index
int64
1
616k
Sanskrit
stringlengths
5
4.23k
Tokens
stringlengths
1
4.86k
615,001
पुण्याहं वाचयेत् सम्यग्याथातथ्येन नारद । गन्धपुषपादिनाभ्यर्च्य तोरणेऽष्टघटान् न्यसेत् ॥ 80 ॥
पुण्याहम्, वाचयेत्, सम्यग्, याथातथ्येन, नारद, तोरणेऽ, अष्ट, घटान्
615,002
पूर्वादि चोत्तरान्तेषु द्वौ द्वौ तु कलशौ न्यसेत् । गन्धतोयेन संपूर्य गन्धपुष्पादिनार्चयेत् ॥ 81 ॥
पूर्वादि, चो, उत्तरान्, तेषु, द्वौ, द्वौ, तु, कलशौ, सम्पूर्य, गन्धपुष्पाद्, इना, अर्चयेत्
615,003
स्वनाम्ना चैव सर्वेषां मन्त्रं तु मुनिपुङ्गव । षडक्षरमनुस्मृत्य साधकः परमार्थवित् ॥ 82 ॥
स्वनाम्ना, चै, ऐव, सर्वेषाम्, मन्त्रम्, तु, मुनिपुङ्गव, साधकः, परमार्थवित्
615,004
पाद्याद्यैः कलशैः सर्वैः देवेशमभिषेचयेत् । स्नपनान्ते तु मन्त्रज्ञो रजनीमभिषेचयेत् ॥ 83 ॥
पाद्याद्, यैः, कलशैः, सर्वैः, देवेशम्, अभि, षे, चयेत्, तु, मन्त्रज्ञो*, रजनीम्, अभि, षे, चयेत्
615,005
शुद्धस्नानं ततः कृत्वा अलंकृत्य जनार्दनम् । स्नानोदकं तो गृह्य वैष्णवान् प्रोक्षयेद्बुधः ॥ 84 ॥
शुद्धस्नानम्, ततः, कृत्वा, अलङ्कृत्य, जनार्दनम्, तो*, गृह्य, वैष्णवान्, प्रो, क्षयेद्, बुधः
615,006
तं गृहीत्वा तु भक्तानां सर्वेषां मूर्ध्नि निक्षिपेत् । गङ्गास्नानफलं पुण्यं सर्वपापप्रणाशनम् ॥ 85 ॥
तम्, गृहीत्वा, तु, भक्तानाम्, सर्वेषाम्, मूर्ध्नि, नि, क्षिपेत्, पुण्यम्, सर्वपाप, प्रणाशनम्
615,007
सर्वसंपत्समृद्धिः स्यादिति शास्त्रस्य निश्चयः । पूर्ववद्यानमध्ये तु देवमारोप्य मन्त्रवित् ॥ 86 ॥
सर्वसम्पत्, समृद्धिः, स्याद्, इति, शास्त्रस्य, निश्चयः, तु, देवमारो, उप्य, मन्त्रवित्
615,008
पुराणोक्ततटाके वा नदीतीरेऽथवा मुने । देवदेवं समानीय मूलमन्त्रेण साधकः ॥ 87 ॥
पुराणो, उक्त, तटाके, वा*, नदीतीरेऽ, अथवा, मुने, समानी, इय, मूलमन्त्रेण, साधकः
615,009
स्नापयेत्तेयमध्ये तु पूर्ववन्मुनिपुङ्गव । महाजनान् समाहूय दद्यात्तीर्थमनुत्तमम् ॥ 88 ॥
स्ना, आपयेत्, तेय, मध्ये, तु, पूर्ववन्, मुनिपुङ्गव, समाहूय, दद्यात्, तीर्थम्, अनुत्तमम्
615,010
स्वस्तिवाचनसंयुक्तं शङ्खदुन्दुभिसंयुतम् । देवालयं क्रमाद्गत्वा द्वारमाश्रित्य नारद ॥ 89 ॥
स्वस्तिवाचन, संयुक्तम्, शङ्ख, दुन्दुभि, संयुतम्, क्रमाद्, गत्वा, द्वारम्, आश्रित्य, नारद
615,011
अर्घ्यपाद्यादिनाभ्यर्च्य रक्षां कुर्वीत मन्त्रवित् । अन्नेन वाथ पुष्पैर्वा अष्टदिग्बलिमाचरेत् ॥ 90 ॥
अर्घ्य, पाद्याद्, इना, अभ्यर्च्य, रक्षाम्, कुर्वीत, मन्त्रवित्, वाथ, पुष्पैर्, वा*, अष्टदिग्, बलिमा, चरेत्
615,012
सुदर्शनेन मन्त्रेण पूर्वादिषु यथाक्रमम् । देवागारं समाश्रित्य स्वस्तिवाचनपूर्वकम् ॥ 91 ॥
सुदर्शनेन, मन्त्रेण, पूर्वादिषु, यथा, अक्रमम्, समाश्रित्य, स्वस्तिवाचन, पूर्वकम्
615,013
