index
int64
1
616k
Sanskrit
stringlengths
5
4.23k
Tokens
stringlengths
1
4.86k
614,901
पुण्याहं वाचयित्वा तु प्रोक्षयित्वा कुशाम्भसा । स्वस्तिसूक्तं ततोच्चार्य ब्राह्मणैः सह मन्त्रवित् ॥ 155 ॥
पुण्याहम्, वाचयित्वा, तु, प्रो, क्षयित्वा, कुशाम्, भ, सा, ततो, उच्चार्य, ब्राह्मणैः, सह, मन्त्रवित्
614,902
तत्र मध्ये मुनिश्रेष्ठ शालिना वेदिमाचरेत् । पञ्चभारप्रमाणं वा तस्यार्धं वार्धमेव वा ॥ 156 ॥
तत्र, मध्ये, मुनि, श्रेष्ठ, शालिना, वेदिम्, आ, चरेत्, वा, तस्या, अर्धम्, वार्, धमेव, वा
614,903
विस्तीर्य वेदिमध्ये तु रक्तशाल्यन्तमेव वा । पूर्ववद्विलिखेद्रक्तपद्ममष्टदलैर्युतम् ॥ 157 ॥
विस्, तीर्य, वेदिमध्ये, तु, रक्तशाल्य, अन्तमे, इव, वा
614,904
वस्त्रयुग्मैरलंकृत्य गन्धपुष्पसमन्वितान् । पञ्चरत्नसमोपेतान् कूर्चत्रयसमन्वितान् ॥ 159 ॥
वस्त्रयुग्मैर्, अलङ्कृत्य, गन्धपुष्प, समन्वितान्, कूर्च, त्रय, समन्वितान्
614,905
तत्र मध्ये तु संस्थाप्य नवकुम्भान् यथाक्रमम् । सूत्रत्रयसमोपेतान् गालितोदकपूरितान् ॥ 158 ॥
तत्र, मध्ये, तु, संस्थाप्य, नव, कुम्भान्, यथा, अक्रमम्, गालितो, उदक, पूरितान्
614,906
अश्वत्थपल्लवैर्युक्तांश्चक्रिकाभिः पिधाय तु । एवं लक्षणसंयुक्तकुम्भेष्वावाहयेत् क्रमात् ॥ 160 ॥
अश्वत्थ, पल्लवैर्, युक्तांश्, चक्रिकाभिः, पिधाय, तु, लक्षण, संयुक्त, कुम्भेष्वा, आवा, हयेत्, क्रमात्
614,907
अर्घ्यपाद्यादिनाभ्यर्च्य हवींषि मुखवासकम् । दापेयत् कुम्भमध्यस्थदेवाय मुनिसत्तम ॥ 162 ॥
अर्घ्य, पाद्याद्, इना, अभ्यर्च्य, हवींषि, मुखवास, कम्, कुम्भमध्यस्, थ, देवाय, मुनिसत्तम
614,908
ततस्तु कुमुदादीनां कुम्भस्य परितोऽर्चयेत् । घण्टाशब्दसमोपेतं कुक्कुटाण्डप्रमाणतः ॥ 164 ॥
ततस्, तु, कुमुदादीनाम्, कुम्भस्य, परितोऽ, अर्चयेत्, कुक्कुटाण्ड, प्रमाणतः
614,909
पूर्वादि चाष्टकुम्भेषु तच्छेषेण बलिं क्षिपेत् । वासुदेवादिकान् ज्ञात्वा स्वनाम्नैव पृथक् पृथक् ॥ 163 ॥
पूर्वादि, चाष्, ट, कुम्भेषु, तच्छ्, शेषेण, बलिम्, क्षिपेत्, ज्ञात्वा, स्वनाम्नै, ऐव, पृथक्, पृथक्
614,910
महाबेरान्नयेच्छक्तिं मध्यकुम्भे महामुने । पूर्वादि चष्टकुम्भेषु वासुदेवादिकान् यजेत् ॥ 161 ॥
महा, बेरान्, नयेच्छ्, शक्तिम्, मध्य, कुम्भे, महामुने, चष्ट, कुम्भेषु, वासुदेवा, अदिकान्, यजेत्
614,911
स्वस्तिवाचनसंयुक्तं धूपदीपसमन्वितम् । स्वनम्ना बलिदानं तु साधयेत् साधकोत्तमः ॥ 165 ॥
स्वस्तिवाचन, संयुक्तम्, धूपदीप, समन्वितम्, बलिदानम्, तु, साधयेत्, साधकोत्तमः
614,912
नारिकेलफलं दद्यात् सन्ध्ययोरेवमर्चयेत् । तत्पूजान्ते तु मन्त्रज्ञो होमकर्म समारभेत् ॥ 166 ॥
नारिकेलफलम्, दद्यात्, सन्ध्ययोर्, रेवम्, अर्चयेत्, तु, मन्त्रज्ञो*, होमकर्म
614,913
