index
int64 1
616k
| Sanskrit
stringlengths 5
4.23k
| Tokens
stringlengths 1
4.86k
⌀ |
---|---|---|
615,201 |
पादप्रभृति सिंहान्तं चतुरश्रं सुविस्तरम् । यत्कूटशालारहितं पर्वतो निषधः स्मृतः ॥ 25 ॥
|
पाद, प्रभृति, सिंहान्, तम्, चतुरश्रम्, सुविस्तरम्, पर्वतो*, निषधः, स्मृतः
|
615,202 |
कष्ठात्प्रभृति स्तूप्यन्तं चतुरश्रं समन्ततः । नागरं तत् समाख्यातं द्राविडं चाधुनोच्यते ॥ 26 ॥
|
कष्, ठात्, प्रभृति, स्तूप्यन्तम्, चतुरश्रम्, समन्ततः, तत्, समाख्यातम्, द्राविडम्, चा, अधुनो, उच्यते
|
615,203 |
कूटशालासमायुक्तं सर्वदिङ्नासिकायुतम् । कण्ठोपरि सुविस्तीर्णं पर्वतो मन्दरः स्मृतः ॥ 24 ॥
|
कूट, शाला, समायुक्तम्, सर्व, दिङ्, नासिका, अयुतम्, सुविस्तीर्णम्, पर्वतो*, मन्दरः, स्मृतः
|
615,204 |
कण्ठात्प्रभृति र ष्टाश्रं प्रासादं द्राविडं भवेत् । शयने तु मुनिश्रेष्ठ गोपुराकृतिरुच्यते ॥ 27 ॥
|
कण्ठात्, प्रभृति, र, प्रासादम्, द्राविडम्, भवेत्, तु, मुनि, श्रेष्ठ, गोपुरा, आकृतिर्, उच्यते
|
615,205 |
त्रिचतुः पञ्चषट्कुम्भसंयुक्त्र वात्र कारयेत् । कुमुदादि स्तूपिमूलान्तं षोडशाष्टाश्रमेव वा ॥ 28 ॥
|
त्रि, चतुः, पञ्च, षट्, कुम्भ, संयुक्, त्र, वात्र, कारयेत्, स्तूपि, मूलान्, तम्, षोडशाष्, टा, अश्रमे, इव, वा
|
615,206 |
कण्ठात् प्रभृति वृत्तं स्याद्वेसरं तत्समं भवेत् । त्रिपूर्णकुम्भयुक्धाम वेसराकाररूपिणम् ॥ 30 ॥
|
कण्ठात्, प्रभृति, वृत्तम्, स्याद्, वेसरम्, तत्समम्, भवेत्, वेसरा, आकाररूपिणम्
|
615,207 |
द्वात्रिंशदश्रकं वापि कारयेन्मुनिसत्तम । तत्प्रासादं समाचक्ष्व द्राविडांश भेवद्ध्रुवम् ॥ 29 ॥
|
द्वात्रिंशद्, अश्र, कम्, वापि, कारयेन्, मुनिसत्तम, समा, अचक्ष्व, द्राविडां, श, भे, ईवद्, ध्रुवम्
|
615,208 |
राजराष्ट्रविवृद्ध्यर्थं श्रीमत्त्रेलोक्यभूषणम् । प्रागायतं विमानोऽय मुत्तमं परिपठ्यते ॥ 31 ॥
|
राज, राष्ट्रविवृद्ध्य, अर्थम्, श्रीमत्, त्रे, लोक्य, भूषणम्, विमानोऽ, अय, मुत्, तमम्, परि, पठ्यते
|
615,209 |
दग्धेष्टकाभिस्तु शिलामयैस्तु । यत्तत्तु क्लृप्तं पुरुषाख्यमेव । शिलामयैर्दारुमयेष्टकामयैः । समाश्रितं भाव्यमिदं नपुंसकम् ॥ 32 ॥
|
दग्धेष्टकाभिस्, तु, शिलामयैस्, तु, पुरुषा, अख्यम्, एव, भाव्यम्, इदम्, नपुंसकम्
|
615,210 |
कृतं दृढं दारुमयेन केवलं । तदङ्गनाख्यं त्रिविधं विमानम् । अथातः संप्रवक्ष्यामि मूर्धेष्टकाविधिं परम् ॥ 33 ॥
|
कृतम्, दृढम्, दारुमये, इन, केवलम्, त्रिविधम्, विमानम्, सम्प्र, वक्ष्यामि, मूर्धेष्टकाविधिम्, परम्
|
615,211 |
प्रासादस्योत्तरे कुर्यात् पूर्वे वा मुनिसत्तम । षोडशस्तम्भसंयुक्तं चतुस्तोरणभूषितम् । सर्वालंकारसंयुक्तं शालिभिर्वेदिसंयुतम् ॥ 35 ॥
|
प्रासादस्यो, उत्तरे, कुर्यात्, पूर्वे, वा*, मुनिसत्तम, चतुस्, तोरण, भूषितम्, शालिभिर्, वेदि, संयुतम्
|
615,212 |
अष्टद्रोणसमायुक्तं सर्वशोभनशोभितम् । तदर्धं तण्डुलं कुर्यात् तदर्धं तिलमेव च ॥ 36 ॥
|