पूर्ववद्देवमभ्यर्च्य महान्नं च निवेदयेत् । आचार्यं पूजयेत् पश्चात् यथाशक्त्यत्र नारद ॥ 92 ॥
पूर्ववद्, देवम्, अभ्यर्च्य, महान्न्, अम्, च, नि, वेदयेत्, पूजयेत्, पश्चात्, यथा, अशक्त्य, अत्र, नारद
615,014
अपूपादीनि चान्यानि उपहाराणि दापयेत् । ताम्बूलं दापयेत् पश्चात् विधिवत् परमेष्ठिना ॥ 93 ॥
अपूपाद्, ई, नि, चान्या, अनि, उपहारा, अणि, दापयेत्, दापयेत्, पश्चात्, विधिवत्, परमेष्ठिना
615,015
शेषकर्माणि सर्वाणि राजवत् प्रतिकारयेत् । यः कारयेत्तु मतिमान् इहलाके श्रियं लभेत् ॥ 94 ॥
शेष, कर्माणि, सर्वाणि, राजवत्, प्रति, कारयेत्, कारयेत्, तु, मतिमान्, इह, ला, अके, श्रियम्, लभेत्
615,016
स याति विष्णुसालोक्यं विष्णुसारूप्यमेव च । अथ वा मुनिशार्दूल तीर्थस्नानविधिं श्रृणु ॥ 95 ॥
स, याति, विष्णु, सालोक्यम्, विष्णु, सारूप्यम्, एव, च, वा*, मुनिशार्दूल, तीर्थस्नान, विधिम्
615,017
नदीपुलिनतीरे तु मण्डपं कारयेत् क्रमात् । अथ वा सुप्रपां कृत्वा चतुर्द्वारसमन्विताम् ॥ 96 ॥
नदी, पुलिन, तीरे, तु, मण्डपम्, कारयेत्, क्रमात्, वा, सु, प्रपाम्, कृत्वा, चतुर्द्वार, समन्विताम्
615,018
वासाधिवासने प्रोक्तं प्रपालक्षणमुत्तमम् । एवं लक्षणसंयुक्तां प्रपां कृत्वा मुनीश्वर ॥ 97 ॥
वासा, अधिवासने, प्रोक्तम्, प्रपा, अलक्षणम्, उत्तमम्, लक्षण, संयुक्ताम्, प्रपाम्, कृत्वा, मुनीश्वर
615,019
पुष्पमालादिसंयुक्तं तन्मध्ये कलशान् न्यसेत् । पूर्ववन्नवकं स्थाप्य पूर्ववत् स्नानमाचरेत् ॥ 99 ॥
पुष्पमाला, अदि, संयुक्तम्, तन्मध्ये, कलशान्, स्थाप्य, पूर्ववत्, स्नानम्, आ, चरेत्
615,020
ऐन्द्रादीशानपर्यन्तं गोमयेनानुलेपयेत् । पूर्वोक्तशालीनास्तीर्य वितानाद्यैरलंकृतम् ॥ 98 ॥
ऐन्द्राद्, ईशान, पर्यन्तम्, गोमयेना, अनुले, पयेत्, वितानाद्, यैर्, अलङ्कृतम्
615,021
तीरे देवं समानीय शुद्धस्नानं समाचरेत् । अर्घ्यादिनार्चयेद्देवमलंकृत्य प्रयत्नतः ॥ 101 ॥
तीरे, देवम्, समानी, इय, शुद्धस्नानम्, समा, चरेत्, प्रयत्नतः
615,022
तीर्थस्नानं ततो ब्रह्मन् महाजनसमन्वितम् । नद्यां ह्रदे तटाके वा देवेशं स्नानमाचरेत् ॥ 100 ॥
तीर्थस्नानम्, ततो*, ब्रह्मन्, महाजन, समन्वितम्, ह्रदे, तटाके, वा*, देवेशम्, स्नानम्, आ, चरेत्
615,023
शेषकर्माणि सर्वाणि अस्मिन् पूर्ववदाचरेत् । द्विप्रकारं मया प्रोक्तं तीर्थस्नानं मुनीश्वर ॥ 102 ॥
शेष, कर्माणि, सर्वाणि, अस्मिन्, पूर्ववद्, आ, चरेत्, मया, प्रोक्तम्, तीर्थस्नानम्, मुनीश्वर
615,024
एवं संक्षेपतः प्रोक्तममावास्योत्सवं परम् । अन्यथा निष्फलं याति रोगवृद्धिर्धनक्षयः ॥ 104 ॥
एवम्, सङ्क्षेप, तः, प्रोक्तम्, अमावास्योत्सवम्, परम्, निष्फलम्, याति, रोग, वृद्धिर्, धनक्षयः
615,025
साधकेच्छानुरूपेण यथायोगं समाचरेत् । तीर्थस्नानविधिः प्रोक्तः पूर्वपूर्वा गरीयसी ॥ 103 ॥