अष्टोत्तरशतं वापि तदर्धं वार्धमेव वा । समिदादितिलान्तं तु जुहुयात् साधकोत्तमः ॥ 167 ॥
अष्टोत्तरशतम्, वापि, तद्, अर्धम्, वार्, धमेव, वा, तु, जुहुयात्, साधकोत्तमः
614,914
होमान्ते बलिदानं तु कारयेद्ग्रामवास्तुषु । ततस्तीर्थस्य दिवसे पूर्वाह्णे होमपूजनम् ॥ 168 ॥
होमान्ते, बलिदानम्, तु, कारयेद्, ग्राम, वास्तुषु, दिवसे, पूर्वाह्णे, होम, पूजनम्
614,915
कारयेत् पूर्ववत् सम्यक् साधकः परमार्थवित् । होमान्ते चानयेत् कुम्भात्तच्चक्षुर्मूलबेरके ॥ 169 ॥
कारयेत्, पूर्ववत्, सम्यक्, साधकः, परमार्थवित्, चा, आनयेत्, कुम्भात्, तच्, चक्षुर्, मूलबेर, के
614,916
नित्यपूजाविहीनस्य प्रायश्चित्तं महोत्सवम् । एवं संपूजयेद्देवं चोत्सवे यागमण्डपे ॥ 171 ॥
नित्यपूजा, विहीनस्य, प्रायश्चित्तम्, महोत्सवम्, सम्, पूजयेद्, देवम्, चो, उत्सवे, यागमण्डपे
614,917
तीर्थस्य दिवसं यावत्तावत् संपूजयेत् क्रमात् । यागमण्डपपूजायामङ्कुरार्पणपूजने ॥ 172 ॥
तीर्थस्य, दिवसम्, यावत्तावत्, सम्, पूजयेत्, क्रमात्
614,918
ततस्तु वासुदेवादीन् नयेत् पूर्ववदावृते । वत्सरे वत्सरे ब्रह्मन् कर्तव्यं परमं शुभम् ॥ 170 ॥
ततस्, तु, वासुदेवाद्, ईन्, नयेत्, पूर्ववद्, आवृते, वत्सरे, ब्रह्मन्, कर्तव्यम्, परमम्, शुभम्
614,919
बलिशेषं होमशेषं पात्रशेषं तथैव च । अस्मिन्निवेदितं सर्वमाचार्याय प्रदापयेत् ॥ 173 ॥
बलिशेषम्, होम, शेषम्, पात्रशेषम्, तथै, ऐव, च, सर्वम्, आचार्याय, प्रदा, आपयेत्
614,920
यः कारयेत्तु मतिमान् तत्फलं समवाप्नुयात् । यागमण्डपपूजां तु विना चेदुत्सवं कुरु ॥ 175 ॥
यः, कारयेत्, तु, मतिमान्, तत्फलम्, समवा, आप्नुयात्, तु, विना, चेद्, उत्सवम्, कुरु
614,921
अन्यथा निष्फलं याति यजमानस्य रोगकृत् । तस्मात् सर्वप्रयत्नेन कारयेच्छास्त्रचोदितम् ॥ 174 ॥
अन्यथा*, निष्फलम्, याति, यजमानस्य, रोगकृत्, सर्वप्रयत्नेन, कारयेच्छ्, शास्त्र, अचोदितम्
614,922
केवलं होममात्रेण चाप्यलं तु महोत्सवम् । धन्यं यशस्यमायुष्यं सर्वपापनिकृन्तनम् ॥ 176 ॥
केवलम्, होमम्, आत्रेण, चाप्य, अलम्, तु, महोत्सवम्, यशस्यम्, आयुष्यम्, सर्वपाप, निकृन्तनम्
614,923
अष्टाविंशोऽध्यायः । विष्वक्सेनः । अमावास्योत्सवं वक्ष्ये मासि मासि मुनीश्वर । देवजन्मर्क्षके वापि प्रतिष्ठार्क्षमथा पिवा ॥ 1 ॥
अष्टाविंशोऽ, अध्यायः, विष्वक्सेनः, वक्ष्ये, मासि, मासि, मुनीश्वर, वापि, प्रतिष्ठा, आर्क्षम्, अथा
614,924
यजमानस्य जन्मर्क्षे राजजन्मर्क्षकेऽपि वा । अयने विषुकाले वा निश्चयित्वाङ्कुरान् पुरा ॥ 2 ॥
यजमानस्य, जन्मर्क्षे, राज, जन्मर्क्ष, केऽ, अपि, वा, विषु, काले, वा*, निश्चयि, त्वाङ्, कुरान्, पुरा
614,925
नवाहे सप्तपञ्चाहे त्र्यहैकाहमथापि वा । अङ्कुरार्पणमेतेषु सर्वसम्पत्सुखावहम् ॥ 3 ॥
नवाहे, सप्त, पञ्चाहे, त्र्यहै, एकाहम्, अथापि, वा, सर्वसम्पत्सु, खाव, अहम्