अष्ट, द्रोण, समायुक्तम्, सर्वशो, भन, शोभितम्, तण्डुलम्, कुर्यात्, तद्, अर्धम्, तिलम्, एव, च
|
615,213 |
उपर्युपरि कर्तव्यं वेदिकां च सुशोभनाम् । कुशैः परिस्तरेत्तत्र उदक्प्रागग्रतः क्रमात् ॥ 37 ॥
|
उपर्युपरि, कर्तव्यम्, वेदिकाम्, च, सुशोभनाम्, परिस्तरे, त्त, त्र*उ, उद्, उदक्, प्रागग्र, तः, क्रमात्
|
615,214 |
नववस्त्रैस्तु संवेष्ट्य तदूर्ध्वे तु क्रमान्न्यसेत् । इष्टकां पूर्ववत् कृत्वा चत्वारः पूर्ववत्क्रमात् ॥ 38 ॥
|
नववस्त्रैस्, तु, सं, वेष्ट्य, तद्, ऊर्ध्वे, तु, पूर्ववत्, कृत्वा, चत्वा, आरः, पूर्ववत्, क्रमात्
|
615,215 |
तत्तन्मध्ये तु संस्थाप्य पुनः प्रच्छाद्य वाससा । होमं कुर्याच्चतुर्दिक्षु अथवा पश्चिमे दिशि ॥ 40 ॥
|
तत्, तन्मध्ये, तु, संस्थाप्य, पुनः, प्रच्छाद्य, वाससा, कुर्याच्, चतुर्, दिक्षु, अथवा, पश्चिमे, दिशि
|
615,216 |
मूर्तिमन्त्रेण संस्थाप्य मूलमन्त्रेण मन्त्रवित् । स्तूपिं संस्थापयेत्तत्र मूलमूर्तिमनुस्मरनु ॥ 39 ॥
|
मूर्तिमन्त्रेण, संस्थाप्य, मूलमन्त्रेण, मन्त्रवित्, संस्था, आपयेत्, तत्र, मूलम्, ऊर्, तिम, नु, स्मर, नु
|
615,217 |
एकाग्निं वा प्रतिष्ठाप्य होमयेन्निशि पूर्ववत् । मूर्तिमन्त्रेण सकलं समिदाज्यचरूंस्तथा ॥ 41 ॥
|
एकाग्निम्, वा, प्रतिष्ठाप्य, होम, ये, ईन्, निशि, पूर्ववत्, सकलम्, समिद्, आज्य, चरूंस्, तथा
|
615,218 |
कुम्भं च सुदृढं स्थाप्य पूर्वभागे तु मन्त्रवित् । नानारत्नसमोपेतमथवा हेमसंयुतम् ॥ 43 ॥
|
कुम्भम्, च, सुदृढम्, स्थाप्य, पूर्वभागे, तु, मन्त्रवित्, हेम, संयुतम्
|
615,219 |
स्थण्डिले मुनिशार्दूल एकैकं शतमाहुतीः । तुरीयेण तु मन्त्रेण पूर्णाहुतिमथाचेरत् ॥ 42 ॥
|
स्थण्डिले, मुनिशार्दूल*, एकैकम्, शतम्, आहुतीः, तु, मन्त्रेण, पूर्णाहुतिम्, अथा, अचे, इरत्
|
615,220 |
सापिधानं सवस्त्रं च सुदृढं तन्तुवेष्टितम् । कलशान् साधयेदष्टविद्येशान् परितः क्रमात् ॥ 44 ॥
|
सा, अपिधानम्, सवस्, त्रम्, च, सुदृढम्, तन्तु, वेष्टितम्, साधयेद्, अष्टविद्ये, ईशान्, परितः, क्रमात्
|
615,221 |
सवस्त्रान् सापिधानांश्च सहिरण्यान् चकूर्चकान् । अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान् ॥ 45 ॥
|
सवस्, त्रान्, सा, अपिधाना, आंश्, च, सहिरण्यान्, च, कूर्चकान्, द्रोणेन, परिपूरितान्
|
615,222 |
पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगैः । रात्रिशेषं नयेत्तत्र गेयनृत्तसमन्वितम् ॥ 46 ॥
|
पुण्याहम्, वाचयेत्, तत्र, वैष्णवैर्, वेदपारगैः, नयेत्, तत्र, गेय, नृत्त, समन्वितम्
|
615,223 |
प्रभातायां तु शर्वर्यामाचार्यः सर्वमन्त्रवित् । स्नात्वा वस्त्रादिभिर्भूष्य दैवज्ञं पूजयेत्तदा ॥ 47 ॥
|
प्रभातायाम्, तु, शर्वर्याम्, आचार्यः, सर्वमन्त्र, वित्, वस्त्राद्, इभिर्, भूष्य, दैवज्ञम्, पूजयेत्, तदा
|
615,224 |
तक्षकं कर्मयोग्यत्वादाचार्यानुज्ञया मुने । नववस्त्राङ्गुलीयैस्तु पूजयेत्तक्षकान् क्रमात् ॥ 48 ॥
|
तक्षकम्, कर्म, योग्यत्वाद्, आचार्या, अनुज्ञया, मुने, पूजयेत्, तक्षकान्, क्रमात्
|
615,225 |