साधके, इच्छा, अनुरूपेण, यथायोगम्, समा, चरेत्, प्रोक्तः, पूर्वपूर्वा*, गरीयसी
615,026
एकोनत्रिंशोऽध्यायः । विष्वक्सेनः । राघवस्यैव वक्ष्यामि तथा जन्मदिनक्रियाम् । ऋक्षे पुनर्वसौ कार्यं चैत्रे नावमिके तिथौ ॥ 1 ॥
एकोन, त्रिंशोऽ, अध्यायः, विष्वक्सेनः, वक्ष्यामि, तथा*, जन्मदिन, क्रियाम्, पुनर्वसौ, कार्यम्, चैत्रे, नावमिके, तिथौ
615,027
माघमासेऽथवा ब्रह्यन् राघवोत्सवमुत्तमम् । कृत्वाङ्कुरार्पणं पूर्वं ततश्चोत्सवमाचरेत् ॥ 2 ॥
माघमासेऽ, अथवा, राघवो, उत्सवम्, उत्तमम्, पूर्वम्, ततश्, चो, उत्सवम्, आ, चरेत्
615,028
गोदानं भूमिदानं च सुवर्णं रजतं तथा । पश्वाज्यतिलदानं च गोग्रासं च यथाविधि ॥ 4 ॥
गोदानम्, भूमिदानम्, च, सुवर्णम्, रजतम्, तथा, च, गोग्रासम्, च, यथाविधि
615,029
स्नपनं विधिवत् कृत्वा सायाह्ने राघवस्य तु । आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकैः ॥ 3 ॥
स्नपनम्, विधिवत्, कृत्वा, सायाह्ने, राघवस्य, तु, पूजयेत्, पश्चात्, वस्त्र, हेमा, अङ्गुलीयकैः
615,030
कौतुकं बन्धयेत् पश्चात् सुपुण्याहपुरःसरम् । होमं चैव विधानेन कारयेत् साधकोत्त्मः ॥ 5 ॥
कौतुकम्, बन्धयेत्, पश्चात्, सुपुण्या, अह, पुरःसरम्, चै, ऐव, विधानेन, कारयेत्
615,031
समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च । प्रत्येकमष्टाविंशश्च चरुहोममथाचरेत् ॥ 6 ॥
समिधो*, मूलमन्त्रेण, प्रणवेना, आज्यम्, एव, च, चरुहोमम्, अथा, चरेत्
615,032
द्वादशाक्षरमन्त्रेण वौषडन्तेन होमयेत् । एतान् पूर्णाहुतिं हुत्वा होमशेषं समापयेत् ॥ 8 ॥
द्वादशाक्षरमन्त्रेण, वौषड्, अन्तेन, हो, मयेत्, पूर्णाहुतिम्, हुत्वा, होम, शेषम्, समा, आपयेत्
615,033
षोडशर्चं च पुंसूक्तमतो देवाः षडर्चकम् । पञ्चोपनिषदं चैव विष्णोर्नुकमिति त्र्यृचा ॥ 7 ॥
षोडशर्चम्, च, पुंसूक्तम्, अतो*, देवाः, षडर्च, कम्, चै, ऐव, विष्णोर्, नु, कम्, इति, त्र्यृ, ऋचा
615,034
ततो होमावसाने तु पुण्याहं कारयेत् क्रमात् । ततस्तु दापयेत्तत्र होमपुण्याहदक्षिणाम् ॥ 9 ॥
ततो*, होमाव, असा, अने, तु, पुण्याहम्, कारयेत्, क्रमात्, दापयेत्, तत्र, होम, पुण्याह, दक्षिणाम्
615,035
हविर्निवेदयेत् पश्चात् पञ्चधा परमेष्ठिना । ओदनं कृसरं गौल्यं पायसं दधिसक्तुकम् ॥ 11 ॥
हविर्, नि, वेदयेत्, पश्चात्, पञ्चधा, परमेष्ठिना, कृसरम्, गौल्यम्, पायसम्, दधिसक्तु, कम्
615,036
पानीयं च सुगन्धाढ्यं मुखवासं च दापयेत् । विविधानि च भक्ष्याणि विविधानि फलानि च ॥ 12 ॥
पानीयम्, च, सुगन्धाढ्यम्, मुखवासम्, च, दापयेत्, च, भक्ष्याणि, विविधानि, फलानि, च
615,037
आत्मन्यारोपयेदग्निमात्मानं चार्पयेद्धरौ । राघवं पूजयेत् पश्चात् राममन्त्रेण मन्त्रवित् ॥ 10 ॥
आत्मन्या, रोपयेद्, अग्निमा, आत्मानम्, चा, अर्पयेद्ध्, हरौ, पूजयेत्, पश्चात्, राममन्त्रेण, मन्त्रवित्