614,926
कारयेद्विधिवत् सम्यक् सायाह्ने मुनिसत्तम । अनङ्कुरार्पणं कार्यमनर्थमशुभावहम् ॥ 4 ॥
कारयेद्, विधिवत्, सम्यक्, सायाह्ने, मुनिसत्तम, कार्यम्, अनर्थम्, अशुभावहम्
614,927
तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम् । अङ्कुरार्पणकार्येऽस्मिन् वेलादीनि न वीक्षयेत् ॥ 5 ॥
तस्मात्, सर्वप्रयत्नेन, कारयेद्, अङ्कुरार्पणम्, वेलाद्, ई, नि, न, वी, क्षयेत्
614,928
पालिकाघटिका चैव शरावश्च त्रिधा मुने । उक्तमस्मिन् महातन्त्रे चोत्सवे षोडशान् क्रमात् ॥ 6 ॥
पालिका, घटिका, चै, ऐव, शरावश्, च, त्रिधा*, मुने, महातन्त्रे, चो, उत्सवे, षोडशान्, क्रमात्
614,929
प्रत्येकं द्वादशं वापि केवलाः पालिकास्तथा । पालिकाषोडशं वापि द्वादशं नवकं तु वा ॥ 8 ॥
प्रत्येकम्, द्वादशम्, वापि, केवलाः, पालिकास्, तथा, वापि, द्वादशम्, नवकम्, तु, वा
614,930
प्रत्यकं पालिकादीनि लक्षणैः सह नारद । कश्चिदस्मिन् विशेषोऽस्ति तं विशेषं शृणु क्रमात् ॥ 7 ॥
प्रत्यक्, अम्, पालिका, आदीनि, लक्षणैः, सह, नारद, विशेषोऽ, अस्ति, तम्, विशेषम्, शृणु, क्रमात्
614,931
दूर्वाभिः सशिरीषाभिः पालिकादीन् सुवेष्टयेत् । तिलादिदशबीजानि मुद्गमेकमथापि वा ॥ 9 ॥
दूर्वाभिः, सशि, री, ईषाभिः, पालिका, आदीन्, सु, वेष्टयेत्, मुद्गम्, एकम्, अथापि, वा
614,932
पयोभिः क्षालयेत् पञ्चमन्त्रैर्वारिभिरेव वा । एवं बीजानि संक्षाल्य कारयेदङ्कुरार्पणम् ॥ 10 ॥
पयोभिः, क्षालयेत्, पञ्चमन्, त्रैर्, वारिभिर्, एव, वा, बीजानि, सङ्, क्षा, अल्य, कारयेद्, अङ्कुरार्पणम्
614,933
त्रिहस्तपरिमाणं तु चैव स्नपने मुनिसत्तम । अमावास्यादिकार्येऽस्मिन् षोडशं द्वादशं तु वा ॥ 13 ॥
त्रिहस्त, परिमाणम्, तु, चै, ऐव, स्नपने, मुनिसत्तम, षोडशम्, द्वादशम्, तु, वा
614,934
कर्णिकादिदलान् लिख्य प्रत्येकं तत्र विन्यसेत् । प्रतिष्ठोत्सवयोश्चैव पवित्रारोहणे मुने ॥ 14 ॥
कर्णिका, अदि, दलान्, लिख्य, प्रत्येकम्, तत्र, पवित्रारोहणे, मुने
614,935
अङ्कुरार्पणकार्येऽस्मिन् सूत्रपातं न कारयेत् । विशेषमत्र वक्ष्यामि पद्मसूत्रविधिं श्रृणु ॥ 11 ॥
अङ्कुरार्पण, कार्येऽ, अस्मिन्, सूत्रपातम्, न, कारयेत्, वक्ष्यामि, पद्मसूत्र, विधिम्
614,936
तथा दीक्षाविधाने तु प्रत्येकं षोडश क्रमात् । द्वादशं वाथ निःशेषं पालिकादींश्च कारयेत् ॥ 15 ॥
तथा*, दीक्षाविधाने, तु, प्रत्येकम्, षोडश, क्रमात्, वाथ, निःशेषम्, पालिका, आदींश्, च, कारयेत्
614,937
पालिका षोडशं चेत्तु दलं पञ्चदशं लिखेत् । द्वादशं पालिका चेत्तु तादृशं पद्ममालिख्ोत् ॥ 17 ॥
पालिका, षोडशम्, चेत्तु, दलम्, पञ्चदशम्, लिखेत्, पालिका, चेत्तु, तादृशम्
614,938
शेषकर्माणि सर्वाणि लिखेदब्जमनुत्तमम् । पद्मस्य दलसंख्यास्तु शृणु चास्मिन् महामुने ॥ 16 ॥