तक्षकेण विना किञ्चित् कर्मात्र हि न विद्यते । स एव विश्वकरणात् स्रष्टेति परिकीर्त्यते ॥ 49 ॥
|
तक्षकेण, विना, किञ्चित्, कर्मा, अत्र, हि, न, विद्यते, एव, विश्वक, रणात्, स्रष्टे, इति, परि, कीर्त्यते
|
615,226 |
तक्षकेण तु यत्कर्म पूर्वमारब्धमुत्तमम् । तक्षकेण तु कर्तव्यं नान्येन तु कदाचन ॥ 50 ॥
|
तक्षकेण, तु, यत्, कर्म, पूर्वम्, आरब्धम्, उत्तमम्, तु, कर्तव्यम्, नान्ये, एन, तु, कदा, चन
|
615,227 |
तस्यैव कर्मयोग्यत्वं विधातृविहितं यतः । तस्मात् सर्वप्रयत्नेन तेनैव सह चोदितम् ॥ 51 ॥
|
तस्यै, ऐव, कर्म, योग्यत्वम्, विधातृ, विहितम्, यतः, सर्वप्रयत्नेन, तेनै, ऐव, सह, चोदितम्
|
615,228 |
मूलमग्रं विदित्वा तु चतुरश्रेष्टका न्यसेत् । मध्ये स्तूपिं प्रतिष्ठाप्य पुण्याहं वाचयेत्ततः ॥ 52 ॥
|
मूलम्, अग्रम्, विदित्वा, तु, चतुरश्रेष्, ट, का*, स्तूपिम्, प्रतिष्ठाप्य, पुण्याहम्, वाचयेत्, ततः
|
615,229 |
कुम्भं च मूलमन्त्रेण स्थापयेत् स्तूपिमूर्धनि । ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ॥ 55 ॥
|
कुम्भम्, च, मूलमन्त्रेण, स्थापयेत्, स्तूपिम्, ऊर्, धनि, भोजयेत्, तत्र, वैष्णवान्, वेदपारगान्
|
615,230 |
ऐश्वर्यं चोत्तरे न्यस्य स्तूपिं तु परमेष्ठिना । कलशैः स्नापयेद्विद्वान् सूक्तेन पुरुषेण च ॥ 54 ॥
|
ऐश्वर्यम्, चो, उत्तरे, न्यस्य, स्तूपिम्, तु, परमेष्ठिना, स्ना, आपयेद्, विद्वान्, सूक्तेन, पुरुषेण, च
|
615,231 |
मूर्धेष्टकां न्यसेन्मन्त्री पूर्वे पुरुषमन्त्रतः । विश्वेन दक्षिणे न्यस्य निवृत्या पश्चिमे न्यसेत् ॥ 53 ॥
|
मूर्धेष्टकाम्, न्य, असे, ईन्, मन्त्री, पूर्वे, पुरुषमन्त्र, तः, दक्षिणे, न्यस्य, निवृत्या, पश्चिमे
|
615,232 |
ऋग्वेदं पूर्वभागे तु यजुर्वेदं तु दक्षिणे । पश्चिमे सामगानं तु उत्तरेऽथर्ववेदिनः ॥ 56 ॥
|
ऋग्वेदम्, पूर्वभागे, तु, यजुर्वेदम्, तु, दक्षिणे, सामगानम्, तु, उत्तरेऽ, अथर्ववेदिनः
|
615,233 |
क्रमात् संभोज्य विधिवत् पुण्याहं वाचयेत्ततः । एवमेव प्रकुर्यात्तु परिवारालयस्य च ॥ 57 ॥
|
क्रमात्, सम्भोज्य, विधिवत्, पुण्याहम्, वाचयेत्, ततः, प्र, कुर्यात्, तु, परिवारालयस्य, च
|
615,234 |
एतत् संक्षेपतः प्रोक्तं मूर्धेष्टकाविधिं परम् । एवमुक्तप्रकारेण कारयेद्गेहमुत्तमम् ॥ 59 ॥
|
एतत्, सङ्क्षेप, तः, प्रोक्तम्, मूर्धेष्टकाविधिम्, परम्, कारयेद्, गेहम्, उत्तमम्
|
615,235 |
प्राकारस्यैव कुर्यात्तु रत्नन्यासं विना क्रमम् । गोपुरे मण्डपे चैव मूर्तिहोमं विना भवेत् ॥ 58 ॥
|
प्राकारस्यै, ऐव, कुर्यात्, तु, रत्नन्यासम्, विना, क्रमम्, मण्डपे, चै, ऐव, मूर्तिहोमम्, विना*, भवेत्
|
615,236 |
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽथ एव वा । तक्षको वा मुनिश्रेष्ठ यथाशास्त्रानुसारतः ॥ 60 ॥
|
ब्राह्मणः, क्षत्रियो*, वापि, वैश्यः, शूद्रोऽ, अथ, एव, वा, वा*, मुनि, श्रेष्ठ, यथा, शास्त्रानुसार, तः
|
615,237 |
कारयेच्छिल्पकर्माणि पूर्वपूर्वा गरीयसी । आद्येष्टकादिकान् सर्वान् कारयेत् क्रमयोगतः ॥ 61 ॥
|