615,038
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् । गेयनृत्तविनोदाद्यै रात्रिशेषं समापेयत् ॥ 13 ॥
ब्राह्मणान्, भोजयेत्, तत्र, वैष्णवान्, वेदपारगान्, रात्रिशेषम्, समापे, इयत्
615,039
प्रभातायां तु शर्वर्यामलंकारं तु दापयेत् । अलंकृत्य जनान् सर्वान् विष्णुप्रियतमान् समान् ॥ 14 ॥
प्रभातायाम्, तु, शर्वर्याम्, अलङ्कारम्, तु, दापयेत्, जनान्, सर्वान्, विष्णु, प्रियतमान्, समान्
615,040
तैलैश्चन्दनपङ्कैश्च अङ्गरागैश्च सर्वशः । हरिद्राचूर्णपुष्पैश्च वस्त्रैर्नानाविधैस्तथा ॥ 15 ॥
तैलैश्, चन्दनपङ्कैश्, च, अङ्गरागैश्, च, सर्वशः, वस्त्रैर्, नानाविधैस्, तथा
615,041
जलयुक्ताश्च शतशो जलमिश्रैरितस्ततः । अन्योन्यं चिक्षु पुः सर्वे नृत्तगीतसमन्विताः ॥ 16 ॥
जल, युक्ताश्, च, शतशो*, जल, मिश्रैर्, इतस्ततः, पुः, सर्वे, नृत्त, गीत, समन्विताः
615,042
चित्रध्वजवितानैश्च चामरस्तालवृन्तकैः । शङ्खदुन्दुभिनिर्घोषैः क्ष्वेलितास्फोटितैरपि ॥ 17 ॥
चित्रध्वज, वितानैश्, च, चामरस्, तालवृन्तकैः, क्ष्वेलिता, स्फोटितैर्, अपि
615,043
नृत्तगेयैश्च वाद्यैश्च भक्तैर्भागवतैस्तथा । जयशष्दरवैश्चैव युक्तं कुर्यान्महोत्सवम् ॥ 18 ॥
नृत्त, गेयैश्, च, वाद्यैश्, च, भक्तैर्, भागवतैस्, तथा, युक्तम्, कुर्यान्, महोत्सवम्
615,044
तैलगन्धजलैर्युक्तं रजनीचूर्णसंयुतम् । ग्रामं परिभ्रमीकृत्य गच्छेयुः पुनरालयम् ॥ 19 ॥
तैल, गन्धजलैर्, युक्तम्, रजनीचूर्ण, संयुतम्, परि, भ्रमी, कृत्य, गच्छेयुः, पुनर्, आलयम्
615,045
स्नापयेद्देवदेवं तं यथाविभवविस्तरम् । वस्त्राभरणगन्धाद्यैरलंकृत्य प्रयत्नतः ॥ 20 ॥
स्ना, आपयेद्, देवदेवम्, तम्, यथाविभवविस्तरम्, प्रयत्नतः
615,046
महाहविर्निवेद्याथ भक्तानां चैव पूजनम् । एवं यः कारयेद् भक्त्य चोत्सवं राजजन्मनि ॥ 21 ॥
महाहविर्, निवेद्यात्, ह, भक्तानाम्, चै, ऐव, पूजनम्, यः, कारयेद्, भक्त्य, चो, उत्सवम्, राज, जन्मनि
615,047
देवक्यां वसुदेवस्य देवानां हितकाम्यया । श्रावणे कृष्णपक्षे च रोहिण्यामष्टमे तिथौ ॥ 2 ॥
देवक्याम्, वसुदेवस्य, देवानाम्, हितकाम्यया, कृष्णपक्षे, च, रोहिण्याम्, अष्टमे, तिथौ
615,048
त्रिंशोऽध्यायः । विष्वक्सेनः । अथातः संप्रवक्ष्यामि कृष्णजन्मदिनोत्सवम् । सर्वलोकहितार्थाय संभूतं यादवे कुले ॥ 1 ॥
त्रिंशोऽ, अध्यायः, विष्वक्सेनः, सम्प्र, वक्ष्यामि, कृष्णजन्मदिनोत्सवम्, सम्भूतम्, यादवे, कुले
615,049
नवनीतनटं वापि सर्पनृत्तमथापि वा । चतुर्भुजं वापि तथा पूजयेत्तद्दिने मुने ॥ 4 ॥
नवनीत, नटम्, वापि, सर्पन्, ऋ, त्तम्, अथापि, वा, वापि, तथा, पूजयेत्, तद्दिने, मुने
615,050
अङ्कुरार्पणपूर्वं तु सप्तपञ्चदिनेऽथवा । मध्यरात्रे तु पूर्वे तु कृष्णबिम्बमनुत्तमम् ॥ 3 ॥