शेष, कर्माणि, सर्वाणि, लिखेद्, अब्जम्, अनुत्तमम्, दल, सङ्ख्यास्, तु, शृणु, चा, अस्मिन्, महामुने
614,939
कर्णिकदिदलेष्वेषु कारयेत् प्रथमाक्षरम् । अथवा मुनिशार्दूल अष्टपत्राब्जमालिखेत् ॥ 18 ॥
कर्णिक, दि, दलेष्वे, एषु, कारयेत्, प्रथमा, अक्षरम्, मुनिशार्दूल, अष्टपत्रा, अब्जम्, आ, लिखेत्
614,940
पूर्ववद्विलिखेद्बीजं पूर्वादिष्वक्षरान् वसून् । प्रोक्षयेत्तेन मन्त्रेण शाखामूलेन वा मुने ॥ 19 ॥
पूर्ववद्, वि, लिखेद्, बीजम्, पूर्वादिष्व, अक्षरान्, वसून्, मन्त्रेण, शाखा, अमूलेन, वा*, मुने
614,941
पुण्याहं वाचयेत्तस्मिन् ब्राह्मणैस्तन्त्रपारगैः । तिलादिबीजानभ्यर्च्य तण्डुलोपरि नारद ॥ 21 ॥
पुण्याहम्, वाचयेत्, तस्मिन्, ब्राह्मणैस्, तन्त्र, पारगैः, तण्डुलो, उपरि, नारद
614,942
जितन्त इति मन्त्रेण सर्वबीजानि वापयेत् । गन्धपुष्पादिनाभ्यर्च्य सुगुप्ते स्थापयेत् क्रमात् ॥ 22 ॥
जित्, अन्त*, इति, मन्त्रेण, सर्वबीजानि, वापयेत्, सुगुप्ते, स्थापयेत्, क्रमात्
614,943
इन्द्रादीशावसानेषु पालिकान् नवकान् न्यसेत् । तेन मन्त्रेण मतिमानन् प्रोक्षयेद्गन्धवारिणा ॥ 20 ॥
इन्द्रादी, ईशाव, असा, अनेषु, पालिका, अन्, नवकान्, मन्त्रेण, मतिमानन्, प्रो, क्षयेद्, गन्ध, वारिणा
614,944
विशेषश्चात्र संप्रोक्तः शेषं साधारणं भवेत् । सायाह्ने वाथ पूर्वाह्णे बलिमस्मिन् समाचरेत् ॥ 23 ॥
विशेषश्, चात्, र, सम्, प्रोक्तः, शेषम्, साधारणम्, भवेत्, वाथ, पूर्वाह्णे, बलिम्, अस्मिन्, समा, चरेत्
614,945
तद्गृहीत्वा तु मन्त्रज्ञः शुद्धस्नानं तु कारयेत् । पूर्वरात्रौ तु कर्तव्यः सूत्रबन्धो यथाविधि ॥ 26 ॥
तद्, गृहीत्वा, तु, मन्त्रज्ञः, शुद्धस्नानम्, तु, कारयेत्, तु, कर्तव्यः, सूत्रबन्धो*, यथाविधि
614,946
हविषा चाक्षतैर्वापि पुष्पैर्वाथ बलिं क्षिपेत् । अमावास्योत्सवाद्येषु संप्रोक्तं चाङ्कुरार्पणम् ॥ 24 ॥
हविषा, चा, अक्षतैर्, वापि, पुष्पैर्, वाथ, बलिम्, क्षिपेत्, सम्, प्रोक्तम्, चा, अङ्कुरार्पणम्
614,947
उत्सवप्रतिमां वापि स्नपनार्चामथापि वा । बलिबिम्बं तु वा चक्रबिम्बमेकमथापि वा ॥ 25 ॥
उत्सव, प्रतिमाम्, वापि, स्नपना, अर्चाम, था, अपि, वा, तु, वा, चक्र, बिम्बम्, एकम्, अथापि, वा
614,948
वासाधिवासवत् कृत्वा मण्डपालंकृतिर्मुने । चतुरङ्गुलमुत्सेधं चतुर्हस्तप्रमाणतः ॥ 27 ॥
वासा, अधि, वा, असवत्, कृत्वा, मण्डपा, अलङ्कृतिर्, मुने, चतुर्हस्त, प्रमाणतः
614,949
शालिभिर्वेदिकां सम्यक् कृत्वा मण्डपमध्यमे । तदर्धं तण्डुलैर्वेदिं तन्मध्ये तु समाचरेत् ॥ 28 ॥
शालिभिर्, वेदिकाम्, सम्यक्, कृत्वा, मण्डपम्, अध्य, अमे, तण्डुलैर्, वेदिम्, तन्मध्ये, तु, समा, चरेत्
614,950
पूर्ववत् पद्ममालिख्य तन्मध्येऽष्टाक्षरं न्यसेत् । अष्टाक्षरस्य मध्ये तु चतुष्पादासनं न्यसेत् ॥ 30 ॥