कारयेच्छ्, शिल्पकर्माणि, पूर्वपूर्वा*, गरीयसी, सर्वान्, कारयेत्, क्रमयोगतः
|
615,238 |
तक्ष्णस्तु सर्वथालाभे मूर्धेष्टकाविधिं परम् । सुधाकार्यं च चित्रार्धं चित्राभासं तथैव च ॥ 62 ॥
|
तक्ष्णस्, तु, सर्वथा, अलाभे, मूर्धेष्टकाविधिम्, परम्, च, चित्रार्धम्, चित्राभासम्, तथै, ऐव, च
|
615,239 |
मूलबेरविधानं च परिवारालयादिकम् । अन्यैरपि कुलालाद्यैः कारयेद्वा यथाक्रमम् ॥ 63 ॥
|
मूलबेर, विधानम्, च, परिवारालया, अदिकम्, कुलालाद्, यैः, कारयेद्, वा*, यथा, अक्रमम्
|
615,240 |
उपानस्तूपिपर्यन्तं मूलालयविधिं परम् । तक्षकेणैव कर्तव्यमन्यथा राज्यनाशकृत् ॥ 64 ॥
|
उपान, स्तूपि, पर्यन्तम्, मूला, अलय, विधिम्, परम्, कर्तव्यम्, अन्यथा*, राज्य, अनाश, कृत्
|
615,241 |
पञ्चत्रिंशोऽध्यायः । विष्वक्सेनः । अथातः संप्रवक्ष्यामि परिवारस्य लक्षणम् । श्रृणु देवमुनिश्रेष्ठ महापीठावसानकम् ॥ 1 ॥
|
पञ्चत्रिंशोऽ, अध्यायः, विष्वक्सेनः, सम्प्र, वक्ष्यामि, परिवारस्य, लक्षणम्, देवमुनि, श्रेष्ठ, महापीठा, अवसानकम्
|
615,242 |
इति मूर्धेष्टकान्यासं कारयीत क्रमाद्गुरुः । राज्ञो राष्ट्रस्य कर्तुश्च स्वस्यापि हितकाम्यया ॥ 65 ॥
|
इति, मूर्धेष्टका, न्यासम्, का, रयी, इत, क्रमाद्, गुरुः, राष्ट्रस्य, कर्तुश्, च, स्वस्या, अपि, हितकाम्यया
|
615,243 |
तालद्वयं तदर्धं वा प्रासादात् परिवारकम् । विसृज्य कल्पयेद्धीमान् द्वित्रिहसतमथापि वा ॥ 2 ॥
|
ताल, द्वयम्, तद्, अर्धम्, वा, प्रासादात्, परिवार, कम्, कल्पयेद्ध्, ही, इमान्, वा
|
615,244 |
चतुर्हस्तं पञ्चहस्तं व्यपोह्यन्ते महामुने । कल्पयेत् परिवाराणां हस्तमात्रं समन्ततः ॥ 3 ॥
|
चतुर्हस्तम्, पञ्चहस्तम्, व्यपो, उह्यन्ते, महामुने, परिवाराणाम्, हस्तम्, आत्रम्, समन्ततः
|
615,245 |
कारयेत् परितः पीठं मेखलाद्वयसंयुतम् । तालमात्रेण वा कुर्यात् बलिपीठं समन्ततः ॥ 5 ॥
|
कारयेत्, परितः, पीठम्, मेखलाद्, वयसं, युतम्, वा, कुर्यात्, बलिपीठम्, समन्ततः
|
615,246 |
तथैव परिवाराणां प्राकारान्मानमत्र तु । एवं कल्प्य ततो पीठं परिवारस्य तु सर्वशः ॥ 6 ॥
|
तथै, ऐव, परिवाराणाम्, प्राकारान्, मानम्, अत्र, तु, कल्प्य, ततो, पीठम्, परिवारस्य, तु, सर्वशः
|
615,247 |
शिलाभिरिष्टकाभिर्वा आचार्याङ्गुलिना मुने । चतुरङ्गुलमुत्सेधं मध्ये पद्मं सकर्णिकम् ॥ 4 ॥
|
शिलाभिर्, इष्टकाभिर्, वा*, आचार्या, आङ्गुलि, ना*, मुने, मध्ये, पद्मम्, सकर्, ऋणिकम्
|
615,248 |
अष्टहस्तं तदर्धं वा विसृज्यान्ते महामुने । कारयेद्वा महापीठं पूर्वापूर्वा गरीयसी ॥ 8 ॥
|
अष्ट, हस्तम्, तद्, अर्धम्, वा*, विसृज्यान्, ते, महामुने, महापीठम्, पूर्वा, अपूर्वा*, गरीयसी
|
615,249 |
मण्डपाद्वा महापीठं प्राकाराद्वा महामुने । हस्तं षोडशमुत्सृज्य आचार्याङ्गुलिनाग्रतः ॥ 7 ॥
|
मण्डपाद्, वा*, महापीठम्, प्राकाराद्, वा*, महामुने, षोडशम्, उत्सृज्य*, आचार्या, आङ्गुलि, ना, अग्रतः
|
615,250 |
त्रिचतुःपञ्चहस्तं वा विस्तारायामतादृशम् । पादुकाद्यब्जपर्यन्तमुत्तमादिक्रमेण तु ॥ 10 ॥
|