अङ्कुरार्पण, पूर्वम्, तु, सप्त, पञ्चद्, इनेऽ, अथवा, तु, पूर्वे, तु, कृष्ण, बिम्बम्, अनुत्तमम्
615,051
प्रासादपूर्वभागे तु मण्डपं चतुरश्रकम् । वितानध्वजसंयुक्तं दर्भमालासमावृतम् ॥ 5 ॥
प्रासाद, पूर्वभागे, तु, मण्डपम्, चतुरश्रकम्, दर्भम्, आला, असमावृ, ऋतम्
615,052
पुष्पमाल्यैरलंकृत्य मुक्तादामै रलंकृतम् । इन्द्रादीशानपर्यन्तं मार्जनं प्रणवेन तु ॥ 6 ॥
पुष्पमाल्यैर्, अलङ्कृत्य, मुक्तादामै, र, अलङ्कृतम्, मार्जनम्, प्रणवेन, तु
615,053
प्रोक्षयेद्गन्धतोयेन द्वादशाक्षरविद्यया । गोमयेन समालिप्य पूर्वादिक्रमयोगतः ॥ 7 ॥
प्रो, क्षयेद्, गन्धतोयेन, द्वादशाक्षरविद्यया, समा, अलिप्य, पूर्वादि, क्रमयोगतः
615,054
प्रदीपं च चतुर्दिक्षु दीपयेत् साधकः क्रमात् । पालिकाभिरलंकृत्य मण्डपस्य समन्ततः ॥ 8 ॥
प्रदीपम्, च, चतुर्, दिक्षु, दी, पयेत्, साधकः, क्रमात्, मण्डपस्य, समन्ततः
615,055
मण्डपस्य च मध्ये तु चतुष्पादासनं न्यसेत् । तत्रोर्ध्वे छादनं कुर्यात् सितपुष्पं विनिक्षिपेत् ॥ 9 ॥
मण्डपस्य, च, मध्ये, तु, चतुष्पादा, असनम्, छादनम्, कुर्यात्, सितपुष्पम्, विनि, क्षिपेत्
615,056
अर्चयेद्गन्धपुष्पैस्तु धर्मादिक्रमयोगतः । बिम्बं तु स्थापयेत्तत्र ब्राह्मणैः स्वस्तिवाच्य च ॥ 10 ॥
अर्चयेद्, गन्धपुष्पैस्, तु, धर्मा, आदिक्, रमयो, उग्, अतः, तु, स्थापयेत्, तत्र, ब्राह्मणैः, स्वस्तिवाच्य, च
615,057
कौतुकं बन्धयित्वा तु ब्राह्मणनामनुज्ञया । अङ्गुष्ठानामिकाभ्यां तु द्वादशाक्षरविद्यया ॥ 11 ॥
कौतुकम्, बन्धयित्वा, तु, ब्राह्मण, नामनु, ज्ञया, तु, द्वादशाक्षरविद्यया
615,058
मुखवासं ततो दद्यात् तालवृन्तैश्च वीजयेत् । छत्रचामरसंयुक्तं नृत्तगीतसमन्वितम् ॥ 12 ॥
मुखवासम्, ततो*, दद्यात्, तालवृन्तैश्, च, वीजयेत्, नृत्त, गीत, समन्वितम्
615,059
वीणावेणुसमायुक्तं कौतुकं बन्धयेद्धरेः । शङ्खदुन्दुभिसंयुक्तं स्वस्तिवाचनपूर्वकम् ॥ 13 ॥
वीणा, वेणु, समायुक्तम्, कौतुकम्, बन्धयेद्ध्, हरेः, स्वस्तिवाचन, पूर्वकम्
615,060
पादुकाद्वयसंयुक्तं शयने संनिवेशयेत् । पूर्ववच्छयनं कल्प्य तन्मध्ये देवमानयेत् ॥ 14 ॥
पादुकाद्, वयसं, युक्तम्, शयने, संनि, वेशयेत्, कल्प्य, तन्मध्ये, देवम्, आनयेत्
615,061
पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगैः । आचार्यः शुक्लवासास्तु शुक्लयज्ञोपवीतवान् ॥ 17 ॥
पुण्याहम्, वाचयेत्, तत्र, वैष्णवैर्, वेदपारगैः, शुक्लवासास्, तु, शुक्लयज्ञोपवीतवान्
615,062
दक्षिणे बलभद्रं च पश्चात्तत्राधिवासयेत् । अष्टाक्षरेण दिग्बन्धं कारयेत् साधकोत्तमः ॥ 15 ॥
दक्षिणे, बलभद्रम्, च, पश्चात्, तत्रा, अधि, वासयेत्, दिग्बन्धम्, कारयेत्, साधकोत्तमः
615,063
तथैव विन्यसेद्देवं विष्णुमन्त्रेण साधकः । पाद्यार्घ्याचमनीयं च गन्धपुष्पं तथैव च ॥ 16 ॥