पूर्ववत्, पद्मम्, आलिख्य, तन्मध्येऽ, अष्टाक्षरम्, मध्ये, तु, चतुष्पादा, असनम्
614,951
धान्याभावे यथावेदिर्यथालाभं प्रशस्यते । यजमानेच्छया वेदिं कुर्यात्तन्त्रविचक्षणः ॥ 29 ॥
धान्या, आभावे, यथावेदि, र्य, अथा, अलाभम्, प्रशस्यते, वेदिम्, कुर्यात्, तन्त्र, विचक्षणः
614,952
प्रोक्षयेन्मूलमन्त्रेण धर्मज्ञानादिकान् न्यसेत् । गन्धपुष्पादिनाभ्यर्च्य तन्मध्ये हरिमानयेत् ॥ 31 ॥
प्रोक्ष, ये, ईन्, मूलमन्त्रेण, धर्मज्ञाना, अदिकान्, तन्मध्ये, हरिमा, आनयेत्
614,953
आढकत्रयसंपूर्णं शालितण्डुलमुत्तमम् । सौवर्णादिषु पात्रेषु ह्येकं गृह्य विचक्षणः ॥ 33 ॥
आढक, त्रय, सम्पूर्णम्, शालितण्डुलम्, उत्तमम्, पात्रेषु, ह्ये, एकम्, गृह्य, विचक्षणः
614,954
पाद्यादिदीपपर्यन्तमर्चयेत् पुरुषोत्तमम् । कौतुकं बन्धयेत् पश्चात् पुण्डरीकाक्षविद्यया ॥ 32 ॥
पाद्या, आदिदीप, पर्यन्तम्, अर्चयेत्, पुरुषोत्तमम्, बन्धयेत्, पश्चात्, पुण्डरीकाक्ष, विद्यया
614,955
पूरयेत्तण्डुलं शुद्धं कुन्देन्दुधवलप्रभम् । तण्डुलोर्ध्वेऽब्जमालिख्य चाष्टपत्रं सकर्णिकम् ॥ 34 ॥
पूरयेत्, तण्डुलम्, शुद्धम्, कुन्दे, इन्दुधवल, प्रभम्, चाष्, ट, पत्रम्, सकर्, ऋणिकम्
614,956
सौवर्णं राजतं वापि क्षौमसूत्रमथापि वा । कार्पाससूत्रकं वापि त्रिगुणीकृत्य नारद ॥ 35 ॥
सौवर्णम्, राजतम्, वापि, क्षौम, सूत्रम्, अथापि, वा, वापि, त्रिगुणीकृत्य, नारद
614,957
त्रिगुणं त्रिगुणीकृत्य कर्णिकायां न्यसेत् क्रमात् । प्राच्यादि पश्चिमान्तेन विन्यसेत् सूत्रमुत्तमम् ॥ 36 ॥
त्रिगुणम्, त्रिगुणीकृत्य, कर्णिकायाम्, क्रमात्, पश्चिमान्, तेन, सूत्रम्, उत्तमम्
614,958
गन्धादिदीपपर्यन्तमर्चयेत् कौतुकं क्रमात् । बन्धयेत् कौतुकं पश्चात् दक्षिणे भगवत्करे ॥ 37 ॥
गन्धा, आदिदीप, पर्यन्तम्, अर्चयेत्, कौतुकम्, क्रमात्, कौतुकम्, पश्चात्, दक्षिणे, भगवत्, करे
614,959
ललाटे चाष्टदिग्बन्धं देवस्य परितः क्रमात् । हविर्निवेदयेत् पश्चात् साधकः परमेष्ठिना ॥ 39 ॥
ललाटे, चाष्, ट, दिग्बन्धम्, देवस्य, परितः, क्रमात्, पश्चात्, साधकः, परमेष्ठिना
614,960
अङ्गुष्ठानामिकाभ्यां तु आचार्यो मन्त्रमुच्चरन् । धूपात् भस्मं समादाय रक्षां कृत्वा समन्त्रतः ॥ 38 ॥
अङ्गुष्ठान्, आ, अमि, काभ्याम्, तु, आचार्यो*, भस्मम्, समादाय, रक्षाम्, कृत्वा, समन्त्र, तः
614,961
अपूपादीनि सर्वाणि उपहाराणि दापयेत् । पानीयं च ततो दद्यात् मुखवासं निवेदयेत् ॥ 40 ॥
अपूपाद्, ई, नि, सर्वाणि, उपहारा, अणि, दापयेत्, च, ततो*, दद्यात्, मुखवासम्, नि, वेदयेत्
614,962
छत्रं चामरमादर्शं देवेशाय निवेदयेत् । दिग्बन्धं कारयेत्तस्मिन् चक्रमन्त्रेण साधकः ॥ 41 ॥
छत्रम्, चामरम्, आदर्शम्, देवेशाय, नि, वेदयेत्, कारयेत्, तस्मिन्, चक्रमन्त्रेण, साधकः
614,963
निवेदितं तु तत्सर्वमाचार्याय निवेदयेत् । तस्मिनन्निवेदितं सर्वं पुरोडाशसमं मुने ॥ 42 ॥