त्रि, चतुः, पञ्चहस्तम्, वा*, विस्तारायाम, तादृशम्, तु
|
615,251 |
तल्लक्षणं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शुभम् । विविक्तने परं गुह्यं श्रृणु नारद तत्त्वतः ॥ 9 ॥
|
तल्लक्षणम्, प्रव, क्ष्या, अमि, भुक्तिमुक्ति, प्रदम्, शुभम्, परम्, गुह्यम्, नारद, तत्त्वतः
|
615,252 |
कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु । उत्तमेऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ॥ 11 ॥
|
कारयेच्छ्, शास्त्रदृष्टेन, शिल्पिना, कुशलेन, तु, कुर्यात्, मध्यमे, मध्यमम्, कुरु
|
615,253 |
अधमेऽप्यधमं कुर्यात् विभवस्यानु रूपतः । षट्सप्तहस्तायतं वापि तत्समं विस्तृतं भवेत् ॥ 12 ॥
|
अधमेऽ, अप्य, अधमम्, कुर्यात्, विभवस्या, अनु, रूपतः, वापि, तत्समम्, विस्तृतम्, भवेत्
|
615,254 |
एवं ज्ञात्वा महापीठं कल्पयेत् सुमनोरमम् । युक्त्या युक्तिविशेषेण कारयेद्बलिपीठकम् ॥ 13 ॥
|
एवम्, ज्ञात्वा, महापीठम्, कल्पयेत्, सुमनोरमम्, युक्ति, विशेषेण, कारयेद्, बलिपीठ, कम्
|
615,255 |
एकविंशतिभागेन तत्क्रमं शृणु सुव्रत । अड्गेन पादुकं चैव पञ्चकैर्जगती तथा ॥ 14 ॥
|
एकविंशति, भागेन, तत्, क्रमम्, शृणु, सुव्रत, पादुकम्, चै, ऐव, पञ्चकैर्, जगती, तथा
|
615,256 |
त्रियंशं कुमुदं चैव एकांशेन तु पट्टिका । गलं चैव चतुर्भागं भागं चैवोर्ध्वपट्टिका ॥ 15 ॥
|
त्रि, इयं, शम्, कुमुदम्, चै, एव*, एकांशेन, तु, पट्टिका, चै, ऐव, चतुर्भागम्, भागम्, चै, ऐवो, ऊर्ध्व, पट्टिका
|
615,257 |
त्रियंशेर्वलभी छन्दः त्रियंशं कर्णिकोच्छ्रयम् । एवं कृत्वा महापीठं शित्र्पिना कुशलेन तु ॥ 16 ॥
|
त्रि, इयं, शेर्व, अल, भी, छन्दः, त्रि, इयं, शम्, कर्णिको, उच्छ्रयम्, कृत्वा, महापीठम्, कुशलेन, तु
|
615,258 |
अयने चोत्तरे कुर्यात् पूर्वपक्षे शुभेऽहनि । कल्याणवारे सुतिथौ पूर्वेद्युः कारयेद्बुधः ॥ 18 ॥
|
अयने, चो, उत्तरे, कुर्यात्, पूर्वपक्षे, शुभेऽ, अहनि, सुति, थौ, पूर्वेद्युः, कारयेद्, बुधः
|
615,259 |
शिल्पकार्यावसाने तु प्रोक्षयेत्तन्त्रवित्तमः । अथातः संप्रवक्ष्यामि प्रोक्षणं बलिपीठके ॥ 17 ॥
|
शिल्पकार्याव, असा, अने, तु, प्रो, क्षयेत्, तन्त्र, वित्तम्, अः, सम्प्र, वक्ष्यामि, प्रोक्षणम्, बलिपीठ, के
|
615,260 |
तक्षक्रियां समाप्याथ प्रोक्षयेत्तन्त्रवित्तमः । पुण्याहं कारयेत्तत्र प्रोक्षयेत् पञ्चमन्त्रकैः ॥ 19 ॥
|
तक्ष, क्रियाम्, समाप्यात्, ह, प्रो, क्षयेत्, तन्त्र, वित्तम्, अः, कारयेत्, तत्र, प्रो, क्षयेत्, पञ्चमन्, त्र, अकैः
|
615,261 |
देवाग्रपीठयोर्मध्ये मण्डपं कारयेत् सुधीः । मण्डपस्य विधानेन तोरणानि तु पूर्ववत् ॥ 20 ॥
|
देवाग्, र, पीठयोर्, मध्ये, मण्डपम्, कारयेत्, सुधीः, विधानेन, तोरणानि, तु, पूर्ववत्
|
615,262 |
कृत्वा तु पूर्ववत् सम्यक् वेदिं कुर्यात्तु मध्यतः । चतुर्हस्तं द्विहस्तं वा एकहस्तोच्छ्रयं मने ॥ 21 ॥
|
कृत्वा, तु, पूर्ववत्, सम्यक्, वेदिम्, कुर्यात्, तु, मध्यतः, द्विहस्तम्, वा*, एकहस्तो, उच्छ्रयम्, मने
|
615,263 |