तथै, ऐव, विष्णुमन्त्रेण, साधकः, च, गन्धपुष्पम्, तथै, ऐव, च
615,064
ऊर्ध्वपुण्ड्रधरश्चैव सपवित्रकरस्तथा । आजानुपादौ प्रक्षाल्य द्विर्द्विराचमनीयकम् ॥ 18 ॥
ऊर्ध्वपुण्ड्र, धरश्, चै, ऐव, सपवित्रक, रस्, तथा, प्रक्षाल्य, द्विर्, द्विरा, आचमनीयकम्
615,065
तथैव देवं विन्यस्य मन्त्रमष्टाक्षरं मुने । सौवर्णादिघटं गृह्य शुद्धतोयेन मन्त्रवित् ॥ 20 ॥
तथै, ऐव, देवम्, विन्यस्य, मन्त्रम्, अष्टाक्षरम्, मुने, गृह्य, शुद्धतो, उये, इन, मन्त्रवित्
615,066
तत्पात्रं क्षालयेत् पश्चात् विष्णुगायत्रिया मुने । तोयपूर्णं सुगन्धं च सूत्रवस्त्रसमन्वितम् ॥ 21 ॥
तत्, पात्रम्, क्षालयेत्, पश्चात्, विष्णुगायत्रि, या*, मुने, सुगन्धम्, च, सूत्र, वस्त्र, समन्वितम्
615,067
देवस्य दक्षिणे पार्श्वे उत्तराभिमुखासने । प्राणायामत्रयं कृत्वा सृष्टिन्यासं तथैव च ॥ 19 ॥
देवस्य, दक्षिणे, पार्श्वे, उत्तराभिमुखा, असने, कृत्वा, सृष्टि, न्यासम्, तथै, ऐव, च
615,068
धान्यराशौ विनिक्षिप्य तस्य मध्ये महामुने । मूलबेरात्ततो देवं ध्यायन्नारायाणं प्रभुम् ॥ 22 ॥
धान्य, राशौ, विनि, क्षिप्य, तस्य, मध्ये, महामुने, देवम्, ध्यायन्न्, आराया, आणम्, प्रभुम्
615,069
कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनः पुनः । शयने शाययित्वा तु तं देवं मूलविद्यया ॥ 24 ॥
कृताञ्जलिपुटो*, भूत्वा, नमस्कृत्य, पुनः, पुनः, शाययित्वा, तु, तम्, देवम्, मूलविद्यया
615,070
तथैव बलभद्रं च शाययेत्तस्य मन्त्रतः । वस्त्रैराच्छादयेद्देवं सितपुष्पैः समर्चयेत् ॥ 25 ॥
तथै, ऐव, बलभद्रम्, च, शाययेत्, तस्य, मन्त्रतः, सितपुष्पैः, सम्, अर्चयेत्
615,071
श्यामलं बालवपुषं कृष्णबेरमुनस्मरन् । तत्तोयं प्रतिमामूर्ध्नि सेचयेन्मूलविद्यया ॥ 23 ॥
श्यामलम्, बालव, पुषम्, कृष्ण, बेर, मु, न, स्मरन्, प्रतिमा, मूर्ध्नि, सेचयेन्, मूलविद्यया
615,072
ततो नारायणं सूक्तमुच्चरेत् साधकोत्तमः । शङ्खदुन्दुभिसंयुक्तं वेदाध्ययनसंयुतम् ॥ 26 ॥
ततो*, नारायणम्, सूक्त, मुच्, चरेत्, साधकोत्तमः, वेदाध्ययन, संयुतम्
615,073
वीणावेणुसमायुक्तं झल्लरीमद्दलैर्युतम् । वारसैरन्ध्रिसंयुक्तमाचार्यो मन्त्रमुच्चरन् ॥ 27 ॥
वीणा, वेणु, समायुक्तम्, झल्लरीम्, अद्, दलैर्, युतम्
615,074
शङ्खादिघोषसंयुक्तं ततो देवं समुद्धरेत् । गन्धपुष्पं विनिक्षिप्य नमस्कृत्य पुनः पुनः ॥ 28 ॥
शङ्खादि, घोष, संयुक्तम्, ततो*, देवम्, समुद्ध्, हरेत्, विनि, क्षिप्य, नमस्कृत्य, पुनः, पुनः
615,075
श्रीरमाज्येन संयुक्तं भलभद्राय दापयेत् । वैष्णवेभ्यः सदस्यानां सर्वेषां च प्रदापयेत् ॥ 29 ॥
श्रीर्, रमा, आज्येन, संयुक्तम्, भल, भद्राय, दापयेत्, सदस्यानाम्, सर्वेषाम्, च, प्रदा, आपयेत्
615,076
क्षीरं दधिघृतं चैव प्रदद्याद्बलकृष्णयो । कदलीपनसं चैव जम्ब्वादिफलमेव च ॥ 30 ॥
