत्तमाम् । रत्निमात्रसमुत्सेधामथवा तालमात्रकाम् ॥ 150 ॥
त्रिहस्तम्, वा*, द्विहस्तम्, वा, कारयेद्, वेदिम्, उत्तमाम्, तालमात्र, काम्
614,896
चतुर्हस्तप्रमाणेन कारयेद्वेदिमुत्तमाम् । विस्तारायामतुल्या स्याद्यागवेदिर्महामुने ॥ 149 ॥
चतुर्हस्त, प्रमाणेन, कारयेद्, वेदिम्, उत्तमाम्, स्याद्या, गवेद्, इर्, महामुने
614,897
दर्पणोदरसंकाशां यागवेदिमनुत्तमाम् । एवं कृत्वा विधानेन वेदिं भुक्तिशुभप्रदाम् ॥ 151 ॥
दर्पणो, उदर, सङ्काशा, अम्, याग, वेदिम्, अनुत्तमाम्, कृत्वा, विधानेन, वेदिम्, भुक्ति, शुभप्रदाम्
614,898
तत्रोपरि लिखेत् पद्ममष्टपत्रदलाकृति । गोमयेन समालिप्य द्वादशाक्षरविद्यया ॥ 152 ॥
तत्रो, उपरि, लिखेत्, पद्मम्, अष्टपत्र, दला, अकृति, समा, अलिप्य, द्वादशाक्षरविद्यया
614,899
प्रोक्षयेत्तेन मन्त्रेण कुशपूतेन वारिणा । पालिका चाङ्कुरोपेतमष्टमङ्गलसंयुतम् ॥ 153 ॥
प्रोक्ष, ये, त्तेन, मन्त्रेण, कुश, पूतेन, वारिणा, चा, अङ्कुरो, उपेतम्, अष्टमङ्गल, संयुतम्
614,900
पूर्वादिक्रमयोगेन शङ्खादीन् मङ्गलान् न्यसेत् । उत्तमादिक्रमं प्रोक्तं वेदिकालक्षणं मुने ॥ 154 ॥
पूर्वादि, क्रमयोगे, इन, शङ्खादीन्, मङ्गलान्, प्रोक्तम्, वेदिका, अलक्षणम्, मुने