सुस्निग्धं कारयेत्तत्र दर्पणोदरसंनिभ म् । गोमयेनोपलिप्याथ प्रोक्षयेद्गन्धवारिणा ॥ 22 ॥
|
सुस्निग्धम्, कारयेत्, तत्र, दर्पणो, उदर, संनिभ, प्रो, क्षयेद्, गन्ध, वारिणा
|
615,264 |
तद्वेदिपीठयोर्मध्ये वृत्तं वा चतुरश्रकम् । कारयेत्तत्र कुण्डं तु मध्यमे होममाचरेत् ॥ 23 ॥
|
तद्, वेदिपीठयोर्, मध्ये, वृत्तम्, वा, चतुरश्रकम्, कुण्डम्, तु, मध्यमे, होमम्, आ, चरेत्
|
615,265 |
शालिद्रोणद्वये वेद्यां सकूर्चं सापिधानकम् । सहिरण्यं सवस्त्रं च सरित्सलिलपूरितम् ॥ 24 ॥
|
शालि, द्रोण, द्वये, वेद्याम्, स, कूर्चम्, सा, पिधानकम्, सवस्, त्रम्, च, सरित्, सलिल, पूरितम्
|
615,266 |
ससूत्रं कालरहितं द्रोणपूर्णं सुशोभनम् । मध्यमे तु न्यसेद्धीमान् विष्णुपारिषदान् बहून् ॥ 25 ॥
|
स, सूत्रम्, काल, रहितम्, द्रोण, पूर्णम्, सुशोभनम्, तु, न्य, असे, इद्धी, इमान्, विष्णु, पारिषदान्, बहून्
|
615,267 |
ऐन्द्रादीशानपर्यन्तं कलशान् स्थापयेत् पृथक् । कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ॥ 26 ॥
|
ऐन्द्राद्, ईशान, पर्यन्तम्, कलशान्, स्थापयेत्, पृथक्, कुमुदाक्षम्, च, पुण्डरीकम्, च, वामनम्
|
615,268 |
शङ्कुकर्णं सर्पनेत्रं सुमुखं सुप्रतिष्ठितम् । गन्धादिभिः समभ्यर्च्य होमं कुर्यादनन्द्रितः ॥ 27 ॥
|
शङ्कुकर्णम्, सर्पनेत्रम्, सुमुखम्, सुप्रतिष्ठितम्, सम्, अभ्यर्च्य, होमम्
|
615,269 |
समिदाज्यचरून् दध्ना मधुना पयसापि च । यवान् सिद्धार्थसलिलान् प्रत्यकं शतमाहुतीः ॥ 28 ॥
|
समिद्, आज्य, चरून्, दध्ना*, मधुना, पयसा, अपि, च, सिद्धार्थ, सलिलान्, प्रत्यक्, अम्, शतम्, आहुतीः
|
615,270 |
मन्त्रेणाष्टाक्षरेणैव द्वादशाक्षरमेव वा । नृत्तगीतसमातोद्यै रात्रिशेषं नयेद्बुधः ॥ 29 ॥
|
मन्त्रेणा, अष्टाक्षरेणै, ऐव, द्वादशाक्षरम्, एव, वा, रात्रिशेषम्, नयेद्, बुधः
|
615,271 |
सुमुहूर्ते तु संप्राप्ते ब्राह्मणानामुनज्ञया । स्वस्तिसूक्ति युतो गत्वा विमानं तु प्रदक्षिणम् ॥ 30 ॥
|
सुमुहूर्ते, तु, सम्प्राप्ते, ब्राह्मणान्, आ, मु, न, ज्ञया, युतो*, गत्वा, विमानम्, तु, प्रदक्षिणम्
|
615,272 |
विष्णुपारिषदान् सर्वान् संस्मरेत् साधकोत्तमः । पायसं कृसरं गौल्यं हरिद्रान्नं चतुर्विधम् ॥ 32 ॥
|
विष्णु, पारिषदान्, सर्वान्, सं, स्मरेत्, साधकोत्तमः, कृसरम्, गौल्यम्, हरिद्रान्नम्, चतुर्विधम्
|
615,273 |
स्वस्वस्थाने तु संप्रोक्ष्य तत्तत्स्थानान् स्मरन् बुधः । कुम्भोदकादशेषं तु महापीठेऽभिषेचयेत् ॥ 31 ॥
|
स्वस्वस्थाने, तु, तत्, तत्स्थानान्, स्मरन्, बुधः, तु, महापीठेऽ, अभि, षे, चयेत्
|
615,274 |
निवेद्य शेषं संगृह्य चण्डादिभ्यो बलिं क्षिपेत् । शङ्खभेर्यादिसंयुक्तं गेयनृत्तसमन्वितम् ॥ 34 ॥
|
निवेद्य, शेषम्, सङ्गृह्य, चण्डाद्, इभ्यो*, बलिम्, क्षिपेत्, गेय, नृत्त, समन्वितम्
|
615,275 |
साज्यं दधिपयोयुक्तं नारिकेलपयांसि च । निवेदयेन्महापीठे चादिमूर्तिमनुस्मरन् ॥ 33 ॥
|
साज्यम्, दधिपयो, युक्तम्, नारिकेल, पयांसि, च, चाद्, इम्, ऊर्, तिम, नु, स्मरन्
|
615,276 |