निवेदितम्, तु, तत्, सर्वम्, आचार्याय, नि, वेदयेत्, सर्वम्, पुरोडाश, समम्, मुने
614,964
कुमुदाद्याः प्रगृह्णन्तु सर्वे बलिमनुत्तमम् । घण्टाशब्दसमोपेतं धूपदीपसमन्वितम् ॥ 44 ॥
कुमुदाद्या, आः, प्र, गृह्णन्तु, सर्वे, बलिमन्, उत्तमम्, धूपदीप, समन्वितम्
614,965
तस्मात् सर्वप्रयत्नेन संग्रहेद्देवसंनिधौ । ग्रामायतनवृद्ध्यर्थं पूर्वादि परितोऽर्चयेत् ॥ 43 ॥
तस्मात्, सर्वप्रयत्नेन, पूर्वादि, परितोऽ, अर्चयेत्
614,966
स्वस्तिवाचनसंयुक्तं नृततगीतसमन्वितम् । कारयेद्बलिदानं तु पुष्पाक्षतकुशोदकैः ॥ 45 ॥
स्वस्तिवाचन, संयुक्तम्, नृत्, अतग्, ईत, समन्वितम्, तु, पुष्पा, अक्षत, कुशोदकैः
614,967
यदिदं देवदेवस्य तोषणार्थमिहोच्यते । रात्रिं विसर्जयेत् पश्चात् पूर्वोक्तैर्द्रव्यविस्तरैः ॥ 46 ॥
यदि, दम्, देवदेवस्य, तोषणा, अर्थम्, इहो, उच्यते, वि, सर्जयेत्, पश्चात्, पूर्वोक्तैर्, द्रव्य, विस्तरैः
614,968
देवेशं चार्चयेत् सम्यक् सूक्तेन पुरुषेण च । वस्त्राभरणपुष्पाद्यैरलंकृत्य प्रयत्नतः ॥ 47 ॥
देवेशम्, चा, अर्चयेत्, सम्यक्, सूक्तेन, पुरुषेण, च, प्रयत्नतः
614,969
हविर्निवेदयेत् पश्चात् ताम्बूलं च तथैव च । आचार्यः समलंकृत्य होमकर्म समारभेत् ॥ 48 ॥
हविर्, नि, वेदयेत्, पश्चात्, ताम्बूलम्, च, तथै, ऐव, च, सम्, अलङ्कृत्य, होमकर्म
614,970
नित्याग्नौ चोत्सवाग्नौ वा करयेद्विधिचोदितम् । समिदाज्यचरून् लाजान् पञ्चविंशतिसंख्यया ॥ 49 ॥
नित्याग्नौ, चो, उत्सवा, अग्नौ, वा, करयेद्, विधि, चोदितम्, लाजान्, पञ्चविंशति, सङ्ख्यया
614,971
कारयेत् स्वस्वजिह्वायां समिदादि यथाक्रमम् । समिधो मूलमन्त्रेण छन्दोमूलेन वै घृतम् ॥ 50 ॥
कारयेत्, स्वस्व, अजिह्वायाम्, समिद्, आदि, यथा, अक्रमम्, मूलमन्त्रेण, छन्दो, मूलेन, वै, घृतम्
614,972
ततस्तु विष्णुगायत्र्या यरुं हुत्वाक्षमात्रतः । लाजान् वेदादिमन्त्रेण जुहुयात्तन्त्रवित्तमः ॥ 51 ॥
ततस्, तु, विष्णुगायत्र्या*, य, अरुम्, हुत्वा, अक्षमात्र, तः, वेदादिम्, अन्त्रेण, जुहुयात्, तन्त्र, वित्तम्, अः
614,973
बलिद्रव्यं च जुहुयात् चतुर्थ्यन्तादिना मुने । प्रायश्चित्ताहुतिं हूयात् पञ्चोपनिषदैः क्रमात् ॥ 52 ॥
बलि, द्रव्यम्, च, जुहुयात्, चतुर्थ्यन्, तादिना, मुने, हूया, आत्, पञ्चोपनिषद्, ऐः, क्रमात्
614,974
पूर्णाहुतिं ततो हुत्वा द्वादशाक्षरविद्यया । नित्ये महोत्सवे चैव अमावास्योत्सवादिषु ॥ 53 ॥
पूर्णाहुतिम्, ततो*, हुत्वा, द्वादशाक्षरविद्यया, महोत्सवे, चै, ऐव, अमावास्योत्सवाद्, इषु
614,975
होमान्ते बलिदानं तु कारयेत्तन्त्रवित्तमः । पूर्ववद्बलिदानं तु प्रासादे तु यथाक्रमम् ॥ 55 ॥
होमान्ते, बलिदानम्, तु, कारयेत्, तन्त्र, वित्तम्, अः, तु, प्रासादे, तु, यथा, अक्रमम्
614,976