क्षीरम्, दधि, घृतम्, चै, ऐव, प्रद, द्या, आद्, बल, कृष्ण, यो, चै, ऐव, जम्ब्वा, आदि, फलम्, एव, च
615,077
तदन्ते देवदेवस्य दापयेन्मूलविद्यया । तैलं च रजनीचूर्णं तावुभौ मूर्ध्नि सेचयेत् ॥ 31 ॥
तदन्ते, देवदेवस्य, दापयेन्, मूलविद्यया, च, रजनीचूर्णम्, तावु, उभौ, मूर्ध्नि, सेचयेत्
615,078
शेषं च वैष्णवेभ्यस्तु दद्यात् सर्वमथापि वा । शङ्खदुन्दुभिनिर्घोषैः तूर्यवेणुसमन्वितैः ॥ 32 ॥
शेषम्, च, वैष्णवेभ्यस्, तु, दद्यात्, सर्वम्, अथापि, वा, तूर्य, वेणु, समन्वितैः
615,079
नृत्तगीतसमायुक्तं ब्राह्मणैः स्वस्तिवाचनम् । रामकृष्णो तु संस्थाप्य चासने पुष्पसंयुते ॥ 33 ॥
नृत्त, गीत, समायुक्तम्, ब्राह्मणैः, स्वस्तिवाचनम्, तु, संस्थाप्य, चास, ने, पुष्पसं, युते
615,080
अर्घ्यपाद्यादिनाभ्यर्च्य होमकर्म समाचरेत् । नित्याग्नौ वाथ पूर्वस्मिन् कारयेद्वा महामुने ॥ 34 ॥
अर्घ्य, पाद्याद्, इना, अभ्यर्च्य, होमकर्म, समा, चरेत्, वाथ, पूर्वस्मिन्, कारयेद्, वा*, महामुने
615,081
प्रत्येकं तु मुनिश्रेष्ठ पश्चाच्छान्तिं समाचरेत् । मधुना पयसा दध्ना हूयतेन घृतेन च ॥ 36 ॥
प्रत्येकम्, तु, मुनि, श्रेष्ठ, पश्चाच्छ्, शान्तिम्, समा, चरेत्, पयसा*, दध्ना*, हूयते, न, घृतेन, च
615,082
वैष्णवाग्नौ तु जुहुयात् समिदाज्यचरूणि च । मूलमन्त्रेण मन्त्रज्ञः पञ्चविंशतिसंख्यया ॥ 35 ॥
वैष्णवाग्नौ, तु, जुहुयात्, समिद्, आज्य, चरू, ऊणि, च, मन्त्रज्ञः, पञ्चविंशति, सङ्ख्यया
615,083
तथैव जुहुयान्मन्त्रैः पूर्णाहुतिमथाचरेत् । होमान्ते देवदेवेशं स्नापयेद्विधिचोदितम् ॥ 37 ॥
तथै, ऐव, जुहुयान्, मन्त्रैः, पूर्णाहुतिम्, अथा, चरेत्, देवदेवेशम्, स्ना, आपयेद्, विधि, चोदितम्
615,084
कृष्णगन्धेन काष्ठने उशीरैश्चन्दनेन च । रजनीद्वयचूर्णेन पुनः कृष्णतिलैस्तथा ॥ 38 ॥
कृष्णगन्धे, इन, काष्ठ, ने, उशीरैश्, चन्दनेन, च, पुनः, कृष्णतिलैस्, तथा
615,085
ततस्तु रजनीचूर्णं स्नापयेद्देवमूर्धनि । पुष्पं दत्वा नमस्कृत्य मङ्गलालापनं कुरु ॥ 40 ॥
ततस्, तु, रजनीचूर्णम्, स्ना, आपयेद्, देवम्, ऊर्, धनि, दत्, वा*, नमस्कृत्य, मङ्गलालापनम्, कुरु
615,086
शुद्धस्नानं ततः कृत्वा गन्धतोयेन साधकः । वस्त्राभरणमाल्यैश्च कृत्वा गन्धानुलेपनम् ॥ 41 ॥
शुद्धस्नानम्, ततः, कृत्वा, गन्धतोयेन, साधकः, कृत्वा, गन्धान्, उले, पनम्
615,087
सिद्धार्थसर्षपैश्चैव सर्वधान्यानि साधकः । चूर्णोकृत्य मुनिश्रेष्ठ स्नपनान्तेऽभिषेचयेत् ॥ 39 ॥
सिद्धार्थ, सर्षपैश्, चै, ऐव, सर्वधा, अन्यानि, साधकः, मुनि, श्रेष्ठ, स्नपनान्, तेऽ, अभि, षे, चयेत्
615,088
अर्चयेद्विधिवद्देवं गन्धपुष्पादिभिस्तथा । अलंकृत्य ततो देवं नीराजनसमन्वितम् ॥ 42 ॥
अर्चयेद्, विधिवद्, देवम्, गन्धपुष्पाद्, इभिस्, तथा, ततो*, देवम्, नीराजन, समन्वितम्
615,089
गोदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् । सर्वदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् । सर्वदानं ततो दद्यात् ब्राह्मणेभ्यो यथाक्रमम् ॥ 43 ॥
गोदानम्, भूमिदानम्, च, हिरण्यम्, वस्त्रभूषणम्, भूमिदानम्, च, हिरण्यम्, वस्त्रभूषणम्, ततो*, दद्यात्, ब्राह्मणेभ्यो*, यथा, अक्रमम्
615,090
हिरण्यं वाथ वस्त्रं वा गावो वा धान्यमेव वा । आचार्याय प्रदातव्यमतिसंपत्तिकारणम् ॥ 45 ॥
हिरण्यम्, वाथ, वस्त्रम्, वा*, गावो*, वा*, धान्यम्, एव, वा, प्रदातव्यम्, अति, सम्पत्ति, कारणम्
615,091
तदन्ते वैष्णवान् पूज्य भोजनाच्छादनादिभिः । ताम्बूलं वाथ सर्वेषां यथावित्तानुसारतः ॥ 44 ॥
तदन्ते, वैष्णवान्, पूज्य, भोजनाच्छादनाद्, इभिः, वाथ, सर्वेषाम्, यथा, आवित्तान्, उसा, अरतः
615,092
दानस्यानन्तरं देवमर्घ्यपाद्यादिनार्चयेत् । पायसं कृसरं गौल्यं शुद्धान्नं च पृथक् पृथक् ॥ 46 ॥
दानस्या, अनन्तरम्, देवम्, अर्घ्य, पाद्याद्, इना, अर्चयेत्, कृसरम्, गौल्यम्, शुद्धान्नम्, च, पृथक्, पृथक्
615,093
पूर्वमालां विसृज्याथ चान्मालां तु दापयेत् । देवदेवमलंकृत्य मुखवासं पुनर्ददेत् ॥ 49 ॥
पूर्वम्, आला, अम्, विसृज्यात्, ह, चान्, मालाम्, तु, दापयेत्, मुखवासम्, पुनर्, ददेत्
615,094
भोज्यासनं व्यपोह्याशु देवं भोगासने नयेत् । देवस्याचमनं दद्यान्मुखवासं प्रदापयेत् ॥ 48 ॥
भोज्यासनम्, व्यपोह्या, आशु, देवम्, भोगा, असने, नयेत्, दद्यान्, मुखवासम्, प्रदा, आपयेत्
615,095
कदलीपनसैर्युक्तं देवेशाय निवेदयेत् । पानीयाचमनीयं च दद्याद्देवाय भक्तितः ॥ 47 ॥
कदली, पनसैर्, युक्तम्, देवेशाय, नि, वेदयेत्, च, दद्याद्, देवाय, भक्तितः
615,096
नृत्तगीतसमायुक्तं वीणावेणुसमन्वितम् । देवागारं परिभ्रम्य गर्भगेहे नयेद्धरिम् ॥ 50 ॥
नृत्त, गीत, समायुक्तम्, वीणा, वेणु, समन्वितम्, परि, भ्रम्य, गर्भगेहे, नयेद्ध्, हरिम्
615,097
प्रभातायां तु शर्वर्यामुत्सवं कारयेत्ततः । ग्रामे वा नगरे वापि मार्गशुद्धिं च कारयेत् ॥ 51 ॥
प्रभातायाम्, तु, शर्वर्याम्, उत्सवम्, कारयेत्, ततः, वा*, नगरे, वापि, मार्ग, शुद्धिम्, च, कारयेत्
615,098
शिबिकां वा रथं वापि कुञ्जरं वा हयं तु वा । वस्त्रपुष्पैरलंकृत्य माल्यैश्च विविधैरपि ॥ 52 ॥
शिबिकाम्, वा*, रथम्, वापि, कुञ्जरम्, वा*, हयम्, तु, वा, माल्यैश्, च, विविधैर्, अपि
615,099
एवं देवमलंकृत्य स्थापयेद्यानमध्यमे । ग्रामप्रदक्षिणं कृत्वा गेयनृत्तादिसंयुतम् ॥ 53 ॥
एवम्, देवम्, अलङ्कृत्य, स्थापयेद्, यानम्, अध्य, अमे, कृत्वा, गेय, नृत्ता, अदि, संयुतम्
615,100
पटहैस्तालसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् । तैलैश्चन्द्रनसंयुक्तं रजनीचूर्णमेव च ॥ 54 ॥
पटहैस्, ताल, संयुक्तम्, कृत्वा, ग्रामम्, परि, भ्रमेत्, रजनीचूर्णम्, एव, च