महाहविर्निवेद्याथ पुण्याहं पुनराचरेत् । ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ॥ 36 ॥
|
महाहविर्, निवेद्यात्, ह, पुण्याहम्, पुनर्, आ, चरेत्, भोजयेत्, तत्र, वैष्णवान्, वेदपारगान्
|
615,277 |
वेदाध्ययनसंयुक्तं बलिकर्म समापयेत् । बल्यन्ते परमात्मानं स्नापयेदधमोत्तमम् ॥ 35 ॥
|
वेदाध्ययन, संयुक्तम्, बलिकर्म, समा, आपयेत्, परमात्मानम्, स्ना, आपयेद्, अधमोत्तमम्
|
615,278 |
आचार्यं पूजयेत् पश्चात् हेमरत्नाङ्गुलीयकैः । इदं धन्यं यशस्यं च सर्वशान्तिकरं भवेत् ॥ 37 ॥
|
आचार्यम्, पूजयेत्, पश्चात्, हेमरत्ना, अङ्गुलीयकैः, धन्यम्, यशस्यम्, च, सर्वशान्ति, करम्, भवेत्
|
615,279 |
पुण्याहं वाचयेत्तत्र ब्राह्मणैः सह मन्त्रवित् । पञ्चभारप्रमाणं वा तदर्धं वार्धमेव वा ॥ 1 ॥
|
पुण्याहम्, वाचयेत्, तत्र, ब्राह्मणैः, सह, मन्त्रवित्, वा, तद्, अर्धम्, वार्, धमेव, वा
|
615,280 |
तन्न्यूनं न हि कर्तव्यं शालिसंचयमुत्तमम् । तत्रोर्ध्वे विकिरेद्विद्वान् तदर्धं तण्डुलं तथा ॥ 2 ॥
|
तन्, न्यूनम्, न, हि, कर्तव्यम्, शालि, सञ्चयम्, उत्तमम्, विक्, इरेद्, विद्वान्, तद्, अर्धम्, तण्डुलम्, तथा
|
615,281 |
तण्डुलोपरि विन्यस्य चाष्टपत्राब्जमुत्तमम् । तत्र मध्ये लिखेद्बीजं दले चाष्टाक्षरं न्यसेत् ॥ 3 ॥
|
तण्डुलो, उपरि, विन्यस्य, चाष्, ट, पत्रा, अब्जम्, उत्तमम्, मध्ये, लिखेद्, बीजम्, दले, चाष्, टा, अक्षरम्
|
615,282 |
मध्यमे नवकुम्भं तु स्थापयेत् साधकोत्तमः । सूत्रवस्त्रसमायुक्तं रत्नमाल्येरलंकृतम् ॥ 4 ॥
|
मध्यमे, नव, कुम्भम्, तु, स्थापयेत्, साधकोत्तमः, रत्नमाल्ये, ईर्, अलङ्कृतम्
|
615,283 |
गन्धोदकेन संपूर्णं वस्त्रग्युग्मेन वेष्टितम् । पूर्वादि चाष्टकुम्भस्य वस्त्रमेकैकमेव वा ॥ 5 ॥
|
गन्धोदकेन, सम्पूर्णम्, वेष्टितम्, चाष्, ट, कुम्भस्य, वस्त्रम्, एकैकम्, एव, वा
|
615,284 |
दिङ्मूर्त्यादीनि चाष्टानामेकवस्त्रमथापि वा । कर्णिकायां न्यसेत् कुम्भं दलेष्वष्टघटान् न्यसेत् ॥ 6 ॥
|
दिङ्मूर्त्या, आदीनि, चाष्, टानाम्, एकवस्त्रम्, अथापि, वा, कुम्भम्, दलेष्व, अष्ट, घटान्
|
615,285 |
सहस्रशीर्षा पुरुषः सहस्राक्षाः सहस्रपात् । सहस्रकुन्तलोपेतं सहुस्रमकुटान्वितम् ॥ 8 ॥
|
सहस्रशीर्षा, पुरुषः, सहस्राक्षाः, सहस्रपात्
|
615,286 |
त्रिसप्तपञ्चदर्भैर्वा कृत्वा कूर्चं विनिक्षिपेत् । तस्मिन् पूर्णघटे मध्ये देवागारं तु चिन्तयेत् ॥ 7 ॥
|
त्रिसप्त, पञ्चद्, अर्भैर्, वा, कृत्वा, कूर्चम्, विनि, क्षिपेत्, पूर्ण, घटे, मध्ये, देवागारम्, तु, चिन्तयेत्
|
615,287 |
सहस्रादित्यसंकाशं सहस्रेन्दुनिभाननम् । शङ्खचक्रगदापाणिं सर्वप्रहरणान्वितम् । प्रासादरूपमित्याहुः पूर्वरात्रेऽधिवासयेत् ॥ 10 ॥
|
सहस्राद्, इत्य, सङ्काशम्, सहस्रे, इन्दु, निभान्, अनम्, सर्व, प्रहरणान्, वितम्, पूर्वरात्रेऽ, अधि, वासयेत्
|
615,288 |
तद्ध्यानेनैव देवर्षे सम्यक् स्नानमवाप्नुयात् । मोक्षार्थी मोक्षमाप्नोति तस्माद्ध्यानं विशिष्यते ॥ 11 ॥
|