ब्रह्मप्रणीतमिध्मौ च नेष्यते मुनिसत्तम । एतत्ते कथितो होम अमावास्योत्सवादिषु ॥ 54 ॥
ब्रह्म, प्रणीतम्, इध्मौ, च, नेष्यते, मुनिसत्तम, कथितो*, होम, अमावास्योत्सवाद्, इषु
614,977
कारयेन्मुनिशार्दूल सर्वदेवप्रियार्थकम् । ग्रामे वा नगरे वापि पत्तने वालयेऽपि वा ॥ 56 ॥
कारयेन्, मुनिशार्दूल, सर्वदेव, प्रिया, अर्थ, कम्, वा*, नगरे, वापि, पत्तने, वालयेऽ, अपि, वा
614,978
एवमादिषु देशेषु कारयेद्बलिमुत्तमम् । मार्गशुद्धिं पुरा कृत्वा पूर्वाह्णे बलिमाचरेत् ॥ 57 ॥
एवमादिषु, देशेषु, कारयेद्, बलिम्, उत्तमम्, पुरा, कृत्वा, पूर्वाह्णे, बलिमा, चरेत्
614,979
मध्याह्ने यत्कृतं ब्रह्मन् बलिकर्माधमं भवेत् । पूर्वाह्णे ग्रामवृद्धिः स्यात् सर्वसंपत्सुखावहम् ॥ 58 ॥
मध्याह्ने, यत्, कृतम्, ब्रह्मन्, बलिकर्मा, अधमम्, भवेत्, ग्राम, वृद्धिः, स्यात्, सर्वसम्पत्सु, खाव, अहम्
614,980
मध्याह्ने त्वघनाशं तन्नगरादिषु वृद्धिकृत् । तस्मात् सर्वप्रयत्नेन पूर्वाह्णे बलिमाचरेत् ॥ 59 ॥
मध्याह्ने, त्व, अघना, अशम्, तन्न्, अग, राद्, इषु, वृद्धि, कृत्, सर्वप्रयत्नेन, पूर्वाह्णे, बलिमा, चरेत्
614,981
पूर्ववद्देवदेवेशमलंकृत्य प्रयत्नतः । वासिताद्यैश्च मात्राभिस्तोषितं सुमनोरमम् ॥ 60 ॥
पूर्ववद्, देवदेवेशम्, अलङ्कृत्य, प्रयत्नतः, मात्राभिस्, तोषितम्, सुमनोरमम्
614,982
तद्बिम्बं शिबिकाद्येषु समारोप्य समाहितः । रथं तु शिबिकां वापि गजं वाश्ववरं तु वा ॥ 61 ॥
तद्, बिम्बम्, शिबिकाद्, येषु, समा, आरोप्य, समाहितः, तु, शिबिकाम्, वापि, गजम्, वा, अश्व, वरम्, तु, वा
614,983
प्रोक्षयेद्गारुडेनैव भूषयेद्गरुडं स्मरन् । छत्रध्वजवितानादीन् नृत्तगेयसमन्वितम् ॥ 62 ॥
प्रो, क्षयेद्, गारुडेनै, ऐव, भूषयेद्, गरुडम्, स्मरन्, नृत्त, गेय, समन्वितम्
614,984
ग्रामादिवास्तुदेशेषु कुमुदादीन् समर्चयेत् । देवागारेषु सर्वेषु महाशास्तालयेषु च ॥ 64 ॥
ग्रामाद्, इवा, अस्तु, देशेषु, कुमुदादीन्, सम्, अर्चयेत्, सर्वेषु, महाशास्ता, अलयेषु, च
614,985
शङ्खभेर्यादिनिर्घोषं महाजनसमन्वितम् । ग्रामादिवीथिकायां तु मध्ये ग्रामं परिभ्रमेत् ॥ 63 ॥
शङ्ख, भेर्या, आदिन्, इर्, घोषम्, महाजन, समन्वितम्, तु, मध्ये, ग्रामम्, परि, भ्रमेत्
614,986
कूपे चैव तटाकेषु सङ्गमेषु च वीथितः । तत्तद्देशे मुनिश्रेष्ठ सर्वभूतगणान् न्यसेत् ॥ 65 ॥
कूपे, चै, ऐव, तटाकेषु, सङ्गमेषु, च, वीथि, तः, मुनि, श्रेष्ठ, सर्वभूत, गणान्
614,987
देवस्य संनिधौ तस्मिन् बलिदानं समाचरेत् । पायसान्नं गुलोपेतं तुलसीपत्रसंयुतम् ॥ 66 ॥
देवस्य, संनिधौ, तस्मिन्, बलिदानम्, समा, चरेत्, गुलो, उपेतम्, तुलसीपत्र, संयुतम्
614,988
अक्षतैर्वाथ पुष्पैर्वा यथासंभवमर्चयेत् । कारयेद्वास्तुदेशेषु तत्तन्मन्त्रमनुस्मरन् ॥ 69 ॥
अक्षतैर्, वाथ, पुष्पैर्, वा*, यथासम्भवम्, अर्चयेत्, तत्, तन्मन्, त्रम्, अनु, स्मरन्