तद्ध्, ह्या, आनेनै, ऐव, देवर्षे, सम्यक्, स्नानम्, अवा, आप्नुयात्, मोक्षम्, आप्नोति, तस्माद्ध्, ह्या, आनम्, विशिष्य, ते
|
615,289 |
मण्डपादिषु सर्वेषु ध्यानमेवं प्रकीर्तितम् । तस्मिन् मध्ये नयेद्विद्वान् स्मरन् तत् परमेष्ठिना ॥ 12 ॥
|
मण्डपादिषु, सर्वेषु, ध्यानम्, एवम्, प्रकीर्तितम्, मध्ये, नयेद्, विद्वान्, स्मरन्, तत्, परमेष्ठिना
|
615,290 |
पूर्वादि चोत्तरान्ते तु तन्मूर्तिं तु विचिन्तयेत् । आग्नेयादिषु कोणेषु वैनतेयादिकान् न्यसेत् ॥ 13 ॥
|
पूर्वादि, चो, उत्तरान्, ते, तु, तन्, मूर्तिम्, तु, वि, चिन्तयेत्, कोणेषु, वैनतेया, अदिकान्
|
615,291 |
दिग्देवादिषु कुम्भेषु तत्तन्मूर्तिं जपेत् क्रमात् । ऋगादीनां तु वेदानां सारमुद्धृत्य नारद ॥ 15 ॥
|
दिग्, देवाद्, इषु, कुम्भेषु, तत्, तन्, मूर्तिम्, जपेत्, क्रमात्, तु, वेदानाम्, सारम्, उद्धृत्य, नारद
|
615,292 |
मृतगस्याधिपतिं सिंहं वैनतेयांशकं न्यसेत् । तस्मिन् पूर्णघटे मध्ये पौरुषं सूक्तमभ्यसेत् ॥ 14 ॥
|
मृत, गस्या, अधिपतिम्, सिंहम्, वैनतेया, अंशकम्, पूर्ण, घटे, मध्ये, पौरुषम्, सूक्तम्, अ, भ्यसेत्
|
615,293 |
हविर्निवेदयेत् पश्चात् मन्त्रेण परमेष्ठिना । मुखवासं ततो दद्यात् रक्षां कृत्वाष्टदिक्क्रामत् ॥ 17 ॥
|
हविर्, नि, वेदयेत्, पश्चात्, मन्त्रेण, परमेष्ठिना, ततो*, दद्यात्, रक्षाम्, कृत्वा, अष्टदिक्, क्रामत्
|
615,294 |
पूर्वादिसोमपर्यन्तमुच्चरेत् सुस्वरेण तु । ततः पूर्णघटादीनि चार्चयेत्तेन मन्त्रतः ॥ 16 ॥
|
पूर्वादि, सोमप, र्य, अन्त, मुच्, चरेत्, सुस्वरेण, तु, पूर्ण, घटाद्, ई, नि, चा, अर्चयेत्, तेन, मन्त्रतः
|
615,295 |
प्रभातायां तु शर्वर्यामाचार्यः स्नानमाचरेत् । सूक्तेन पुरुषेणैव मन्त्रं वा परमेष्ठिना ॥ 21 ॥
|
प्रभातायाम्, तु, शर्वर्याम्, आचार्यः, स्नानम्, आ, चरेत्, पुरुषेणै, ऐव, मन्त्रम्, वा, परमेष्ठिना
|
615,296 |
कुमुदादीनि सर्वाणि गृह्णन्ति बलिमुत्तमम् । शङ्क्षदुन्दुभिनिर्घोषं कृत्वास्मिन् मुनिसत्तम ॥ 19 ॥
|
कुमुदादी, नि, सर्वाणि, गृह्णन्ति, बलिम्, उत्तमम्, कृत्वा, अस्मिन्, मुनिसत्तम
|
615,297 |
घण्टाध्वनिसमायुक्तं गन्धपुष्पादिभिः सह । हविषा बलिदानं तु कारयेदष्टदिक्षु च ॥ 18 ॥
|
घण्टा, अध्वनि, समायुक्तम्, गन्धपुष्पाद्, इभिः, सह, बलिदानम्, तु, कारयेद्, अष्टदिक्षु, च
|
615,298 |
ततः पुष्पाञ्जलिं कृत्वा साधकः परमार्थवित् । नमस्कृत्याखिलान् सर्वान् मङ्गलानुच्चरेत्क्रमात् ॥ 20 ॥
|
ततः, पुष्पाञ्जलिम्, कृत्वा, साधकः, परमार्थवित्, सर्वान्, मङ्गला, नुच्, चरेत्, क्रमात्
|
615,299 |
कुम्भस्थितेन देवेशं पूजयेत् पुरुषोत्तमम् । गन्धादि दीपपर्यन्तं तत्तन्मन्त्रेण साधकः ॥ 22 ॥
|
कुम्भ, स्थितेन, देवेशम्, पूजयेत्, पुरुषोत्तमम्, दीप, पर्यन्तम्, तत्, तन्मन्, त्रेण, साधकः
|
615,300 |
देवस्याग्रे तु संस्थाप्य तण्डुलोपरि नारद । महाकुम्भस्थदेवेशं विधिनाधिपतिं परम् ॥ 25 ॥
|
देवस्या, अग्रे, तु, संस्थाप्य, तण्डुलो, उपरि, नारद, विधिना, अधिपतिम्, परम्
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.