614,989
करवीरसमायुक्तं श्वेतरक्ताक्षतैर्युतम् । तिलोदकसमोपेतं बलिद्रव्यैश्च संयुतम् ॥ 67 ॥
करवीर, समायुक्तम्, श्वेतरक्ता, अक्षतैर्, युतम्, बलि, द्रव्यैश्, च, संयुतम्
614,990
कृमिकीटपतङ्गाद्यैः स्पर्शितेऽस्मिन् प्रमादतः । बलिद्रव्ये मुनिश्रेष्ठ सन्त्याज्यं देवतार्चने ॥ 68 ॥
कृमि, कीटपतङ्गाद्, यैः, स्पर्शितेऽ, अस्मिन्, प्रमाद, तः, मुनि, श्रेष्ठ, सन्त्याज्यम्, देवतार्चने
614,991
उत्तर्यीष्णीषसंयुक्तः आचार्यो बलिमाचरेत् । बल्यन्ते परमात्मानमर्घ्यपाद्यादिनार्चयेत् ॥ 70 ॥
उत्तर्यी, इष्णी, षसं, युक्तः, आचार्यो*, बलिमा, चरेत्, परमात्मानम्, अर्घ्य, पाद्याद्, इना, अर्चयेत्
614,992
तत्र मध्ये तु मतिमान् कलशान् विनिवेशयेत् । शाल्मलीकिंशुकापुष्पसंकाशान् सूत्रवेष्टितान् ॥ 73 ॥
तत्र, मध्ये, तु, मतिमान्, कलशान्, विनि, वेशयेत्, सूत्र, वेष्टितान्
614,993
सर्वमङ्गलकार्येऽस्मिन् मङ्गलालापनं कुरु । तृतीयसवने गत्वा देवागारे मुनीश्वर ॥ 71 ॥
सर्वमङ्गल, कार्येऽ, अस्मिन्, मङ्गलालापनम्, कुरु, गत्वा, देवागारे, मुनीश्वर
614,994
पाद्यादिसप्तकं दत्वा ततः स्नपनमारभेत् । मण्डपं समलंकृत्य शालिना वेदिमाचरेत् ॥ 72 ॥
पाद्या, आदि, सप्तकम्, दत्, वा, ततः, सम्, अलङ्कृत्य, शालिना, वेदिम्, आ, चरेत्
614,995
वेदिकोपरि संस्थाप्य चतुर्वेदादिमन्त्रतः । तेषां मध्ये मुनिश्रेष्ठ द्रव्याणि विनिवेशयेत् ॥ 74 ॥
वेदिकोपरि, संस्थाप्य, चतुर्वेदाद्, इमन्, त्र, अतः, मध्ये, मुनि, श्रेष्ठ, द्रव्याणि, विनि, वेशयेत्
614,996
पुष्पतोयं न्यसेत् सोमे कृशानौ तण्डुलोदकम् । नैरृते दधि विन्यस्य वायव्ये क्षीरमेव च ॥ 76 ॥
पुष्प, तोयम्, सोमे, कृशानौ, तण्डुलोदकम्, दधि, विन्यस्य, वायव्ये, क्षीरम्, एव, च
614,997
पाद्यं तु मध्यमे भागे पूर्वभागेऽर्घ्यमेव च । याम्ये त्वाचमनीयं स्याद्गन्धं वारुणगोचरे ॥ 75 ॥
पाद्यम्, तु, मध्यमे, भागे, पूर्वभागेऽ, अर्घ्यम्, एव, च, त्वाचम्, अनी, इयम्, स्याद्, गन्धम्, वारुण, गोचरे
614,998
ऐशान्ये विन्यसेदाज्यं गन्धयुक्तं शुभं मुने । एवं तु नवकं स्थाप्य कूर्चांस्तेषु विनिक्षिपेत् ॥ 77 ॥
ऐशान्ये, विन्य, असे, इदा, आज्यम्, गन्ध, युक्तम्, शुभम्, मुने, तु, नवकम्, स्थाप्य, कूर्चांस्, तेषु, विनि, क्षिपेत्
614,999
चक्रिकां स्थापयेत्तेषु गन्धपुष्पं विनिक्षिपेत् । ततस्तु रजनीचूर्णं पूर्वे वा चोत्तरेऽथ वा ॥ 78 ॥
चक्रिकाम्, स्थापयेत्, तेषु, गन्धपुष्पम्, विनि, क्षिपेत्, रजनीचूर्णम्, पूर्वे, वा, चो, उत्तरेऽ, अथ, वा
615,000
स्थापयित्वार्चयेत्तस्मिन् गन्धपुष्पाक्षतैः क्रमात् । कलशान् नववस्त्रैस्तु वेष्टयेत् प्रणवेन तु ॥ 79 ॥
स्थापयित्वा, अर्चयेत्, तस्मिन्, गन्धपुष्पा, अक्षतैः, क्रमात्, नववस्त्रैस्, तु, वेष्टयेत्, प्रणवेन, तु